Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 12.2 tadaivottolya tad dravyaṃ toyamadhye vinikṣipet //
MBhT, 1, 20.2 tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje //
MBhT, 2, 13.2 tadā kanyā bhaved devi viparītaḥ pumān bhavet //
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 3, 9.2 tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari //
MBhT, 3, 14.1 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā //
MBhT, 3, 39.2 brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate //
MBhT, 3, 41.2 prakuryāt tu dvijenaiva tadā brahmamayī surā //
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 6, 11.1 vāmanetre cumbane tu śaśāṅkagrahaṇaṃ tadā /
MBhT, 6, 11.2 dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā //
MBhT, 6, 15.2 tadaiva parameśāni rāśyādigaṇanaṃ caret //
MBhT, 6, 17.1 dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam /
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 53.2 yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā //
MBhT, 8, 21.2 homasya dakṣiṇā kāryā tadā vighnair na lipyate //
MBhT, 8, 31.2 tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret //