Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 3.3 dṛśyate 'sau tadā jñeyo mūrchitaḥ sūtarāḍbudhaiḥ //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 2, 6.2, 24.2 amūrchitas tadā deyaḥ kalāṃśaṃ mūrchite rasaḥ //
MuA zu RHT, 2, 19.2, 3.0 yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam //
MuA zu RHT, 2, 21.1, 3.0 tataścetpītakriyā bhavanti svarṇasambandhīni kāryāṇi bhavanti tadā pītaṃ svarṇaṃ deyam //
MuA zu RHT, 3, 5.2, 6.0 tadā tu ḍekayantreṇa drāvayedagniyogataḥ //
MuA zu RHT, 3, 6.2, 4.1 yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā /
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 4, 1.2, 9.0 amocayat tadā vīryaṃ tajjātaṃ śvetamabhrakam //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
MuA zu RHT, 4, 12.2, 6.1 patitaṃ tu tadā vindyāt tatsattvaṃ nātra saṃśayaḥ /
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 12.2, 14.0 tato'gniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvālayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 19, 51.2, 2.0 iha rasāyane ajīrṇaṃ yadā sambhavati utpadyate tadā etāni lakṣaṇāni syuḥ //