Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 1, 13.1 evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
SkPur, 1, 16.2 vicaransa tadā lokānmuniḥ satyavatīsutaḥ //
SkPur, 3, 8.1 tadeṣopaniṣatproktā mayā vyāsa sanātanā /
SkPur, 4, 11.2 brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
SkPur, 4, 15.2 preṣito gaṇapo rudraḥ sadya evābhavattadā //
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
SkPur, 5, 30.1 tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
SkPur, 5, 37.1 evamukte tadā tena mahāñchabdo babhūva ha /
SkPur, 5, 42.1 vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham /
SkPur, 5, 54.2 sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
SkPur, 5, 55.1 cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ /
SkPur, 5, 57.2 yac ca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe //
SkPur, 6, 3.1 sa devaveśmani tadā bhikṣārtham agamad dvijāḥ /
SkPur, 6, 5.3 papāta sā ca vistīrṇā yojanārdhaśataṃ tadā //
SkPur, 6, 10.1 devaśchāyāṃ tato vīkṣya kapālasthe tadā rase /
SkPur, 6, 13.2 taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ /
SkPur, 7, 3.1 tasya tuṣṭastadā devo varado 'smītyabhāṣata /
SkPur, 7, 7.1 tāmuvāca tadā devo vācā saṃjīvayanniva /
SkPur, 7, 21.1 hate tasmiṃstadā devo diśaḥ sarvā avaikṣata /
SkPur, 7, 25.1 sthāpitasya kapālasya yathoktamabhavattadā /
SkPur, 8, 3.3 yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ //
SkPur, 8, 5.1 tathetyuktvā gate tasminsattrāṇy ājahrire tadā /
SkPur, 8, 10.2 uvāca sa tadā viprānpraṇamya bhayapīḍitaḥ //
SkPur, 10, 29.2 tamuvāca tadā dakṣo dūyatā hṛdayena vai /
SkPur, 11, 8.2 viveśa taṃ tadā deśaṃ sā gartā yatra bhūdhara //
SkPur, 11, 9.1 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn /
SkPur, 11, 20.1 tamāgatya tadā brahmā varado 'smītyabhāṣata /
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 11, 35.2 atha tasyāstapoyogāttrailokyamakhilaṃ tadā /
SkPur, 12, 16.1 tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane /
SkPur, 12, 17.2 tenoktā sā tadā tatra bhāvayantī tadīritam /
SkPur, 12, 21.1 tataḥ sa bhagavāndevastathā devyā vṛtastadā /
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
SkPur, 12, 29.2 niśeva candrarahitā sā babhau vimanāstadā //
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
SkPur, 12, 39.1 sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
SkPur, 12, 51.3 āditya iva madhyāhne durnirīkṣyas tadābhavat //
SkPur, 12, 58.1 bālo 'pi sarasastīre mukto grāheṇa vai tadā /
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 13, 35.3 tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
SkPur, 13, 46.1 tata evaṃ tadā brahmā vijñāpya parameśvaram /
SkPur, 13, 52.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
SkPur, 13, 54.2 prādātparamadeveśaḥ apaśyaṃste tadā prabhum //
SkPur, 13, 56.1 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām /
SkPur, 13, 70.2 ratnānyādāya vādyāṃśca tatrājagmustadā puram //
SkPur, 13, 94.2 agādhena tadā reje kṣīroda iva sāgaraḥ //
SkPur, 13, 117.1 tamālagulmaistasyāsīcchobhā himavatastadā /
SkPur, 13, 118.2 pramattapuṃskokilasampralāpairhimācalo 'tīva tadā rarāja //
SkPur, 13, 135.1 yogenaiva tayorvyāsa tadomāparameśayoḥ /
SkPur, 14, 27.3 yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam //
SkPur, 15, 11.2 tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati //
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 17, 5.2 athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā /
SkPur, 17, 5.3 nājñāpayattadā sūdaṃ tasyārthe munisattama //
SkPur, 17, 8.1 sa evamuktaḥ provāca sūdo 'mṛtavasustadā /
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 18, 3.2 notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati /
SkPur, 18, 6.2 vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan //
SkPur, 18, 9.2 sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
SkPur, 18, 10.3 tadāprabhṛtyevādṛśyā bhagavantamanuvratā //
SkPur, 18, 17.2 prasādayāmāsa tadā sa covācedamarthavat //
SkPur, 18, 24.1 vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata /
SkPur, 18, 25.2 pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā //
SkPur, 18, 34.2 ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā //
SkPur, 18, 39.2 saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā //
SkPur, 19, 24.1 mahatastapasaḥ śaktyā kālena mahatā tadā /
SkPur, 20, 23.1 tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā /
SkPur, 20, 48.2 śilādastāmathālakṣya āśiṣaṃ devayostadā /
SkPur, 21, 2.2 sa jajāpa tadā rudrānmṛtyorbhītaḥ samāhitaḥ //
SkPur, 21, 3.2 koṭirekā yadā japtā tadā devastutoṣa ha //
SkPur, 22, 3.2 nirīkṣya gaṇapānsarvāndevyā saha tadā prabhuḥ //
SkPur, 22, 27.1 tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam /
SkPur, 23, 39.2 pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
SkPur, 23, 44.1 sa jagrāha tadā brahmā ekaṃ kalaśamātmanā /
SkPur, 25, 39.2 evamuktastadā sarvānpraṇamya bahumānataḥ /
SkPur, 25, 39.3 śirasyañjalimādhāya gaṇapānastuvattadā //
SkPur, 25, 56.3 nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //