Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 25.0 na cetaratrāntarbhāvaḥ tadā īśvarasya sarvakartṛtvahāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.3 te tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 tadeti pratyarthaṃ sakramasaṃvedanaviśeṣasya pariṇāmitvābhyupagame sati smṛtir nāvakalpate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 14.2 pariṇāmasya vaiśiṣṭyādasti cen na smṛtistadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 2.0 yadi ca sāmānyavyāpāratve 'pi tadabhyupagamaḥ tadānavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //