Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 31, 5.0 sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
Atharvaprāyaścittāni
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 5, 5, 8.0 yady avadānaṃ na vindet tadājyasyāvadyet //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Atharvaveda (Śaunaka)
AVŚ, 11, 4, 4.2 sarvaṃ tadā pramodate yat kiṃca bhūmyām adhi //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 4, 3, 22.4 tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati //
Chāndogyopaniṣad
ChU, 5, 3, 5.3 sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda /
ChU, 6, 8, 1.2 yatraitat puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati /
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
ChU, 8, 6, 3.2 āsu tadā nāḍīṣu sṛpto bhavati /
ChU, 8, 6, 3.4 tejasā hi tadā sampanno bhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 4.0 yadādhvaryur upākuryāt tadā mānasena stuvīran //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 5, 8.0 yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 7, 6.0 yan niṣṭhīvati madhya eva tadātmano niṣṭhīvati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.11 mṛtasya vāvaiṣa tadā rūpam bhavati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
Jaiminīyabrāhmaṇa
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 1, 11.0 tadānadhyāyo bhavati //
Kaṭhopaniṣad
KaṭhUp, 6, 11.2 apramattas tadā bhavati yogo hi prabhavāpyayau //
Kāṭhakasaṃhitā
KS, 11, 10, 50.0 yadi varṣet tadaiveṣṭiṃ nirvapet //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 2.2 tadājyabhāgāvantareṇāhutīḥ pratipādayet /
MuṇḍU, 3, 1, 3.2 tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti //
Pāraskaragṛhyasūtra
PārGS, 2, 13, 6.0 agryam abhiṣicyākṛṣṭaṃ tadā kṛṣeyuḥ //
Taittirīyopaniṣad
TU, 2, 7, 1.2 tadātmānaṃ svayamakuruta tasmāt tat sukṛtamucyata iti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 8.0 yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 13.0 yān anyān paśyato 'syopasaṃgṛhṇīyāt tadā tv eta upasaṃgrāhyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 6, 8, 1, 7.3 etaddhy eṣāṃ tadā cittam āsīt /
ŚBM, 6, 8, 1, 7.5 etaddhy asya tadā cittam bhavati /
ŚBM, 10, 5, 2, 6.11 amutra hy eṣa tadā bhavati /
ŚBM, 10, 5, 2, 15.2 etaṃ hy ete tadāpītā bhavanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 5, 4.0 prāṇaṃ tadā vāci juhoti //
ŚāṅkhĀ, 4, 5, 6.0 vācaṃ tadā prāṇe juhoti //
ŚāṅkhĀ, 6, 19, 18.0 tāsu tadā bhavati yadā suptaḥ svapnaṃ na kaṃcana paśyati //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte vā bhāṣate vā vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 7, 19, 4.0 vāk tadā prāṇaṃ reḍhi //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 8, 1.2 svaśvaṃ dasrā ratham ā haveṣu tadā yutīr yeti rasan tanūnām //
Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 1, 4.10 yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṃ pūrṇam ādarśitam /
AvŚat, 3, 4.3 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ /
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 6, 4.15 tadā tasya mahān mānaso duḥkho 'bhūt /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 3.1 yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā /
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
Aṣṭasāhasrikā
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 10, 11.13 tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṃ tasmai gambhīrā prajñāpāramitā /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 4.2 yadā yāty unmanībhāvaṃ tadā tat paramamadam //
Brahmabindūpaniṣat, 1, 6.2 pakṣapātavinirmuktaṃ brahma sampadyate tadā //
Buddhacarita
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
BCar, 2, 8.1 ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa /
BCar, 2, 10.2 abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva //
BCar, 2, 11.2 āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya //
BCar, 2, 16.1 tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
BCar, 2, 36.1 bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ yathāvadānarca tadāyuṣe saḥ /
BCar, 3, 18.2 tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣvapraśamo babhūva //
BCar, 8, 27.1 mukhaiśca tāsāṃ nayanāmbutāḍitai rarāja tadrājaniveśanaṃ tadā /
BCar, 8, 40.2 yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat //
BCar, 8, 46.1 yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam /
BCar, 8, 47.2 tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām //
BCar, 9, 1.1 tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa /
BCar, 9, 7.1 tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmantrya tadaiva sadyaḥ /
BCar, 12, 101.2 jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ //
Carakasaṃhitā
Ca, Sū., 1, 7.1 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca, Sū., 6, 10.1 sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca, Sū., 6, 27.2 svādu śītaṃ dravaṃ snigdhamannapānaṃ tadā hitam //
Ca, Sū., 17, 46.1 tadā bhedaśca dāhaśca tatra tatrānavasthitaḥ /
Ca, Sū., 17, 47.2 karṣet kuryāttadā śūlaṃ saśaityastambhagauravam //
Ca, Sū., 17, 48.2 saṃruṇaddhi tadā dāhaḥ śūlaṃ cāsyopajāyate //
Ca, Sū., 17, 49.2 sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram //
Ca, Sū., 17, 50.2 rundhyāttadā prakurvīta śītakaṃ gauravaṃ rujam //
Ca, Sū., 17, 80.2 yadā bastiṃ tadā kṛcchro madhumehaḥ pravartate //
Ca, Sū., 17, 93.2 tadā saṃjāyate granthirgambhīrasthaḥ sudāruṇaḥ //
Ca, Sū., 21, 35.2 viṣayebhyo nivartante tadā svapiti mānavaḥ //
Ca, Sū., 24, 23.2 tadā śarīraṃ hyanavasthitāsṛgagnir viśeṣeṇa ca rakṣitavyaḥ //
Ca, Sū., 24, 26.2 pratihatyāvatiṣṭhante jāyante vyādhayastadā //
Ca, Sū., 24, 28.2 mano vikṣobhayañjantoḥ saṃjñāṃ saṃmohayettadā //
Ca, Sū., 25, 48.1 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ /
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Nid., 8, 14.2 tadā sādhāraṇaṃ karma pravadanti bhiṣagvidaḥ //
Ca, Vim., 3, 12.2 bheṣajenopapādyante na bhavantyāturāstadā //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 15.5 samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā /
Ca, Śār., 4, 20.1 caturthe māsi sthiratvamāpadyate garbhaḥ tasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa //
Ca, Śār., 4, 21.1 pañcame māsi garbhasya māṃsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Śār., 4, 23.1 saptame māsi garbhaḥ sarvairbhāvairāpyāyyate tasmāttadā garbhiṇī sarvākāraiḥ klāntatamā bhavati //
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 4.2 yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ vā prāpnoti /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Cik., 3, 59.1 dvādaśaite samuddiṣṭāḥ saṃtatasyāśrayāstadā /
Ca, Cik., 3, 131.2 saṃtāpamadhikaṃ dehe janayanti narastadā //
Ca, Cik., 5, 139.1 saṃgṛhīto yadā gulmastadā ghaṭamathoddharet /
Ca, Cik., 1, 3, 12.1 tadā hy avaśyamamṛtaṃ vasatyāmalake kṣaṇam /
Garbhopaniṣat
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Lalitavistara
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 18.3 tatra yadā brāhmaṇaguruko loko bhavati tadā brāhmaṇakule upapadyante /
LalVis, 3, 18.4 yadā kṣatriyaguruko loko bhavati tadā kṣatriyakule upapadyante /
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 55.2 tadā bodhisattvastānāgatān viditvā dakṣiṇaṃ pāṇim abhyutkṣipya ekāṅgulikayā āsanānyupadarśayati sma /
LalVis, 6, 55.7 yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma /
LalVis, 6, 55.10 tadā teṣāṃ caturṇāṃ mahārājānāmevaṃ bhavati sma visarjitāḥ sma vayaṃ bodhisattveneti /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 7, 1.4 tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 10, 1.2 tadā māṅgalyaśatasahasraiḥ lipiśālām upanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇair hiraṇyasuvarṇaparipūrṇaiśca /
LalVis, 10, 15.2 tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma tadā anityaḥ sarvasaṃskāraśabdo niścarati sma /
LalVis, 10, 17.1 tadānupūrveṇa bodhisattvena lipiśālāsthitena dvātriṃśaddārakasahasrāṇi paripācitānyabhūvan /
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 74.2 tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya /
Mahābhārata
MBh, 1, 1, 15.6 vyāsadevājñayā tatra yad vaiśampāyanas tadā /
MBh, 1, 1, 68.2 araṇye mṛgayāśīlo nyavasat sajanas tadā //
MBh, 1, 1, 72.1 ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam /
MBh, 1, 1, 74.1 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā /
MBh, 1, 1, 89.1 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam /
MBh, 1, 1, 103.2 kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 104.2 indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 105.2 agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.4 yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.6 śūrān pāñcālān pāṇḍaveyāṃśca yuktāṃs tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.8 dorbhyāṃ hataṃ bhīmasenena gatvā tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.10 mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.12 gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 106.2 anvāgataṃ bhrātṛbhir aprameyais tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 107.2 rajasvalāṃ nāthavatīm anāthavat tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 107.4 duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 108.2 jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 109.2 bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 109.4 upāsyamānān sagaṇair jātu sarvāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 110.2 avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 111.2 adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.4 devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.6 kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.8 tasmācchrutaṃ cārjunasyāstralābhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 112.2 tasmin deśe mānuṣāṇām agamye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 113.2 sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 113.4 jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 114.2 praśnān uktān vibruvantaṃ ca samyak tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.4 virāṭarāṣṭre saha kṛṣṇayā tāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.6 dakṣān pārthān me sutair agnikalpāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.8 draupadyarthaṃ bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.10 dakṣān pārthān bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 115.2 virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 116.2 tāṃ cārjunaḥ pratyagṛhṇāt sutārthe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 117.2 akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 118.2 ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 119.4 śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 120.2 taṃ cātmānaṃ bahudhā darśayānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 121.4 grahītukāmaṃ mama putraṃ dvipena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 122.2 bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 123.2 hitvā senām apacakrāma caiva tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 124.2 trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 125.2 kṛṣṇaṃ lokān darśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 126.2 naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 126.4 taccākārṣuḥ pāṇḍaveyāḥ prahṛṣṭāstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 128.2 bhīṣmaṃ kṛtvā somakān alpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 129.2 bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 130.2 nityaṃ cāsmāñśvāpadā vyābhaṣantas tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 131.2 na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 132.2 saṃśaptakān nihatān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 133.2 bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 134.2 mahārathāḥ pārtham aśaknuvantastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 135.2 krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 136.2 satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 137.2 punar yuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 138.2 sarvān yodhān vāritān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 139.2 yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 140.2 dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 141.2 amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 142.2 ghaṭotkace rākṣase ghorarūpe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 143.2 yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 144.2 rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 145.2 samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.4 nivāritaṃ nānyatamena bhīmaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.6 bhittvā vakṣo yuvarājasya sūta tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 148.2 yudhiṣṭhiraṃ śūnyam adharṣayan taṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 149.2 sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 150.2 hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 151.2 duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 152.2 amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 153.2 mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 154.2 kṛtaṃ bībhatsam ayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 155.2 kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 156.2 aśvatthāmnā maṇiratnaṃ ca dattaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 157.2 saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 193.4 āśvāsya svastham akarot sūto gāvalgaṇis tadā /
MBh, 1, 1, 212.4 tadā prabhṛti loke 'smin mahābhāratam ucyate /
MBh, 1, 2, 86.1 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunastadā /
MBh, 1, 2, 213.1 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā /
MBh, 1, 2, 236.24 yad adhītaṃ tadā samyag dvijaśreṣṭhair dvijottamāt /
MBh, 1, 2, 236.25 vaiśampāyanaviprādyais taiścāpi kathitaṃ tadā //
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 5, 1.3 bhāratādhyayanaṃ sarvaṃ kṛṣṇadvaipāyanāt tadā /
MBh, 1, 5, 15.2 nyamantrayata vanyena phalamūlādinā tadā //
MBh, 1, 5, 16.5 tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā /
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 5, 17.2 tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā //
MBh, 1, 6, 7.1 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā /
MBh, 1, 6, 7.2 nāma tasyāstadā nadyāścakre lokapitāmahaḥ /
MBh, 1, 8, 9.1 sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ /
MBh, 1, 8, 22.3 te ca sarve dvijaśreṣṭhāstatraivopāviśaṃstadā //
MBh, 1, 9, 5.4 devadūtastadābhyetya vākyam āha ruruṃ vane /
MBh, 1, 9, 5.13 pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā /
MBh, 1, 9, 21.1 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā /
MBh, 1, 10, 5.2 iti śrutvā vacastasya bhujagasya rurustadā /
MBh, 1, 11, 11.4 sa ḍauṇḍubhaṃ parityajya rūpaṃ viprarṣabhastadā /
MBh, 1, 12, 5.1 labdhasaṃjño ruruścāyāt taccācakhyau pitustadā /
MBh, 1, 12, 5.4 apṛcchat pitaraṃ bhūyaḥ so 'stikasya vacastadā /
MBh, 1, 13, 29.4 tato niveśāya tadā sa vipraḥ saṃśitavrataḥ /
MBh, 1, 13, 31.1 taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā /
MBh, 1, 14, 9.2 evam astviti taṃ cāha kaśyapaṃ vinatā tadā /
MBh, 1, 14, 9.3 ukte samāhite garbhāvetau dhārayatastadā /
MBh, 1, 14, 9.4 yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā //
MBh, 1, 14, 12.2 janayāmāsa viprendra dve aṇḍe vinatā tadā //
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 16, 15.5 abhavan miśritaṃ toyaṃ tadā bhārgavanandana /
MBh, 1, 16, 15.9 apākrāmaṃstato bhītā viṣādam agamaṃstadā /
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 16, 15.15 tadātha cintito devastajjñātvā drutam āyayau /
MBh, 1, 16, 27.7 yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā /
MBh, 1, 16, 35.4 jajñāte tau tadā brahman sarvakāmaphalapradau /
MBh, 1, 16, 36.14 tadā prabhṛti devastu nīlakaṇṭha iti śrutiḥ /
MBh, 1, 17, 3.1 tato devagaṇāḥ sarve papustad amṛtaṃ tadā /
MBh, 1, 17, 4.3 rāhur vibudharūpeṇa dānavaḥ prāpibat tadā //
MBh, 1, 17, 5.1 tasya kaṇṭham anuprāpte dānavasyāmṛte tadā /
MBh, 1, 17, 13.2 taptakāñcanajālāni nipetur aniśaṃ tadā //
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 17, 23.2 praveritaṃ viyati muhuḥ kṣitau tadā papau raṇe rudhiram atho piśācavat //
MBh, 1, 17, 24.1 athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā /
MBh, 1, 17, 27.2 vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā //
MBh, 1, 18, 2.1 yaṃ niśāmya tadā kadrūr vinatām idam abravīt /
MBh, 1, 18, 6.2 ājñāpayāmāsa tadā vālā bhūtvāñjanaprabhāḥ //
MBh, 1, 18, 11.6 evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā /
MBh, 1, 18, 11.16 mātaraṃ paramaprītastadā bhujagasattamaḥ /
MBh, 1, 19, 2.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā /
MBh, 1, 19, 3.1 dadṛśāte tadā tatra samudraṃ nidhim ambhasām /
MBh, 1, 20, 1.7 etasminn antare te tu sapatnyau paṇite tadā /
MBh, 1, 20, 1.11 śaśāṅkakiraṇaprakhyaṃ kālavālam ubhe tadā //
MBh, 1, 20, 9.3 adūrād abhyupetyainaṃ devāḥ sarṣigaṇāstadā //
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 20, 15.20 kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā /
MBh, 1, 20, 15.23 vairānubandhaṃ kṛtavāṃścandrāditye tadānagha /
MBh, 1, 20, 15.44 tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ /
MBh, 1, 20, 15.45 uditaścaiva savitā aruṇena tadāvṛtaḥ /
MBh, 1, 22, 1.2 evaṃ stutastadā kadrvā bhagavān harivāhanaḥ /
MBh, 1, 22, 4.4 tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā /
MBh, 1, 22, 5.1 nāgānām uttamo harṣastadā varṣati vāsave /
MBh, 1, 22, 5.4 tadā bhūr abhavacchannā jalormibhir anekaśaḥ /
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 23, 8.1 sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā /
MBh, 1, 23, 8.4 evam uktastadā tena vinatā prāha khecaram /
MBh, 1, 24, 7.5 putrahārdād uvācainaṃ vinatā garuḍaṃ tadā /
MBh, 1, 24, 11.1 sa tān niṣādān upasaṃharaṃstadā rajaḥ samuddhūya nabhaḥspṛśaṃ mahat /
MBh, 1, 24, 12.1 tataḥ sa cakre mahad ānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ /
MBh, 1, 24, 12.2 tadā nipatyāśanicaṇḍavikramaḥ /
MBh, 1, 24, 14.2 niṣūdayan bahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā //
MBh, 1, 25, 5.2 tataḥ sa vipro niṣkrānto niṣādīsahitastadā /
MBh, 1, 25, 26.2 ityuktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā /
MBh, 1, 25, 28.2 na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ //
MBh, 1, 26, 10.1 tam āgatam abhiprekṣya bhagavān kaśyapastadā /
MBh, 1, 26, 30.1 abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca /
MBh, 1, 26, 31.2 devānām api yo devaḥ so 'pyavarṣad asṛk tadā //
MBh, 1, 27, 11.2 ārebhire mahat karma tadā śakrabhayaṃkaram //
MBh, 1, 27, 33.2 vinatā cāpi siddhārthā babhūva muditā tadā //
MBh, 1, 29, 21.1 tatra taṃ sarvabhūtāni vismitānyabruvaṃstadā /
MBh, 1, 29, 21.3 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi //
MBh, 1, 30, 16.3 bhavadbhir idam āsīnair yad uktaṃ tad vacastadā //
MBh, 1, 30, 19.1 athāgatāstam uddeśaṃ sarpāḥ somārthinastadā /
MBh, 1, 30, 20.2 somasthānam idaṃ ceti darbhāṃste lilihustadā //
MBh, 1, 30, 21.5 nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā /
MBh, 1, 32, 25.2 prādād anantāya tadā vainateyaṃ pitāmahaḥ /
MBh, 1, 34, 5.1 ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā /
MBh, 1, 34, 9.3 prajānāṃ hitakāmo 'haṃ na nivāritavāṃstadā //
MBh, 1, 34, 13.2 āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā /
MBh, 1, 35, 11.1 yad elāpatreṇa vacastadoktaṃ bhujagena ha /
MBh, 1, 35, 12.2 etacchrutvā sa nāgendraḥ pitāmahavacastadā /
MBh, 1, 35, 12.4 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 5.1 evam uktastu dharmātmā śaunakaḥ prāhasat tadā /
MBh, 1, 36, 6.3 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 37, 11.1 āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā /
MBh, 1, 37, 26.5 daṇḍāt pratibhayaṃ bhūyaḥ śāntir utpadyate tadā /
MBh, 1, 38, 23.1 taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā /
MBh, 1, 38, 26.1 tatastaṃ preṣayāmāsa rājā gauramukhaṃ tadā /
MBh, 1, 38, 26.3 śrutvā tu vacanaṃ rājño munir gauramukhastadā /
MBh, 1, 38, 27.1 tasmiṃśca gatamātre vai rājā gauramukhe tadā /
MBh, 1, 39, 19.1 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā /
MBh, 1, 39, 22.1 sa cintayāmāsa tadā māyāyogena pārthivaḥ /
MBh, 1, 40, 5.2 śucir dvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ //
MBh, 1, 40, 7.1 sa bāla evāryamatir nṛpottamaḥ sahaiva tair mantripurohitaistadā /
MBh, 1, 40, 11.1 vapuṣṭamā cāpi varaṃ patiṃ tadā pratītarūpaṃ samavāpya bhūmipam /
MBh, 1, 42, 10.2 tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ /
MBh, 1, 43, 1.2 vāsukistvabravīd vākyaṃ jaratkārum ṛṣiṃ tadā /
MBh, 1, 43, 3.2 jaratkārustadā veśma bhujagasya jagāma ha //
MBh, 1, 43, 14.2 ahnaḥ parikṣaye brahmaṃstataḥ sācintayat tadā /
MBh, 1, 43, 30.1 ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā /
MBh, 1, 44, 2.2 uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam //
MBh, 1, 45, 1.3 yad apṛcchat tadā rājā mantriṇo janamejayaḥ /
MBh, 1, 45, 2.2 śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpatestadā /
MBh, 1, 46, 3.2 anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā /
MBh, 1, 46, 15.1 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā /
MBh, 1, 46, 25.8 āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā /
MBh, 1, 46, 26.3 saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā //
MBh, 1, 46, 30.1 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā /
MBh, 1, 46, 34.2 mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ /
MBh, 1, 47, 1.4 brahman bharataśārdūlo rājā pārikṣitastadā //
MBh, 1, 47, 9.1 tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā /
MBh, 1, 47, 12.2 rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā //
MBh, 1, 47, 13.2 nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā //
MBh, 1, 47, 15.1 ityabravīt sūtradhāraḥ sūtaḥ paurāṇikastadā /
MBh, 1, 47, 19.2 sarpān ājuhuvustatra sarvān agnimukhe tadā //
MBh, 1, 48, 1.2 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ /
MBh, 1, 48, 4.3 ye ṛtvijaḥ sadasyāśca tasyāsan nṛpatestadā //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 49, 9.1 vāsukiścāpi tacchrutvā pitāmahavacastadā /
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 51, 8.5 jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ //
MBh, 1, 51, 11.8 ākāśe dadṛśe caiva kṣaṇena vyathitastadā /
MBh, 1, 51, 16.3 idam antaram ityevaṃ tadāstīko 'bhyacodayat //
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 51, 21.2 āstīkenaivam uktastu rājā pārikṣitastadā /
MBh, 1, 51, 23.3 śrutvā tan nṛpatir vākyaṃ dadau tasmai varaṃ tadā /
MBh, 1, 53, 3.1 hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā /
MBh, 1, 53, 4.3 na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ //
MBh, 1, 53, 22.11 sa evam uktastu tadā dvijendraḥ /
MBh, 1, 53, 32.3 janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanastadā //
MBh, 1, 53, 33.1 śrāvayāmāsa vidhivat tadā karmāntareṣu saḥ /
MBh, 1, 54, 1.4 abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanastadā //
MBh, 1, 54, 7.1 janamejayasya rājarṣeḥ sa tad yajñasadastadā /
MBh, 1, 54, 14.2 gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā //
MBh, 1, 54, 21.1 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanastadā /
MBh, 1, 54, 23.1 guror vacanam ājñāya sa tu viprarṣabhastadā /
MBh, 1, 54, 24.2 bhedaṃ rājyavināśaṃ ca kurupāṇḍavayostadā //
MBh, 1, 55, 3.10 dhūmasaṃbhrāntanetrāstu daśāṣṭau suṣupustadā /
MBh, 1, 55, 3.11 teṣu supteṣu sarveṣu rājā pārikṣitastadā /
MBh, 1, 55, 3.18 tadā sabhāsado viprāḥ procuśca janamejayam /
MBh, 1, 55, 11.1 yadā prabuddhaḥ kaunteyastadā saṃchidya bandhanam /
MBh, 1, 55, 17.2 adāhayacca viśrabdhān pāvakena punastadā //
MBh, 1, 55, 20.1 atha saṃdhāya te vīrā ekacakrāṃ vrajaṃstadā /
MBh, 1, 55, 27.2 apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃstadā //
MBh, 1, 57, 17.6 indradattaṃ vimānaṃ tadāsthāya prayayau purīm //
MBh, 1, 57, 18.1 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā /
MBh, 1, 57, 18.2 praveśaṃ kārayāmāsa gate saṃvatsare tadā /
MBh, 1, 57, 18.3 sarvotsavavaraṃ tadā /
MBh, 1, 57, 20.8 puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā /
MBh, 1, 57, 21.12 jātihiṅgulikenāktaḥ sadāro mumude tadā /
MBh, 1, 57, 21.13 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā /
MBh, 1, 57, 27.1 sampūjito maghavatā vasuścedipatistadā /
MBh, 1, 57, 37.2 taṃ rājasattamaṃ prītāstadā matimatāṃ varam //
MBh, 1, 57, 38.10 manmathābhiparītātmā nāpaśyad girikāṃ tadā /
MBh, 1, 57, 38.13 aśokastabakaiśchannaṃ ramaṇīyaṃ tadā nṛpaḥ /
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 44.1 gṛhītvā tat tadā śyenastūrṇam utpatya vegavān /
MBh, 1, 57, 49.2 māse ca daśame prāpte tadā bharatasattama /
MBh, 1, 57, 51.1 tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā /
MBh, 1, 57, 57.17 vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacastadā /
MBh, 1, 57, 68.5 tūṣṇīṃbhūtāṃ tadā kanyāṃ jvalantīṃ yogatejasā /
MBh, 1, 57, 68.35 jñātvā caivābhyavartanta pitaro barhiṣastadā /
MBh, 1, 57, 68.60 tasya madhye pratiṣṭhāpya bṛsyāṃ munivaraṃ tadā /
MBh, 1, 57, 68.91 ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā /
MBh, 1, 57, 68.105 parāśare kṛtodvāhe devāḥ sarṣigaṇāstadā /
MBh, 1, 57, 69.4 jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā /
MBh, 1, 57, 69.14 vyāsasya vacanaṃ śrutvā bāṣpapūrṇamukhī tadā /
MBh, 1, 57, 69.37 guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā /
MBh, 1, 58, 5.1 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati /
MBh, 1, 58, 8.6 kṣatraṃ tadā mahīpāla svadharmaṃ paripāṭhanāt /
MBh, 1, 58, 8.7 catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ //
MBh, 1, 58, 9.3 ṛtau dārāṃśca gacchanti tadā sma bharatarṣabha //
MBh, 1, 58, 12.2 brāhmaṇādyāstadā varṇā lebhire mudam uttamām //
MBh, 1, 58, 15.1 na bāla eva mriyate tadā kaścin narādhipa /
MBh, 1, 58, 17.2 sāṅgopaniṣadān vedān viprāścādhīyate tadā //
MBh, 1, 58, 18.1 na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa /
MBh, 1, 58, 20.2 na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā //
MBh, 1, 58, 22.4 evaṃ tadā naravyāghra dharmo na hrasate kvacit //
MBh, 1, 58, 24.1 evaṃ kṛtayuge samyag vartamāne tadā nṛpa /
MBh, 1, 58, 26.1 ādityair hi tadā daityā bahuśo nirjitā yudhi /
MBh, 1, 58, 36.2 tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt //
MBh, 1, 58, 45.2 ādideśa tadā sarvān vibudhān bhūtakṛt svayam //
MBh, 1, 58, 48.2 tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhustadā //
MBh, 1, 61, 83.41 jayadrathāya pradadau saubalānumate tadā //
MBh, 1, 61, 88.11 agram agre pratijñāya svasyāpatyasya vai tadā /
MBh, 1, 61, 88.13 adadat kuntibhojāya sa tāṃ duhitaraṃ tadā /
MBh, 1, 61, 88.22 evam uktā ca sā bālā tadā kautūhalānvitā /
MBh, 1, 61, 88.24 prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tadā /
MBh, 1, 61, 88.28 nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā /
MBh, 1, 61, 88.31 rādhāyāḥ kalpayāmāsa putraṃ so 'dhirathastadā /
MBh, 1, 61, 88.35 ā pṛṣṭhatāpācca tadā jajāpa japatāṃ varaḥ /
MBh, 1, 62, 7.2 tadā narā naravyāghra tasmiñ janapadeśvare //
MBh, 1, 62, 10.2 sarvaratnasamṛddhā ca mahī vasumatī tadā /
MBh, 1, 63, 11.1 sudūram anujagmustaṃ paurajānapadāstadā /
MBh, 1, 63, 24.2 bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā //
MBh, 1, 64, 11.3 saṃpaśyan sa mahātejā babhūva muditastadā //
MBh, 1, 64, 16.2 taṃ tadāpratimaṃ śrīmān āśramaṃ pratyapūjayat /
MBh, 1, 64, 23.2 cakārābhipraveśāya matiṃ sa nṛpatistadā //
MBh, 1, 64, 30.5 amitābhir uktābhi suśruve sa nṛpastadā /
MBh, 1, 64, 32.4 amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ //
MBh, 1, 65, 6.1 yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā /
MBh, 1, 65, 14.1 evam uktā tadā kanyā tena rājñā tadāśrame /
MBh, 1, 65, 14.1 evam uktā tadā kanyā tena rājñā tadāśrame /
MBh, 1, 65, 32.2 muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ //
MBh, 1, 65, 34.5 avamatya tadā devair yajñāṅgaṃ tadvināśitam /
MBh, 1, 65, 34.7 nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ //
MBh, 1, 66, 1.3 prātiṣṭhata tadā kāle menakā vāyunā saha //
MBh, 1, 66, 5.2 anirdeśyavayorūpām apaśyad vivṛtāṃ tadā //
MBh, 1, 66, 6.1 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā /
MBh, 1, 67, 23.10 sa tadā vrīḍitāṃ dṛṣṭvā ṛṣistāṃ pratyabhāṣata /
MBh, 1, 67, 23.19 tataḥ kṛcchrād atiśubhā savrīḍā śrīmatī tadā /
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 68, 4.6 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā /
MBh, 1, 68, 6.5 muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā /
MBh, 1, 68, 6.9 dṛḍhaṃ cābadhya bāhubhyāṃ pīḍayāmāsa taṃ tadā /
MBh, 1, 68, 6.17 kumārasya bhayād eva naiva jagmustadāśramam //
MBh, 1, 68, 8.6 śakuntalāṃ ca samprekṣya pradadhyau sa munistadā /
MBh, 1, 68, 11.12 pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt /
MBh, 1, 68, 17.6 sa dhārayan manasyenāṃ saputrāṃ sasmitāṃ tadā /
MBh, 1, 68, 17.7 tadopagṛhya manasā ciraṃ sukham avāpa saḥ //
MBh, 1, 68, 22.2 tapasā saṃbhṛtaṃ tejo dhārayāmāsa vai tadā //
MBh, 1, 68, 41.8 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ /
MBh, 1, 68, 69.3 pakṣiṇaḥ puṇyavantaste sahitā dharmatastadā /
MBh, 1, 69, 4.3 purā naravaraḥ putra urvaśyāṃ janitastadā /
MBh, 1, 69, 7.2 tadetaraṃ vijānāti ātmānaṃ netaraṃ janam //
MBh, 1, 69, 28.7 ṛtvikpurohitācāryair mantribhiścāvṛtaṃ tadā //
MBh, 1, 69, 37.1 taṃ viśodhya tadā rājā devadūtena bhārata /
MBh, 1, 69, 37.3 tatastasya tadā rājā pitṛkāryāṇi sarvaśaḥ /
MBh, 1, 69, 44.1 duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā /
MBh, 1, 70, 12.1 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam /
MBh, 1, 70, 42.2 saṃcārayāmāsa jarāṃ tadā putre mahātmani //
MBh, 1, 70, 44.5 nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ /
MBh, 1, 70, 44.6 avetya manasā rājann imāṃ gāthāṃ tadā jagau /
MBh, 1, 70, 44.12 karmaṇā manasā vācā brahma sampadyate tadā /
MBh, 1, 70, 44.14 yadā necchati na dveṣṭi brahma sampadyate tadā /
MBh, 1, 71, 2.2 varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā /
MBh, 1, 71, 10.1 te tu devā bhayodvignāḥ kāvyād uśanasastadā /
MBh, 1, 71, 15.2 tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ //
MBh, 1, 71, 24.2 anugāyamānā lalanā rahaḥ paryacarat tadā /
MBh, 1, 71, 33.3 prāyacchan brāhmaṇāyaiva surāyām asurāstadā /
MBh, 1, 71, 40.8 akārayāmāsa tadā devayānyāḥ kṛte vibhuḥ //
MBh, 1, 71, 52.5 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena //
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 72, 1.2 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MBh, 1, 72, 10.2 tadā prabhṛti yā prītistāṃ tvam eva smarasva me //
MBh, 1, 72, 21.2 evam uktvā dvijaśreṣṭho devayānīṃ kacastadā /
MBh, 1, 73, 3.1 evam uktastu sahitaistridaśair maghavāṃstadā /
MBh, 1, 73, 5.1 tato jalāt samuttīrya kanyāstāḥ sahitāstadā /
MBh, 1, 73, 6.1 tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā /
MBh, 1, 73, 12.5 tṛṇavīrutsamāchanne svapuraṃ prayayau tadā //
MBh, 1, 75, 3.1 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā /
MBh, 1, 75, 19.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MBh, 1, 76, 2.1 tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā /
MBh, 1, 76, 27.13 prādurāsīt tadā śukraḥ prajvalann iva tejasā /
MBh, 1, 76, 35.2 gāndharveṇa vivāhena devayānī vṛtā tadā /
MBh, 1, 77, 14.4 tadā prabhṛti tvāṃ dṛṣṭvā smarāmyaniśam uttame //
MBh, 1, 78, 12.1 dadarśa ca tadā tatra kumārān devarūpiṇaḥ /
MBh, 1, 78, 16.2 nābhyanandata tān rājā devayānyāstadāntike /
MBh, 1, 78, 20.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MBh, 1, 78, 22.5 pratijajvāla kopena devayānī tadā bhṛśam /
MBh, 1, 78, 23.2 tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MBh, 1, 78, 36.2 kruddhenośanasā śapto yayātir nāhuṣastadā /
MBh, 1, 79, 30.6 saṃkrāmayāmāsa jarāṃ tadā pūrau mahātmani //
MBh, 1, 80, 11.1 pratipede jarāṃ rājā yayātir nāhuṣastadā /
MBh, 1, 80, 24.2 paurajānapadaistuṣṭair ityukto nāhuṣastadā /
MBh, 1, 81, 4.2 sthita āsīd antarikṣe sa tadeti śrutaṃ mayā //
MBh, 1, 81, 10.2 rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā //
MBh, 1, 81, 16.2 evam eva tathābdānāṃ paryāyeṇa gataṃ tadā /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 88, 12.24 asaṃspṛśantaṃ vasudhāṃ yayātiṃ nāhuṣaṃ tadā /
MBh, 1, 88, 12.25 diviṣṭhaṃ prāptam ājñāya vavande pitaraṃ tadā /
MBh, 1, 88, 12.26 tadā vasumanāpṛcchan mātaraṃ vai tapasvinīm /
MBh, 1, 88, 16.5 aikṣvākavo vasumanāścatvāro bhūmipāstadā /
MBh, 1, 88, 22.2 medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti //
MBh, 1, 89, 18.1 tato mahadbhiḥ kratubhir ījāno bharatastadā /
MBh, 1, 89, 25.1 suhotre rājani tadā dharmataḥ śāsati prajāḥ /
MBh, 1, 89, 35.1 sindhor nadasya mahato nikuñje nyavasat tadā /
MBh, 1, 89, 37.2 arghyam abhyāharaṃstasmai te sarve bhāratāstadā /
MBh, 1, 89, 38.1 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā /
MBh, 1, 91, 5.1 tato 'bhavan suragaṇāḥ sahasāvāṅmukhāstadā /
MBh, 1, 91, 6.6 yadā te bhavitā manyustadā śāpād vimokṣyase //
MBh, 1, 91, 15.3 ityuktā gaṅgayā te ca tām ūcur vasavastadā //
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 92, 17.6 kumāraṃ devagarbhābhaṃ pratīpamahiṣī tadā //
MBh, 1, 92, 18.4 jātakarmādi vipreṇa vedoktaiḥ karmabhistadā /
MBh, 1, 92, 18.6 śaṃtanor avanīpāla vedoktaiḥ karmabhistadā /
MBh, 1, 92, 23.1 evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā /
MBh, 1, 92, 32.2 yaśasvinī ca sāgacchacchaṃtanor bhūtaye tadā /
MBh, 1, 92, 36.1 tatheti rājñā sā tūktā tadā bharatasattama /
MBh, 1, 92, 45.1 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā /
MBh, 1, 92, 46.3 ārabhantīṃ tadā dṛṣṭvā tāṃ sa kauravanandanaḥ /
MBh, 1, 93, 10.2 cacāra ramye dharmye ca gaur apetabhayā tadā //
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 93, 27.1 tayā kamalapatrākṣyā niyukto dyaustadā nṛpa /
MBh, 1, 93, 27.3 hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ //
MBh, 1, 93, 30.2 yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā //
MBh, 1, 93, 37.2 dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā //
MBh, 1, 93, 40.1 tato mām upajagmuste samastā vasavastadā /
MBh, 1, 94, 8.1 śaṃtanupramukhair gupte loke nṛpatibhistadā /
MBh, 1, 94, 15.1 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ /
MBh, 1, 94, 26.1 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā /
MBh, 1, 94, 28.1 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ /
MBh, 1, 94, 42.2 sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm //
MBh, 1, 94, 46.1 sa gatvā pitaraṃ tasyā varayāmāsa tāṃ tadā /
MBh, 1, 94, 53.1 sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ /
MBh, 1, 94, 64.13 vṛtaḥ sa naradevena tadā vacanam abravīt /
MBh, 1, 94, 64.15 nākāmayata taṃ dātuṃ pitā tava varaṃ tadā /
MBh, 1, 94, 65.1 abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam /
MBh, 1, 94, 65.2 tam apṛcchat tadābhyetya pitustacchokakāraṇam //
MBh, 1, 94, 67.1 tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitastadā /
MBh, 1, 94, 85.2 pratyajānāt tadā rājan pituḥ priyacikīrṣayā //
MBh, 1, 95, 7.2 gandharvarājo balavāṃstulyanāmābhyayāt tadā /
MBh, 1, 95, 12.1 vicitravīryaṃ ca tadā bālam aprāptayauvanam /
MBh, 1, 95, 13.1 vicitravīryastu tadā bhīṣmasya vacane sthitaḥ /
MBh, 1, 96, 6.3 ekākinaṃ tadā bhīṣmaṃ vṛddhaṃ śāṃtanunandanam /
MBh, 1, 96, 6.12 bhīṣmaḥ svayaṃ tadā rājan varayāmāsa tāḥ prabhuḥ //
MBh, 1, 96, 20.2 aprāptāṃścaiva tān āśu bhīṣmaḥ sarvāṃstadāchinat /
MBh, 1, 96, 31.11 tatastu yuddham abhavat tadā rājan svayaṃvare /
MBh, 1, 96, 32.3 vivyādha ca tadā bhīṣmaṃ vāmapārśve stanāntare /
MBh, 1, 96, 35.1 kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ /
MBh, 1, 96, 39.1 kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 96, 39.4 svarājyam anvaśāccaiva dharmeṇa nṛpatistadā //
MBh, 1, 96, 41.5 bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 96, 47.2 jyeṣṭhā tāsām idaṃ vākyam abravīddha satī tadā //
MBh, 1, 96, 51.2 anujajñe tadā jyeṣṭhām ambāṃ kāśipateḥ sutām //
MBh, 1, 96, 53.122 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati /
MBh, 1, 96, 53.136 ambāyāṃ nirgatāyāṃ tu bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 98, 5.4 tataḥ punaḥ samuditaṃ kṣatraṃ samabhavat tadā /
MBh, 1, 98, 11.2 kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum //
MBh, 1, 98, 13.8 sthānam aprāptam atha tacchukraṃ pratihataṃ tadā /
MBh, 1, 98, 17.2 ṛṣer utathyasya tadā saṃtānakulavṛddhaye /
MBh, 1, 98, 17.16 putralābhācca sā patnī na tutoṣa patiṃ tadā /
MBh, 1, 98, 17.22 pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā /
MBh, 1, 98, 20.1 so 'nusrotastadā rājan plavamāna ṛṣistataḥ /
MBh, 1, 98, 24.2 tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā //
MBh, 1, 98, 25.2 svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā //
MBh, 1, 99, 3.23 jānīṣe yat tadā vṛttaṃ śulkahetostvadantare /
MBh, 1, 99, 8.1 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā /
MBh, 1, 99, 11.8 tatastadā mahātmā sa kanyāyāṃ mayi bhārata /
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 99, 44.2 evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā /
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 1.2 tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā /
MBh, 1, 100, 3.2 sācintayat tadā bhīṣmam anyāṃśca kurupuṃgavān /
MBh, 1, 100, 21.18 tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā //
MBh, 1, 101, 6.2 tataḥ śīghrataraṃ rājaṃstadā rājabalaṃ mahat /
MBh, 1, 101, 12.1 tataste śūlam āropya taṃ muniṃ rakṣiṇastadā /
MBh, 1, 101, 14.3 duḥkhitā ṛṣayastatra āśramasthāśca taṃ tadā //
MBh, 1, 101, 17.2 prasādayāmāsa tadā śūlastham ṛṣisattamam //
MBh, 1, 102, 6.2 anyonyaprītisaṃyuktā vyavardhanta prajāstadā //
MBh, 1, 102, 10.1 uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā /
MBh, 1, 102, 15.8 gataḥ pāraṃ yadā pāṇḍustadā senāpatiḥ kṛtaḥ /
MBh, 1, 103, 14.3 tāṃ tadā dhṛtarāṣṭrāya dadau paramasatkṛtām /
MBh, 1, 103, 16.6 na hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛte tadā //
MBh, 1, 103, 17.4 gāndhārarājaḥ subalo bhīṣmeṇa varitastadā /
MBh, 1, 104, 8.1 tathoktā sā tu vipreṇa tena kautūhalāt tadā /
MBh, 1, 104, 8.4 tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā /
MBh, 1, 104, 9.21 evam uktvā tu bhagavān kuntibhojasutāṃ tadā /
MBh, 1, 104, 13.1 gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā /
MBh, 1, 104, 14.1 tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 104, 17.19 karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā //
MBh, 1, 104, 18.3 evam uktastadā karṇo brāhmaṇena mahātmanaḥ /
MBh, 1, 105, 5.2 pāṇḍor arthe parikrītā dhanena mahatā tadā /
MBh, 1, 105, 7.6 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam /
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 1, 107, 19.2 sā sicyamānā aṣṭhīlā abhavacchatadhā tadā /
MBh, 1, 107, 20.3 māṃsapeśyāstadā rājan kramaśaḥ kālaparyayāt //
MBh, 1, 107, 21.1 tatastāṃsteṣu kuṇḍeṣu garbhān avadadhe tadā /
MBh, 1, 107, 21.3 śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā //
MBh, 1, 107, 23.3 evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanastadā /
MBh, 1, 107, 24.4 yasminn ahani durdharṣo jajñe duryodhanastadā /
MBh, 1, 107, 24.9 vātāśca pravavuścāpi digdāhaścābhavat tadā //
MBh, 1, 107, 37.22 yo yathā kalpito bhāgastaṃ taṃ dhātryā tadā nṛpa /
MBh, 1, 107, 37.23 ghṛtapūrṇeṣu kuṇḍeṣu ekaikaṃ prākṣipat tadā /
MBh, 1, 107, 37.37 vibhajya tāṃ tadā peśīṃ bhagavān ṛṣisattamaḥ /
MBh, 1, 108, 17.2 dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā //
MBh, 1, 108, 18.2 jayadrathāya pradadau saubalānumate tadā /
MBh, 1, 110, 44.2 uvāsa sa tadā rājā sameṣu viṣameṣu ca //
MBh, 1, 112, 1.3 kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim //
MBh, 1, 112, 9.3 devā brahmarṣayaścaiva cakruḥ karma svayaṃ tadā //
MBh, 1, 112, 32.2 yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā //
MBh, 1, 113, 10.16 viśrānto munim āsādya paryapṛcchad dvijastadā /
MBh, 1, 113, 12.1 ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā /
MBh, 1, 113, 14.4 ṛtukāle tu samprāpte bhartāraṃ na jahustadā //
MBh, 1, 113, 16.2 tadā prabhṛti maryādā sthiteyam iti naḥ śrutam //
MBh, 1, 113, 20.5 na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt //
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 113, 38.11 matiṃ cakre mahārāja dharmasyāvāhane tadā //
MBh, 1, 114, 11.13 śailābhyāśena gacchantyāstadā bharatasattama /
MBh, 1, 114, 11.18 dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā /
MBh, 1, 114, 28.4 mahāgambhīranirghoṣā nabho nādayatī tadā /
MBh, 1, 114, 61.3 mahān pitāmahastvenaṃ vastreṇārajasā tadā /
MBh, 1, 116, 2.3 tadā uttaraphalgunyāṃ pravṛtte svastivācane /
MBh, 1, 116, 3.4 tadā kurabakaiścaiva mattabhramarakūjitaiḥ /
MBh, 1, 116, 13.3 taṃ śrutvā karuṇaṃ śabdaṃ sahasotpatitaṃ tadā //
MBh, 1, 116, 22.24 parirabhya tadā mohād vilalāpākulendriyā /
MBh, 1, 116, 30.75 tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyāstadā /
MBh, 1, 117, 9.1 taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā /
MBh, 1, 117, 18.1 tam akūjam ivājñāya janaughaṃ sarvaśastadā /
MBh, 1, 117, 20.15 asmākaṃ vacanaṃ śrutvā devān ārādhayat tadā /
MBh, 1, 118, 1.2 kuravaśca tadā sarve pāṇḍoḥ śrutvā tathā vidhim /
MBh, 1, 119, 1.3 daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā /
MBh, 1, 119, 1.3 daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā /
MBh, 1, 119, 5.1 śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam /
MBh, 1, 119, 12.2 dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayustadā //
MBh, 1, 119, 13.1 avāpnuvanta vedoktān saṃskārān pāṇḍavāstadā /
MBh, 1, 119, 20.2 tadā pādaprahāreṇa bhīmaḥ kampayate drumam /
MBh, 1, 119, 28.1 evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā /
MBh, 1, 119, 30.4 nyavedayaṃstat puruṣā dhārtarāṣṭrāya vai tadā /
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 30.33 pāṇḍavā dhārtarāṣṭrāśca tadā muditamānasāḥ /
MBh, 1, 119, 32.1 khinnastu balavān bhīmo vyāyāmābhyadhikastadā /
MBh, 1, 119, 34.5 ākrāman nāgabhavane tadā nāgakumārakān /
MBh, 1, 119, 34.6 tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ /
MBh, 1, 119, 38.12 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 38.15 tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam /
MBh, 1, 119, 38.19 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 38.25 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 38.39 so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ /
MBh, 1, 119, 38.55 kṣattāram ānāyya tadā kuntī vacanam abravīt /
MBh, 1, 119, 38.70 tasmiṃstadā rase jīrṇe so 'prameyabalo balī /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 119, 43.38 upaviṣṭāstadā sarve pāṇḍavāḥ kuravastathā /
MBh, 1, 119, 43.64 tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ /
MBh, 1, 119, 43.77 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 43.84 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 43.90 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 43.92 ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 43.95 śete sma ca tadā bhīmo divasānyaṣṭa caiva tu /
MBh, 1, 119, 43.97 prakṣipya kṛtakṛtyaṃ sma ātmānaṃ manyate tadā /
MBh, 1, 119, 43.101 svenānumānena paraṃ tadā taṃ smānupaśyati /
MBh, 1, 119, 43.104 neti smāha tadā kuntī tataste vyathitābhavan /
MBh, 1, 119, 43.108 āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā /
MBh, 1, 119, 43.121 evam uktā tadā kuntī niḥśvasantī muhur muhuḥ /
MBh, 1, 119, 43.122 śayyāparā mahābhāgā putraiḥ parivṛtā tadā /
MBh, 1, 119, 43.124 tasmiṃstadā rase jīrṇe hyaprameyabalo balī /
MBh, 1, 119, 43.127 utkṣipya ca tadā nāgair jalājjalaruhekṣaṇaḥ /
MBh, 1, 120, 15.3 sa rājñe darśayāmāsa mithunaṃ saśaraṃ tadā //
MBh, 1, 120, 17.3 gautamo 'pi tadāpetya dhanurvedaparo 'bhavat //
MBh, 1, 120, 19.2 āgamya cāsmai gotrādi sarvam ākhyātavāṃstadā //
MBh, 1, 120, 20.2 nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃstadā /
MBh, 1, 120, 20.6 pautrān parisamādāya kṛpayārādhayat tadā //
MBh, 1, 121, 2.3 iti saṃcintya gāṅgeyastadā bharatasattamaḥ /
MBh, 1, 121, 7.3 agniveśyastadā droṇaṃ /
MBh, 1, 121, 8.2 tasyāpi drupado nāma tadā samabhavat sutaḥ //
MBh, 1, 121, 11.1 bharadvājo 'pi bhagavān āruroha divaṃ tadā /
MBh, 1, 121, 16.3 brāhmaṇebhyastadā rājan ditsantaṃ vasu sarvaśaḥ /
MBh, 1, 121, 16.13 tatastaṃ sarvam utsṛjya vanaṃ jigamiṣuṃ tadā /
MBh, 1, 121, 17.1 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt /
MBh, 1, 122, 11.3 śiṣyaiḥ parivṛtaḥ śrīmān putreṇānugatastadā /
MBh, 1, 122, 11.7 sa tathoktastadā tena sadāraḥ prādravat kurūn /
MBh, 1, 122, 13.1 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā /
MBh, 1, 122, 14.1 atha droṇaḥ kumārāṃstān dṛṣṭvā kṛtyavatastadā /
MBh, 1, 122, 15.7 tato 'bravīt tadā droṇaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 122, 29.2 abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā /
MBh, 1, 122, 31.2 tacca vākyam ahaṃ nityaṃ manasādhārayaṃ tadā /
MBh, 1, 122, 36.5 evam uktastvahaṃ tena sadāraḥ prasthitastadā /
MBh, 1, 122, 38.7 evam uktastadā bhīṣmo bhāradvājam abhāṣata /
MBh, 1, 122, 38.15 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat /
MBh, 1, 122, 41.2 rahasyekaḥ pratītātmā kṛtopasadanāṃstadā //
MBh, 1, 122, 44.1 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
MBh, 1, 122, 44.2 prītipūrvaṃ pariṣvajya praruroda mudā tadā /
MBh, 1, 122, 44.8 ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ //
MBh, 1, 122, 47.1 sūtaputraśca rādheyo guruṃ droṇam iyāt tadā /
MBh, 1, 123, 2.1 droṇena tu tadāhūya rahasyukto 'nnasādhakaḥ /
MBh, 1, 123, 6.4 etaddhṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam /
MBh, 1, 123, 6.17 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā /
MBh, 1, 123, 13.1 tasminn ācāryavṛttiṃ ca paramām āsthitastadā /
MBh, 1, 123, 19.1 tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe /
MBh, 1, 123, 21.1 lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā /
MBh, 1, 123, 23.1 na cainam abhyajānaṃste tadā vikṛtadarśanam /
MBh, 1, 123, 40.1 droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ /
MBh, 1, 123, 72.2 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā //
MBh, 1, 123, 77.2 tadvadhāya prayuñjīthāstadāstram idam āhave //
MBh, 1, 124, 12.1 tasmiṃstato 'hani prāpte rājā sasacivastadā /
MBh, 1, 124, 12.2 sāntaḥpuraḥ sahāmātyo vyāsasyānumate tadā /
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 125, 29.2 dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā //
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 126, 15.4 evam uktastu karṇena rājā duryodhanastadā /
MBh, 1, 126, 37.2 uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā /
MBh, 1, 127, 5.2 bhīmasenastadā vākyam abravīt prahasann iva //
MBh, 1, 127, 21.2 kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā //
MBh, 1, 127, 23.1 duryodhanasyāpi tadā karṇam āsādya pārthiva /
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 128, 4.40 sabālavṛddhāḥ kāmpilyāḥ kauravān abhyayustadā /
MBh, 1, 128, 4.46 mādreyau cakrarakṣau tu phalgunastu tadākarot /
MBh, 1, 128, 4.48 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.63 bhāradvājapriyaṃ kartum udyataḥ phalgunastadā /
MBh, 1, 128, 4.76 na diśo nāntarikṣaṃ ca tadā naiva ca medinī /
MBh, 1, 128, 4.87 dṛṣṭvā pārthaṃ tadāyāntaṃ satyajit satyavikramaḥ /
MBh, 1, 128, 4.106 tadā cakre mahad yuddham arjuno jayatāṃ varaḥ /
MBh, 1, 128, 4.117 āyāntam arjunaṃ dṛṣṭvā kumārāḥ sahitāstadā /
MBh, 1, 128, 4.121 bhīmasenastadā rājann arjunena nivāritaḥ /
MBh, 1, 129, 4.1 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 4.3 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 129, 18.23 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 18.24 tasya putro yathā pāṇḍustadā dharmaparaḥ sadā /
MBh, 1, 129, 18.28 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 129, 18.38 pratyākhyāya tadā rājyaṃ nādya jātu grahīṣyati /
MBh, 1, 130, 12.2 tadā kuntī sahāpatyā punar eṣyati bhārata //
MBh, 1, 131, 6.2 uvācainān atha tadā pāṇḍavān ambikāsutaḥ /
MBh, 1, 131, 13.6 yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacastadā //
MBh, 1, 133, 6.1 tatra kecid bruvanti sma brāhmaṇā nirbhayāstadā /
MBh, 1, 133, 16.2 tadā kariṣyatha mama priyāṇi ca hitāni ca //
MBh, 1, 134, 11.2 nivedayāmāsa gṛhaṃ śivākhyam aśivaṃ tadā //
MBh, 1, 134, 16.1 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā /
MBh, 1, 134, 18.26 kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam /
MBh, 1, 134, 18.31 yadā na rakṣyate 'smābhistadā paśyāma no hitam /
MBh, 1, 134, 18.32 kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt /
MBh, 1, 135, 18.3 pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā /
MBh, 1, 136, 10.2 prādurāsīt tadā tena bubudhe sa janavrajaḥ /
MBh, 1, 136, 19.11 tataḥ saṃpreṣito vidvān vidureṇa narastadā /
MBh, 1, 137, 16.72 tataḥ khanakam āhūya suraṅgāṃ vai bile tadā /
MBh, 1, 137, 16.73 saguhāṃ kārayitvā te kuntyā pāṇḍusutāstadā /
MBh, 1, 138, 4.4 pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā //
MBh, 1, 138, 8.2 nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā /
MBh, 1, 138, 13.4 uttarīyeṇa pānīyam ājahāra tadā nṛpa //
MBh, 1, 138, 15.2 nādhijagmustadā nidrāṃ te 'dya suptā mahītale //
MBh, 1, 138, 31.2 iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā //
MBh, 1, 139, 10.5 evam uktā hiḍimbā tu hiḍimbena tadā vane /
MBh, 1, 139, 16.3 hiḍimbī tu mahāraudrā tadā bharatasattama /
MBh, 1, 139, 17.6 vīkṣamāṇastadāpaśyat tanvīṃ pīnapayodharām /
MBh, 1, 141, 22.9 tadā śilāśca kuñjāṃśca vṛkṣān kaṇṭakinastathā /
MBh, 1, 141, 23.7 bhīmarākṣasayor yuddhaṃ tadāvartata dāruṇam /
MBh, 1, 143, 9.3 tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati /
MBh, 1, 143, 13.3 uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm //
MBh, 1, 143, 19.12 tat tatheti pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 19.18 śālihotrastadā jñātvā kṣudhārtān pāṇḍavāṃstadā /
MBh, 1, 143, 19.18 śālihotrastadā jñātvā kṣudhārtān pāṇḍavāṃstadā /
MBh, 1, 143, 20.2 tatheti tat pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 27.16 bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā /
MBh, 1, 143, 27.21 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā /
MBh, 1, 143, 34.1 praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā /
MBh, 1, 143, 37.3 punar drakṣyasi rājyasthān ityabhāṣata tāṃ tadā /
MBh, 1, 143, 37.5 tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata /
MBh, 1, 143, 37.8 tatastu pāṇḍavāḥ sarve śālihotrāśrame tadā /
MBh, 1, 144, 6.1 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā /
MBh, 1, 144, 15.2 svarāṣṭre vihariṣyanti sukhaṃ sumanasastadā //
MBh, 1, 144, 18.2 abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā //
MBh, 1, 145, 4.1 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate /
MBh, 1, 145, 7.4 kumbhakāreṇa saṃbandhaṃ lebhe pātraṃ bṛhat tadā /
MBh, 1, 150, 1.4 bhīmasenaṃ tato dṛṣṭvā āpūrṇavadanaṃ tadā /
MBh, 1, 150, 1.7 sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ //
MBh, 1, 150, 14.1 dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat /
MBh, 1, 151, 1.23 upajahrur bhūtabhāgaṃ samṛddhamanasastadā /
MBh, 1, 151, 12.2 tāḍayiṣyaṃstadā bhīmaṃ punar abhyadravad balī //
MBh, 1, 151, 18.31 bāhuvikṣepaśabdaiśca bhīmarākṣasayostadā /
MBh, 1, 151, 18.36 aśmabhiḥ pādavegaiśca cūrṇayāmāsatustadā /
MBh, 1, 151, 20.2 pādapāṃśca mahākāyāṃścūrṇayāmāsatustadā //
MBh, 1, 151, 25.7 arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā /
MBh, 1, 151, 25.8 śrutvā drupadarājasya vacanaṃ vyathitastadā /
MBh, 1, 151, 25.47 alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā /
MBh, 1, 151, 25.61 kāruṇyād eva pāñcālaḥ provācedaṃ vacastadā /
MBh, 1, 151, 25.93 śrutvā purohitenoktaṃ pāñcālaḥ prītimāṃstadā /
MBh, 1, 152, 4.3 sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā /
MBh, 1, 152, 6.9 dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā /
MBh, 1, 152, 13.2 uvāca nāgarān sarvān idaṃ viprarṣabhastadā //
MBh, 1, 152, 18.2 vaiśyāḥ śūdrāśca muditāścakrur brahmamahaṃ tadā //
MBh, 1, 153, 4.1 sa samyak pūjayitvā taṃ vidvān viprarṣabhastadā /
MBh, 1, 153, 5.2 upāsāṃcakrire vipraṃ kathayānaṃ kathāstadā //
MBh, 1, 153, 12.2 kathayāmāsa tat sarvaṃ draupadīsaṃbhavaṃ tadā //
MBh, 1, 154, 3.1 tasyā vāyur nadītīre vasanaṃ vyaharat tadā /
MBh, 1, 154, 6.2 tasyāpi drupado nāma tadā samabhavat sutaḥ //
MBh, 1, 154, 12.3 pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā //
MBh, 1, 154, 18.2 samānīya tadā vidvān drupadasyāsukhāya vai /
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 22.2 droṇāya darśayāmāsur baddhvā sasacivaṃ tadā /
MBh, 1, 154, 22.4 mahendraputraḥ pāñcālaṃ jitavān arjunastadā /
MBh, 1, 155, 1.3 droṇena vairaṃ drupado na suṣvāpa smaraṃstadā /
MBh, 1, 155, 31.2 ācakhyau karma vaitānaṃ tadā putraphalāya vai /
MBh, 1, 155, 34.1 yājastu havanasyānte devīm āhvāpayat tadā /
MBh, 1, 155, 39.1 so 'dhyārohad rathavaraṃ tena ca prayayau tadā /
MBh, 1, 155, 40.3 ityuvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā //
MBh, 1, 156, 10.3 uvāca gamanaṃ te ca tathetyevābruvaṃstadā //
MBh, 1, 157, 2.2 praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā //
MBh, 1, 160, 29.1 tayā baddhamanaścakṣuḥ pāśair guṇamayaistadā /
MBh, 1, 160, 31.2 kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇastadā //
MBh, 1, 160, 38.1 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā /
MBh, 1, 160, 40.1 tām anvicchan sa nṛpatiḥ paricakrāma tat tadā /
MBh, 1, 160, 40.2 vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā //
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 162, 10.4 unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ //
MBh, 1, 162, 12.2 purohitam amitraghnastadā saṃvaraṇo nṛpaḥ //
MBh, 1, 162, 13.2 athājagāma viprarṣistadā dvādaśame 'hani //
MBh, 1, 163, 5.3 pratijagrāha tāṃ kanyāṃ maharṣistapatīṃ tadā //
MBh, 1, 163, 12.2 ādideśa mahīpālastam eva sacivaṃ tadā /
MBh, 1, 163, 16.1 tat kṣudhārtair nirānandaiḥ śavabhūtaistadā naraiḥ /
MBh, 1, 164, 1.2 sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha /
MBh, 1, 164, 11.3 tathā vasiṣṭhena saha saudāsaḥ saṃgatastadā /
MBh, 1, 165, 15.2 abravīcca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā //
MBh, 1, 165, 21.2 evam uktastadā pārtha viśvāmitro balād iva /
MBh, 1, 165, 21.4 sā tadā hriyamāṇā ca viśvāmitrabalair balāt //
MBh, 1, 165, 27.2 evaṃ tasyāṃ tadā pārtha dharṣitāyāṃ mahāmuniḥ /
MBh, 1, 165, 37.1 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā /
MBh, 1, 165, 38.1 ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ /
MBh, 1, 165, 39.1 na ca prāṇair viyujyanta kecit te sainikāstadā /
MBh, 1, 165, 40.7 vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave /
MBh, 1, 165, 41.1 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā /
MBh, 1, 166, 8.2 jaghāna kaśayā mohāt tadā rākṣasavan munim //
MBh, 1, 166, 12.2 vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata //
MBh, 1, 166, 15.1 antardhāya tadātmānaṃ viśvāmitro 'pi bhārata /
MBh, 1, 166, 16.1 sa tu śaptastadā tena śaktinā vai nṛpottamaḥ /
MBh, 1, 166, 18.2 rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā //
MBh, 1, 166, 19.1 rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā /
MBh, 1, 166, 21.2 yayāce kṣudhitaścainaṃ samāṃsaṃ bhojanaṃ tadā //
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 166, 24.1 antargataṃ tu tad rājñastadā brāhmaṇabhāṣitam /
MBh, 1, 166, 27.1 evam uktastadā sūdaḥ so 'nāsādyāmiṣaṃ kvacit /
MBh, 1, 166, 27.2 nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ //
MBh, 1, 166, 34.2 rakṣobalasamāviṣṭo visaṃjñaścābhavat tadā //
MBh, 1, 166, 43.2 tadāgnim iddhvā bhagavān saṃviveśa mahāvane //
MBh, 1, 166, 44.1 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ /
MBh, 1, 166, 46.2 na mamāra tadā vipraḥ kathaṃcit saṃśitavrataḥ /
MBh, 1, 167, 8.1 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā /
MBh, 1, 168, 15.1 taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayustadā /
MBh, 1, 168, 20.2 aśobhata tadā tena śakreṇevāmarāvatī //
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 1, 169, 3.1 parāsuśca yatastena vasiṣṭhaḥ sthāpitastadā /
MBh, 1, 169, 4.1 amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā /
MBh, 1, 169, 16.2 kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt //
MBh, 1, 169, 19.1 tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāt tadā /
MBh, 1, 170, 3.2 tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ //
MBh, 1, 170, 7.3 ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ //
MBh, 1, 170, 15.1 nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ /
MBh, 1, 170, 16.2 tadāsmābhir vadhastāta kṣatriyair īpsitaḥ svayam //
MBh, 1, 170, 17.2 vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ /
MBh, 1, 170, 18.2 tadāsmābhir ayaṃ dṛṣṭa upāyastāta saṃmataḥ //
MBh, 1, 171, 1.2 uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā /
MBh, 1, 171, 5.1 aśrauṣam aham ūrustho garbhaśayyāgatastadā /
MBh, 1, 171, 6.2 ā garbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviśat //
MBh, 1, 171, 8.1 tān bhṛgūṇāṃ tadā dārān kaścin nābhyavapadyata /
MBh, 1, 171, 8.2 yadā tadā dadhāreyam ūruṇaikena māṃ śubhā //
MBh, 1, 171, 9.2 tadā sarveṣu lokeṣu pāpakṛn nopapadyate //
MBh, 1, 171, 10.2 tiṣṭhanti bahavo loke tadā pāpeṣu karmasu //
MBh, 1, 172, 12.10 ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat /
MBh, 1, 172, 12.13 śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam /
MBh, 1, 172, 15.2 tadā samāpayāmāsa satraṃ śāktiḥ parāśaraḥ //
MBh, 1, 173, 12.6 tadāsi rakṣitastvaṃ vai viṣṇunā prabhaviṣṇunā //
MBh, 1, 173, 19.3 tena prasādyamānā sā prasādam akarot tadā //
MBh, 1, 173, 22.6 tadāsya paradāroktam adharmasya phalaṃ bhavet /
MBh, 1, 173, 24.3 taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā //
MBh, 1, 173, 25.4 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat /
MBh, 1, 173, 25.6 tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat /
MBh, 1, 174, 3.3 gandharvāya tadā prīto vacanaṃ cedam abravīt //
MBh, 1, 174, 8.1 te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ /
MBh, 1, 174, 9.1 mātṛṣaṣṭhāstu te tena guruṇā saṃgatāstadā /
MBh, 1, 176, 2.2 dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā //
MBh, 1, 176, 6.2 kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā //
MBh, 1, 176, 7.2 tāṃśca prāptāṃstadā vīrāñ jajñire na narāḥ kvacit /
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 1, 176, 23.2 spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ //
MBh, 1, 176, 29.8 vaiḍūryamaṇipīṭheṣu niviṣṭāṃ draupadīṃ tadā /
MBh, 1, 176, 29.33 kolāhalo mahān āsīt tasmin puravare tadā /
MBh, 1, 176, 31.2 paristīrya juhāvāgnim ājyena vidhinā tadā //
MBh, 1, 178, 12.2 tāṃ draupadīṃ prekṣya tadā sma sarve kandarpabāṇābhihatā babhūvuḥ /
MBh, 1, 178, 17.2 kṛṣṇānimittaṃ vinivṛttabhāvaṃ rājñāṃ tadā maṇḍalam ārtam āsīt /
MBh, 1, 178, 17.38 āropyamāṇastad rājā dhanuṣā balinā tadā /
MBh, 1, 179, 1.3 tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt /
MBh, 1, 179, 15.5 tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt /
MBh, 1, 180, 22.5 balaṃ vijānan puruṣottamastadā na kāryam āryeṇa ca saṃbhramastvayā /
MBh, 1, 181, 8.9 mṛdupūrvam ayatnena pratyayudhyaṃstadāhave //
MBh, 1, 181, 14.1 arjunena prayuktāṃstān bāṇān vegavatastadā /
MBh, 1, 181, 18.3 dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunāstadā /
MBh, 1, 181, 20.11 vavarṣa śaravarṣeṇa pārthaṃ vaikartanastadā /
MBh, 1, 181, 21.2 brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ /
MBh, 1, 184, 1.3 anvagacchat tadā yāntau bhārgavasya niveśanam //
MBh, 1, 186, 12.2 yathānupūrvyā viviśur narāgryās tadā mahārheṣu na vismayantaḥ //
MBh, 1, 187, 12.3 prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram //
MBh, 1, 187, 15.2 vigarhayāmāsa tadā dhṛtarāṣṭraṃ janeśvaram //
MBh, 1, 188, 22.29 ārādhayāmāsa tadā kuṣṭhinaṃ tam aninditā /
MBh, 1, 188, 22.36 tena tasyāḥ prasannena kāmavyāhāriṇā tadā /
MBh, 1, 188, 22.37 varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā /
MBh, 1, 188, 22.60 girirūpaṃ yadā dadhre sa maharṣistadā punaḥ /
MBh, 1, 188, 22.86 saṃvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā /
MBh, 1, 188, 22.89 utsasarja sa tāṃ vipraḥ sā tadā cāpatad bhuvi /
MBh, 1, 188, 22.103 bhogair atṛptā deveśaṃ tapasārādhayat tadā /
MBh, 1, 188, 22.107 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 1, 189, 1.3 tatra vaivasvato rājañ śāmitram akarot tadā //
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 189, 44.1 dadau tasyai sa deveśastaṃ varaṃ prītimāṃstadā /
MBh, 1, 189, 45.2 ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā /
MBh, 1, 189, 46.9 brahmahatyām avāpyātha dharmādirahitastadā /
MBh, 1, 189, 49.14 uttamā sarvanārīṇāṃ bhaumāśvī hyabhavat tadā /
MBh, 1, 189, 49.18 bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā /
MBh, 1, 189, 49.20 tebhyo naitantavebhyastu rājaśārdūla vai tadā /
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 192, 4.3 yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā /
MBh, 1, 192, 5.1 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā /
MBh, 1, 192, 7.1 dhik kurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam /
MBh, 1, 192, 7.150 tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā /
MBh, 1, 192, 7.207 dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā /
MBh, 1, 192, 7.225 remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā //
MBh, 1, 192, 20.3 ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā //
MBh, 1, 192, 22.11 tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca /
MBh, 1, 192, 25.2 dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā //
MBh, 1, 194, 2.2 nigrahītuṃ yadā vīra śakitā na tadā tvayā //
MBh, 1, 194, 25.2 dhṛtarāṣṭro mahārāja mantrayāmāsa vai tadā //
MBh, 1, 195, 14.1 tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum /
MBh, 1, 196, 18.2 amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavat tadā /
MBh, 1, 196, 18.3 tasyāmātyā babhūvuste anyonyasahitāstadā //
MBh, 1, 196, 20.2 ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā //
MBh, 1, 199, 4.1 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ /
MBh, 1, 199, 11.8 caturyujāṃ bhānumacca pāñcālaḥ pradadau tadā /
MBh, 1, 199, 14.2 nagaraṃ hāstinapuraṃ śanaiḥ praviviśustadā /
MBh, 1, 199, 22.4 duryodhanasya mahiṣī kāśirājasutā tadā /
MBh, 1, 199, 22.5 dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā /
MBh, 1, 199, 22.17 tathetyeva tadā kṣattā kārayāmāsa tat tadā /
MBh, 1, 199, 22.17 tathetyeva tadā kṣattā kārayāmāsa tat tadā /
MBh, 1, 199, 22.18 pūjayāmāsur atyarthaṃ bāndhavāḥ pāṇḍavāṃstadā /
MBh, 1, 199, 22.20 bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā /
MBh, 1, 199, 25.33 ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā /
MBh, 1, 199, 25.35 tasmin kṣaṇe mahārāja kṛṣṇadvaipāyanastadā /
MBh, 1, 199, 25.38 kārayāmāsa vidhivat keśavānumate tadā /
MBh, 1, 199, 25.41 abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam /
MBh, 1, 199, 25.52 praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam /
MBh, 1, 199, 35.17 godhanaiśca samākīrṇaṃ sasyavṛddhistadābhavat /
MBh, 1, 199, 38.2 sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā //
MBh, 1, 199, 50.2 yayau dvāravatīṃ rājan pāṇḍavānumate tadā //
MBh, 1, 201, 17.2 dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā //
MBh, 1, 201, 18.1 ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā /
MBh, 1, 201, 25.2 tataḥ pitāmaho dattvā varam etat tadā tayoḥ /
MBh, 1, 202, 1.3 mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā //
MBh, 1, 202, 2.2 kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā //
MBh, 1, 202, 13.2 tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā //
MBh, 1, 202, 16.2 niyamāṃstadā parityajya vyadravanta dvijātayaḥ //
MBh, 1, 202, 22.2 utsannotsavayajñā ca babhūva vasudhā tadā //
MBh, 1, 202, 25.2 jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā //
MBh, 1, 203, 1.3 jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat //
MBh, 1, 203, 2.2 pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā //
MBh, 1, 203, 9.1 tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacastadā /
MBh, 1, 203, 16.5 sā tena varadānena kartuśca kriyayā tadā /
MBh, 1, 203, 23.1 draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā /
MBh, 1, 203, 29.1 gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ /
MBh, 1, 203, 30.1 tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ /
MBh, 1, 204, 3.2 nirudyogau tadā bhūtvā vijahrāte 'marāviva //
MBh, 1, 204, 20.1 tatastā vidrutā nāryaḥ sa ca daityagaṇastadā /
MBh, 1, 204, 30.2 na cābhidyanta te sarve tadānyonyena bhārata /
MBh, 1, 206, 16.1 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā /
MBh, 1, 206, 34.7 niścakrāma tadā pārthaḥ svam eva bhavanaṃ śubham /
MBh, 1, 209, 10.1 tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha /
MBh, 1, 209, 22.2 tāstadāpsaraso rājann adṛśyanta yathā purā //
MBh, 1, 210, 2.15 evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat /
MBh, 1, 210, 2.30 tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā /
MBh, 1, 210, 4.2 dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau //
MBh, 1, 210, 7.1 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃstadā /
MBh, 1, 211, 2.2 bhojavṛṣṇyandhakāścaiva mahe tasya girestadā //
MBh, 1, 211, 12.2 tam utsavaṃ raivatake śobhayāṃcakrire tadā /
MBh, 1, 211, 13.1 tadā kolāhale tasmin vartamāne mahāśubhe /
MBh, 1, 211, 14.2 alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā //
MBh, 1, 211, 24.3 śīghragān puruṣān rājan preṣayāmāsatustadā //
MBh, 1, 212, 1.130 sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan /
MBh, 1, 212, 1.152 niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā /
MBh, 1, 212, 1.164 tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ /
MBh, 1, 212, 1.165 āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ /
MBh, 1, 212, 1.176 nivedayāmāsa tadā bhadrām ānakadundubheḥ /
MBh, 1, 212, 1.181 vasudevastu tacchrutvā akrūrāhukayostadā /
MBh, 1, 212, 1.277 nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā /
MBh, 1, 212, 1.295 puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune /
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 1, 212, 1.301 śacī devī tathā bhadrām arundhatyādibhistadā /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 212, 1.314 yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā /
MBh, 1, 212, 1.315 vāsudevastadā pārtham uvāca yadunandanaḥ /
MBh, 1, 212, 1.322 kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā /
MBh, 1, 212, 1.322 kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā /
MBh, 1, 212, 1.357 brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu /
MBh, 1, 212, 1.408 saṃbabhūva tadā goptā purasya puravardhanaḥ /
MBh, 1, 212, 1.411 so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham /
MBh, 1, 212, 1.427 tadāhatamahāvādyaṃ samudagradhvajāyutam /
MBh, 1, 212, 1.461 antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ /
MBh, 1, 212, 7.2 subhadrāṃ kṛṣṇabhaginīṃ strībhiḥ parivṛtāṃ tadā /
MBh, 1, 212, 12.1 kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā /
MBh, 1, 212, 12.2 antardvīpāt samutpetuḥ sahasā sahitāstadā /
MBh, 1, 212, 19.2 abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat //
MBh, 1, 212, 32.2 anvapadyanta te sarve bhojavṛṣṇyandhakāstadā //
MBh, 1, 213, 12.4 arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat /
MBh, 1, 213, 12.13 evaṃ mā vada pārtheti pādayoḥ patitā tadā /
MBh, 1, 213, 12.18 evam uktastataḥ pārthaḥ priyayā bhadrayā tadā /
MBh, 1, 213, 12.20 smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā /
MBh, 1, 213, 12.20 smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā /
MBh, 1, 213, 12.44 atītya ca tathā pārthaḥ subhadrāsārathistadā /
MBh, 1, 213, 22.2 arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā /
MBh, 1, 213, 30.2 pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā //
MBh, 1, 213, 42.10 jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā /
MBh, 1, 213, 46.7 paryaṅkāṇāṃ sahasraṃ ca dadau kanyādhanaṃ tadā //
MBh, 1, 213, 48.5 pradadau vāsudevastu vasudevājñayā tadā //
MBh, 1, 213, 56.2 rāmaḥ subhadrāṃ sampūjya pariṣvajya svasāṃ tadā /
MBh, 1, 213, 56.4 pitṛṣvasāyāścaraṇāvabhivādya yayau tadā /
MBh, 1, 213, 56.5 tasmin kāle pṛthā prītā pūjayāmāsa taṃ tadā /
MBh, 1, 214, 29.2 abhyagacchat tadā vipro vāsudevadhanaṃjayau /
MBh, 1, 215, 4.2 bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti //
MBh, 1, 215, 11.98 so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā /
MBh, 1, 216, 21.2 āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā //
MBh, 1, 216, 25.3 tadāgner anumodāya sakhā sakhyuḥ priyaṃkaraḥ /
MBh, 1, 216, 32.1 sarvataḥ parivāryātha saptārcir jvalanastadā /
MBh, 1, 217, 1.15 vijñāpayāmāsa tadā svaśarīrasya vedanām /
MBh, 1, 217, 1.16 brahmovāca tadā jñātvā dagdhvā khāṇḍavasattrakam /
MBh, 1, 217, 1.18 uktamātre tadā tena brahmaṇā parameṣṭhinā /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 1, 217, 21.1 tato namucihā kruddho bhṛśam arciṣmatastadā /
MBh, 1, 218, 4.2 dahyamāne vane tasmin kurukṣetre 'bhavat tadā //
MBh, 1, 218, 10.1 tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ /
MBh, 1, 218, 13.3 subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha //
MBh, 1, 218, 26.1 kṛṣṇaśca sumahātejāś cakreṇārinihā tadā /
MBh, 1, 218, 27.1 athāpare śarair viddhāścakravegeritāstadā /
MBh, 1, 218, 30.2 jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā //
MBh, 1, 218, 40.2 nyavārayetāṃ saṃkruddhau bāṇair vajropamaistadā //
MBh, 1, 218, 44.2 bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ /
MBh, 1, 218, 46.2 vilayaṃ gamayāmāsa harṣayan pitaraṃ tadā //
MBh, 1, 218, 49.1 girer viśīryamāṇasya tasya rūpaṃ tadā babhau /
MBh, 1, 219, 8.2 babhūva rūpam atyugraṃ sarvabhūtātmanastadā //
MBh, 1, 219, 10.2 nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ //
MBh, 1, 219, 19.2 kopāmarṣau samutsṛjya sampratasthe divaṃ tadā //
MBh, 1, 219, 21.1 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu /
MBh, 1, 219, 22.2 nirviśaṅkaṃ punar dāvaṃ dāhayāmāsatustadā //
MBh, 1, 221, 11.1 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt /
MBh, 1, 222, 8.2 tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati //
MBh, 1, 224, 1.2 mandapālo 'pi kauravya cintayānaḥ sutāṃstadā /
MBh, 1, 225, 9.2 grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha //
MBh, 1, 225, 10.2 tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ //
MBh, 1, 225, 13.2 dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā //
MBh, 2, 0, 1.15 arjuno jayatāṃ śreṣṭho mokṣayitvā mayaṃ tadā /
MBh, 2, 1, 1.7 tasthau pārtho mahāvīryastadā saha mayena saḥ //
MBh, 2, 1, 13.1 pratigṛhya tu tad vākyaṃ samprahṛṣṭo mayastadā /
MBh, 2, 1, 15.1 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā /
MBh, 2, 2, 14.3 abhīṣūn samprajagrāha svayaṃ kurupatistadā //
MBh, 2, 2, 17.3 abhimanyuṃ ca saubhadraṃ vṛddhaiḥ parivṛtastadā /
MBh, 2, 2, 20.1 nivartayitvā ca tadā pāṇḍavān sapadānugān /
MBh, 2, 2, 21.1 locanair anujagmuste tam ā dṛṣṭipathāt tadā /
MBh, 2, 2, 23.4 sātvatena ca vīreṇa pṛṣṭhato yāyinā tadā /
MBh, 2, 3, 2.2 yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā /
MBh, 2, 3, 18.1 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā /
MBh, 2, 5, 2.2 nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā //
MBh, 2, 5, 4.3 abhyavādayata prītyā vinayāvanatastadā //
MBh, 2, 12, 9.2 rājasūyaṃ prati tadā punaḥ punar apṛcchata //
MBh, 2, 12, 10.1 te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇastadā /
MBh, 2, 12, 17.5 evam uktastadā pārtho dharma eva mano dadhe /
MBh, 2, 12, 30.3 indrasenena sahita indraprasthaṃ yayau tadā //
MBh, 2, 12, 33.1 prītaḥ priyeṇa suhṛdā reme sa sahitastadā /
MBh, 2, 13, 32.2 dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā //
MBh, 2, 13, 65.1 vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā /
MBh, 2, 14, 6.3 vayaṃ caiva mahābhāga jarāsaṃdhabhayāt tadā /
MBh, 2, 16, 17.2 nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā //
MBh, 2, 16, 21.3 sa bhāryābhyāṃ saha tadā nirvedam agamad bhṛśam /
MBh, 2, 16, 23.5 tam apṛcchat tadā vipraḥ kim āgamanam ityatha /
MBh, 2, 16, 31.1 yathāsamayam ājñāya tadā sa nṛpasattamaḥ /
MBh, 2, 16, 34.2 prajāyetām ubhe rājañ śarīraśakale tadā //
MBh, 2, 16, 36.1 udvigne saha saṃmantrya te bhaginyau tadābale /
MBh, 2, 16, 37.3 dukūlābhyāṃ susaṃchanne pāṇḍarābhyām ubhe tadā /
MBh, 2, 16, 37.5 tato viviśatur dhātryau punar antaḥpuraṃ tadā /
MBh, 2, 16, 39.2 saṃghaṭṭayāmāsa tadā vidhānabalacoditā //
MBh, 2, 17, 5.1 tasya bālasya yat kṛtyaṃ taccakāra nṛpastadā /
MBh, 2, 17, 21.2 abhiṣicya jarāsaṃdhaṃ magadhādhipatistadā /
MBh, 2, 17, 22.1 abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ /
MBh, 2, 17, 24.5 nihate vāsudevena tadā kaṃse mahīpatau /
MBh, 2, 17, 24.11 dṛṣṭvā pauraistadā samyag gadā caiva niveditā /
MBh, 2, 17, 25.3 hate caiva mayā kaṃse sahaṃsaḍibhake tadā /
MBh, 2, 17, 27.1 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ /
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 2, 19, 19.2 tataste māgadhaṃ dṛṣṭvā puraṃ praviviśustadā //
MBh, 2, 19, 32.2 upatasthe jarāsaṃdho vismitaścābhavat tadā //
MBh, 2, 19, 35.1 tān abravījjarāsaṃdhastadā yādavapāṇḍavān /
MBh, 2, 20, 29.3 ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ //
MBh, 2, 22, 5.1 evam uktastadā bhīmo jarāsaṃdham ariṃdamaḥ /
MBh, 2, 22, 16.2 rathena tena taṃ kṛṣṇa upāruhya yayau tadā //
MBh, 2, 22, 19.1 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā /
MBh, 2, 22, 29.1 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā /
MBh, 2, 22, 41.1 bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā /
MBh, 2, 22, 41.2 abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā //
MBh, 2, 22, 51.2 pāṇḍavair ghātayāmāsa jarāsaṃdham ariṃ tadā //
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 25, 6.2 lebhe sa karam atyantaṃ gandharvanagarāt tadā //
MBh, 2, 26, 13.1 tau sametya mahārāja kurucedivṛṣau tadā /
MBh, 2, 27, 27.1 sa koṭiśatasaṃkhyena dhanena mahatā tadā /
MBh, 2, 27, 28.2 nivedayāmāsa tadā dharmarājāya tad dhanam //
MBh, 2, 28, 14.2 pradīptāni vyadṛśyanta sahadevabale tadā //
MBh, 2, 28, 18.2 tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā //
MBh, 2, 28, 19.1 taṃ tu rājā yathāśāstram anvaśād dhārmikastadā /
MBh, 2, 28, 20.2 cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ //
MBh, 2, 28, 23.1 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha /
MBh, 2, 28, 25.2 bhayād agner mahārāja tadā prabhṛti sarvadā //
MBh, 2, 28, 36.1 pāvake vinivṛtte tu nīlo rājābhyayāt tadā /
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 30, 39.2 sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ //
MBh, 2, 30, 40.2 upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā //
MBh, 2, 31, 2.2 saṃśrutya dharmarājasya yajñaṃ yajñavidastadā //
MBh, 2, 31, 25.2 bhrājate sma tadā rājannākapṛṣṭham ivāmaraiḥ //
MBh, 2, 33, 2.2 samāsīnāḥ śuśubhire saha rājarṣibhistadā //
MBh, 2, 33, 9.2 antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane //
MBh, 2, 33, 10.1 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām /
MBh, 2, 33, 11.2 nāradastaṃ tadā paśyan sarvakṣatrasamāgamam //
MBh, 2, 34, 23.2 niryayau sadasastasmāt sahito rājabhistadā //
MBh, 2, 36, 11.2 kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā //
MBh, 2, 38, 9.2 tadā govardhano bhīṣma na taccitraṃ mataṃ mama //
MBh, 2, 38, 37.2 nijaghnustaṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha //
MBh, 2, 39, 2.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā /
MBh, 2, 39, 16.2 nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ //
MBh, 2, 40, 12.2 ekaikasya nṛpasyāṅke putram āropayat tadā //
MBh, 2, 40, 14.2 yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitustadā //
MBh, 2, 40, 16.1 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ /
MBh, 2, 41, 5.2 tato na mamṛṣe caidyastad bhīṣmavacanaṃ tadā /
MBh, 2, 42, 23.2 vavande tat tadā tejo viveśa ca narādhipa //
MBh, 2, 42, 30.3 tathā ca kṛtavantaste bhrātur vai śāsanaṃ tadā //
MBh, 2, 42, 31.2 abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ //
MBh, 2, 43, 7.2 arjunaśca yamau cobhau sarve te prāhasaṃstadā //
MBh, 2, 43, 17.1 pramatto dhṛtarāṣṭrasya putro duryodhanastadā /
MBh, 2, 45, 2.2 prajñācakṣuṣam āsīnaṃ śakuniḥ saubalastadā //
MBh, 2, 45, 39.2 evam uktaḥ śakuninā rājā duryodhanastadā /
MBh, 2, 46, 4.2 evam uktastadā rājñā vyāsaśiṣyaḥ pratāpavān /
MBh, 2, 47, 14.2 prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā //
MBh, 2, 49, 19.2 visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃstadā //
MBh, 2, 60, 8.2 sabhāṃ gatvā sa covāca draupadyāstad vacastadā /
MBh, 2, 60, 26.1 tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām /
MBh, 2, 61, 49.2 sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃstadā //
MBh, 2, 61, 60.1 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā /
MBh, 2, 62, 28.1 tataḥ sabhyāḥ kururājasya tatra vākyaṃ sarve praśaśaṃsustadoccaiḥ /
MBh, 2, 62, 38.1 tam uvāca tadā bhīṣmo droṇo vidura eva ca /
MBh, 2, 63, 6.2 tad vai śrutvā bhīmaseno 'tyamarṣī bhṛśaṃ niśaśvāsa tadārtarūpaḥ /
MBh, 2, 63, 8.2 rādheyasya vacaḥ śrutvā rājā duryodhanastadā /
MBh, 2, 63, 24.2 nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe //
MBh, 2, 66, 1.3 pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīnmanastadā //
MBh, 2, 69, 4.2 na ca kiṃcit tadocuste hriyā santo yudhiṣṭhiram /
MBh, 2, 71, 14.1 pradiśañ śarasaṃpātān kuntīputro 'rjunastadā /
MBh, 2, 71, 22.1 hateṣu bhārateṣvājau kurūṇāṃ guravastadā /
MBh, 2, 72, 1.3 dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat //
MBh, 2, 72, 23.2 tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam //
MBh, 3, 1, 9.1 vardhamānapuradvāreṇābhiniṣkramya te tadā /
MBh, 3, 2, 63.2 tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ //
MBh, 3, 4, 5.2 mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ //
MBh, 3, 6, 5.1 viduras tvapi pāṇḍūnāṃ tadā darśanalālasaḥ /
MBh, 3, 8, 13.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 8, 20.2 bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā //
MBh, 3, 8, 22.1 tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā /
MBh, 3, 11, 37.2 sa vilakṣas tu rājendra duryodhanapitā tadā /
MBh, 3, 12, 39.2 daśavyāmam ivodviddhaṃ niṣpattram akarot tadā //
MBh, 3, 12, 42.3 tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā //
MBh, 3, 12, 58.1 tayor bhujaviniṣpeṣād ubhayor balinos tadā /
MBh, 3, 12, 75.3 śrutvā dhyānaparo rājā niśaśvāsārtavat tadā //
MBh, 3, 13, 22.2 ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaśaḥ //
MBh, 3, 13, 37.2 evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ /
MBh, 3, 13, 75.1 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam /
MBh, 3, 13, 92.2 abhyadravata vegena bhīmasenaṃ tadā kila //
MBh, 3, 13, 113.2 na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā //
MBh, 3, 14, 14.1 asāṃnidhyaṃ tu kauravya mamānarteṣvabhūt tadā /
MBh, 3, 15, 7.1 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā /
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 16, 17.2 prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha //
MBh, 3, 16, 19.2 vṛṣṇyandhakapure rājaṃstadā saubhasamāgame //
MBh, 3, 16, 21.2 kṛtāpadānaṃ ca tadā balam āsīn mahābhuja //
MBh, 3, 17, 1.2 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā /
MBh, 3, 17, 7.2 abhisārayāmāsa tadā vegena patagendravat //
MBh, 3, 17, 8.1 tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā /
MBh, 3, 17, 8.1 tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā /
MBh, 3, 18, 19.2 naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa //
MBh, 3, 18, 21.2 jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā //
MBh, 3, 19, 2.1 hāhākṛtam abhūt sarvaṃ vṛṣṇyandhakabalaṃ tadā /
MBh, 3, 19, 11.2 evaṃ bruvati sūte tu tadā makaraketumān /
MBh, 3, 20, 1.2 evam uktas tu kaunteya sūtaputras tadā mṛdhe /
MBh, 3, 20, 7.2 raśmibhiś ca samudyamya javenābhyapatat tadā //
MBh, 3, 20, 10.2 dahyamānā iva tadā paspṛśuś caraṇair mahīm //
MBh, 3, 20, 27.2 saubham āsthāya rājendra divam ācakrame tadā //
MBh, 3, 21, 1.2 ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā /
MBh, 3, 21, 6.2 vināśe śālvarājasya tadaivākaravaṃ matim //
MBh, 3, 21, 7.3 sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā //
MBh, 3, 21, 22.1 te hayān me rathaṃ caiva tadā dārukam eva ca /
MBh, 3, 21, 31.1 tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā /
MBh, 3, 21, 37.1 tato nājñāyata tadā divārātraṃ tathā diśaḥ /
MBh, 3, 22, 22.1 tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā /
MBh, 3, 22, 29.1 tato muhūrtāt pratilabhya saṃjñām ahaṃ tadā vīra mahāvimarde /
MBh, 3, 23, 3.1 tato nādṛśyata tadā saubhaṃ kurukulodvaha /
MBh, 3, 23, 13.1 tato vṛṣṇipravīrā ye mamāsan sainikās tadā /
MBh, 3, 23, 32.1 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā /
MBh, 3, 23, 46.2 draupadeyān upādāya prayayau svapuraṃ tadā //
MBh, 3, 24, 7.2 te cāpi tasmin bharataprabarhe tadā babhūvuḥ pitarīva putrāḥ //
MBh, 3, 28, 5.2 yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā //
MBh, 3, 28, 7.1 caturṇām eva pāpānām aśru vai nāpatattadā /
MBh, 3, 30, 41.2 yadā hi kṣamate sarvaṃ brahma sampadyate tadā //
MBh, 3, 33, 58.2 teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe //
MBh, 3, 34, 10.1 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi /
MBh, 3, 35, 15.1 tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ /
MBh, 3, 35, 15.2 bāhū didhakṣan vāritaḥ phalgunena kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat //
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 37, 20.1 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ /
MBh, 3, 37, 35.1 dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ /
MBh, 3, 38, 12.1 vṛtrād bhītais tadā devair balam indre samarpitam /
MBh, 3, 38, 30.2 antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā //
MBh, 3, 38, 43.2 tadā dātāsmi te tāta divyānyastrāṇi sarvaśaḥ //
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 39, 20.1 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā /
MBh, 3, 40, 4.2 nānāveṣadharair hṛṣṭairbhūtair anugatastadā //
MBh, 3, 40, 5.2 aśobhata tadā rājan sa devo 'tīva bhārata //
MBh, 3, 40, 6.1 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā /
MBh, 3, 40, 14.2 mūkasya gātre vistīrṇe śailasaṃhanane tadā //
MBh, 3, 40, 15.2 tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā //
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 41, 19.2 pratijagrāha taccāpi prītimān arjunastadā //
MBh, 3, 41, 24.1 svargaṃ gacchetyanujñātas tryambakena tadārjunaḥ /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 42, 28.1 ebhis tadā mayā vīra saṃgrāme tārakāmaye /
MBh, 3, 42, 30.2 tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ //
MBh, 3, 44, 8.2 saṃsthitānyabhiyātāni dadarśāyutaśas tadā //
MBh, 3, 44, 21.2 aṅkam āropayāmāsa praśrayāvanataṃ tadā //
MBh, 3, 44, 22.1 sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ tadā /
MBh, 3, 47, 5.1 tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane /
MBh, 3, 47, 10.2 māteva bhojayitvāgre śiṣṭam āhārayat tadā //
MBh, 3, 47, 12.2 pañcaiva varṣāṇi tadā vyatīyur adhīyatāṃ japatāṃ juhvatāṃ ca //
MBh, 3, 48, 4.3 na śeṣam iha paśyāmi tadā sainyasya saṃjaya //
MBh, 3, 48, 32.1 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā /
MBh, 3, 48, 36.1 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ /
MBh, 3, 50, 17.1 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā /
MBh, 3, 50, 18.1 sa dadarśa tadā haṃsāñ jātarūpaparicchadān /
MBh, 3, 50, 19.1 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam /
MBh, 3, 50, 22.1 vidarbhanagarīṃ gatvā damayantyās tadāntike /
MBh, 3, 51, 1.3 tadā prabhṛti na svasthā nalaṃ prati babhūva sā //
MBh, 3, 51, 2.2 babhūva damayantī tu niḥśvāsaparamā tadā //
MBh, 3, 51, 9.2 abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt //
MBh, 3, 55, 5.2 devān āmantrya tān sarvān uvācedaṃ vacas tadā //
MBh, 3, 56, 9.2 āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā //
MBh, 3, 57, 22.2 aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā //
MBh, 3, 58, 6.2 niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam //
MBh, 3, 58, 12.1 sa cintayāmāsa tadā niṣadhādhipatir balī /
MBh, 3, 58, 14.1 utpatantaḥ khagās te tu vākyam āhus tadā nalam /
MBh, 3, 59, 5.1 tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ /
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 59, 23.1 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā /
MBh, 3, 61, 9.2 vaidarbhī vicaratyekā nalam anveṣatī tadā //
MBh, 3, 61, 20.1 na me tvad anyā subhage priyā ityabravīs tadā /
MBh, 3, 61, 91.2 antarhitāstāpasās te sāgnihotrāśramās tadā //
MBh, 3, 61, 92.1 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā /
MBh, 3, 61, 97.1 upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā /
MBh, 3, 61, 105.2 dadarśa sā bhīmasutā patim anveṣatī tadā //
MBh, 3, 62, 1.2 sā tacchrutvānavadyāṅgī sārthavāhavacastadā /
MBh, 3, 62, 6.1 athārdharātrasamaye niḥśabdastimite tadā /
MBh, 3, 62, 9.2 bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā //
MBh, 3, 62, 11.1 athāparedyuḥ samprāpte hataśiṣṭā janāstadā /
MBh, 3, 62, 17.3 hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ /
MBh, 3, 62, 20.1 praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā /
MBh, 3, 63, 4.1 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā /
MBh, 3, 63, 21.1 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā /
MBh, 3, 63, 22.2 saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ //
MBh, 3, 63, 23.2 ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā //
MBh, 3, 65, 33.1 atha cedipater mātā rājñaś cāntaḥpurāt tadā /
MBh, 3, 66, 10.2 damayantyās tadā vyabhre nabhasīva niśākaraḥ //
MBh, 3, 67, 3.1 tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā /
MBh, 3, 67, 20.2 nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā //
MBh, 3, 68, 24.2 ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā //
MBh, 3, 70, 2.1 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 3.1 tataḥ sa tvaramāṇas tu paṭe nipatite tadā /
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 23.1 tam uvāca tato rājā tvarito gamane tadā /
MBh, 3, 72, 17.2 yo 'sāvayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā /
MBh, 3, 73, 7.2 nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam //
MBh, 3, 73, 11.2 sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā //
MBh, 3, 73, 26.1 naiṣadho darśayitvā tu vikāram asakṛt tadā /
MBh, 3, 74, 7.1 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā /
MBh, 3, 75, 18.1 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā /
MBh, 3, 76, 6.2 siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā //
MBh, 3, 76, 18.1 tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 77, 25.2 puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ //
MBh, 3, 77, 27.1 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ /
MBh, 3, 79, 7.2 mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā //
MBh, 3, 80, 12.2 pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā //
MBh, 3, 81, 28.1 etacchrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā /
MBh, 3, 81, 32.1 evaṃ dattvā varān rājan rāmasya pitaras tadā /
MBh, 3, 81, 32.2 āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā //
MBh, 3, 81, 82.1 kṛto devaiś ca rājendra punar utthāpitas tadā /
MBh, 3, 81, 142.3 senāpatyena devānām abhiṣikto guhas tadā //
MBh, 3, 81, 176.2 tadāvasanti ye rājan na te śocyāḥ kathaṃcana //
MBh, 3, 83, 48.1 tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā /
MBh, 3, 85, 1.3 āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt //
MBh, 3, 88, 15.2 imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ //
MBh, 3, 90, 17.2 tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ //
MBh, 3, 91, 1.3 abhigamya tadā rājann idaṃ vacanam abruvan //
MBh, 3, 91, 26.2 abhedyaiḥ kavacair yuktās tīrthānyanvacaraṃs tadā //
MBh, 3, 93, 13.1 tatra te pāṇḍavā vīrāś cāturmāsyais tadejire /
MBh, 3, 93, 14.2 cāturmāsyenāyajanta ārṣeṇa vidhinā tadā //
MBh, 3, 95, 1.3 tadābhigamya provāca vaidarbhaṃ pṛthivīpatim //
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 95, 15.2 tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt //
MBh, 3, 97, 2.1 teṣāṃ tato 'suraśreṣṭha ātithyam akarottadā /
MBh, 3, 97, 9.1 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā /
MBh, 3, 97, 16.1 agastyenābhyanujñātā jagmū rājarṣayas tadā /
MBh, 3, 97, 25.1 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā /
MBh, 3, 99, 18.1 tadā sma mantraṃ sahitāḥ pracakrus trailokyanāśārtham abhismayantaḥ /
MBh, 3, 100, 6.1 evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā /
MBh, 3, 100, 18.1 tato devāḥ sametās te tadocur madhusūdanam /
MBh, 3, 103, 8.2 na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām //
MBh, 3, 104, 16.2 patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā //
MBh, 3, 104, 19.1 tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ /
MBh, 3, 105, 16.2 uvāca vacanaṃ sarvāṃs tadā daivavaśānnṛpa //
MBh, 3, 105, 19.3 kuddālair hreṣukaiścaiva samudram akhanaṃs tadā //
MBh, 3, 106, 6.1 aṃśumantaṃ samāhūya asamañjaḥsutaṃ tadā /
MBh, 3, 106, 34.2 pautre bhāraṃ samāveśya jagāma tridivaṃ tadā //
MBh, 3, 107, 14.2 darśayāmāsa taṃ gaṅgā tadā mūrtimatī svayam //
MBh, 3, 107, 16.2 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā /
MBh, 3, 109, 8.2 ya iha vyāharet kaścid upalān utsṛjes tadā //
MBh, 3, 109, 13.1 tadāprabhṛti kaunteya narā girim imaṃ sadā /
MBh, 3, 110, 14.2 apsūpaspṛśato rājan mṛgī taccāpibat tadā //
MBh, 3, 110, 17.2 tenarśyaśṛṅga ityevaṃ tadā sa prathito 'bhavat //
MBh, 3, 110, 20.2 sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ //
MBh, 3, 111, 17.2 avekṣamāṇā śanakair jagāma kṛtvāgnihotrasya tadāpadeśam //
MBh, 3, 113, 5.3 nāsādayāmāsa yadā tryaheṇa tadā sa paryāvavṛta āśramāya //
MBh, 3, 113, 6.2 tadā punar lobhayituṃ jagāma sā veśayoṣā munim ṛśyaśṛṅgam //
MBh, 3, 114, 8.1 hṛte paśau tadā devās tam ūcur bharatarṣabha /
MBh, 3, 114, 9.2 iṣṭyā cainaṃ tarpayitvā mānayāṃcakrire tadā //
MBh, 3, 114, 19.1 avāsīdacca kaunteya dattamātrā mahī tadā /
MBh, 3, 115, 16.1 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā /
MBh, 3, 115, 17.1 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā /
MBh, 3, 115, 17.2 tato gādhiḥ sutāṃ tasmai janyāścāsan surās tadā /
MBh, 3, 115, 20.2 arcitvā paryupāsīnau prāñjalī tasthatus tadā //
MBh, 3, 116, 21.1 pramathya cāśramāt tasmāddhomadhenvās tadā balāt /
MBh, 3, 117, 13.1 tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā /
MBh, 3, 118, 17.1 sa dvādaśāhaṃ jalavāyubhakṣaḥ kurvan kṣapāhaḥsu tadābhiṣekam /
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 120, 27.2 tadā raṇe tvaṃ ca śinipravīra suyodhanaṃ jeṣyasi keśavaś ca //
MBh, 3, 122, 22.1 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā /
MBh, 3, 124, 8.1 agṛhṇāccyavanaḥ somam aśvinor devayos tadā /
MBh, 3, 124, 14.1 grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā /
MBh, 3, 126, 13.1 tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā /
MBh, 3, 126, 13.2 nāśrauṣīt kaścana tadā śakuner iva vāśitam //
MBh, 3, 126, 15.2 nirvāṇam agamad dhīmān susukhī cābhavat tadā //
MBh, 3, 126, 18.1 na yuktam iti taṃ prāha bhagavān bhārgavas tadā /
MBh, 3, 126, 29.1 pradeśinīṃ śakradattām āsvādya sa śiśus tadā /
MBh, 3, 127, 2.3 tasya bhāryāśataṃ rājan sadṛśīnām abhūt tadā //
MBh, 3, 130, 20.2 śaraṇārthī tadā rājan nililye bhayapīḍitaḥ //
MBh, 3, 131, 23.2 tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati //
MBh, 3, 132, 3.1 tasmin kāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau /
MBh, 3, 132, 11.1 sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau /
MBh, 3, 132, 13.2 sa vai tadā vādavidā nigṛhya nimajjito bandinehāpsu vipraḥ //
MBh, 3, 132, 14.1 uddālakas taṃ tu tadā niśamya sūtena vāde 'psu tathā nimajjitam /
MBh, 3, 136, 7.2 tasya putras tadā jajñe medhāvī krodhanaḥ sadā /
MBh, 3, 137, 1.2 caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ /
MBh, 3, 137, 5.2 ājagāma tadā raibhyaḥ svam āśramam ariṃdama //
MBh, 3, 137, 7.2 pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā //
MBh, 3, 137, 8.2 dahann iva tadā cetaḥ krodhaḥ samabhavan mahān //
MBh, 3, 137, 9.1 sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ /
MBh, 3, 137, 11.2 abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe //
MBh, 3, 138, 2.2 na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ //
MBh, 3, 139, 6.2 akāmayānena tadā śarīratrāṇam icchatā //
MBh, 3, 139, 11.3 arvāvasus tadā sattram ājagāma punar muniḥ //
MBh, 3, 139, 14.1 preṣyair utsāryamāṇas tu rājann arvāvasus tadā /
MBh, 3, 144, 19.2 tadā viśrāmayāmāsur labdhasaṃjñāṃ tapasvinīm //
MBh, 3, 144, 25.3 ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā /
MBh, 3, 146, 12.2 jagāma dharmarājāya puṣpam ādāya tat tadā //
MBh, 3, 146, 23.2 viloḍayāmāsa tadā puṣpahetor ariṃdamaḥ //
MBh, 3, 146, 60.1 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā /
MBh, 3, 146, 72.2 siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā //
MBh, 3, 147, 1.3 bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ //
MBh, 3, 148, 3.2 yat te tadāsīt plavataḥ sāgaraṃ makarālayam /
MBh, 3, 148, 5.2 kālāvasthā tadā hyanyā vartate sā na sāmpratam //
MBh, 3, 148, 12.2 nāsan kṛtayuge tāta tadā na krayavikrayāḥ //
MBh, 3, 148, 16.2 ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā //
MBh, 3, 148, 18.2 tadā hi samakarmāṇo varṇā dharmān avāpnuvan //
MBh, 3, 148, 30.2 kāmāś copadravāś caiva tadā daivatakāritāḥ //
MBh, 3, 149, 6.2 visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ //
MBh, 3, 149, 39.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 149, 49.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 150, 14.3 tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava //
MBh, 3, 150, 18.2 viloḍayāmāsa tadā saugandhikavanepsayā //
MBh, 3, 150, 19.3 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā //
MBh, 3, 152, 16.1 te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ /
MBh, 3, 153, 21.1 tathetyuktvā tu te sarve haiḍimbapramukhās tadā /
MBh, 3, 154, 29.2 kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā //
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 154, 41.1 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam /
MBh, 3, 154, 42.1 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe /
MBh, 3, 154, 52.1 tadā śilāḥ samādāya muhūrtam iva bhārata /
MBh, 3, 155, 25.1 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā /
MBh, 3, 155, 36.1 upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ /
MBh, 3, 155, 90.2 ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā //
MBh, 3, 158, 3.2 sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā //
MBh, 3, 158, 30.2 āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā //
MBh, 3, 158, 50.2 tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ //
MBh, 3, 161, 14.2 tadaiva teṣāṃ na babhūva harṣaḥ kuto ratis tadgatamānasānām //
MBh, 3, 161, 15.2 yat kāmyakāt pravrajitaḥ sa jiṣṇus tadaiva te śokahatā babhūvuḥ //
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 163, 16.1 ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā /
MBh, 3, 163, 19.2 dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā //
MBh, 3, 163, 28.2 ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi //
MBh, 3, 164, 12.2 śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ //
MBh, 3, 164, 17.2 pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho //
MBh, 3, 165, 22.2 pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ //
MBh, 3, 166, 17.2 nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat //
MBh, 3, 167, 8.2 tadā mātalinā yattā vyacarann alpakā iva //
MBh, 3, 167, 22.1 gāṇḍīvāddhi tadā saṃkhye yathā bhramarapaṅktayaḥ /
MBh, 3, 169, 19.2 mama cādṛśyata tadā tad adbhutam ivābhavat //
MBh, 3, 169, 24.2 śilānām iva śaileṣu patantīnām abhūt tadā //
MBh, 3, 172, 11.2 dahyamānās tadāstrais tair yācanti sma dhanaṃjayam //
MBh, 3, 172, 14.2 bhagavāṃśca mahādevaḥ sagaṇo 'bhyāyayau tadā //
MBh, 3, 173, 5.1 sametya pārthena yathaikarātram ūṣuḥ samāstatra tadā catasraḥ /
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 175, 6.1 sa dadarśa śubhān deśān girer himavatas tadā /
MBh, 3, 175, 17.1 tena saṃspṛṣṭamātrasya bhīmasenasya vai tadā /
MBh, 3, 176, 9.1 nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā /
MBh, 3, 176, 39.1 evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ /
MBh, 3, 176, 51.1 sa gatvā tais tadā cihnair dadarśa girigahvare /
MBh, 3, 177, 8.1 tad aiśvaryaṃ samāsādya darpo mām agamat tadā /
MBh, 3, 179, 2.2 pravavarṣur divārātram asitāḥ satataṃ tadā //
MBh, 3, 182, 1.2 mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā /
MBh, 3, 182, 6.2 teṣāṃ ca tad yathāvṛttaṃ kathayāmāsa vai tadā //
MBh, 3, 185, 5.2 so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā //
MBh, 3, 185, 15.2 taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā //
MBh, 3, 185, 23.1 sumahān api matsyaḥ san sa manor manasas tadā /
MBh, 3, 185, 24.1 yadā samudre prakṣiptaḥ sa matsyo manunā tadā /
MBh, 3, 185, 31.1 nausthaśca māṃ pratīkṣethās tadā munijanapriya /
MBh, 3, 185, 34.2 bījānyādāya sarvāṇi sāgaraṃ pupluve tadā /
MBh, 3, 185, 35.3 śṛṅgī tatrājagāmāśu tadā bharatasattama //
MBh, 3, 185, 42.1 evaṃbhūte tadā loke saṃkule bharatarṣabha /
MBh, 3, 185, 45.1 tato 'bravīt tadā matsyas tān ṛṣīn prahasañśanaiḥ /
MBh, 3, 185, 46.2 naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā //
MBh, 3, 185, 48.1 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā /
MBh, 3, 186, 24.1 alpāvaśiṣṭe tu tadā yugānte bharatarṣabha /
MBh, 3, 186, 28.2 viparīte tadā loke pūrvarūpaṃ kṣayasya tat //
MBh, 3, 186, 31.1 na tadā brāhmaṇaḥ kaścit svadharmam upajīvati /
MBh, 3, 186, 41.1 mithyā ca nakharomāṇi dhārayanti narās tadā /
MBh, 3, 186, 44.2 na tadā sarvabījāni samyag rohanti bhārata /
MBh, 3, 186, 44.3 adharmaphalam atyarthaṃ tadā bhavati cānagha //
MBh, 3, 186, 48.1 alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā /
MBh, 3, 186, 55.1 viparītās tadā nāryo vañcayitvā rahaḥ patīn /
MBh, 3, 186, 86.2 sākṣāllakṣmyā ivāvāsaḥ sa tadā pratibhāti me //
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 186, 99.1 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ /
MBh, 3, 186, 106.3 tāni sarvāṇyahaṃ tatra paśyan paryacaraṃ tadā //
MBh, 3, 186, 109.3 phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā //
MBh, 3, 186, 112.1 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā /
MBh, 3, 187, 26.2 abhyutthānam adharmasya tadātmānaṃ sṛjāmyaham //
MBh, 3, 187, 28.1 tadāhaṃ samprasūyāmi gṛheṣu śubhakarmaṇām /
MBh, 3, 188, 41.2 ekavarṇas tadā loko bhaviṣyati yugakṣaye //
MBh, 3, 188, 46.2 tamograstas tadā loko bhaviṣyati narādhipa //
MBh, 3, 188, 47.1 paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa /
MBh, 3, 188, 48.2 saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā //
MBh, 3, 188, 49.1 patyau strī tu tadā rājan puruṣo vā striyaṃ prati /
MBh, 3, 188, 59.2 yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam //
MBh, 3, 188, 67.2 bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam //
MBh, 3, 188, 68.2 prajāsyati mahārāja tadā saṃkṣepsyate yugam //
MBh, 3, 188, 69.2 akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā /
MBh, 3, 188, 75.3 kabandhāntarhito bhānur udayāstamaye tadā //
MBh, 3, 188, 76.1 akālavarṣī ca tadā bhaviṣyati sahasradṛk /
MBh, 3, 188, 77.2 bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ //
MBh, 3, 188, 80.1 pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ /
MBh, 3, 188, 82.1 mitrasambandhinaścāpi saṃtyakṣyanti narās tadā /
MBh, 3, 188, 84.1 hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 188, 87.2 ekarāśau sameṣyanti prapatsyati tadā kṛtam //
MBh, 3, 188, 93.2 utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ //
MBh, 3, 190, 70.1 rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ /
MBh, 3, 192, 23.1 evaṃ saṃchandyamānas tu vareṇa hariṇā tadā /
MBh, 3, 193, 21.3 yadā tadā bhūś calati saśailavanakānanā //
MBh, 3, 194, 8.3 ekārṇave tadā ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 194, 16.1 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā /
MBh, 3, 194, 29.1 svakāvanāvṛtāvūrū dṛṣṭvā devavaras tadā /
MBh, 3, 195, 8.1 antarbhūmigatas tatra vālukāntarhitas tadā /
MBh, 3, 195, 18.1 nārāyaṇena kauravya tejasāpyāyitas tadā /
MBh, 3, 195, 24.1 āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā /
MBh, 3, 195, 26.1 teṣu krodhāgnidagdheṣu tadā bharatasattama /
MBh, 3, 195, 28.1 brahmāstreṇa tadā rājā daityaṃ krūraparākramam /
MBh, 3, 195, 30.1 prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā /
MBh, 3, 195, 30.2 varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā /
MBh, 3, 195, 34.1 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan /
MBh, 3, 195, 36.2 nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat //
MBh, 3, 197, 3.2 tayā purīṣam utsṛṣṭaṃ brāhmaṇasya tadopari //
MBh, 3, 197, 16.1 sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam /
MBh, 3, 197, 17.1 vrīḍitā sābhavat sādhvī tadā bharatasattama /
MBh, 3, 199, 7.2 dve sahasre tu vadhyete paśūnām anvahaṃ tadā //
MBh, 3, 202, 9.2 tadā dehī deham anyaṃ vyatirohati kālataḥ //
MBh, 3, 203, 38.2 dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate //
MBh, 3, 204, 13.3 tau svāgatena taṃ vipram arcayāmāsatus tadā //
MBh, 3, 205, 5.2 yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho /
MBh, 3, 206, 1.2 evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama /
MBh, 3, 206, 30.1 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā /
MBh, 3, 207, 8.2 tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan //
MBh, 3, 207, 12.1 sopāsarpacchanair bhītas tam uvāca tadāṅgirāḥ /
MBh, 3, 207, 19.1 sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt /
MBh, 3, 207, 19.2 pratyagṛhṇaṃstu devāśca tad vaco 'ṅgirasas tadā //
MBh, 3, 208, 4.1 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat /
MBh, 3, 210, 3.1 mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tvatha /
MBh, 3, 211, 25.1 dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila /
MBh, 3, 212, 12.1 sa taccharīraṃ saṃtyajya praviveśa dharāṃ tadā /
MBh, 3, 212, 15.2 bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā //
MBh, 3, 213, 4.2 svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā //
MBh, 3, 213, 6.2 śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā //
MBh, 3, 213, 14.1 patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ /
MBh, 3, 213, 30.1 parva caiva caturviṃśaṃ tadā sūryam upasthitam /
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 213, 50.1 svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā /
MBh, 3, 214, 10.1 suparṇī sā tadā bhūtvā nirjagāma mahāvanāt /
MBh, 3, 214, 15.2 tasmin kuṇḍe pratipadi kāminyā svāhayā tadā //
MBh, 3, 214, 21.1 tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā /
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 3, 214, 34.1 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā /
MBh, 3, 215, 3.2 yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī /
MBh, 3, 215, 5.2 tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm //
MBh, 3, 215, 6.1 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ /
MBh, 3, 216, 5.1 vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakram abhyayāt /
MBh, 3, 217, 3.1 sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā /
MBh, 3, 218, 4.1 śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā /
MBh, 3, 218, 5.2 idam āhus tadā caiva skandaṃ tatra maharṣayaḥ //
MBh, 3, 218, 38.2 krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ //
MBh, 3, 218, 42.1 śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā /
MBh, 3, 218, 48.2 tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī //
MBh, 3, 219, 10.1 dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ /
MBh, 3, 219, 25.1 apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ /
MBh, 3, 220, 20.1 yāni krīḍanakānyasya devair dattāni vai tadā /
MBh, 3, 221, 1.3 tadā samprasthitaḥ śrīmān hṛṣṭo bhadravaṭaṃ haraḥ /
MBh, 3, 221, 31.1 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā /
MBh, 3, 221, 45.1 teṣāṃ dehān vinirbhidya śarās te niśitās tadā /
MBh, 3, 221, 48.1 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ /
MBh, 3, 221, 48.2 saṃhatāni ca tūryāṇi tadā sarvāṇyanekaśaḥ //
MBh, 3, 221, 60.2 sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ //
MBh, 3, 222, 1.3 draupadī satyabhāmā ca viviśāte tadā samam /
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 222, 58.1 tacchrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā /
MBh, 3, 225, 2.3 vanāni ramyāṇyatha parvatāṃśca nadīpradeśāṃś ca tadā viceruḥ //
MBh, 3, 225, 7.2 vane sthitān pārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān //
MBh, 3, 227, 1.2 karṇasya vacanaṃ śrutvā rājā duryodhanas tadā /
MBh, 3, 227, 6.2 abravīd yacca māṃ tvāṃ ca saubalaṃ ca vacas tadā //
MBh, 3, 228, 2.2 samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat //
MBh, 3, 228, 23.1 anujñātas tu gāndhāriḥ karṇena sahitas tadā /
MBh, 3, 228, 29.1 gavyūtimātre nyavasad rājā duryodhanas tadā /
MBh, 3, 229, 4.1 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 229, 17.2 cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ //
MBh, 3, 230, 11.2 vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ //
MBh, 3, 230, 17.3 nyahanaṃstat tadā sainyaṃ rathair garuḍanisvanaiḥ //
MBh, 3, 230, 19.2 tadā sutumulaṃ yuddham abhavallomaharṣaṇam //
MBh, 3, 230, 23.1 ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata /
MBh, 3, 230, 24.1 tataḥ sampīḍyamānās te balena mahatā tadā /
MBh, 3, 231, 9.2 pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā //
MBh, 3, 232, 21.3 kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ //
MBh, 3, 233, 10.2 śakyante mṛdunā śreyaḥ pratipādayituṃ tadā //
MBh, 3, 233, 14.2 utsmayantas tadā pārtham idaṃ vacanam abruvan //
MBh, 3, 234, 6.1 abhikruddhān abhiprekṣya gandharvān arjunas tadā /
MBh, 3, 234, 23.1 gandharvarājo balavān māyayāntarhitas tadā /
MBh, 3, 234, 24.1 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā /
MBh, 3, 234, 25.2 athāsya darśayāmāsa tadātmānaṃ priyaḥ sakhā //
MBh, 3, 235, 12.1 ajātaśatrus tacchrutvā gandharvasya vacas tadā /
MBh, 3, 235, 20.1 tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā /
MBh, 3, 235, 23.1 pāṇḍavenābhyanujñāto rājā duryodhanas tadā /
MBh, 3, 236, 8.3 upagamyābravīt karṇo duryodhanam idaṃ tadā //
MBh, 3, 236, 15.1 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 237, 3.2 tadā no nasamaṃ yuddham abhavat saha khecaraiḥ //
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 237, 13.2 dhanaṃjayasakhātmānaṃ darśayāmāsa vai tadā //
MBh, 3, 238, 1.2 citrasenaṃ samāgamya prahasann arjunas tadā /
MBh, 3, 238, 49.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 239, 1.3 uvāca sāntvayan rājañśakuniḥ saubalas tadā //
MBh, 3, 239, 11.2 nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā /
MBh, 3, 239, 19.2 āhvānāya tadā cakruḥ karma vaitānasambhavam //
MBh, 3, 239, 20.3 mantrajapyasamāyuktās tās tadā samavartayan //
MBh, 3, 239, 22.1 karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā /
MBh, 3, 239, 24.1 tatheti ca pratiśrutya sā kṛtyā prayayau tadā /
MBh, 3, 240, 27.2 tam eva deśaṃ yatrāsau tadā prāyam upāviśat //
MBh, 3, 240, 29.1 gatāyām atha tasyāṃ tu rājā duryodhanas tadā /
MBh, 3, 240, 32.2 arjunasya vadhe krūrām akarot sa matiṃ tadā //
MBh, 3, 240, 47.3 kālenālpena rājaṃste viviśuḥ svapuraṃ tadā //
MBh, 3, 241, 6.2 sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt /
MBh, 3, 241, 19.1 rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā /
MBh, 3, 242, 13.2 tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 242, 15.2 āgantāras tadā smeti vācyas te sa suyodhanaḥ //
MBh, 3, 243, 2.1 lājaiś candanacūrṇaiś cāpyavakīrya janās tadā /
MBh, 3, 243, 15.1 tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara /
MBh, 3, 244, 14.3 indrasenādibhiścaiva preṣyair anugatāstadā //
MBh, 3, 244, 16.1 viviśus te sma kauravyā vṛtā viprarṣabhais tadā /
MBh, 3, 246, 23.1 tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā /
MBh, 3, 246, 30.1 ityevaṃ vadatas tasya tadā durvāsaso muneḥ /
MBh, 3, 248, 6.2 vivāhakāmaḥ śālveyān prayātaḥ so 'bhavat tadā //
MBh, 3, 248, 17.2 upetya papraccha tadā kroṣṭā vyāghravadhūm iva //
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 252, 27.3 anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ //
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 254, 1.2 tato ghorataraḥ śabdo vane samabhavat tadā /
MBh, 3, 255, 2.1 tato ghorataraḥ śabdo raṇe samabhavat tadā /
MBh, 3, 255, 9.2 nimeṣamātreṇa śataṃ jaghāna samare tadā //
MBh, 3, 255, 12.2 gadayā caturo vāhān rājñas tasya tadāvadhīt //
MBh, 3, 255, 34.2 mādrīputreṇa vīreṇa ratham āropayat tadā //
MBh, 3, 256, 9.2 ardhacandreṇa bāṇena kiṃcid abruvatas tadā //
MBh, 3, 256, 14.1 tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā /
MBh, 3, 256, 19.2 vavande vihvalo rājā tāṃśca sarvān munīṃstadā //
MBh, 3, 256, 30.2 pāṇḍavāśca vane tasmin nyavasan kāmyake tadā //
MBh, 3, 259, 4.1 tās tadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ /
MBh, 3, 259, 11.1 kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā /
MBh, 3, 259, 15.2 brahmāṇaṃ toṣayāmāsur ghoreṇa tapasā tadā //
MBh, 3, 259, 27.2 evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā /
MBh, 3, 260, 10.2 mantharā mānuṣe loke kubjā samabhavat tadā //
MBh, 3, 261, 5.2 yadā tadā daśarathaḥ prītimān abhavat sukhī //
MBh, 3, 261, 28.1 tam anvagacchallakṣmīvān dhanuṣmāṃllakṣmaṇas tadā /
MBh, 3, 261, 29.1 tato vanaṃ gate rāme rājā daśarathas tadā /
MBh, 3, 261, 40.2 nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā //
MBh, 3, 262, 22.1 sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā /
MBh, 3, 262, 31.2 nimantrayāmāsa tadā phalamūlāśanādibhiḥ //
MBh, 3, 262, 41.1 tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ /
MBh, 3, 263, 2.1 sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām /
MBh, 3, 263, 10.2 nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā //
MBh, 3, 263, 15.2 sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam //
MBh, 3, 264, 9.2 giryagre vānarān pañca vīrau dadṛśatus tadā //
MBh, 3, 264, 32.2 śuśubhāte tadā vīrau puṣpitāviva kiṃśukau //
MBh, 3, 264, 33.1 na viśeṣastayor yuddhe tadā kaścana dṛśyate /
MBh, 3, 264, 33.2 sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat //
MBh, 3, 264, 34.1 sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā /
MBh, 3, 264, 36.1 visphāras tasya dhanuṣo yantrasyeva tadā babhau /
MBh, 3, 264, 36.2 vitatrāsa tadā vālī śareṇābhihato hṛdi //
MBh, 3, 265, 30.2 sevyamānā trijaṭayā tatraiva nyavasat tadā //
MBh, 3, 266, 7.2 tvayā saha mahābāho kiṣkindhopavane tadā //
MBh, 3, 266, 40.1 mayasya kila daityasya tadāsīd veśma rāghava /
MBh, 3, 266, 45.1 tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā /
MBh, 3, 266, 49.2 tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ /
MBh, 3, 266, 51.1 sa sampātis tadā rājañśrutvā sumahad apriyam /
MBh, 3, 266, 68.1 śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm /
MBh, 3, 267, 1.3 samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā //
MBh, 3, 267, 13.2 niveśam akarot tatra sugrīvānumate tadā //
MBh, 3, 267, 15.2 prayayau rāghavaḥ śrīmān sugrīvasahitas tadā //
MBh, 3, 267, 22.2 velāvanaṃ samāsādya nivāsam akarot tadā //
MBh, 3, 268, 25.2 koṭīśatasahasreṇa laṅkām abhyapatat tadā //
MBh, 3, 268, 26.2 nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ //
MBh, 3, 268, 31.1 prākārasthāś ca ye kecin niśācaragaṇāstadā /
MBh, 3, 271, 5.2 udakrośan paritrastās tāraprabhṛtayas tadā //
MBh, 3, 272, 11.2 divyāstraviduṣostīvram anyonyaspardhinostadā //
MBh, 3, 272, 21.1 sa rāmam uddiśya śarais tato dattavaraistadā /
MBh, 3, 272, 22.1 tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā /
MBh, 3, 273, 1.3 babandha rāvaṇir bhūyaḥ śarair dattavarais tadā //
MBh, 3, 273, 15.1 indrajit kṛtakarmā tu pitre karma tadātmanaḥ /
MBh, 3, 273, 18.1 tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ /
MBh, 3, 273, 25.1 laṅkāṃ praveśayāmāsur vājinas taṃ rathaṃ tadā /
MBh, 3, 273, 32.1 evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā /
MBh, 3, 273, 33.2 ājñāpayāmāsa tadā ratho me kalpyatām iti //
MBh, 3, 274, 9.2 abhipetustadā rājan pragṛhītoccakārmukāḥ //
MBh, 3, 275, 15.1 yo hyasyā harṣasambhūto mukharāgastadābhavat /
MBh, 3, 275, 42.1 tatas te brahmaṇā prokte tatheti vacane tadā /
MBh, 3, 275, 54.2 visarjayāmāsa tadā ratnaiḥ saṃtoṣya sarvaśaḥ //
MBh, 3, 275, 56.1 vibhīṣaṇenānugataḥ sugrīvasahitas tadā /
MBh, 3, 275, 59.2 bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā //
MBh, 3, 275, 63.1 tathā bharataśatrughnau sametau guruṇā tadā /
MBh, 3, 277, 9.2 ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ //
MBh, 3, 277, 10.3 svarūpiṇī tadā rājan darśayāmāsa taṃ nṛpam //
MBh, 3, 277, 11.2 uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā //
MBh, 3, 277, 23.2 kriyāśca tasyā muditaś cakre sa nṛpatis tadā //
MBh, 3, 279, 4.2 kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā //
MBh, 3, 279, 22.1 evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām /
MBh, 3, 283, 16.3 viśoko vijvaro rājan kāmyake nyavasat tadā //
MBh, 3, 284, 1.2 yat tat tadā mahābrahmaṃllomaśo vākyam abravīt /
MBh, 3, 286, 18.2 tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā //
MBh, 3, 289, 5.2 brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā //
MBh, 3, 289, 19.3 taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa //
MBh, 3, 289, 20.2 mantragrāmaṃ tadā rājann atharvaśirasi śrutam //
MBh, 3, 289, 23.1 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā /
MBh, 3, 290, 7.1 prāṇān upaspṛśya tadā ājuhāva divākaram /
MBh, 3, 291, 6.1 saivaṃ śāpaparitrastā bahu cintayatī tadā /
MBh, 3, 291, 26.2 tataḥ sā vrīḍitā bālā tadā sūryam athābravīt /
MBh, 3, 292, 9.1 samutsṛjantī mañjūṣām aśvanadyās tadā jale /
MBh, 3, 292, 22.2 avāsṛjata mañjūṣām aśvanadyāstadā jale //
MBh, 3, 294, 9.2 tadainam abravīd bhūyo rādheyaḥ prahasann iva //
MBh, 3, 295, 16.1 teṣāṃ samupaviṣṭānāṃ nakulo duḥkhitas tadā /
MBh, 3, 296, 2.2 prātikāmyanayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā /
MBh, 3, 296, 16.2 dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā //
MBh, 3, 296, 35.3 sa cintayāmāsa tadā yoddhavyaṃ dhruvam adya me //
MBh, 3, 297, 20.3 yakṣasya bruvato rājann upakramya tadā sthitaḥ //
MBh, 3, 299, 2.2 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā /
MBh, 3, 299, 7.1 ityuktvā duḥkhaśokārtaḥ śucir dharmasutas tadā /
MBh, 3, 299, 8.2 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā //
MBh, 3, 299, 11.1 indreṇa niṣadhān prāpya giriprasthāśrame tadā /
MBh, 3, 299, 14.1 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 4, 1, 2.13 tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā /
MBh, 4, 1, 2.27 ityuktvā duḥkhaśokārtaḥ śucir dharmasutastadā /
MBh, 4, 1, 2.30 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā /
MBh, 4, 1, 2.33 devair apyāpadaḥ prāptāśchannaiśca bahubhistadā /
MBh, 4, 1, 2.35 indreṇa niṣadhaṃ prāpya giriprasthāśrame tadā /
MBh, 4, 1, 2.41 viṣṇunāśmagiriṃ prāpya tadādityāṃ nivatsyatā /
MBh, 4, 1, 2.45 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 4, 1, 2.69 sarve vedavido mukhyā yatayo munayastadā /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 2, 27.4 vākyaṃ tadāsau virarāma bhūyo nṛpo 'paraṃ bhrātaram ābabhāṣe //
MBh, 4, 3, 14.4 athovāca tadā kṛṣṇā yudhiṣṭhiram idaṃ vacaḥ //
MBh, 4, 5, 2.3 nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā /
MBh, 4, 5, 23.3 apajyam akarod vīraḥ sahadevastadāyudham //
MBh, 4, 5, 24.11 sa hi dharmeṇa dharmātmā tadā ghoratare vane /
MBh, 4, 6, 8.1 vitarkayantaṃ tu nararṣabhastadā yudhiṣṭhiro 'bhyetya virāṭam abravīt /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 10, 2.2 gatena bhūmim abhikampayaṃstadā virāṭam āsādya sabhāsamīpataḥ //
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 12, 11.2 prekṣamāṇāstadā kṛṣṇām ūṣuśchannā narādhipa //
MBh, 4, 12, 32.2 karmāṇi tasya kurvāṇā virāṭanṛpatestadā //
MBh, 4, 13, 1.2 vasamāneṣu pārtheṣu matsyasya nagare tadā /
MBh, 4, 13, 10.2 uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane //
MBh, 4, 14, 3.1 tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatastadā /
MBh, 4, 14, 7.1 kīcakastu gṛhaṃ gatvā bhaginyā vacanāt tadā /
MBh, 4, 14, 9.1 tasmin kṛte tadā devī kīcakenopamantritā /
MBh, 4, 15, 8.1 tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ /
MBh, 4, 15, 11.2 dantair dantāṃstadā roṣānniṣpipeṣa mahāmanāḥ //
MBh, 4, 15, 37.1 śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā /
MBh, 4, 16, 1.4 jagāmāvāsam evātha tadā sā drupadātmajā //
MBh, 4, 17, 2.1 yanmāṃ dāsīpravādena prātikāmī tadānayat /
MBh, 4, 18, 2.2 kaikeyyāḥ prekṣamāṇāyāstadā me kaśmalo bhavet //
MBh, 4, 18, 22.2 paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā //
MBh, 4, 19, 14.2 yādṛśo me na tatrāsīd duḥkhe paramake tadā //
MBh, 4, 20, 24.1 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā /
MBh, 4, 21, 24.1 tatastu draupadī gatvā tadā bhīmaṃ mahānase /
MBh, 4, 21, 55.2 balād ahīyata tadā sūto bhīmabalārditaḥ //
MBh, 4, 21, 57.2 jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam //
MBh, 4, 21, 67.2 iti sma taṃ parīkṣante gandharveṇa hataṃ tadā //
MBh, 4, 22, 10.2 jagmur udyamya te sarve śmaśānam abhitastadā //
MBh, 4, 22, 17.4 advāreṇābhyavaskandya nirjagāma bahistadā //
MBh, 4, 22, 22.1 tam antakam ivāyāntaṃ gandharvaṃ prekṣya te tadā /
MBh, 4, 22, 22.2 didhakṣantastadā jyeṣṭhaṃ bhrātaraṃ hyupakīcakāḥ /
MBh, 4, 25, 1.2 tato duryodhano rājā śrutvā teṣāṃ vacastadā /
MBh, 4, 27, 25.1 dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ /
MBh, 4, 28, 1.2 tataḥ śāradvato vākyam ityuvāca kṛpastadā /
MBh, 4, 30, 6.2 so 'bravīd upasaṃgamya virāṭaṃ praṇatastadā //
MBh, 4, 30, 17.2 mahānubhāvo matsyasya dhvaja ucchiśriye tadā //
MBh, 4, 31, 24.2 nābhyajānaṃstadānyonyaṃ pradoṣe rajasāvṛte //
MBh, 4, 32, 30.2 sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā //
MBh, 4, 33, 7.2 jagāma nagarāyaiva parikrośaṃstadārtavat //
MBh, 4, 34, 14.2 arjunasya tadānena saṃgṛhītā hayottamāḥ //
MBh, 4, 35, 22.1 athottarā ca kanyāśca sakhyastām abruvaṃstadā /
MBh, 4, 36, 28.1 vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā /
MBh, 4, 36, 38.2 bahulaṃ kṛpaṇaṃ caiva virāṭasya sutastadā //
MBh, 4, 38, 14.3 āruroha śamīvṛkṣaṃ vairāṭir avaśastadā //
MBh, 4, 39, 4.2 jitān akṣaistadā kṛṣṇā tān evānvagamad vanam //
MBh, 4, 40, 26.2 bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam //
MBh, 4, 47, 8.1 tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ /
MBh, 4, 51, 3.2 sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ //
MBh, 4, 51, 7.2 vimānaṃ devarājasya śuśubhe khecaraṃ tadā //
MBh, 4, 52, 18.1 tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām /
MBh, 4, 53, 13.1 samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau /
MBh, 4, 53, 31.2 nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ //
MBh, 4, 53, 32.1 tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ /
MBh, 4, 53, 47.2 amarṣiṇostadānyonyaṃ devadānavayor iva //
MBh, 4, 53, 60.1 aniśaṃ saṃdadhānasya śarān utsṛjatastadā /
MBh, 4, 54, 3.1 na sma sūryastadā bhāti na ca vāti samīraṇaḥ /
MBh, 4, 54, 8.1 tataḥ pārtho mahābāhuḥ prahasya svanavat tadā /
MBh, 4, 57, 6.1 upaplavanta vitrastā rathebhyo rathinastadā /
MBh, 4, 59, 22.1 vismitānyatha bhūtāni tau dṛṣṭvā saṃyuge tadā /
MBh, 4, 59, 24.3 cakarta bhīṣmasya tadā jātarūpapariṣkṛtam //
MBh, 4, 59, 27.2 na viśeṣastadā rājaṃllakṣyate sma mahātmanoḥ //
MBh, 4, 59, 28.1 athāvṛṇod daśa diśaḥ śarair atirathastadā /
MBh, 4, 59, 30.2 śerate sma tadā rājan kaunteyasyābhito ratham //
MBh, 4, 61, 11.2 utsṛjya cāpāni durāsadāni sarve tadā śāntiparā babhūvuḥ //
MBh, 4, 62, 1.3 samānayāmāsa tadā virāṭasya dhanaṃ mahat //
MBh, 4, 62, 3.2 muktakeśā vyadṛśyanta sthitāḥ prāñjalayastadā //
MBh, 4, 63, 4.2 visarjayāmāsa tadā dvijāṃśca prakṛtīstathā //
MBh, 4, 63, 17.2 virāṭanagaraṃ prāpya jayam āvedayaṃstadā //
MBh, 4, 64, 36.1 mantrayitvā tu kaunteya uttareṇa rahastadā /
MBh, 4, 65, 15.1 eṣa sarvānmahīpālān karam āhārayat tadā /
MBh, 4, 66, 11.3 tadārjunasya vairāṭiḥ kathayāmāsa vikramam //
MBh, 4, 67, 31.2 saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā //
MBh, 4, 67, 34.2 dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā //
MBh, 4, 67, 35.1 kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ /
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 5, 16.2 tadā samabhavat kṛtsnā saṃprayāṇe mahīkṣitām //
MBh, 5, 5, 18.2 kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate tadā //
MBh, 5, 7, 23.2 yanmayoktaṃ virāṭasya purā vaivāhike tadā //
MBh, 5, 7, 28.1 ityevam uktaḥ sa tadā pariṣvajya halāyudham /
MBh, 5, 7, 29.2 kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā //
MBh, 5, 7, 36.2 evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā /
MBh, 5, 8, 16.1 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā /
MBh, 5, 9, 34.2 etacchrutvā tu takṣā sa mahendravacanaṃ tadā /
MBh, 5, 9, 34.3 śirāṃsyatha triśirasaḥ kuṭhāreṇācchinat tadā //
MBh, 5, 9, 38.1 yat surāpaṃ tu tasyāsīd vaktraṃ triśirasastadā /
MBh, 5, 9, 45.1 tato yuddhaṃ samabhavad vṛtravāsavayostadā /
MBh, 5, 9, 47.1 graste vṛtreṇa śakre tu saṃbhrāntāstridaśāstadā /
MBh, 5, 9, 49.3 saṃrabdhayostadā ghoraṃ suciraṃ bharatarṣabha //
MBh, 5, 9, 50.2 tvaṣṭustapobalād vidvāṃstadā śakro nyavartata //
MBh, 5, 9, 51.1 nivṛtte tu tadā devā viṣādam agaman param /
MBh, 5, 10, 5.2 evam ukte maghavatā devāḥ sarṣigaṇāstadā /
MBh, 5, 10, 15.1 samīpam etya ca tadā sarva eva mahaujasaḥ /
MBh, 5, 10, 20.2 uvāca tāṃstadā sarvān praṇamya śirasāsuraḥ //
MBh, 5, 10, 36.2 atha phenaṃ tadāpaśyat samudre parvatopamam //
MBh, 5, 10, 39.2 pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā //
MBh, 5, 11, 10.2 nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā //
MBh, 5, 11, 22.2 bṛhaspater aṅgirasaś cukrodha sa nṛpastadā //
MBh, 5, 12, 10.2 ityuktvā te tadā devā ṛṣibhiḥ saha bhārata /
MBh, 5, 13, 1.2 atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā /
MBh, 5, 13, 21.2 hā śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 5, 15, 14.2 evam uktastu nahuṣaḥ prāhṛṣyata tadā kila /
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 16, 34.2 ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā //
MBh, 5, 18, 6.2 varaṃ ca pradadau tasmai atharvāṅgirase tadā //
MBh, 5, 18, 8.1 evaṃ sampūjya bhagavān atharvāṅgirasaṃ tadā /
MBh, 5, 18, 25.2 tata āmantrya kaunteyāñ śalyo madrādhipastadā /
MBh, 5, 19, 6.1 akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam /
MBh, 5, 19, 10.2 prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā //
MBh, 5, 19, 20.1 teṣām akṣauhiṇī senā bahulā vibabhau tadā /
MBh, 5, 19, 22.2 sa ca samprāpya kauravyaṃ tatraivāntardadhe tadā //
MBh, 5, 19, 28.1 na hāstinapure rājann avakāśo 'bhavat tadā /
MBh, 5, 26, 15.1 tadaiva me saṃjaya dīvyato 'bhūnno cet kurūn āgataḥ syād abhāvaḥ /
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 27, 17.1 apravrajye yojayitvā purastād ātmādhīnaṃ yad balaṃ te tadāsīt /
MBh, 5, 29, 32.1 taṃ cet tadā te sakumāravṛddhā avārayiṣyan kuravaḥ sametāḥ /
MBh, 5, 32, 1.2 anujñātaḥ pāṇḍavena prayayau saṃjayastadā /
MBh, 5, 37, 57.2 tadā tacca vanaṃ cānyannirdahatyāśu tejasā //
MBh, 5, 45, 7.2 madhu īśantas tadā saṃcaranti ghoram /
MBh, 5, 46, 10.1 āviśadbhistadā rājañ śūraiḥ parighabāhubhiḥ /
MBh, 5, 47, 12.2 avasraṣṭā kuruṣūdvṛttacetās tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 14.2 durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 15.2 yadā bhīmo bhīmarūpo nihantā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 17.2 chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 19.2 śastrārciṣā bhīmasenena dagdhaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 21.2 āśīviṣaḥ kruddha iva śvasan bhṛśaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 23.2 tyaktvā prāṇān kekayān ādravantas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 25.2 sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 27.2 āśīviṣān ghoraviṣān ivāyatas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 28.2 vigāhitā kṛṣṇasamaḥ kṛtāstras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 29.2 saubhadram indrapratimaṃ kṛtāstraṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 30.2 yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 31.2 yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 32.2 kruddhaḥ śaraiśchetsyati cāpamuktais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 33.2 matsyaiḥ sārdham anṛśaṃsarūpais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 34.2 yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 36.2 divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 37.2 astraṃ yasmai guhyam uvāca dhīmān droṇastadā tapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 38.2 droṇaṃ raṇe śatrusaho 'bhiyātā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 41.2 pracchādayiṣyañ śarajālena yodhāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 45.2 draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 46.2 draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 48.1 tadā mūḍho dhṛtarāṣṭrasya putras taptā yuddhe durmatir duḥsahāyaḥ /
MBh, 5, 47, 49.2 asthicchido marmabhido vameccharāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 50.2 nāgān hayān varmiṇaścādadānāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 51.2 tiryag vidvāṃśchidyamānān kṣuraprais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 52.2 pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 53.2 śarair hatān pātitāṃścaiva raṅge tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 47, 55.2 yadā draṣṭā svabalaṃ sampramūḍhaṃ tadā paścāt tapsyati mandabuddhiḥ //
MBh, 5, 47, 57.2 prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ //
MBh, 5, 47, 59.2 yadā dhakṣyāmyagnivat kauraveyāṃs tadā taptā dhṛtarāṣṭraḥ saputraḥ //
MBh, 5, 48, 11.1 tadā devāsure ghore bhaye jāte divaukasām /
MBh, 5, 48, 12.1 tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama /
MBh, 5, 48, 24.2 duryodhana tadā tāta smartāsi vacanaṃ mama //
MBh, 5, 48, 37.2 dhanaṃjayena vikramya kim anena tadā kṛtam //
MBh, 5, 48, 38.2 pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā //
MBh, 5, 48, 39.2 kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate //
MBh, 5, 48, 47.1 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan /
MBh, 5, 49, 11.1 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi /
MBh, 5, 50, 15.2 tadaiva na hatāḥ sarve mama putrā manasvinā //
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 33.2 saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam //
MBh, 5, 56, 5.2 upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ //
MBh, 5, 57, 28.2 balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ //
MBh, 5, 58, 8.1 kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā /
MBh, 5, 58, 12.2 saṃkalpo dharmarājasya niścayo me tadābhavat //
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 17.2 tadaiva dharmaśca tapaśca naṣṭaṃ vaikartanasyādhamapūruṣasya //
MBh, 5, 62, 8.1 tau vihāyasam ākrāntau dṛṣṭvā śākunikastadā /
MBh, 5, 62, 10.2 ślokenānena kauravya papraccha sa munistadā //
MBh, 5, 62, 14.2 upasṛtyāparijñāto jagrāha mṛgayustadā //
MBh, 5, 70, 32.1 taṃ tadā manyur evaiti sa bhūyaḥ sampramuhyati /
MBh, 5, 71, 12.2 yat tvām upadhinā rājan dyūtenāvañcayat tadā /
MBh, 5, 71, 18.2 aśrukaṇṭhā rudantaśca sabhāyām āsate tadā //
MBh, 5, 71, 21.1 tadaiva nihato rājan yadaiva nirapatrapaḥ /
MBh, 5, 73, 3.1 saṃtejayaṃstadā vāgbhir mātariśveva pāvakam /
MBh, 5, 77, 20.1 tadaiva te parābhūtā yadā saṃkalpitāstvayā /
MBh, 5, 78, 8.1 asmākam api vārṣṇeya vane vicaratāṃ tadā /
MBh, 5, 81, 33.2 rājñāṃ sakāśe dyutimān uvācedaṃ vacastadā //
MBh, 5, 82, 8.1 tamaḥsaṃvṛtam apyāsīt sarvaṃ jagad idaṃ tadā /
MBh, 5, 83, 12.1 teṣām anumataṃ jñātvā rājā duryodhanastadā /
MBh, 5, 83, 17.2 ācakhyau dhṛtarāṣṭrāya rājā duryodhanastadā //
MBh, 5, 87, 25.2 dharmanityasya ca tadā gatadoṣasya dhīmataḥ //
MBh, 5, 89, 9.2 nivedayāmāsa tadā gṛhān rājyaṃ ca kauravaḥ //
MBh, 5, 89, 38.2 abhyarcayāmāsa tadā sarvakāmaiḥ prayatnavān //
MBh, 5, 91, 22.2 ityevam uktvā vacanaṃ vṛṣṇīnām ṛṣabhastadā /
MBh, 5, 92, 1.2 tathā kathayator eva tayor buddhimatostadā /
MBh, 5, 92, 11.2 tiṣṭhantam upasaṃgamya vavande sārathistadā //
MBh, 5, 94, 10.2 abhimānī śriyā mattastam ūcur brāhmaṇāstadā //
MBh, 5, 101, 22.2 nivedayāmāsa tadā māhātmyaṃ janma karma ca //
MBh, 5, 103, 25.2 mumoca patrāṇi tadā gurubhāraprapīḍitaḥ //
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 103, 36.3 rādheyam abhisamprekṣya jahāsa svanavat tadā //
MBh, 5, 104, 18.2 dharmasya vacanāt prīto viśvāmitrastadābhavat //
MBh, 5, 105, 1.2 evam uktastadā tena viśvāmitreṇa dhīmatā /
MBh, 5, 105, 1.3 nāste na śete nāhāraṃ kurute gālavastadā //
MBh, 5, 108, 5.1 atra paścāt kṛtā daityā vāyunā saṃyatāstadā /
MBh, 5, 110, 4.3 ārurohātha sa munir garuḍaṃ gālavastadā //
MBh, 5, 110, 19.2 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā /
MBh, 5, 111, 12.1 sā tau tadābravīt tuṣṭā patagendradvijarṣabhau /
MBh, 5, 111, 16.1 tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ /
MBh, 5, 114, 14.1 evam uktastu sa muniḥ kanyayā gālavastadā /
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 5, 117, 19.1 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham /
MBh, 5, 118, 22.2 sa muhūrtād atha nṛpo hataujā abhavat tadā //
MBh, 5, 119, 26.1 tataste pārthivāḥ sarve śirasā jananīṃ tadā /
MBh, 5, 120, 3.2 khyāto dānapatir loke vyājahāra nṛpaṃ tadā //
MBh, 5, 120, 16.1 evaṃ sarve samastāste rājānaḥ sukṛtaistadā /
MBh, 5, 125, 8.2 tebhya evābhyanujñātaṃ tat tadā madhusūdana //
MBh, 5, 126, 14.1 ūṣuśca suciraṃ kālaṃ pracchannāḥ pāṇḍavāstadā /
MBh, 5, 129, 18.2 tasmin kolāhale vṛtte tad adbhutam abhūt tadā //
MBh, 5, 130, 14.2 tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate //
MBh, 5, 132, 16.2 na tadā jīvitenārtho bhavitā tava saṃjaya //
MBh, 5, 132, 26.2 tadaiva pravyathante 'sya śatravo vinamanti ca //
MBh, 5, 133, 33.2 tadaivāsmād udvijate sarpād veśmagatād iva //
MBh, 5, 135, 17.1 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā /
MBh, 5, 135, 18.2 nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī //
MBh, 5, 135, 27.2 mantrayāmāsa ca tadā karṇena suciraṃ saha //
MBh, 5, 136, 4.1 kleśitā hi tvayā pārthā dharmapāśasitāstadā /
MBh, 5, 139, 46.2 punaścitistadā cāsya yajñasyātha bhaviṣyati //
MBh, 5, 139, 47.2 ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati //
MBh, 5, 139, 48.2 tadā yajñāvasānaṃ tad bhaviṣyati janārdana //
MBh, 5, 139, 49.2 tadā samāpsyate yajño dhārtarāṣṭrasya mādhava //
MBh, 5, 140, 1.3 uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā //
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 142, 22.1 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā /
MBh, 5, 142, 24.1 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā /
MBh, 5, 144, 3.2 cacāla naiva karṇasya matiḥ satyadhṛtestadā //
MBh, 5, 145, 3.1 visṛjya sarvānnṛpatīn virāṭapramukhāṃstadā /
MBh, 5, 145, 24.2 tadābhyadhāvanmām eva prajāḥ kṣudbhayapīḍitāḥ //
MBh, 5, 145, 34.2 ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim //
MBh, 5, 145, 35.1 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā /
MBh, 5, 145, 35.3 trīn sa putrān ajanayat tadā bharatasattama //
MBh, 5, 146, 26.2 pradhyāyamānaḥ sa tadā niḥśvasaṃśca punaḥ punaḥ //
MBh, 5, 148, 9.2 tadā mayā samānīya bheditāḥ sarvapārthivāḥ //
MBh, 5, 149, 67.2 niveśayāmāsa tadā senāṃ rājā yudhiṣṭhiraḥ //
MBh, 5, 149, 81.2 dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā //
MBh, 5, 150, 8.2 pratiyāte tu dāśārhe rājā duryodhanastadā /
MBh, 5, 150, 27.2 adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ //
MBh, 5, 151, 18.2 ājñāpite tadā yoge samahṛṣyanta sainikāḥ //
MBh, 5, 151, 26.1 tacchrutvā vāsudevo 'pi savyasācivacastadā /
MBh, 5, 152, 26.2 prasamīkṣya mahābāhuścakre senāpatīṃstadā //
MBh, 5, 153, 5.1 tān anvayustadā vaiśyāḥ śūdrāścaiva pitāmaha /
MBh, 5, 153, 31.2 tadaitānyugrarūpāṇi abhavañ śataśo nṛpa //
MBh, 5, 153, 33.2 āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā /
MBh, 5, 154, 19.2 udatiṣṭhat tadā pārtho bhīmakarmā vṛkodaraḥ //
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 155, 26.2 khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 27.2 tatra me yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 35.2 pratyākhyātaśca tenāpi sa tadā śūramāninā //
MBh, 5, 158, 28.1 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ /
MBh, 5, 158, 28.2 kva tadā bhīmasenasya balam āsīcca phalguna //
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 5, 158, 31.2 dhṛtā hi veṇī pārthena virāṭanagare tadā //
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 158, 41.1 tadā manaste tridivād ivāśucer nivartatāṃ pārtha mahīpraśāsanāt /
MBh, 5, 162, 32.1 etena hi tadā rājaṃstapa āsthāya dāruṇam /
MBh, 5, 163, 9.2 kṛtavairāśca pārthena virāṭanagare tadā //
MBh, 5, 166, 38.2 etacchrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā /
MBh, 5, 170, 9.2 rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā /
MBh, 5, 170, 13.1 vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā /
MBh, 5, 172, 1.2 tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā /
MBh, 5, 172, 2.2 vṛddhair dvijātibhir guptā dhātryā cānugatā tadā /
MBh, 5, 172, 6.1 tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā /
MBh, 5, 172, 21.1 evaṃ sambhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā /
MBh, 5, 173, 4.1 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā /
MBh, 5, 174, 1.2 tataste tāpasāḥ sarve kāryavanto 'bhavaṃstadā /
MBh, 5, 174, 17.2 sa vepamāna utthāya mātur asyāḥ pitā tadā /
MBh, 5, 174, 24.2 abravīt pitaraṃ mātuḥ sā tadā hotravāhanam //
MBh, 5, 176, 31.1 tacchrutvā jāmadagnyastu rājaputryā vacastadā /
MBh, 5, 176, 38.2 yenāhaṃ vaśam ānītā samutkṣipya balāt tadā //
MBh, 5, 176, 41.1 eṣa me hriyamāṇāyā bhāratena tadā vibho /
MBh, 5, 177, 1.2 evam uktastadā rāmo jahi bhīṣmam iti prabho /
MBh, 5, 177, 8.2 tayoḥ saṃvadator evaṃ rājan rāmāmbayostadā /
MBh, 5, 177, 12.1 iyaṃ cāpi pratijñā te tadā rāma mahāmune /
MBh, 5, 178, 37.1 na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā /
MBh, 5, 179, 19.2 apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā //
MBh, 5, 180, 13.1 abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam /
MBh, 5, 180, 29.1 kāye viṣaktāstu tadā vāyunābhisamīritāḥ /
MBh, 5, 180, 30.2 babhau rāmastadā rājanmerur dhātūn ivotsṛjan //
MBh, 5, 180, 31.2 babhau rāmastadā rājan kvacit kiṃśukasaṃnibhaḥ //
MBh, 5, 180, 34.2 śatasaṃkhyaiḥ śaraiḥ kruddhastadā rāmam avākiram //
MBh, 5, 181, 26.1 ta enaṃ sampariṣvajya śanair āśvāsayaṃstadā /
MBh, 5, 181, 33.2 bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire //
MBh, 5, 181, 34.1 tadā śatasahasrāṇi prayutānyarbudāni ca /
MBh, 5, 181, 36.1 evaṃ tad abhavad yuddhaṃ tadā bharatasattama /
MBh, 5, 182, 1.3 anyedyustumulaṃ yuddhaṃ tadā bharatasattama //
MBh, 5, 183, 5.2 muhūrtād iva rājendra māṃ ca bhīr āviśat tadā //
MBh, 5, 183, 11.3 ārtiṃ paramikāṃ jagmuste tadā mayi pātite //
MBh, 5, 184, 1.2 tato 'haṃ niśi rājendra praṇamya śirasā tadā /
MBh, 5, 185, 15.1 samāśvastastadā rāmaḥ krodhāmarṣasamanvitaḥ /
MBh, 5, 185, 15.2 prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ //
MBh, 5, 185, 21.2 na sthātum antarikṣe ca śekur ākāśagāstadā //
MBh, 5, 185, 23.2 cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā //
MBh, 5, 186, 23.1 tataste munayo rājann ṛcīkapramukhāstadā /
MBh, 5, 187, 5.3 tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam //
MBh, 5, 187, 14.2 tadaiva vyathito dīno gatacetā ivābhavam //
MBh, 5, 187, 28.1 eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate /
MBh, 5, 187, 40.2 nadī ca rājan vatseṣu kanyā caivābhavat tadā //
MBh, 5, 188, 2.1 tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃstadā /
MBh, 5, 189, 1.2 kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā /
MBh, 5, 189, 11.3 putrasnehānmahābāhuḥ sukhaṃ paryacarat tadā //
MBh, 5, 190, 2.2 codayāmāsa bhāryārthaṃ kanyāyāḥ putravat tadā //
MBh, 5, 190, 3.2 striyaṃ matvā tadā cintāṃ prapede saha bhāryayā //
MBh, 5, 190, 12.1 kṛte vivāhe tu tadā sā kanyā rājasattama /
MBh, 5, 190, 15.1 tatastā rājaśārdūla dhātryo dāśārṇikās tadā /
MBh, 5, 190, 17.1 śikhaṇḍyapi mahārāja puṃvad rājakule tadā /
MBh, 5, 191, 1.2 evam uktasya dūtena drupadasya tadā nṛpa /
MBh, 5, 191, 4.2 duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā //
MBh, 5, 191, 9.1 sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ /
MBh, 5, 192, 9.2 iti saṃcintya manasā daivatānyarcayat tadā //
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 5, 192, 17.2 śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī //
MBh, 5, 193, 10.2 sabhāryastacca sasmāra maheśvaravacastadā //
MBh, 5, 193, 12.1 atha dāśārṇako rājā sahasābhyāgamat tadā /
MBh, 5, 193, 13.1 tataḥ kāmpilyam āsādya daśārṇādhipatistadā /
MBh, 5, 193, 23.1 samāgamya tu rājñā sa daśārṇapatinā tadā /
MBh, 5, 193, 33.2 athābravīd yakṣapatistān yakṣān anugāṃstadā //
MBh, 5, 193, 48.1 sthūṇastu śāpaṃ samprāpya tatraiva nyavasat tadā /
MBh, 5, 193, 66.2 etacchrutvā tu kauravyo rājā duryodhanastadā /
MBh, 5, 194, 15.2 śrutvā bhīṣmasya tad vākyaṃ rājā duryodhanastadā /
MBh, 6, 1, 19.2 traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā //
MBh, 6, 1, 23.1 ubhe sene tadā rājan yuddhāya mudite bhṛśam /
MBh, 6, 2, 3.2 śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā //
MBh, 6, 6, 8.3 tadā dehair dehavanto vyatirohanti nānyathā //
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 15, 29.2 duryodhanahitārthāya ke tadāsya puro 'bhavan //
MBh, 6, 15, 50.2 parāsikte ca vastasmin katham āsīnmanastadā //
MBh, 6, 15, 58.2 duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata //
MBh, 6, 18, 3.2 kṣaṇena khaṃ diśaścaiva śabdenāpūritaṃ tadā //
MBh, 6, 19, 15.3 apūjayaṃstadā vāgbhir anukūlābhir āhave //
MBh, 6, 19, 16.2 vyūhya tāni balānyāśu prayayau phalgunastadā //
MBh, 6, 19, 39.3 vyaśīryata sanādā ca tadā bharatasattama //
MBh, 6, BhaGī 1, 2.2 dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā /
MBh, 6, BhaGī 1, 21.1 hṛṣīkeśaṃ tadā vākyamidamāha mahīpate /
MBh, 6, BhaGī 2, 52.2 tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca //
MBh, 6, BhaGī 2, 53.2 samādhāvacalā buddhis tadā yogamavāpsyasi //
MBh, 6, BhaGī 2, 55.3 ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate //
MBh, 6, BhaGī 4, 7.2 abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham //
MBh, 6, BhaGī 6, 4.2 sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate //
MBh, 6, BhaGī 6, 18.2 niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā //
MBh, 6, BhaGī 11, 13.2 apaśyaddevadevasya śarīre pāṇḍavastadā //
MBh, 6, BhaGī 13, 30.2 tata eva ca vistāraṃ brahma sampadyate tadā //
MBh, 6, BhaGī 14, 11.2 jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta //
MBh, 6, BhaGī 14, 14.2 tadottamavidāṃ lokānamalānpratipadyate //
MBh, 6, 41, 29.2 ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā //
MBh, 6, 41, 71.1 etacchrutvā mahārāja gautamasya vacastadā /
MBh, 6, 41, 103.1 mlecchāścāryāśca ye tatra dadṛśuḥ śuśruvustadā /
MBh, 6, 42, 5.2 vayaṃ pratinadantaśca tadāsīt tumulaṃ mahat //
MBh, 6, 43, 45.2 tau jaghnatustadānyonyaṃ śarair bahuvidhair mṛdhe //
MBh, 6, 44, 1.2 rājañ śatasahasrāṇi tatra tatra tadā tadā /
MBh, 6, 44, 1.2 rājañ śatasahasrāṇi tatra tatra tadā tadā /
MBh, 6, 44, 48.3 babhau bhīṣmastadā rājaṃścandramā iva meruṇā //
MBh, 6, 45, 5.1 śirāṃsi ca tadā bhīṣmo bāhūṃścāpi sahāyudhān /
MBh, 6, 46, 40.1 yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt /
MBh, 6, 48, 52.2 nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave //
MBh, 6, 49, 36.2 pārṣataṃ ca tadā tūrṇam anyam āropayad ratham //
MBh, 6, 50, 12.1 anyonyasya tadā yodhā nikṛntanto viśāṃ pate /
MBh, 6, 50, 42.2 mohayāmāsa ca tadā kālāntakayamopamaḥ //
MBh, 6, 51, 28.2 nicakarta śarair ugrai raudraṃ bibhrad vapustadā //
MBh, 6, 52, 2.1 gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavastadā /
MBh, 6, 53, 6.2 vartate sma tadā yuddhaṃ tatra tatra viśāṃ pate //
MBh, 6, 53, 15.1 gajārohā hayārohān pātayāṃcakrire tadā /
MBh, 6, 54, 23.1 śuśubhāte tadā tau tu śaineyakurupuṃgavau /
MBh, 6, 54, 37.2 karṇena sahitaḥ kṛtyaṃ cintayānastadaiva hi //
MBh, 6, 55, 12.1 varāśvanaranāgānāṃ śarīraprabhavā tadā /
MBh, 6, 55, 39.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 55, 62.2 muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā //
MBh, 6, 55, 97.1 nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī /
MBh, 6, 60, 14.1 bhīmastu prekṣya yantāraṃ viśokaṃ saṃyuge tadā /
MBh, 6, 60, 75.2 pūjayantastadānyonyaṃ mudā paramayā yutāḥ //
MBh, 6, 61, 13.1 niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām /
MBh, 6, 65, 9.2 vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā //
MBh, 6, 65, 10.1 akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā /
MBh, 6, 65, 13.1 praviśya tu raṇe bhīmo makaraṃ mukhatastadā /
MBh, 6, 65, 15.1 saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ /
MBh, 6, 65, 21.1 sātyakistu tadā droṇaṃ vārayāmāsa bhārata /
MBh, 6, 66, 1.2 akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavastadā /
MBh, 6, 67, 10.1 samutpatanta vitrastā rathebhyo rathinastadā /
MBh, 6, 68, 18.3 virarāja tadā rājaṃstatra tatra raṇāṅgaṇam //
MBh, 6, 69, 36.1 tataḥ svaratham āropya lakṣmaṇaṃ gautamastadā /
MBh, 6, 70, 10.2 na viṣehustadā rājan dudruvuste samantataḥ /
MBh, 6, 70, 15.1 evam uktastadā śūraistān uvāca mahābalaḥ /
MBh, 6, 70, 28.2 bhīmasenastvaran rājan ratham āropayat tadā //
MBh, 6, 70, 32.1 te hi duryodhanādiṣṭāstadā pārthanibarhaṇe /
MBh, 6, 70, 33.2 parivavrustadā pārthaṃ sahaputraṃ mahāratham //
MBh, 6, 73, 45.1 so 'tividdhastadā rājan raṇe droṇena pārthivaḥ /
MBh, 6, 74, 1.2 tato duryodhano rājā mohāt pratyāgatastadā /
MBh, 6, 75, 19.2 niṣasāda rathopasthe rājā duryodhanastadā //
MBh, 6, 77, 10.2 oṣadhīṃ vīryasampannāṃ viśalyaścābhavat tadā //
MBh, 6, 77, 43.2 agādhe majjamānānāṃ bhīṣmastrātābhavat tadā //
MBh, 6, 78, 40.1 tad astraṃ bhasmasātkṛtvā māyāṃ tāṃ rākṣasīṃ tadā /
MBh, 6, 80, 11.2 lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā //
MBh, 6, 80, 17.2 vipradudrāva vegena śrutāyuḥ samare tadā //
MBh, 6, 80, 40.2 na jaghāna naravyāghraḥ smaran bhīmavacastadā //
MBh, 6, 82, 13.1 yamāvapi susaṃkruddhaḥ samāsādya raṇe tadā /
MBh, 6, 82, 46.1 yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitastadā /
MBh, 6, 83, 12.1 tathā sarveṇa sainyena rājā duryodhanastadā /
MBh, 6, 85, 9.3 na buddhavān asi vibho procyamānaṃ hitaṃ tadā //
MBh, 6, 86, 14.1 so 'rjunena samājñapto devaloke tadā nṛpa /
MBh, 6, 86, 26.3 viviśuste tadā hṛṣṭā gāndhārā yuddhadurmadāḥ //
MBh, 6, 86, 27.1 tān praviṣṭāṃstadā dṛṣṭvā irāvān api vīryavān /
MBh, 6, 86, 81.2 raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ //
MBh, 6, 87, 3.2 saparvatavanā rājaṃścacāla subhṛśaṃ tadā /
MBh, 6, 89, 5.2 utpapāta tadākāśaṃ samantād vainateyavat //
MBh, 6, 91, 1.2 tasminmahati saṃkrande rājā duryodhanastadā /
MBh, 6, 91, 3.2 abravīcca tadā rājan bhīṣmaṃ kurupitāmaham //
MBh, 6, 91, 29.2 nyapatanta tadā bhūmau śataśo 'tha sahasraśaḥ //
MBh, 6, 91, 80.1 tadāsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa /
MBh, 6, 92, 41.1 vyaṃsitaṃ vīkṣya nistriṃśaṃ saubhadreṇa raṇe tadā /
MBh, 6, 92, 55.1 tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā /
MBh, 6, 92, 79.2 nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā //
MBh, 6, 93, 19.2 ārohayaddhayaṃ tūrṇaṃ bhrātā duḥśāsanastadā //
MBh, 6, 93, 27.1 dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā /
MBh, 6, 94, 8.1 yacca naḥ sahitān sarvān virāṭanagare tadā /
MBh, 6, 95, 17.1 etacchrutvā tu rājāno duryodhanavacastadā /
MBh, 6, 95, 33.1 evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ /
MBh, 6, 95, 43.2 sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat //
MBh, 6, 96, 21.3 duryodhanastadā rājā ārśyaśṛṅgim abhāṣata //
MBh, 6, 99, 42.1 tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ /
MBh, 6, 99, 44.2 akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā //
MBh, 6, 101, 13.1 khuraśabdaśca sumahān vājināṃ śuśruve tadā /
MBh, 6, 102, 29.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 103, 5.2 tathaiva tava sainyānām avahāro hyabhūt tadā //
MBh, 6, 103, 7.2 nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ //
MBh, 6, 103, 54.1 praviśya ca tadā bhīṣmaṃ śirobhiḥ pratipedire /
MBh, 6, 104, 19.2 rudhiraughapariklinnāḥ paralokaṃ yayustadā //
MBh, 6, 104, 28.2 nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ //
MBh, 6, 105, 36.1 sa yudhyamāno bahubhir bhīṣmaḥ śāṃtanavastadā /
MBh, 6, 106, 43.3 agādhe majjatastasya dvīpo bhīṣmo 'bhavat tadā //
MBh, 6, 107, 1.2 sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā /
MBh, 6, 107, 6.1 mādhavastu bhṛśaṃ viddho rākṣasena raṇe tadā /
MBh, 6, 107, 12.3 sā papāta tadā bhūmau maholkeva hataprabhā //
MBh, 6, 107, 16.2 śaineyaṃ yodhayāmāsur bhīṣmasya pramukhe tadā //
MBh, 6, 107, 17.1 abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe /
MBh, 6, 110, 21.2 vindānuvindāvāvantyāvājagmuḥ saṃyugaṃ tadā //
MBh, 6, 111, 24.2 bhīṣmaṃ samaramadhyasthaṃ pālayāṃcakrire tadā //
MBh, 6, 112, 69.2 cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 112, 99.2 smayamānaśca gāṅgeyastān bāṇāñ jagṛhe tadā //
MBh, 6, 112, 124.1 parāṅmukhīkṛtya tadā śaravarṣair mahārathān /
MBh, 6, 114, 4.1 sa viśīrṇatanutrāṇaḥ pīḍito bahubhistadā /
MBh, 6, 114, 39.2 patiṣyati rathād bhīṣme sarvalokapriye tadā //
MBh, 6, 114, 72.1 agamyarūpā pṛthivī śoṇitāktā tadābhavat /
MBh, 6, 114, 100.2 ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ //
MBh, 6, 114, 102.3 saṃmohaścaiva tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 115, 1.2 katham āsaṃstadā yodhā hīnā bhīṣmeṇa saṃjaya /
MBh, 6, 115, 2.1 tadaiva nihatānmanye kurūn anyāṃśca pārthivān /
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 6, 115, 19.2 saṃmohaścāpi tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 115, 25.2 nivārayāmāsa tadā svānyanīkāni māriṣa //
MBh, 6, 115, 30.2 abhyabhāṣata dharmātmā bhīṣmaḥ śāṃtanavastadā //
MBh, 6, 115, 48.2 ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ //
MBh, 6, 115, 49.3 vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api //
MBh, 6, 115, 52.1 tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā /
MBh, 6, 117, 3.1 sa dadarśa mahātmānaṃ śaratalpagataṃ tadā /
MBh, 6, 117, 4.1 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ /
MBh, 7, 1, 2.1 dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ /
MBh, 7, 1, 6.2 ājagāma viśuddhātmā punar gāvalgaṇistadā //
MBh, 7, 1, 12.1 devavrate tu nihate kurūṇām ṛṣabhe tadā /
MBh, 7, 1, 13.3 yat te putrāstadākārṣur hate devavrate mṛdhe //
MBh, 7, 1, 14.1 nihate tu tadā bhīṣme rājan satyaparākrame /
MBh, 7, 1, 29.1 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā /
MBh, 7, 1, 33.1 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ /
MBh, 7, 1, 46.1 yat tad vaikartanaṃ karṇam agamad vo manastadā /
MBh, 7, 1, 47.2 saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām //
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 35.2 yayau tadāyodhanam ugradhanvā yatrāvasānaṃ bharatarṣabhasya //
MBh, 7, 5, 21.2 karṇasya vacanaṃ śrutvā rājā duryodhanastadā /
MBh, 7, 5, 38.2 prādurāsīt kṛte droṇe harṣaḥ senāpatau tadā //
MBh, 7, 6, 22.2 avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau //
MBh, 7, 6, 25.3 uparyupari senāṃ te tadā paryapatannṛpa //
MBh, 7, 6, 33.2 pratyagṛhṇaṃstadā rājañ śaravarṣaiḥ pṛthak pṛthak //
MBh, 7, 9, 5.2 niśceṣṭo 'tiṣṭhata tadā vījyamānaḥ samantataḥ //
MBh, 7, 9, 17.1 saṃplāvayanmahīṃ sarvāṃ mānavair āstaraṃstadā /
MBh, 7, 9, 18.2 gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manastadā //
MBh, 7, 9, 46.2 yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham //
MBh, 7, 10, 13.2 arghe vivadamānaṃ ca jaghāna paśuvat tadā //
MBh, 7, 10, 33.2 na tadā pratyanīkeṣu bhavitā tasya kaścana //
MBh, 7, 13, 6.1 vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ /
MBh, 7, 14, 25.2 nākampata tadā bhīmo bhidyamāna ivācalaḥ //
MBh, 7, 15, 16.1 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram /
MBh, 7, 15, 47.1 nādṛśyata tadā rājaṃstatra kiṃcana saṃyuge /
MBh, 7, 15, 48.2 nājñāyata tadā śatrur na suhṛnna ca kiṃcana //
MBh, 7, 16, 24.2 yokṣyamāṇāstadātmānaṃ yaśasā vijayena ca //
MBh, 7, 16, 27.2 tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ //
MBh, 7, 17, 2.2 udakrośannaravyāghrāḥ śabdena mahatā tadā //
MBh, 7, 18, 5.1 babhrāje sa ratho 'tyartham uhyamāno raṇe tadā /
MBh, 7, 18, 19.2 hatau kṛṣṇāviti prītā vāsāṃsyādudhuvustadā //
MBh, 7, 18, 39.2 yudhiṣṭhiraṃ parīpsantastadāsīt tumulaṃ mahat //
MBh, 7, 19, 4.1 vyūhaṃ dṛṣṭvā suparṇaṃ tu bhāradvājakṛtaṃ tadā /
MBh, 7, 19, 49.2 petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ //
MBh, 7, 21, 28.2 rādheyasya vacaḥ śrutvā rājā duryodhanastadā /
MBh, 7, 23, 8.2 iti mām abravīt sūta mando duryodhanastadā //
MBh, 7, 24, 6.2 taṃ ca bhīmo 'tudad bāṇaistadāsīt tumulaṃ mahat //
MBh, 7, 25, 57.2 kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā //
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 26, 26.2 nānāliṅgaistadāmitrān kruddhe nighnati phalgune //
MBh, 7, 26, 27.1 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva /
MBh, 7, 27, 15.1 yat tadānāmayajjiṣṇur bharatānām apāyinām /
MBh, 7, 28, 27.1 taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā /
MBh, 7, 28, 29.1 evaṃ varam ahaṃ śrutvā jagatyāstanaye tadā /
MBh, 7, 29, 26.2 jaghānāstrabalenāśu prahasann arjunastadā //
MBh, 7, 29, 40.2 tadā śvagomāyubaḍābhināditaṃ vicitram āyodhaśiro babhūva ha //
MBh, 7, 29, 41.2 svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ //
MBh, 7, 30, 18.1 tad adbhutam abhūd yuddhaṃ droṇapāñcālyayostadā /
MBh, 7, 33, 13.1 saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā /
MBh, 7, 38, 10.2 abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam //
MBh, 7, 38, 21.1 duḥśāsanastu tacchrutvā duryodhanavacastadā /
MBh, 7, 39, 25.1 taṃ tadā nāśakat kaścid droṇād vārayituṃ raṇe /
MBh, 7, 40, 22.1 taṃ tadā nānupaśyāma sainyena rajasāvṛtam /
MBh, 7, 43, 11.2 parivavrustadā rājaṃstava pautraṃ jighāṃsavaḥ //
MBh, 7, 43, 21.1 taṃ tadā nāśakat kaściccakṣurbhyām abhivīkṣitum /
MBh, 7, 44, 2.2 abhimanyustadānīkaṃ loḍayan bahvaśobhata //
MBh, 7, 47, 17.1 athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā /
MBh, 7, 48, 50.1 mahābhayā vaitaraṇīva dustarā pravartitā yodhavaraistadā nadī /
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 7, 50, 60.2 adhakṣyaṃ tān ahaṃ sarvāṃstadā krūrānmahārathān //
MBh, 7, 50, 70.2 tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān //
MBh, 7, 50, 80.2 putraśokābhisaṃtaptam aśrupūrṇamukhaṃ tadā //
MBh, 7, 52, 21.2 upopaviśya praṇataḥ paryapṛcchad idaṃ tadā //
MBh, 7, 53, 1.2 pratijñāte tu pārthena sindhurājavadhe tadā /
MBh, 7, 53, 5.1 tvayā vai sampratijñāte sindhurājavadhe tadā /
MBh, 7, 55, 32.2 abhyapadyata pāñcālī vairāṭīsahitā tadā //
MBh, 7, 55, 33.2 unmattavat tadā rājan visaṃjñā nyapatan kṣitau //
MBh, 7, 57, 4.2 na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā //
MBh, 7, 57, 9.2 ābabhāṣe tadā vidvān idaṃ vacanam arthavat //
MBh, 7, 57, 33.2 apaśyata tadā pārtho jvalantam iva parvatam //
MBh, 7, 57, 43.2 avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ //
MBh, 7, 57, 59.2 prasādayāmāsa bhavaṃ tadā hyastropalabdhaye //
MBh, 7, 57, 78.1 tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunastadā /
MBh, 7, 58, 1.2 tayoḥ saṃvadator eva kṛṣṇadārukayostadā /
MBh, 7, 61, 22.1 tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā /
MBh, 7, 62, 5.1 yuddhakāle punaḥ prāpte tadaiva bhavatā yadi /
MBh, 7, 62, 12.2 tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate //
MBh, 7, 62, 14.1 pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha /
MBh, 7, 63, 9.2 kva ca te suhṛdasteṣām āhvayanto raṇe tadā //
MBh, 7, 64, 8.2 pāṇḍavānām anīkāni prājñau tau vyūhatustadā //
MBh, 7, 64, 60.3 tava yodhā hatotsāhā vibhrāntamanasastadā //
MBh, 7, 65, 3.2 tathārjunena saṃbhagne tasmiṃstava bale tadā /
MBh, 7, 66, 28.1 tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayostadā /
MBh, 7, 68, 62.2 acūrṇayat tadā pārthastad adbhutam ivābhavat //
MBh, 7, 68, 66.2 so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ //
MBh, 7, 69, 50.1 hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ /
MBh, 7, 69, 54.1 tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā /
MBh, 7, 70, 1.2 praviṣṭayor mahārāja pārthavārṣṇeyayostadā /
MBh, 7, 70, 51.2 saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā //
MBh, 7, 72, 16.2 raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā //
MBh, 7, 73, 12.2 anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā //
MBh, 7, 73, 13.1 tataḥ śīghrāstraviduṣor droṇasātvatayostadā /
MBh, 7, 73, 17.2 rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā //
MBh, 7, 74, 22.1 athānye dhanuṣī rājan pragṛhya samare tadā /
MBh, 7, 74, 33.2 abhyavarṣaṃstadā pārthaṃ samantād bharatarṣabha //
MBh, 7, 74, 53.2 velābhūtastadā pārthaḥ patribhiḥ samavārayat //
MBh, 7, 75, 5.2 nāsaṃbhramat tadā pārthastad asya puruṣān ati //
MBh, 7, 75, 12.2 arjunena kṛte saṃkhye śaragarbhagṛhe tadā //
MBh, 7, 75, 22.1 tau prayātau punar dṛṣṭvā tadānye sainikābruvan /
MBh, 7, 76, 10.2 naitau tariṣyato droṇam iti cakrustadā matim //
MBh, 7, 76, 18.1 iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā /
MBh, 7, 76, 37.1 droṇenābaddhakavaco rājā duryodhanastadā /
MBh, 7, 78, 29.2 avidhyaddhastatalayor ubhayor arjunastadā //
MBh, 7, 78, 38.2 niḥsattvāśca sasattvāśca kṣitau petustadā janāḥ //
MBh, 7, 78, 42.2 pradadhmatustadā śaṅkhau vāsudevadhanaṃjayau //
MBh, 7, 79, 7.2 vyaśobhanta tadā śīghrā dīpayanto diśo daśa //
MBh, 7, 80, 27.2 dhvajena mahatā saṃkhye kurūṇām ṛṣabhastadā //
MBh, 7, 82, 25.1 hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā /
MBh, 7, 83, 14.2 vismayaḥ sarvabhūtānāṃ praharṣaścābhavat tadā //
MBh, 7, 83, 18.1 so 'tividdhastadā bhīmo rākṣasena mahābalaḥ /
MBh, 7, 83, 24.1 evam uktvā tato bhīmam antardhānagatastadā /
MBh, 7, 83, 25.1 bhīmastu samare rājann adṛśye rākṣase tadā /
MBh, 7, 84, 19.1 te śarā nataparvāṇo viviśū rākṣasaṃ tadā /
MBh, 7, 84, 29.2 ripuṃ nihatyābhinananda vai tadā alambusaṃ pakvam alambusaṃ yathā //
MBh, 7, 88, 54.2 na cacāla tadā rājan sātyakiḥ satyavikramaḥ //
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 7, 90, 21.2 dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā //
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 95, 30.2 evam uktastadā sūtaḥ śikṣitān sādhuvāhinaḥ /
MBh, 7, 98, 12.2 yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi //
MBh, 7, 99, 19.1 tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ /
MBh, 7, 102, 7.3 nādhyagacchat tadā śāntiṃ tāvapaśyannararṣabhau //
MBh, 7, 102, 88.1 sāśvasūtadhvajaṃ yānaṃ droṇasyāpothayat tadā /
MBh, 7, 103, 7.2 prāpatanmanujāstatra rathebhyo rathinastadā //
MBh, 7, 103, 23.2 rathena yattaḥ kaunteyo vegena prayayau tadā //
MBh, 7, 104, 22.2 nicakhānorasi tadā sūtaputrasya vegitaḥ //
MBh, 7, 104, 23.1 taiḥ karṇo 'bhrājata śarair uromadhyagataistadā /
MBh, 7, 104, 31.1 samantācchaṅkhaninadaṃ pāṇḍusenākarot tadā /
MBh, 7, 106, 19.2 ājuhāva raṇe yāntaṃ bhīmam ādhirathistadā //
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 107, 13.1 samakṣaṃ tava kauravya yad ūcuḥ kuravastadā /
MBh, 7, 109, 12.2 dhvajam ādhiratheśchittvā sūtam abhyahanat tadā //
MBh, 7, 110, 16.2 śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā //
MBh, 7, 111, 2.1 āgaskṛtam ivātmānaṃ mene cādhirathistadā /
MBh, 7, 114, 77.2 prahasaṃśca punar vākyaṃ bhīmam āha vṛṣastadā //
MBh, 7, 115, 4.1 tadā prabhṛti mā śoko dahatyagnir ivāśayam /
MBh, 7, 117, 19.1 anyonyaṃ tau tadā vāgbhistakṣantau narapuṃgavau /
MBh, 7, 118, 43.2 yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ //
MBh, 7, 120, 77.1 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā /
MBh, 7, 121, 8.2 visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā //
MBh, 7, 121, 18.2 antarhitā tadā vāṇī meghadundubhinisvanā //
MBh, 7, 122, 2.3 amarṣavaśam āpannaḥ kṛpaḥ śāradvatastadā //
MBh, 7, 122, 47.1 cakrarakṣāvapi tadā yudhāmanyūttamaujasau /
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 123, 1.3 kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya //
MBh, 7, 123, 18.2 mahān sutumulaḥ śabdo babhūva rathināṃ tadā //
MBh, 7, 124, 1.3 paryaṣvajat tadā kṛṣṇāvānandāśrupariplutaḥ //
MBh, 7, 124, 19.2 tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim //
MBh, 7, 126, 1.3 tathaiva bhūriśravasi kim āsīd vo manastadā //
MBh, 7, 126, 11.2 yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase //
MBh, 7, 126, 16.2 prāvrājayastadāraṇye rauravājinavāsasaḥ //
MBh, 7, 127, 2.1 abravīcca tadā karṇaṃ putro duryodhanastava /
MBh, 7, 129, 1.2 yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī /
MBh, 7, 129, 13.2 kuñjarāśvamanuṣyāṇāṃ prāṇāntakaraṇī tadā //
MBh, 7, 129, 34.1 rātriyuddhe tadā ghore vartamāne sudāruṇe /
MBh, 7, 130, 1.3 amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matistadā //
MBh, 7, 130, 10.1 katham eṣāṃ tadā tatra pārthānām apalāyinām /
MBh, 7, 130, 11.2 rātriyuddhe tadā rājan vartamāne sudāruṇe /
MBh, 7, 130, 14.1 pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham /
MBh, 7, 132, 41.1 tau tadā sṛñjayāścaiva pāñcālāśca mahaujasaḥ /
MBh, 7, 132, 42.3 nāśakyanta mahārāja yodhā vārayituṃ tadā //
MBh, 7, 133, 16.1 hriyamāṇe tadā karṇa gandharvair dhṛtarāṣṭraje /
MBh, 7, 133, 16.2 tadāyudhyanta sainyāni tvam ekastu palāyathāḥ //
MBh, 7, 133, 24.1 evaṃ paruṣitastena tadā śāradvatena saḥ /
MBh, 7, 133, 44.3 abravīcca tadā karṇo guruṃ śāradvataṃ kṛpam //
MBh, 7, 134, 29.2 aśvatthāmānam āsādya tadā vākyam uvāca ha //
MBh, 7, 134, 33.2 pratyudyayustadā pārthaṃ sūtaputraparīpsayā //
MBh, 7, 134, 34.2 pratyudyayau tadā karṇo yathā śakraḥ pratāpavān //
MBh, 7, 134, 53.2 nivartayāmāsa tadā vākyaṃ cedam uvāca ha //
MBh, 7, 134, 61.1 taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatastadā /
MBh, 7, 135, 29.2 drauṇiṃ pāñcālatanayo vāgbhir ātarjayat tadā //
MBh, 7, 135, 45.2 muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat //
MBh, 7, 136, 14.1 tau tadā sṛñjayāścaiva pāñcālāśca mahārathāḥ /
MBh, 7, 136, 17.2 na śakyante mahārāja yodhā vārayituṃ tadā //
MBh, 7, 138, 8.3 andhe tamasi magnānām āsīt kā vo matistadā //
MBh, 7, 138, 14.2 kṣaṇena sarve vihitāḥ pradīpā vyadīpayaṃśca dhvajinīṃ tadāśu //
MBh, 7, 138, 19.2 vyāghūrṇamānāśca suvarṇamālā vyāyacchatāṃ tatra tadā virejuḥ //
MBh, 7, 138, 20.1 śastraprabhābhiśca virājamānaṃ dīpaprabhābhiśca tadā balaṃ tat /
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 7, 139, 3.2 virarāja tadā bhūmir dyaur grahair iva bhārata //
MBh, 7, 139, 9.3 amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā //
MBh, 7, 141, 51.1 sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 143, 13.2 vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśataistadā //
MBh, 7, 143, 20.1 tataḥ śarasahasrāṇi vimuñcan vibabhau tadā /
MBh, 7, 144, 4.1 tāvubhau samare śūrau śarakaṇṭakinau tadā /
MBh, 7, 144, 21.2 ardhacandreṇa cicheda sajyaṃ saviśikhaṃ tadā //
MBh, 7, 145, 3.1 dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyāntacikīrṣayā /
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 3.2 siṃhanādāṃstadā cakrustarjayantaḥ sma sātyakim //
MBh, 7, 146, 28.1 tatastu samare śūraḥ śakuniḥ saubalastadā /
MBh, 7, 147, 5.1 yadyahaṃ bhavatostyājyo na vācyo 'smi tadaiva hi /
MBh, 7, 147, 6.1 tadaivāhaṃ vacaḥ śrutvā bhavadbhyām anusaṃmatam /
MBh, 7, 148, 38.3 abravīt taṃ tadā hṛṣṭastvayam asmyanuśādhi mām //
MBh, 7, 150, 30.2 dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan /
MBh, 7, 150, 47.1 ghaṭotkacena kruddhena gadā hemāṅgadā tadā /
MBh, 7, 150, 54.1 so 'yodhayat tadā karṇaṃ māyayā lāghavena ca /
MBh, 7, 150, 60.2 adṛśyata tadā tatra punar unmajjito 'nyataḥ //
MBh, 7, 150, 95.2 yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane //
MBh, 7, 150, 102.3 athainaṃ vāgbhir ugrābhistrāsayāṃcakrire tadā //
MBh, 7, 151, 10.1 tasya tad vacanaṃ śrutvā hṛṣṭo duryodhanastadā /
MBh, 7, 152, 3.1 punarjātam ivātmānaṃ manvānāḥ pārthivāstadā /
MBh, 7, 152, 19.1 tam āyāntam abhiprekṣya sa tadālāyudhaḥ prabho /
MBh, 7, 152, 27.2 gadāṃ cikṣepa vegena vajrapātopamāṃ tadā //
MBh, 7, 153, 1.3 vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā //
MBh, 7, 153, 32.2 tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ //
MBh, 7, 154, 18.2 tadā prāduścakārogram astram astravidāṃ varaḥ //
MBh, 7, 157, 11.3 niyojayāmāsa tadā dvairathe rākṣaseśvaram //
MBh, 7, 157, 13.1 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha /
MBh, 7, 157, 44.2 iti sātyakaye prāha tadā devakinandanaḥ /
MBh, 7, 158, 12.2 kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā //
MBh, 7, 160, 21.1 taṃ tathābhipraśaṃsantam arjunaṃ kupitastadā /
MBh, 7, 160, 37.2 dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavat tadā //
MBh, 7, 161, 15.2 tamaśca ghoraṃ śabdaśca tadā samabhavanmahān //
MBh, 7, 161, 19.1 hatāśvā hatasūtāśca niśceṣṭā rathinastadā /
MBh, 7, 161, 47.2 āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat //
MBh, 7, 162, 20.2 balam āsīt tadā sarvam ṛte droṇārjunāvubhau //
MBh, 7, 162, 27.2 dvitīyām iva samprāptām amanyanta niśāṃ tadā //
MBh, 7, 162, 29.2 nyapātayaṃstadā yuddhe narāḥ sma vijayaiṣiṇaḥ //
MBh, 7, 163, 11.2 tad abhūt tumulaṃ yuddhaṃ bhīmarādheyayostadā //
MBh, 7, 163, 14.2 bibhedāśu tadā rājaṃstad adbhutam ivābhavat //
MBh, 7, 163, 49.2 na sma saṃpatate kaścid antarikṣacarastadā //
MBh, 7, 164, 14.1 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam /
MBh, 7, 164, 27.2 yatra krīḍitam asmābhistadā rājan samāgataiḥ //
MBh, 7, 164, 63.2 pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā //
MBh, 7, 164, 73.2 kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃstadā //
MBh, 7, 164, 142.1 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī /
MBh, 7, 165, 25.1 dhṛṣṭadyumnastadā rājan gabhastibhir ivāṃśumān /
MBh, 7, 165, 42.1 vayam eva tadādrākṣma pañca mānuṣayonayaḥ /
MBh, 7, 165, 56.2 aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa //
MBh, 7, 165, 61.2 nādhyagacchaṃstadā rājan kabandhāyutasaṃkule //
MBh, 7, 165, 64.1 abravīcca tadā bhīmaḥ pārṣataṃ śatrutāpanam /
MBh, 7, 165, 92.1 anyeṣvapi ca yuddheṣu naiva senādravat tadā /
MBh, 7, 165, 116.1 upasṛtya tadā droṇam uccair idam abhāṣata /
MBh, 7, 165, 120.1 tato 'sya keśān savyena gṛhītvā pāṇinā tadā /
MBh, 7, 166, 27.1 yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā /
MBh, 7, 166, 60.1 tathoktvā droṇaputro 'pi tadopaspṛśya bhārata /
MBh, 7, 166, 60.2 prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā //
MBh, 7, 167, 1.2 prādurbhūte tatastasmin astre nārāyaṇe tadā /
MBh, 7, 167, 6.1 vyathitāḥ sarvarājānastadā hyāsan vicetasaḥ /
MBh, 7, 167, 30.1 tacchrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā /
MBh, 7, 169, 2.1 tasmin ākruśyati droṇe maharṣitanaye tadā /
MBh, 7, 169, 27.2 kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ //
MBh, 7, 169, 28.2 yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān //
MBh, 7, 170, 15.1 prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā /
MBh, 7, 170, 61.2 bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā //
MBh, 7, 171, 11.2 vigāhya tau subalinau māyayāviśatāṃ tadā //
MBh, 7, 171, 20.1 tasmin praśānte vidhinā tadā tejasi duḥsahe /
MBh, 7, 172, 41.2 niḥśvasan dīrgham uṣṇaṃ ca vimanāścābhavat tadā //
MBh, 7, 172, 53.2 aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ //
MBh, 8, 1, 25.2 hate karṇe mahārāja niśi gāvalgaṇis tadā /
MBh, 8, 3, 7.2 āśvāsayāmāsa tadā siñcaṃs toyena kauravam //
MBh, 8, 4, 107.2 evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 5, 105.1 sa ca sarpamukho divyo maheṣupravaras tadā /
MBh, 8, 6, 5.1 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā /
MBh, 8, 6, 6.2 kuravo ātmahitaṃ mantraṃ mantrayāṃcakrire tadā //
MBh, 8, 6, 10.2 cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā //
MBh, 8, 6, 16.1 tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā /
MBh, 8, 6, 24.1 hate tasmin mahābhāge śaratalpagate tadā /
MBh, 8, 6, 44.2 amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ //
MBh, 8, 7, 1.2 senāpatyaṃ tu samprāpya karṇo vaikartanas tadā /
MBh, 8, 7, 2.1 yogam ājñāpya senāyā āditye 'bhyudite tadā /
MBh, 8, 7, 6.2 babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā //
MBh, 8, 7, 14.2 pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā //
MBh, 8, 7, 21.1 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā /
MBh, 8, 8, 6.1 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā /
MBh, 8, 8, 32.1 kṣemadhūrtis tadā bhīmaṃ tomareṇa stanāntare /
MBh, 8, 10, 22.1 sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ /
MBh, 8, 10, 30.1 sa papāta tadā rājaṃs tomareṇa samāhataḥ /
MBh, 8, 11, 32.1 śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ /
MBh, 8, 11, 39.2 nipetatur mahāvīrau svarathopasthayos tadā //
MBh, 8, 14, 23.1 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā /
MBh, 8, 17, 34.1 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave /
MBh, 8, 17, 48.2 karṇo vaikartano rājan vārayāmāsa vai tadā //
MBh, 8, 17, 49.1 nakulaś ca tadā karṇaṃ prahasann idam abravīt /
MBh, 8, 17, 63.1 athānyad dhanur ādāya karṇo vaikartanas tadā /
MBh, 8, 17, 69.1 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā /
MBh, 8, 17, 93.1 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi /
MBh, 8, 18, 33.1 tasya saṃcarato rājan maṇḍalāvartane tadā /
MBh, 8, 18, 34.2 avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā //
MBh, 8, 18, 59.2 kirañ śaraśatāny eva gautamo 'nuyayau tadā //
MBh, 8, 19, 7.1 te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā /
MBh, 8, 19, 13.2 ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā //
MBh, 8, 19, 29.3 gandharvanagarākāraṃ ghoram āyodhanaṃ tadā //
MBh, 8, 19, 51.2 drāvayāmāsur atyugrās tatra tatra tadā tadā //
MBh, 8, 19, 51.2 drāvayāmāsur atyugrās tatra tatra tadā tadā //
MBh, 8, 19, 64.1 mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā /
MBh, 8, 20, 21.2 sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā //
MBh, 8, 21, 5.2 dviradanarahayāḥ sahasraśo rudhiranadīpravahās tadābhavan //
MBh, 8, 21, 6.1 prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā /
MBh, 8, 21, 10.2 bhujagaviṣasamaprabhai raṇe puruṣavaraṃ samavāstṛṇot tadā //
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 21, 16.2 sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt //
MBh, 8, 21, 34.1 niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ /
MBh, 8, 21, 34.2 vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ //
MBh, 8, 21, 35.1 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām /
MBh, 8, 21, 38.1 kauraveṣu ca yāteṣu tadā rājan dinakṣaye /
MBh, 8, 22, 12.2 sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā //
MBh, 8, 22, 14.2 yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā /
MBh, 8, 22, 17.1 duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam /
MBh, 8, 24, 3.3 nirjitāś ca tadā daityā daivatair iti naḥ śrutam //
MBh, 8, 24, 8.1 tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ /
MBh, 8, 24, 12.1 samāgatāni caitāni yo hanyād bhagavaṃs tadā /
MBh, 8, 24, 22.2 tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā //
MBh, 8, 24, 29.1 vidrāvya sagaṇān devāṃs tatra tatra tadā tadā /
MBh, 8, 24, 29.1 vidrāvya sagaṇān devāṃs tatra tatra tadā tadā /
MBh, 8, 24, 31.2 abhijagmus tadākhyātuṃ viprakāraṃ suretaraiḥ //
MBh, 8, 24, 63.2 mahādeva iti khyātas tadāprabhṛti śaṃkaraḥ //
MBh, 8, 24, 68.2 saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā //
MBh, 8, 24, 93.2 āruroha tadā yattaḥ kampayann iva rodasī //
MBh, 8, 24, 116.1 tasmin sthite tadā rājan kruddhe vidhṛtakārmuke /
MBh, 8, 24, 116.2 purāṇi tāni kālena jagmur ekatvatāṃ tadā //
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 8, 24, 137.2 tadā śuśrūṣate 'strāṇi bhavān me dātum arhati //
MBh, 8, 24, 139.1 ārādhayitavāñśarvaṃ bahūn varṣagaṇāṃs tadā /
MBh, 8, 24, 142.2 tais tadā darpamohāndhair abādhyanta divaukasaḥ //
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 8, 25, 3.3 duryodhanam amitraghnaḥ prīto madrādhipas tadā //
MBh, 8, 26, 13.1 saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau /
MBh, 8, 26, 29.2 rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi //
MBh, 8, 26, 35.2 apasavyaṃ tadā cakrur vedayanto mahad bhayam //
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 27, 1.2 prayān eva tadā karṇo harṣayan vāhinīṃ tava /
MBh, 8, 27, 16.1 prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha /
MBh, 8, 27, 31.2 anvetāraḥ kaṅkapatrāḥ śitāgrās tadā tapsyasy arjunasyābhiyogāt //
MBh, 8, 27, 32.2 tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra //
MBh, 8, 28, 36.2 kurvāṇā vividhān rāvān āśaṃsantas tadā jayam //
MBh, 8, 28, 40.1 tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam /
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 8, 28, 57.2 sṛgālā iva siṃhena kva te vīryam abhūt tadā //
MBh, 8, 29, 1.2 madrādhipasyādhirathis tadaivaṃ vaco niśamyāpriyam apratītaḥ /
MBh, 8, 30, 84.1 rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt /
MBh, 8, 32, 28.2 siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā //
MBh, 8, 33, 13.1 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā /
MBh, 8, 33, 29.1 tad varma hemavikṛtaṃ rarāja nipatat tadā /
MBh, 8, 33, 41.1 atha prayāntaṃ rājānam anvayus te tadācyutam /
MBh, 8, 33, 43.2 babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā //
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 8, 35, 11.2 sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā /
MBh, 8, 35, 16.2 vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu //
MBh, 8, 35, 47.2 hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā //
MBh, 8, 36, 40.1 vartamāne tadā yuddhe ghorarūpe sudāruṇe /
MBh, 8, 37, 1.2 vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane /
MBh, 8, 37, 11.3 parivavrus tadā sarve pāṇḍavasya mahāratham //
MBh, 8, 37, 14.1 keśavas tu tadā bāhū vidhunvan raṇamūrdhani /
MBh, 8, 38, 29.2 tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ //
MBh, 8, 39, 36.1 saṃchādyamānas tu tadā droṇaputreṇa māriṣa /
MBh, 8, 40, 17.2 ācchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā //
MBh, 8, 40, 76.2 abhavat tava putrasya tat sainyam iṣubhis tadā /
MBh, 8, 40, 108.2 śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate //
MBh, 8, 40, 123.1 tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā /
MBh, 8, 44, 5.2 pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān //
MBh, 8, 44, 54.2 hṛdi vivyādha sa tadā rathopastha upāviśat //
MBh, 8, 45, 4.2 vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā //
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 8, 48, 2.2 vayaṃ tadā prāptakālāni sarve vṛttāny upaiṣyāma tadaiva pārtha //
MBh, 8, 48, 2.2 vayaṃ tadā prāptakālāni sarve vṛttāny upaiṣyāma tadaiva pārtha //
MBh, 8, 49, 2.1 tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā /
MBh, 8, 49, 37.1 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā /
MBh, 8, 49, 42.2 satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya //
MBh, 8, 49, 43.1 atha dasyubhayāt kecit tadā tad vanam āviśan /
MBh, 8, 49, 65.2 yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ //
MBh, 8, 49, 88.2 tadānutepe surarājaputro viniḥśvasaṃś cāpy asim udbabarha //
MBh, 8, 49, 113.2 sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā /
MBh, 8, 50, 28.2 tato dhanaṃjayo rājañ śirasā praṇatas tadā /
MBh, 8, 50, 43.3 pradakṣiṇam akurvanta tadā vai pāṇḍunandanam //
MBh, 8, 50, 48.2 dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā //
MBh, 8, 50, 48.2 dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā //
MBh, 8, 51, 75.1 atha droṇasya samare tat kālasadṛśaṃ tadā /
MBh, 8, 51, 80.1 ity uktavān adharmajñas tadā paramadurmatiḥ /
MBh, 8, 52, 15.1 adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt /
MBh, 8, 53, 9.2 bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ tadā samārchat tam asahyavegam //
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 55, 27.1 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam /
MBh, 8, 56, 56.3 tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat //
MBh, 8, 57, 67.1 tato 'bhijaghnuḥ kupitāḥ parasparaṃ śarais tadāñjogatibhiḥ sutejanaiḥ /
MBh, 8, 58, 19.1 utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe /
MBh, 8, 59, 31.2 alātacakravat sainyaṃ tadābhramata tāvakam //
MBh, 8, 59, 37.2 agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā //
MBh, 8, 62, 55.2 tam abhyadhāvad vṛṣasenam āhave sa sūtajasya pramukhe sthitaṃ tadā //
MBh, 8, 63, 10.1 ājagmuḥ kuravas tatra vāditrānugatās tadā /
MBh, 8, 63, 63.1 tad bhīrusaṃtrāsakaraṃ yuddhaṃ samabhavat tadā /
MBh, 8, 63, 73.3 kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me //
MBh, 8, 64, 8.1 na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire /
MBh, 8, 65, 11.1 tathāsmākaṃ bahavas tatra yodhāḥ karṇaṃ tadā yāhi yāhīty avocan /
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 8, 66, 45.2 haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ //
MBh, 8, 67, 3.2 akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ //
MBh, 8, 67, 4.2 sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ //
MBh, 8, 67, 5.2 gāndhārarājam āśritya kva te dharmas tadā gataḥ //
MBh, 8, 67, 11.2 apovāha tadābhrāṇi rādheyasya prapaśyataḥ //
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 68, 40.2 dhanaṃjayasyādhiratheś ca vismitāḥ praśaṃsamānāḥ prayayus tadā janāḥ //
MBh, 8, 68, 60.2 tadānvamodanta janārdanaṃ ca prabhākarāv abhyuditau yathaiva //
MBh, 8, 68, 63.2 jayābhivṛddhyā parayābhipūjitau nihatya karṇaṃ paramāhave tadā //
MBh, 8, 69, 28.1 āgato bahuvṛttāntaṃ draṣṭum āyodhanaṃ tadā /
MBh, 9, 1, 40.1 niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam /
MBh, 9, 3, 38.1 pramukhasthe tadā karṇe balaṃ pāṇḍavarakṣitam /
MBh, 9, 4, 50.2 paryavasthāpya cātmānam anyonyena punastadā /
MBh, 9, 5, 5.2 kṛtayatnā raṇe rājan sampūjya vidhivat tadā //
MBh, 9, 6, 1.3 duryodhanaṃ tadā rājan vākyam etad uvāca ha //
MBh, 9, 6, 7.1 hṛṣṭāścāsaṃstadā yodhā madrakāśca mahārathāḥ /
MBh, 9, 6, 10.2 harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ //
MBh, 9, 6, 18.2 abhiṣikte tadā śalye tava sainyeṣu mānada /
MBh, 9, 6, 39.1 keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 6, 40.2 karṇasya nidhane hṛṣṭāḥ suṣupustāṃ niśāṃ tadā //
MBh, 9, 7, 1.2 vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā /
MBh, 9, 7, 8.1 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā /
MBh, 9, 7, 16.1 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā /
MBh, 9, 7, 18.2 tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam //
MBh, 9, 7, 19.1 tān samāśvāsya tu tadā madrarājaḥ pratāpavān /
MBh, 9, 8, 44.2 kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām /
MBh, 9, 9, 6.2 vyatiṣṭhata tadā yuddhe sindhor vega ivācalam //
MBh, 9, 10, 2.2 vidruteṣu mahārāja hayeṣu bahudhā tadā //
MBh, 9, 10, 10.2 ujjihīrṣustadā śalyaḥ prāyāt pāṇḍucamūṃ prati //
MBh, 9, 10, 16.2 apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa //
MBh, 9, 11, 14.2 tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ //
MBh, 9, 11, 21.1 prārthayānau tadānyonyaṃ maṇḍalāni viceratuḥ /
MBh, 9, 11, 21.2 kriyāviśeṣaṃ kṛtinau darśayāmāsatustadā //
MBh, 9, 11, 24.1 ubhayoḥ senayor vīrāstadā hāhākṛto 'bhavan /
MBh, 9, 11, 44.2 svargasaṃsaktamanaso yodhā yuyudhire tadā //
MBh, 9, 12, 30.2 parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ //
MBh, 9, 12, 44.2 na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham //
MBh, 9, 13, 7.2 yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā //
MBh, 9, 13, 21.2 samīyatustadā tūrṇaṃ parasparavadhaiṣiṇau //
MBh, 9, 13, 33.3 na saṃbhrāntastadā drauṇiḥ pauruṣe sve vyavasthitaḥ //
MBh, 9, 14, 19.2 madreśvaraḥ kṣurapreṇa tadā cicheda māriṣa /
MBh, 9, 14, 36.2 antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā //
MBh, 9, 15, 10.1 vyadṛśyata tadā śalyo yudhiṣṭhirasamīpataḥ /
MBh, 9, 15, 26.2 tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa //
MBh, 9, 15, 42.2 yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā //
MBh, 9, 15, 43.2 vyadravanta diśo rājan hāhākārastadābhavat //
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 15, 54.2 samāhūya tadānyonyaṃ bhartsayantau samīyatuḥ //
MBh, 9, 15, 56.1 vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave /
MBh, 9, 16, 12.1 ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ /
MBh, 9, 16, 77.2 balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham //
MBh, 9, 17, 10.2 akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ //
MBh, 9, 18, 20.2 yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā /
MBh, 9, 18, 30.2 duryodhanastadā sūtam abravīd utsmayann iva //
MBh, 9, 18, 38.2 avasthitāstadā yodhāḥ prārthayanto mahad yaśaḥ //
MBh, 9, 18, 40.1 bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 18, 45.1 akrudhyata raṇe bhīmastaistadā paryavasthitaiḥ /
MBh, 9, 18, 63.2 pratyudyayustadā pārthā jayagṛdhrāḥ prahāriṇaḥ //
MBh, 9, 19, 7.2 naivāvatasthe samare bhṛśaṃ bhayād vimardamānaṃ tu parasparaṃ tadā //
MBh, 9, 19, 14.2 sa taistu viddhaḥ paramadvipo raṇe tadā parāvṛtya bhṛśaṃ pradudruve //
MBh, 9, 19, 17.2 utkṣipya hastena tadā mahādvipo vipothayāmāsa vasuṃdharātale //
MBh, 9, 19, 18.1 pāñcālarājasya sutaṃ sa dṛṣṭvā tadārditaṃ nāgavareṇa tena /
MBh, 9, 19, 25.1 nipātyamāne tu tadā gajendre hāhākṛte tava putrasya sainye /
MBh, 9, 22, 20.2 prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ /
MBh, 9, 22, 27.1 tato hataṃ paraistatra madrarājabalaṃ tadā /
MBh, 9, 22, 45.2 śalabhānām ivākāśe tadā bharatasattama //
MBh, 9, 23, 6.1 evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā /
MBh, 9, 24, 45.2 parākrāntāṃstato vīrānnirāśāñjīvite tadā /
MBh, 9, 26, 1.3 hataśeṣau tadā saṃkhye vājimadhye vyavasthitau //
MBh, 9, 26, 34.1 tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ /
MBh, 9, 26, 54.1 tatra yodhāstadā petuḥ parasparasamāhatāḥ /
MBh, 9, 27, 23.1 tāṃstadāpatato dṛṣṭvā saubalasya padānugān /
MBh, 9, 27, 34.1 chinne dhanuṣi rājendra śakuniḥ saubalastadā /
MBh, 9, 27, 47.1 yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale /
MBh, 9, 28, 19.3 pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā /
MBh, 9, 28, 36.2 udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā //
MBh, 9, 28, 41.2 upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam //
MBh, 9, 28, 43.1 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā /
MBh, 9, 28, 57.1 ākhyātavān ahaṃ tebhyastadā kuśalinaṃ nṛpam /
MBh, 9, 28, 66.2 luluvuśca tadā keśān krośantyastatra tatra ha //
MBh, 9, 28, 74.2 prekṣamāṇāstadānyonyam ādhāvannagaraṃ prati //
MBh, 9, 28, 75.1 tasmiṃstadā vartamāne vidrave bhṛśadāruṇe /
MBh, 9, 28, 92.3 yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā //
MBh, 9, 29, 2.2 duryodhanaśca mandātmā rājā kim akarot tadā //
MBh, 9, 29, 4.1 niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam /
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 9, 29, 29.1 tataste pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā /
MBh, 9, 30, 2.1 āsādya ca kuruśreṣṭha tadā dvaipāyanahradam /
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 31, 6.2 tarjyamānastadā rājann udakasthastavātmajaḥ /
MBh, 9, 31, 46.2 śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ //
MBh, 9, 32, 36.2 bhīmasenastadā rājan duryodhanam athābravīt //
MBh, 9, 33, 4.1 abravīcca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam /
MBh, 9, 33, 11.1 pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api /
MBh, 9, 34, 3.1 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ /
MBh, 9, 34, 11.2 kriyatām iti tat kṛṣṇo nāsya cakre vacastadā //
MBh, 9, 34, 18.2 tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā /
MBh, 9, 34, 21.1 yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā /
MBh, 9, 34, 21.2 tasya tasya tu tatraivam upajahrustadā nṛpa //
MBh, 9, 34, 25.1 yathāsukhaṃ janaḥ sarvastiṣṭhate yāti vā tadā /
MBh, 9, 34, 27.2 svargopamastadā vīra narāṇāṃ tatra gacchatām //
MBh, 9, 34, 49.1 visṛṣṭāstāstadā jagmuḥ śītāṃśubhavanaṃ tadā /
MBh, 9, 34, 49.1 visṛṣṭāstāstadā jagmuḥ śītāṃśubhavanaṃ tadā /
MBh, 9, 34, 53.1 gatvā ca pitaraṃ prāhuḥ praṇamya śirasā tadā /
MBh, 9, 34, 66.1 evam uktastadā cintya prāha vākyaṃ prajāpatiḥ /
MBh, 9, 34, 79.2 uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā //
MBh, 9, 35, 43.2 mantrayuktān samadadāt te ca prītāstadābhavan //
MBh, 9, 35, 47.2 tritaścāpyagamat prītaḥ svam eva nilayaṃ tadā //
MBh, 9, 35, 48.1 kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā /
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 9, 35, 53.2 nadīgatam adīnātmā prāpto vinaśanaṃ tadā //
MBh, 9, 36, 41.2 tīrthāni nagarāyante kūle vai dakṣiṇe tadā //
MBh, 9, 37, 6.2 deveṣu caiva vyagreṣu tasmin yajñavidhau tadā //
MBh, 9, 37, 8.1 manasā cintitā hyarthā dharmārthakuśalaistadā /
MBh, 9, 37, 21.2 samete sarvataḥ sphīte munīnāṃ maṇḍale tadā //
MBh, 9, 38, 11.2 vane vicarato rājann asthi bhittvāsphurat tadā //
MBh, 9, 38, 12.1 sa tena lagnena tadā dvijātir na śaśāka ha /
MBh, 9, 38, 16.1 sarasvatyāstīrthavaraṃ khyātam auśanasaṃ tadā /
MBh, 9, 38, 17.2 tata auśanase tīrthe tasyopaspṛśatastadā /
MBh, 9, 38, 17.3 tacchiraścaraṇaṃ muktvā papātāntarjale tadā //
MBh, 9, 38, 21.2 jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā //
MBh, 9, 38, 27.1 sa taiḥ putraistadā dhīmān ānīto vai sarasvatīm /
MBh, 9, 39, 1.3 sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃstadā //
MBh, 9, 39, 10.1 tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān /
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 40, 8.1 yadṛcchayā mṛtā dṛṣṭvā gāstadā nṛpasattama /
MBh, 9, 40, 16.2 athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa //
MBh, 9, 41, 14.1 tata enaṃ vepamānā vivarṇā prāñjalistadā /
MBh, 9, 41, 28.2 uhyamānaśca tuṣṭāva tadā rājan sarasvatīm //
MBh, 9, 41, 33.2 athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā //
MBh, 9, 41, 37.2 avahacchoṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā //
MBh, 9, 42, 6.1 athāgamya mahābhāgāstat tīrthaṃ dāruṇaṃ tadā /
MBh, 9, 43, 7.2 na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā //
MBh, 9, 43, 12.2 prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā //
MBh, 9, 43, 18.2 stūyamānastadā śete gandharvair munibhistathā //
MBh, 9, 44, 17.1 jagṛhuste tadā rājan sarva eva divaukasaḥ /
MBh, 9, 46, 13.1 lokālokavināśe ca prādurbhūte tadānagha /
MBh, 9, 46, 17.1 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ /
MBh, 9, 46, 17.2 anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ //
MBh, 9, 47, 30.2 anāvṛṣṭir anuprāptā tadā dvādaśavārṣikī //
MBh, 9, 47, 31.2 arundhatyapi kalyāṇī taponityābhavat tadā //
MBh, 9, 47, 32.2 athāgamat trinayanaḥ suprīto varadastadā //
MBh, 9, 47, 36.1 divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā /
MBh, 9, 47, 38.2 tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā //
MBh, 9, 47, 40.2 tato 'bravīt tadā tebhyastasyāstaccaritaṃ mahat //
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 9, 47, 58.2 tadāvapat parṇapuṭe tatra sā saṃbhavacchubhā //
MBh, 9, 47, 60.1 srucāvatīti dharmātmā tadarṣigaṇasaṃsadi /
MBh, 9, 48, 11.1 yatrānayāmāsa tadā rājasūyaṃ mahīpate /
MBh, 9, 48, 15.1 sīrāyudhastadā rāmastasmiṃstīrthavare tadā /
MBh, 9, 48, 15.1 sīrāyudhastadā rāmastasmiṃstīrthavare tadā /
MBh, 9, 49, 17.1 ityevaṃ cintayāmāsa maharṣir asitastadā /
MBh, 9, 49, 23.1 cintayāmāsa rājendra tadā sa munisattamaḥ /
MBh, 9, 49, 24.3 jijñāsārthaṃ tadā bhikṣor jaigīṣavyasya devalaḥ //
MBh, 9, 49, 44.1 asito 'pṛcchata tadā siddhāṃl lokeṣu sattamān /
MBh, 9, 49, 63.1 athābravīd ṛṣivaro devān vai nāradastadā /
MBh, 9, 50, 16.1 pariṣvajya ciraṃ kālaṃ tadā bharatasattama /
MBh, 9, 50, 26.1 na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā /
MBh, 9, 50, 29.1 sa devair yācito 'sthīni yatnād ṛṣivarastadā /
MBh, 9, 50, 29.3 sa lokān akṣayān prāpto devapriyakarastadā //
MBh, 9, 50, 30.1 tasyāsthibhir atho śakraḥ samprahṛṣṭamanāstadā /
MBh, 9, 50, 36.1 digbhyastān pradrutān dṛṣṭvā muniḥ sārasvatastadā /
MBh, 9, 51, 10.2 cakāra gamane buddhiṃ paralokāya vai tadā //
MBh, 9, 51, 16.1 tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā /
MBh, 9, 51, 23.1 sādhayitvā tadātmānaṃ tasyāḥ sa gatim anvayāt /
MBh, 9, 51, 24.3 śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavaistadā //
MBh, 9, 52, 12.1 āgamya ca tataḥ śakrastadā rājarṣim abravīt /
MBh, 9, 53, 28.1 śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā /
MBh, 9, 55, 14.2 aśarīrā mahānādāḥ śrūyante sma tadā nṛpa //
MBh, 9, 56, 14.2 aśobhata tadā vīro bhūya eva vṛkodaraḥ //
MBh, 9, 56, 23.1 āhatastu tadā bhīmastava putreṇa bhārata /
MBh, 9, 56, 52.1 atāḍayad bhīmasenaḥ pārśve duryodhanaṃ tadā /
MBh, 9, 56, 62.1 sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman /
MBh, 9, 57, 27.1 tasmiṃstadā saṃprahāre dāruṇe saṃkule bhṛśam /
MBh, 9, 57, 56.2 duryodhane tadā rājan patite tanaye tava //
MBh, 9, 58, 4.2 yat sabhāyāṃ hasann asmāṃstadā vadasi durmate /
MBh, 9, 59, 1.3 kim abravīt tadā sūta baladevo mahābalaḥ //
MBh, 9, 59, 12.2 tadā vidyānmanojyānim āśu śāntikaro bhavet //
MBh, 9, 60, 19.1 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ /
MBh, 9, 60, 43.2 tadaiva tāvad duṣṭātman vadhyastvaṃ nirapatrapaḥ //
MBh, 9, 62, 11.1 tasya cintayamānasya buddhiḥ samabhavat tadā /
MBh, 9, 64, 23.2 kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ //
MBh, 10, 1, 2.1 vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā /
MBh, 10, 1, 22.1 upetya tu tadā rājannyagrodhaṃ te mahārathāḥ /
MBh, 10, 2, 23.2 utthānasya phalaṃ samyak tadā sa labhate 'cirāt //
MBh, 10, 3, 7.1 tasyaiva tu manuṣyasya sā sā buddhistadā tadā /
MBh, 10, 3, 7.1 tasyaiva tu manuṣyasya sā sā buddhistadā tadā /
MBh, 10, 3, 13.1 ekasminn eva puruṣe sā sā buddhistadā tadā /
MBh, 10, 3, 13.1 ekasminn eva puruṣe sā sā buddhistadā tadā /
MBh, 10, 5, 31.2 tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam //
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
MBh, 10, 6, 15.1 tataḥ khaḍgavaraṃ dhīmān bhūtāya prāhiṇot tadā /
MBh, 10, 7, 14.1 tasyāṃ vedyāṃ tadā rājaṃścitrabhānur ajāyata /
MBh, 10, 8, 17.2 nidrayā caiva pāñcālyo nāśakacceṣṭituṃ tadā //
MBh, 10, 8, 18.1 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ /
MBh, 10, 8, 26.2 saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitastadā //
MBh, 10, 8, 73.2 evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata //
MBh, 10, 8, 80.2 tena cākāśavarṇena tadācarata so 'sinā //
MBh, 10, 8, 96.1 vipranaṣṭāśca te 'nyonyaṃ nājānanta tadā vibho /
MBh, 10, 8, 124.2 parasparaṃ tadā yodhā anayan yamasādanam //
MBh, 10, 8, 141.1 tāvapyācakhyatustasmai priyaṃ priyakarau tadā /
MBh, 10, 9, 59.2 iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā /
MBh, 10, 11, 3.2 suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā //
MBh, 10, 11, 5.2 tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat //
MBh, 10, 12, 11.1 tatastadā kuruśreṣṭha vanasthe tvayi bhārata /
MBh, 10, 14, 11.2 maharṣī sahitau tatra darśayāmāsatustadā //
MBh, 10, 15, 2.1 uvāca vadatāṃ śreṣṭhastāv ṛṣī prāñjalistadā /
MBh, 10, 16, 1.3 hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā //
MBh, 10, 16, 5.1 evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā /
MBh, 10, 16, 34.2 taṃ gṛhītvā tato rājā śirasyevākarot tadā /
MBh, 10, 17, 16.2 bibhakṣayiṣavo rājan sahasā prādravaṃstadā //
MBh, 10, 17, 22.1 tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata /
MBh, 10, 17, 24.1 so 'bravījjātasaṃrambhastadā lokagurur gurum /
MBh, 10, 18, 12.2 na pratyabhāc ca yajñas tān vedā babhraṃśire tadā //
MBh, 11, 8, 20.2 apaśyaṃ tatra ca tadā samavetān divaukasaḥ /
MBh, 11, 8, 22.1 upagamya tadā dhātrī devān āha samāgatān /
MBh, 11, 8, 22.2 yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā /
MBh, 11, 8, 34.1 nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ /
MBh, 11, 9, 9.2 pṛthagjanena dṛśyanta tāstadā nihateśvarāḥ //
MBh, 11, 9, 12.1 tānyudīrṇāni nārīṇāṃ tadā vṛndānyanekaśaḥ /
MBh, 11, 9, 21.2 prākrośanta mahārāja svanuraktāstadā bhṛśam //
MBh, 11, 10, 5.1 ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 21.1 jagāma hāstinapuraṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 23.1 sametya vīrā rājānaṃ tadā tvanudite ravau /
MBh, 11, 11, 2.2 śocamāno mahārāja bhrātṛbhiḥ sahitastadā //
MBh, 11, 11, 20.1 paryagṛhṇata taṃ vidvān sūto gāvalgaṇistadā /
MBh, 11, 12, 3.1 evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā /
MBh, 11, 14, 1.3 gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā //
MBh, 11, 14, 8.2 dharmarājājñayā caiva sthitāḥ sma samaye tadā //
MBh, 11, 15, 5.1 tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā /
MBh, 11, 16, 13.1 rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ /
MBh, 11, 18, 23.1 tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam /
MBh, 11, 20, 17.2 ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ //
MBh, 11, 22, 12.2 tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ //
MBh, 11, 23, 42.2 apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā //
MBh, 11, 25, 31.1 tadaiva nihatāḥ kṛṣṇa mama putrāstarasvinaḥ /
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 12, 1, 7.1 pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā /
MBh, 12, 1, 41.1 tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha /
MBh, 12, 3, 10.2 tadābudhyata tejasvī saṃtaptaścedam abravīt //
MBh, 12, 3, 12.1 tasya karṇastadācaṣṭa kṛmiṇā paribhakṣaṇam /
MBh, 12, 4, 21.1 duryodhanastu karṇena pālyamāno 'bhyayāt tadā /
MBh, 12, 7, 18.2 saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ //
MBh, 12, 7, 35.2 prāptavartmā kṛtamatir brahma sampadyate tadā //
MBh, 12, 17, 22.2 tata eva ca vistāraṃ brahma sampadyate tadā //
MBh, 12, 21, 3.2 tadātmajyotir ātmaiva svātmanaiva prasīdati //
MBh, 12, 21, 4.2 kāmadveṣau ca jayati tadātmānaṃ prapaśyati //
MBh, 12, 21, 5.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 21, 6.2 tadā tadā prapaśyanti tasmād budhyasva bhārata //
MBh, 12, 21, 6.2 tadā tadā prapaśyanti tasmād budhyasva bhārata //
MBh, 12, 24, 5.1 so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitastadā /
MBh, 12, 24, 9.1 tam abravīt tadā śaṅkhastīvrakopasamanvitaḥ /
MBh, 12, 24, 23.2 tasya tad vacanaṃ śrutvā śaṅkhasya likhitastadā /
MBh, 12, 27, 7.2 ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat //
MBh, 12, 27, 12.2 tadaivāviśad atyugro jvaro me munisattama /
MBh, 12, 27, 20.1 tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum /
MBh, 12, 29, 31.1 aṅgasya yajamānasya tadā viṣṇupade girau /
MBh, 12, 30, 2.1 yadā varṣasahasrāyustadā bhavati mānavaḥ /
MBh, 12, 30, 25.1 sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā /
MBh, 12, 30, 31.2 naivāvamanyata tadā prītimatyeva cābhavat //
MBh, 12, 30, 34.1 tato 'bhivādya provāca nāradaṃ parvatastadā /
MBh, 12, 30, 35.1 tam uvāca tato dṛṣṭvā parvataṃ nāradastadā /
MBh, 12, 30, 37.2 nivartayetāṃ tau śāpam anyonyena tadā munī //
MBh, 12, 30, 38.1 śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam /
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 31, 34.2 śārdūlo devarājasya māyayāntarhitastadā //
MBh, 12, 31, 41.1 saṃjīvitaścāpi mayā vāsavānumate tadā /
MBh, 12, 34, 1.2 yudhiṣṭhirasya tad vākyaṃ śrutvā dvaipāyanastadā /
MBh, 12, 34, 15.2 jaghnur daityāṃstadā devāstridivaṃ caiva lebhire //
MBh, 12, 38, 36.1 cāmaravyajane cāsya vīrau jagṛhatustadā /
MBh, 12, 38, 37.2 bhūtānīva samastāni rājan dadṛśire tadā //
MBh, 12, 39, 6.2 iti kṛṣṇāṃ mahārāja praśaśaṃsustadā striyaḥ //
MBh, 12, 39, 7.2 prītijaiśca tadā śabdaiḥ puram āsīt samākulam //
MBh, 12, 39, 16.1 sa saṃvṛtastadā viprair āśīrvādavivakṣubhiḥ /
MBh, 12, 39, 24.1 vṛtaḥ sarvaistadā viprair āśīrvādavivakṣubhiḥ /
MBh, 12, 39, 43.2 vadhāya rakṣasastasya balaviprakṛtāstadā //
MBh, 12, 45, 16.2 uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā //
MBh, 12, 47, 64.2 nama ityeva kṛṣṇāya praṇāmam akarot tadā //
MBh, 12, 48, 5.2 āpānabhūmiṃ kālasya tadā bhuktojjhitām iva //
MBh, 12, 48, 10.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā /
MBh, 12, 48, 15.3 yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī //
MBh, 12, 49, 9.1 āhūya cāha tāṃ bhāryām ṛcīko bhārgavastadā /
MBh, 12, 49, 14.1 carudvayaṃ gṛhītvā tu rājan satyavatī tadā /
MBh, 12, 49, 16.1 atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā /
MBh, 12, 49, 17.1 tām ṛcīkastadā dṛṣṭvā dhyānayogena vai tataḥ /
MBh, 12, 49, 20.1 saivam uktā mahābhāgā bhartrā satyavatī tadā /
MBh, 12, 49, 42.1 arjunasya sutāste tu sambhūyābuddhayastadā /
MBh, 12, 49, 52.2 parāvasostadā śrutvā śastraṃ jagrāha bhārgavaḥ //
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 49, 55.2 arakṣaṃśca sutān kāṃścit tadā kṣatriyayoṣitaḥ //
MBh, 12, 49, 64.2 nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā //
MBh, 12, 49, 65.1 rakṣiṇaśca samuddiśya prāyācat pṛthivī tadā /
MBh, 12, 50, 5.1 tathā yāntau tadā tāta tāvacyutayudhiṣṭhirau /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 53, 22.2 gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā //
MBh, 12, 54, 14.1 evam uktaḥ pāṇḍavena bhagavān keśavastadā /
MBh, 12, 55, 19.2 mūrdhni cainam upāghrāya niṣīdetyabravīt tadā //
MBh, 12, 56, 25.2 brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ //
MBh, 12, 59, 17.1 naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā /
MBh, 12, 59, 133.1 viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā /
MBh, 12, 65, 27.2 tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ //
MBh, 12, 66, 32.2 tadā bhavati sattvasthastato brahma samaśnute //
MBh, 12, 67, 13.2 yadāsya uddharantyanye tadā rājānam icchati //
MBh, 12, 67, 14.1 pāpā api tadā kṣemaṃ na labhante kadācana /
MBh, 12, 67, 20.1 sahitāstāstadā jagmur asukhārtāḥ pitāmaham /
MBh, 12, 68, 36.2 mahatā balayogena tadā lokaḥ prasīdati //
MBh, 12, 68, 42.2 mithyopacarito rājā tadā bhavati pāvakaḥ //
MBh, 12, 68, 43.2 kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ //
MBh, 12, 68, 44.2 saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ //
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 68, 47.2 tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ //
MBh, 12, 70, 7.2 tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate //
MBh, 12, 70, 14.2 caturtham aṃśam utsṛjya tadā tretā pravartate //
MBh, 12, 70, 17.1 aśubhasya tadā ardhaṃ dvāvaṃśāvanuvartate /
MBh, 12, 70, 18.2 prajāḥ kliśnātyayogena praviśyati tadā kaliḥ //
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 76, 30.2 yogakṣemastadā rājan kuśalāyaiva kalpate //
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 17.2 tadā varṇā yathādharmam āviśeyuḥ svakarmasu //
MBh, 12, 79, 20.3 amāyayā māyayā ca niyantavyaṃ tadā bhavet //
MBh, 12, 79, 23.2 kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ //
MBh, 12, 83, 63.1 sarvakāmān parityajya tapastaptaṃ tadā mayā /
MBh, 12, 89, 1.3 kathaṃ pravarteta tadā tanme brūhi pitāmaha //
MBh, 12, 91, 21.1 brāhmaṇān vai tadāsūyād yadā vairocano baliḥ /
MBh, 12, 95, 6.2 tadā lipseta medhāvī parabhūmiṃ dhanānyuta //
MBh, 12, 97, 6.2 yuñjīran vāpyanaḍuhaḥ kṣantavyaṃ vā tadā bhavet //
MBh, 12, 97, 8.2 śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet /
MBh, 12, 101, 10.2 tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā /
MBh, 12, 103, 7.2 ācareyur yadā senāṃ tadā siddhir anuttamā //
MBh, 12, 104, 25.1 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret /
MBh, 12, 104, 27.2 kāle prayojayed rājā tasmiṃstasmiṃstadā tadā //
MBh, 12, 104, 27.2 kāle prayojayed rājā tasmiṃstasmiṃstadā tadā //
MBh, 12, 104, 38.2 tadā vivṛtya prahared dasyūnām avicārayan //
MBh, 12, 105, 40.2 tadā nirvidyate so 'rthāt paribhagnakramo naraḥ //
MBh, 12, 112, 54.2 ājñāpayāmāsa tadā gomāyur vadhyatām iti //
MBh, 12, 113, 13.2 tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ //
MBh, 12, 113, 15.1 sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatastadā /
MBh, 12, 113, 16.1 evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā /
MBh, 12, 117, 20.2 na mūlaphalabhogeṣu spṛhām apyakarot tadā //
MBh, 12, 117, 21.2 tathaiva sa mahārāja vyāghraḥ samabhavat tadā //
MBh, 12, 117, 27.1 kadācid ramamāṇasya hastinaḥ sumukhaṃ tadā /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 36.1 sa evaṃ śarabhasthāne nyasto vai muninā tadā /
MBh, 12, 122, 4.1 tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ /
MBh, 12, 122, 8.2 aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā //
MBh, 12, 122, 17.2 ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ //
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 123, 3.3 kālaprabhavasaṃsthāsu sajjante ca trayastadā //
MBh, 12, 124, 6.2 duryodhanastadāsīnaḥ sarvaṃ pitre nyavedayat //
MBh, 12, 124, 7.1 śrutvā ca dhṛtarāṣṭro 'pi duryodhanavacastadā /
MBh, 12, 124, 30.2 tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā //
MBh, 12, 124, 38.3 śuśrūṣitastena tadā daityendro vākyam abravīt //
MBh, 12, 124, 43.1 evam astviti taṃ prāha prahrādo vismitastadā /
MBh, 12, 124, 45.2 tejo vigrahavat tāta śarīram ajahāt tadā //
MBh, 12, 125, 12.2 sasāra bāṇāsanabhṛt sakhaḍgo haṃsavat tadā //
MBh, 12, 125, 21.1 taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā /
MBh, 12, 126, 4.2 pitṝṇāṃ devatānāṃ ca tato ''śramam iyāṃ tadā //
MBh, 12, 126, 16.2 ekaḥ putro mahāraṇye naṣṭa ityasakṛt tadā //
MBh, 12, 126, 31.2 anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā //
MBh, 12, 126, 47.1 taṃ samānāyya putraṃ tu tadopālabhya pārthivam /
MBh, 12, 126, 50.3 sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā //
MBh, 12, 127, 5.1 upayāto naravyāghra lokapālo yamastadā /
MBh, 12, 135, 5.2 abravīd dīrghadarśī tu tāvubhau suhṛdau tadā //
MBh, 12, 136, 33.1 gatasya viṣayaṃ tasya nakulolūkayostadā /
MBh, 12, 136, 80.1 grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakastadā /
MBh, 12, 136, 84.2 chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ //
MBh, 12, 136, 85.1 tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā /
MBh, 12, 136, 85.2 saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā //
MBh, 12, 136, 100.2 uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakastadā //
MBh, 12, 136, 112.2 kṣaṇena nakulolūkau nairāśyaṃ jagmatustadā //
MBh, 12, 138, 70.1 yathāvad uktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ /
MBh, 12, 139, 11.2 vijñānabalam āsthāya jīvitavyaṃ tadā bhavet //
MBh, 12, 139, 23.2 śyāvabhūtanaraprāyā babhūva vasudhā tadā //
MBh, 12, 139, 36.1 sa cintayāmāsa tadā steyaṃ kāryam ito mayā /
MBh, 12, 139, 49.2 tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm //
MBh, 12, 139, 88.2 evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā /
MBh, 12, 140, 5.2 jayo bhavati kauravya tadā tad viddhi me vacaḥ //
MBh, 12, 141, 21.1 pakṣiṇo vātavegena hatā līnāstadābhavan /
MBh, 12, 141, 25.3 kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā //
MBh, 12, 142, 13.1 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā /
MBh, 12, 142, 35.2 ityuktvā sa tadā tatra vivarṇavadano 'bhavat //
MBh, 12, 145, 8.1 tato drumāṇāṃ mahatāṃ pavanena vane tadā /
MBh, 12, 145, 11.2 abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakastadā //
MBh, 12, 145, 12.2 jagāma paramāṃ siddhiṃ tadā bharatasattama //
MBh, 12, 146, 8.1 tato bhīto mahāprājño jagarhe subhṛśaṃ tadā /
MBh, 12, 149, 3.2 aṅkenāṅkaṃ ca saṃkramya rurudur bhūtale tadā //
MBh, 12, 149, 12.1 tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa /
MBh, 12, 149, 27.3 nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ //
MBh, 12, 149, 89.3 śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā //
MBh, 12, 149, 105.1 śokadainyasamāviṣṭā rudantastasthire tadā /
MBh, 12, 149, 111.2 kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho //
MBh, 12, 151, 13.2 paśyamānastadātmānam asamaṃ mātariśvanaḥ //
MBh, 12, 151, 19.1 tato niścitya manasā śalmaliḥ kṣubhitastadā /
MBh, 12, 151, 25.1 etacchrutvā vaco vāyoḥ śalmalir vrīḍitastadā /
MBh, 12, 151, 25.2 atapyata vacaḥ smṛtvā nārado yat tadābravīt //
MBh, 12, 157, 10.2 yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati //
MBh, 12, 157, 17.2 dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā //
MBh, 12, 160, 31.2 tadā himavataḥ pṛṣṭhe suramye padmatārake //
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 160, 59.2 babhau bhūmiḥ pratibhayā tadā rudhirakardamā //
MBh, 12, 160, 61.1 rudhireṇa pariklinnā prababhau vasudhā tadā /
MBh, 12, 161, 27.2 bhīmasenastadā vākyam idaṃ vaktuṃ pracakrame //
MBh, 12, 161, 47.2 tadā praṇeduśca jaharṣire ca te kurupravīrāya ca cakrur añjalīn //
MBh, 12, 162, 32.2 nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tadā //
MBh, 12, 162, 33.1 etat samprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijastadā /
MBh, 12, 162, 37.1 tathā tu vasatastasya dasyugrāme sukhaṃ tadā /
MBh, 12, 162, 47.1 evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā /
MBh, 12, 162, 47.2 pratyuvāca tato rājan viniścitya tadārtavat //
MBh, 12, 163, 4.1 sa kathaṃcit tatastasmāt sārthānmukto dvijastadā /
MBh, 12, 163, 6.1 sa panthānam athāsādya samudrābhisaraṃ tadā /
MBh, 12, 163, 15.3 hlādayan sarvagātrāṇi gautamasya tadā nṛpa //
MBh, 12, 164, 1.2 giraṃ tāṃ madhurāṃ śrutvā gautamo vismitastadā /
MBh, 12, 164, 9.1 athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā /
MBh, 12, 164, 26.2 darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā //
MBh, 12, 165, 21.2 brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan //
MBh, 12, 165, 28.1 sa bhuktavān suviśrānto gautamo 'cintayat tadā /
MBh, 12, 166, 2.1 sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā /
MBh, 12, 166, 4.1 sa taṃ vipakṣaromāṇaṃ kṛtvāgnāvapacat tadā /
MBh, 12, 166, 13.1 tato 'vidūre jagṛhur gautamaṃ rākṣasāstadā /
MBh, 12, 166, 22.2 chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadustadā //
MBh, 12, 167, 4.1 tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha /
MBh, 12, 167, 5.1 tataḥ saṃjīvitastena bakarājastadānagha /
MBh, 12, 167, 6.1 tato 'bhyayād devarājo virūpākṣapuraṃ tadā /
MBh, 12, 167, 10.1 tadāyaṃ tasya vacanānnihato gautamena vai /
MBh, 12, 167, 12.2 saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā //
MBh, 12, 167, 15.1 yathocitaṃ ca sa bako yayau brahmasadastadā /
MBh, 12, 167, 17.1 śāpaśca sumahāṃstasya dattaḥ suragaṇaistadā /
MBh, 12, 167, 24.2 etacchrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā /
MBh, 12, 168, 40.2 tadātmajyotir ātmā ca ātmanyeva prasīdati //
MBh, 12, 168, 41.2 tad eva paritāpārthaṃ sarvaṃ sampadyate tadā //
MBh, 12, 168, 42.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 168, 44.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 168, 47.2 atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā //
MBh, 12, 169, 11.2 gādhodake matsya iva sukhaṃ vindeta kastadā /
MBh, 12, 175, 32.2 tadā gauṇam anantasya nāmānanteti viśrutam /
MBh, 12, 180, 21.2 tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati //
MBh, 12, 187, 30.2 vartate sāttviko bhāva ityavekṣeta tat tadā //
MBh, 12, 187, 44.2 tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva //
MBh, 12, 192, 7.1 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila /
MBh, 12, 192, 8.1 tasyānukampayā devī prītā samabhavat tadā /
MBh, 12, 192, 12.2 ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit /
MBh, 12, 192, 17.2 brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā //
MBh, 12, 192, 18.2 sākṣāt prītastadā dharmo darśayāmāsa taṃ dvijam //
MBh, 12, 193, 1.2 kim uttaraṃ tadā tau sma cakratustena bhāṣite /
MBh, 12, 193, 19.2 jyotirjvālā sumahatī jagāma tridivaṃ tadā //
MBh, 12, 193, 20.2 tajjyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā //
MBh, 12, 193, 25.2 yathaiva dvijaśārdūlastathaiva prāviśat tadā //
MBh, 12, 193, 30.2 ityuktvā sa tadā devastatraivāntaradhīyata /
MBh, 12, 197, 17.2 tadā sampadyate brahma tatraiva pralayaṃ gatam //
MBh, 12, 198, 2.2 tadā prajñāyate brahma dhyānayogasamādhinā //
MBh, 12, 198, 4.2 tadā prajñāyate brahma nikaṣyaṃ nikaṣe yathā //
MBh, 12, 198, 8.2 vyavasāyaguṇopetā tadā sampadyate manaḥ //
MBh, 12, 198, 9.2 tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate //
MBh, 12, 201, 11.2 ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā //
MBh, 12, 202, 18.2 nāśaknuvaṃśca kiṃcit te tasya kartuṃ tadā vibho //
MBh, 12, 202, 19.1 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā /
MBh, 12, 202, 20.2 yogam āsthāya bhagavāṃstadā bharatasattama //
MBh, 12, 202, 23.1 nirviceṣṭaṃ jagaccāpi babhūvātibhṛśaṃ tadā /
MBh, 12, 207, 29.2 yadā paśyet tadā doṣān atītyāmṛtam aśnute //
MBh, 12, 212, 45.2 yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ /
MBh, 12, 215, 22.2 śubhāśubhāstadā tatra tasya kiṃ mānakāraṇam //
MBh, 12, 215, 36.3 prītimāṃśca tadā rājaṃstad vākyaṃ pratyapūjayat //
MBh, 12, 215, 37.1 sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ /
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 216, 17.2 jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham //
MBh, 12, 216, 19.2 katham adya tadā caiva manaste dānaveśvara //
MBh, 12, 216, 22.2 śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi //
MBh, 12, 216, 25.2 yadā me bhavitā kālastadā tvaṃ tāni drakṣyasi //
MBh, 12, 216, 28.2 yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi //
MBh, 12, 218, 1.3 svarūpiṇīṃ śarīrāddhi tadā niṣkrāmatīṃ śriyam //
MBh, 12, 218, 31.2 tathā madhyaṃdine sūryo 'stam eti yadā tadā /
MBh, 12, 218, 31.3 punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vastadā //
MBh, 12, 218, 32.2 tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato //
MBh, 12, 218, 38.2 vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā //
MBh, 12, 219, 7.2 tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ //
MBh, 12, 220, 63.2 na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ //
MBh, 12, 220, 75.1 tvam eva hi purā vettha yat tadā pauruṣaṃ mama /
MBh, 12, 220, 114.2 ekaikaste tadā pāśaḥ kramaśaḥ pratimokṣyate //
MBh, 12, 224, 75.2 sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat //
MBh, 12, 225, 3.2 āttagandhā tadā bhūmiḥ pralayatvāya kalpate //
MBh, 12, 225, 5.2 āpastadā āttaguṇā jyotiṣyuparamanti ca //
MBh, 12, 225, 7.2 praśāmyati tadā jyotir vāyur dodhūyate mahān //
MBh, 12, 225, 9.2 praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat //
MBh, 12, 225, 14.1 ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani /
MBh, 12, 231, 21.2 yadā paśyati bhūtātmā brahma sampadyate tadā //
MBh, 12, 232, 17.3 prasīdanti ca saṃsthāya tadā brahma prakāśate //
MBh, 12, 236, 4.3 apatyasyaiva cāpatyaṃ vanam eva tadāśrayet //
MBh, 12, 240, 3.2 yadā vikurute bhāvaṃ tadā bhavati sā manaḥ //
MBh, 12, 240, 9.1 yadā prārthayate kiṃcit tadā bhavati sā manaḥ /
MBh, 12, 240, 15.2 tadā prakāśate hyātmā ghaṭe dīpa iva jvalan /
MBh, 12, 242, 6.2 tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam //
MBh, 12, 243, 5.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 243, 6.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 248, 11.2 ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā //
MBh, 12, 248, 20.2 abravīd varado devo jvalann iva tadā śivam //
MBh, 12, 249, 15.1 upasaṃharatastasya tam agniṃ roṣajaṃ tadā /
MBh, 12, 249, 18.1 tām āhūya tadā devo lokānām ādir īśvaraḥ /
MBh, 12, 250, 1.3 uvāca prāñjalir bhūtvā latevāvarjitā tadā //
MBh, 12, 250, 15.1 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā /
MBh, 12, 250, 26.2 tadābravīd devadevo nigṛhyedaṃ vacastataḥ //
MBh, 12, 250, 32.1 tām abravīt tadā devo mṛtyo saṃhara mānavān /
MBh, 12, 250, 36.1 sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam /
MBh, 12, 251, 8.1 yadāsya taddharantyanye tadā rājānam icchati /
MBh, 12, 251, 8.2 tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ //
MBh, 12, 253, 11.1 ityukto jājalir bhūtair jagāma vimanāstadā /
MBh, 12, 253, 22.2 tatastau pariviśvastau sukhaṃ tatroṣatustadā //
MBh, 12, 253, 26.2 āśvāsitau vai vasataḥ samprahṛṣṭau tadā vibho //
MBh, 12, 253, 30.2 babhūva paramaprītastadā matimatāṃ varaḥ //
MBh, 12, 253, 39.2 saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītastadābhavan //
MBh, 12, 254, 1.2 ityuktaḥ sa tadā tena tulādhāreṇa dhīmatā /
MBh, 12, 254, 4.3 jājaliṃ kaṣṭatapasaṃ jñānatṛptastadā nṛpa //
MBh, 12, 254, 16.2 yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ //
MBh, 12, 254, 17.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 258, 28.1 tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ /
MBh, 12, 258, 28.2 tadā śūnyaṃ jagat tasya yadā mātrā viyujyate //
MBh, 12, 258, 56.1 evaṃ sa duḥkhito rājanmaharṣir gautamastadā /
MBh, 12, 258, 75.2 samāḥ svargaṃ gato vipraḥ putreṇa sahitastadā //
MBh, 12, 259, 15.1 tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam /
MBh, 12, 260, 7.2 jñānavānniyatāhāro dadarśa kapilastadā //
MBh, 12, 260, 39.2 vedavādavidaścaiva pramāṇam ubhayaṃ tadā //
MBh, 12, 263, 10.1 tataḥ svalpena kālena tuṣṭo jaladharastadā /
MBh, 12, 263, 13.2 apaśyat sarvabhūtāni kuśeṣu śayitastadā //
MBh, 12, 263, 32.3 vanaṃ praviśya sumahat tapa ārabdhavāṃstadā //
MBh, 12, 263, 34.2 parṇaṃ tyaktvā jalāhārastadāsīd dvijasattamaḥ //
MBh, 12, 263, 43.1 tato rājñāṃ sahasrāṇi magnāni niraye tadā /
MBh, 12, 264, 17.1 tasya tena tu bhāvena mṛgahiṃsātmanastadā /
MBh, 12, 265, 19.2 virajyate tadā kāmānna ca dharmaṃ vimuñcati //
MBh, 12, 270, 11.2 vyapohati tadā brahma prakāśeta sanātanam //
MBh, 12, 271, 54.2 tāvat tadā teṣu viśuddhabhāvaḥ saṃyamya pañcendriyarūpam etat //
MBh, 12, 272, 10.1 śakrasya tu tadā rājann ūrustambho vyajāyata /
MBh, 12, 272, 30.2 samāviśanmahāraudraṃ vṛtraṃ daityavaraṃ tadā //
MBh, 12, 273, 13.2 vajriṇaṃ mṛgayāmāsa tadā bharatasattama //
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 273, 17.2 tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata //
MBh, 12, 273, 20.2 brahmā saṃcintayāmāsa tadā bharatasattama //
MBh, 12, 273, 26.2 tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ /
MBh, 12, 274, 19.2 gamanāya samāgamya buddhim āpedire tadā //
MBh, 12, 274, 21.1 prasthitā devatā dṛṣṭvā śailarājasutā tadā /
MBh, 12, 274, 31.2 taṃ yajñaṃ sumahātejā bhīmair anucaraistadā /
MBh, 12, 274, 34.2 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā //
MBh, 12, 274, 35.2 dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ //
MBh, 12, 274, 38.1 tatra cājāyata tadā puruṣaḥ puruṣarṣabha /
MBh, 12, 274, 48.2 avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ //
MBh, 12, 274, 49.1 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā /
MBh, 12, 276, 10.1 śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā /
MBh, 12, 277, 4.2 evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 278, 11.1 nivedayāmāsa tadā śivāyāmitatejase /
MBh, 12, 278, 17.1 vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā /
MBh, 12, 278, 29.1 uśanā tu tadovāca jaṭharastho mahāmuniḥ /
MBh, 12, 283, 2.3 śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ //
MBh, 12, 283, 30.2 nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati //
MBh, 12, 284, 26.1 naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati /
MBh, 12, 287, 4.2 dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt //
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 293, 41.2 tadā sa guṇavān eva parameṇānupaśyati //
MBh, 12, 293, 45.2 budhyamānaṃ prabudhyanti gamayanti samaṃ tadā //
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 294, 17.2 tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ //
MBh, 12, 294, 19.1 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate /
MBh, 12, 294, 43.2 yadā tu budhyate 'tmānaṃ tadā bhavati kevalaḥ //
MBh, 12, 295, 15.2 tadā saha guṇaistaistu pañcaviṃśo vilīyate //
MBh, 12, 295, 16.1 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet /
MBh, 12, 295, 17.1 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā /
MBh, 12, 295, 19.1 kṣaro bhavatyeṣa yadā tadā guṇavatīm atha /
MBh, 12, 295, 20.1 tadā viśuddho bhavati prakṛteḥ parivarjanāt /
MBh, 12, 295, 21.1 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet /
MBh, 12, 295, 22.2 paśyate cāparaṃ paśyaṃ tadā paśyanna saṃjvaret //
MBh, 12, 296, 10.2 tadā prakṛtimān eṣa bhavatyavyaktalocanaḥ //
MBh, 12, 296, 11.2 ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet //
MBh, 12, 303, 6.2 yadātmānaṃ na jānīte tadāvyaktam ihocyate //
MBh, 12, 306, 3.2 prītena cāhaṃ vibhunā sūryeṇoktastadānagha //
MBh, 12, 306, 8.1 tato vidahyamāno 'haṃ praviṣṭo 'mbhastadānagha /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 53.2 tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati //
MBh, 12, 306, 74.2 tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati //
MBh, 12, 306, 77.2 tadā sa sarvavid vidvānna punarjanma vindati //
MBh, 12, 306, 91.3 prītimān abhavad rājā mithilādhipatistadā //
MBh, 12, 306, 93.2 ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā //
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 12, 308, 91.2 samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate //
MBh, 12, 308, 92.2 svārtham āha parārthaṃ vā tadā vākyaṃ na rohati //
MBh, 12, 308, 140.1 yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā /
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 12, 311, 4.1 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
MBh, 12, 311, 11.2 babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan //
MBh, 12, 311, 12.2 svarūpiṇī tadābhyetya snāpayāmāsa vāriṇā //
MBh, 12, 311, 18.2 jātamātraṃ muneḥ putraṃ vidhinopānayat tadā //
MBh, 12, 312, 6.1 uvāca gaccheti tadā janakaṃ mithileśvaram /
MBh, 12, 312, 40.2 udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃstadā //
MBh, 12, 313, 33.2 yaśca necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 313, 34.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 313, 36.2 samo bhavati nirdvaṃdvo brahma sampadyate tadā //
MBh, 12, 313, 38.2 jīvitaṃ maraṇaṃ caiva brahma sampadyate tadā //
MBh, 12, 314, 3.1 etasminn eva kāle tu devarṣir nāradastadā /
MBh, 12, 314, 8.2 yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā //
MBh, 12, 314, 12.2 sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā /
MBh, 12, 314, 13.1 śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā /
MBh, 12, 314, 32.2 athocuste tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum //
MBh, 12, 315, 1.3 anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā //
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
MBh, 12, 315, 55.2 sahasodīryate tāta jagat pravyathate tadā //
MBh, 12, 315, 57.2 uktvā putram adhīṣveti vyomagaṅgām ayāt tadā //
MBh, 12, 319, 5.1 sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam /
MBh, 12, 319, 7.1 tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā /
MBh, 12, 319, 7.2 nivedayāmāsa tadā svaṃ yogaṃ paramarṣaye //
MBh, 12, 319, 10.1 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā /
MBh, 12, 319, 14.1 yathāśakti yathānyāyaṃ pūjayāṃcakrire tadā /
MBh, 12, 319, 24.2 ālokayāmāsa tadā sarāṃsi saritastathā //
MBh, 12, 319, 26.1 abravīt tāstadā vākyaṃ śukaḥ paramadharmavit /
MBh, 12, 320, 15.2 āsīt kila mahārāja śukābhipatane tadā //
MBh, 12, 320, 19.2 darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā //
MBh, 12, 320, 21.2 śaśaṃsur ṛṣayastasmai karma putrasya tat tadā //
MBh, 12, 320, 22.1 tataḥ śuketi dīrgheṇa śaikṣeṇākranditastadā /
MBh, 12, 320, 26.1 antarhitaḥ prabhāvaṃ tu darśayitvā śukastadā /
MBh, 12, 320, 30.1 tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā /
MBh, 12, 320, 32.2 putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā //
MBh, 12, 321, 20.2 sahasā prādurabhavat samīpe devayostadā //
MBh, 12, 322, 32.1 nārāyaṇānuśāstā hi tadā devī sarasvatī /
MBh, 12, 322, 42.2 tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam //
MBh, 12, 323, 3.2 adhītavāṃstadā śāstraṃ samyak citraśikhaṇḍijam //
MBh, 12, 323, 28.2 tato no dṛṣṭiviṣayastadā pratihato 'bhavat //
MBh, 12, 324, 13.3 chāgenājena yaṣṭavyam evam uktaṃ vacastadā //
MBh, 12, 324, 16.1 tatastasminmuhūrte 'tha rājoparicarastadā /
MBh, 12, 324, 16.3 smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā //
MBh, 12, 324, 19.2 ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā //
MBh, 12, 326, 9.3 dhārayāmāsa deveśo hastair yajñapatistadā //
MBh, 12, 326, 94.2 yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā /
MBh, 12, 327, 49.2 tasmin satre tadā brahmā svayaṃ bhāgam akalpayat /
MBh, 12, 327, 83.2 sa pariṣvajya devena vacanaṃ śrāvitastadā //
MBh, 12, 327, 85.2 prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ //
MBh, 12, 328, 49.2 prayojayāmāsa tadā nāma guhyam idaṃ mama //
MBh, 12, 329, 16.4 tadāprabhṛtyāpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ //
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 12, 330, 49.1 kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā /
MBh, 12, 330, 50.2 asmin yuddhe tu vārṣṇeya trailokyamathane tadā /
MBh, 12, 330, 51.3 udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃstadā //
MBh, 12, 330, 53.1 devān rajastamaścaiva samāviviśatustadā /
MBh, 12, 330, 66.1 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā /
MBh, 12, 331, 14.2 yad dṛṣṭavāṃstadā devam aniruddhatanau sthitam //
MBh, 12, 331, 28.2 svāgatenābhibhāṣyātha pṛṣṭaścānāmayaṃ tadā //
MBh, 12, 335, 19.1 padme 'niruddhāt sambhūtastadā padmanibhekṣaṇaḥ /
MBh, 12, 335, 23.1 sa tāmaso madhur jātastadā nārāyaṇājñayā /
MBh, 12, 335, 26.2 sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā //
MBh, 12, 335, 43.2 jahau nidrām atha tadā vedakāryārtham udyataḥ /
MBh, 12, 335, 44.1 sunāsikena kāyena bhūtvā candraprabhastadā /
MBh, 12, 335, 56.2 punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā /
MBh, 12, 335, 66.2 nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 336, 13.2 brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam /
MBh, 12, 336, 15.2 tadā pitāmahāt somād etaṃ dharmam ajānata /
MBh, 12, 336, 30.2 asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 336, 31.1 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham /
MBh, 12, 336, 33.2 adhyāpayāmāsa tadā lokānāṃ hitakāmyayā //
MBh, 12, 336, 36.3 ujjagārāravindākṣo brahmaṇaḥ paśyatastadā //
MBh, 12, 337, 10.2 śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā //
MBh, 12, 337, 23.2 yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā //
MBh, 12, 337, 28.2 athāsya buddhir abhavat punar anyā tadā kila //
MBh, 12, 337, 40.1 tena bhinnāstadā vedā manoḥ svāyaṃbhuve 'ntare /
MBh, 12, 337, 53.2 evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā /
MBh, 12, 338, 13.2 utthāpayāmāsa tadā prabhur ekaḥ prajāpatiḥ //
MBh, 12, 344, 8.1 tat tacca dharmasaṃyuktaṃ tayoḥ kathayatostadā /
MBh, 12, 353, 1.3 dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ //
MBh, 12, 353, 2.2 tathaiva ca kathām etāṃ rājan kathitavāṃs tadā //
MBh, 12, 353, 6.2 vasubhiś ca tadā rājan katheyaṃ kathitā mama //
MBh, 13, 2, 14.2 nagaraṃ viṣayaścāsya pratipūrṇaṃ tadābhavat //
MBh, 13, 2, 19.1 tasya jajñe tadā nadyāṃ kanyā rājīvalocanā /
MBh, 13, 2, 23.2 tato duryodhano rājā vākyam āhartvijastadā //
MBh, 13, 2, 27.1 tān darśayāmāsa tadā bhagavān havyavāhanaḥ /
MBh, 13, 2, 32.2 dṛṣṭaṃ hi sahadevena diśo vijayatā tadā //
MBh, 13, 2, 47.1 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam /
MBh, 13, 2, 47.2 pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā //
MBh, 13, 2, 48.2 atithir brāhmaṇaḥ śrīmāṃstām āhaughavatīṃ tadā //
MBh, 13, 2, 58.1 tatastvāśramam āgamya sa pāvakasutastadā /
MBh, 13, 2, 59.1 tasmai prativacaḥ sā tu bhartre na pradadau tadā /
MBh, 13, 3, 13.1 tadāprabhṛti puṇyā hi vipāśābhūnmahānadī /
MBh, 13, 4, 18.1 tat tadā gādhaye tāta sahasraṃ vājināṃ śubham /
MBh, 13, 4, 30.1 tām uvāca tato mātā sutāṃ satyavatīṃ tadā /
MBh, 13, 5, 27.1 varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ /
MBh, 13, 7, 27.3 āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃstadā //
MBh, 13, 9, 11.1 evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā /
MBh, 13, 10, 33.1 evaṃ tau tatra sambhūtāvubhau śūdramunī tadā /
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 10, 50.1 prīyatā hi tadā brahmanmamānugrahabuddhinā /
MBh, 13, 11, 5.1 evaṃ tadā śrīr abhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya /
MBh, 13, 12, 7.2 na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā //
MBh, 13, 12, 23.2 sahitā bhrātaraste 'tha rājyaṃ bubhujire tadā //
MBh, 13, 14, 25.2 tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam //
MBh, 13, 14, 80.1 tato 'ham abruvaṃ bālyājjananīm ātmanastadā /
MBh, 13, 14, 85.1 jananyāstad vacaḥ śrutvā tadāprabhṛti śatruhan /
MBh, 13, 14, 87.1 ekaṃ varṣaśataṃ caiva phalāhārastadābhavam /
MBh, 13, 14, 87.3 śatāni sapta caivāhaṃ vāyubhakṣastadābhavam //
MBh, 13, 14, 88.3 sahasrākṣastadā bhūtvā vajrapāṇir mahāyaśāḥ //
MBh, 13, 14, 93.2 abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ //
MBh, 13, 14, 113.1 tejasā tu tadā vyāpte durnirīkṣye samantataḥ /
MBh, 13, 14, 146.2 astuvan vividhaiḥ stotrair mahādevaṃ surāstadā //
MBh, 13, 14, 147.1 brahmā bhavaṃ tadā stunvan rathantaram udīrayan /
MBh, 13, 14, 147.2 jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇastadā /
MBh, 13, 14, 170.2 abravīt tridaśāṃstatra harṣayann iva māṃ tadā //
MBh, 13, 14, 178.1 abruvaṃ ca tadā devaṃ harṣagadgadayā girā /
MBh, 13, 15, 28.1 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā /
MBh, 13, 17, 21.1 tadāprabhṛti caivāyam īśvarasya mahātmanaḥ /
MBh, 13, 20, 10.1 te rākṣasāstadā rājan bhagavantam athābruvan /
MBh, 13, 20, 29.3 dharaṇīm avatīryātha pūtātmāsau tadābhavat //
MBh, 13, 20, 45.1 svastīti cātha tenoktā sā strī pratyavadat tadā /
MBh, 13, 20, 47.1 tataḥ pradakṣiṇīkṛtya kanyāstāstam ṛṣiṃ tadā /
MBh, 13, 20, 48.1 atha tāṃ saṃviśan prāha śayane bhāsvare tadā /
MBh, 13, 20, 50.1 atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā /
MBh, 13, 20, 52.1 nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā /
MBh, 13, 20, 72.1 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhastadā /
MBh, 13, 20, 75.1 atha sā strī tadovāca bhagavan paśya vai raveḥ /
MBh, 13, 20, 76.1 sa uvāca tadā tāṃ strīṃ snānodakam ihānaya /
MBh, 13, 21, 4.1 athopaviṣṭaśca yadā tasmin bhadrāsane tadā /
MBh, 13, 21, 4.3 divyaṃ ca vidhivaccakre sopacāraṃ munestadā //
MBh, 13, 21, 6.1 tata utthāya sa munistadā paramavismitaḥ /
MBh, 13, 21, 11.2 sā tadā tena vipreṇa tathā dhṛtyā nivartitā /
MBh, 13, 22, 14.2 prāha vipraṃ tadā vipraḥ suprītenāntarātmanā //
MBh, 13, 22, 18.3 kanyāṃ paramadharmātmā prītimāṃścābhavat tadā //
MBh, 13, 27, 21.2 kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā //
MBh, 13, 27, 102.1 śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā /
MBh, 13, 29, 14.1 tadaiva krodhaharṣau ca kāmadveṣau ca putraka /
MBh, 13, 29, 15.1 tāṃścejjayati śatrūn sa tadā prāpnoti sadgatim /
MBh, 13, 30, 9.2 sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ //
MBh, 13, 31, 33.2 kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata //
MBh, 13, 31, 42.3 tato dadāvāsanaṃ ca tasmai śiṣyo bhṛgostadā //
MBh, 13, 31, 45.1 sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā /
MBh, 13, 38, 30.2 yataḥ pumāṃsaḥ pramadāśca nirmitās tadaiva doṣāḥ pramadāsu nārada //
MBh, 13, 40, 9.2 tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃstadā //
MBh, 13, 40, 20.1 sa kadācid ṛṣistāta yajñaṃ kartumanāstadā /
MBh, 13, 40, 40.1 evam ākhyāya sa munir yajñakāro 'gamat tadā /
MBh, 13, 41, 15.1 vrīḍitā sā tu tad vākyam uktvā paravaśā tadā /
MBh, 13, 41, 15.2 puraṃdaraśca saṃtrasto babhūva vimanāstadā //
MBh, 13, 41, 16.2 avaikṣata sahasrākṣastadā divyena cakṣuṣā //
MBh, 13, 41, 18.2 prāvepata susaṃtrastaḥ śāpabhītastadā vibho //
MBh, 13, 41, 31.2 nivedayāmāsa tadā vipulaḥ śakrakarma tat //
MBh, 13, 42, 7.2 tadā nimantrakastasyā aṅgebhyaḥ kṣipram āgamat //
MBh, 13, 42, 10.1 puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā /
MBh, 13, 42, 20.1 tayor vispardhator evaṃ śapatho 'yam abhūt tadā /
MBh, 13, 42, 29.1 sa pradadhyau tadā rājann agnāvagnir ivāhitaḥ /
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 42, 32.1 etad ātmani kauravya duṣkṛtaṃ vipulastadā /
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 13, 50, 10.2 upājighranta ca tadā matsyāstaṃ hṛṣṭamānasāḥ /
MBh, 13, 50, 13.2 matsyodakaṃ samāsādya tadā bharatasattama //
MBh, 13, 50, 16.2 prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā //
MBh, 13, 50, 20.1 taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam /
MBh, 13, 50, 22.1 sa munistat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam /
MBh, 13, 51, 14.3 sa cintayāmāsa tadā sahāmātyapurohitaḥ //
MBh, 13, 51, 43.2 param ityabravīt prītastadā bharatasattama //
MBh, 13, 52, 8.1 etaṃ doṣaṃ purā dṛṣṭvā bhārgavaścyavanastadā /
MBh, 13, 52, 19.1 evam ukte tato vākye cyavano bhārgavastadā /
MBh, 13, 52, 22.1 evam ukte tadā tena daṃpatī tau jaharṣatuḥ /
MBh, 13, 52, 26.1 tam apṛcchat tato rājā kuśikaḥ praṇatastadā /
MBh, 13, 52, 32.2 na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye //
MBh, 13, 52, 33.1 yathādeśaṃ maharṣestu śuśrūṣāparamau tadā /
MBh, 13, 52, 39.2 punar anveṣaṇe yatnam akarot paramaṃ tadā //
MBh, 13, 53, 1.2 tasminn antarhite vipre rājā kim akarot tadā /
MBh, 13, 53, 12.2 sa muniḥ punar evātha nṛpateḥ paśyatastadā /
MBh, 13, 53, 23.1 tatraiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā /
MBh, 13, 53, 25.2 na śaśāka tato draṣṭum antaraṃ cyavanastadā //
MBh, 13, 53, 31.2 bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā //
MBh, 13, 53, 54.1 atha tau bhagavān prāha prahṛṣṭaścyavanastadā /
MBh, 13, 53, 63.1 ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā /
MBh, 13, 54, 2.3 tatra divyān abhiprāyān dadarśa kuśikastadā //
MBh, 13, 54, 15.1 taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā /
MBh, 13, 55, 16.2 ahaṃ tadaiva te prīto manasā rājasattama //
MBh, 13, 56, 15.4 evam astviti dharmātmā tadā bharatasattama //
MBh, 13, 56, 18.2 abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā //
MBh, 13, 61, 90.2 vasuratnasamākīrṇāṃ dadāvāṅgirase tadā //
MBh, 13, 62, 38.2 tadā vasumatī devī snigdhā bhavati bhārata //
MBh, 13, 63, 4.1 tasyāḥ saṃpṛcchamānāyā devarṣir nāradastadā /
MBh, 13, 67, 4.2 vidvāṃsastatra bhūyiṣṭhā brāhmaṇāścāvasaṃstadā //
MBh, 13, 67, 22.1 ityukte sa tadā tena yamadūtena vai gṛhān /
MBh, 13, 67, 23.1 nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā /
MBh, 13, 69, 7.2 nṛgastadātmānam atho nyavedayat purātanaṃ yajñasahasrayājinam //
MBh, 13, 69, 11.1 gavāṃ sahasre saṃkhyātā tadā sā paśupair mama /
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 69, 19.2 na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ //
MBh, 13, 70, 6.1 kṣutpipāsāśramāviṣṭo munir uddālakistadā /
MBh, 13, 70, 20.2 saṃdarśayāmāsa tadā sma lokān sarvāṃstadā puṇyakṛtāṃ dvijendra //
MBh, 13, 70, 20.2 saṃdarśayāmāsa tadā sma lokān sarvāṃstadā puṇyakṛtāṃ dvijendra //
MBh, 13, 75, 30.2 kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva //
MBh, 13, 76, 3.1 ityukto dharmarājena tadā śāṃtanavo nṛpa /
MBh, 13, 76, 16.2 prajāpatir balādhānam amṛtaṃ prāpibat tadā //
MBh, 13, 76, 20.2 śirasyavāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ /
MBh, 13, 76, 28.1 prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā /
MBh, 13, 76, 29.1 tato devair mahādevastadā paśupatiḥ kṛtaḥ /
MBh, 13, 77, 4.2 tasmai provāca vacanaṃ praṇatāya hitaṃ tadā /
MBh, 13, 77, 23.1 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā /
MBh, 13, 83, 12.2 mātā me jāhnavī caiva sāhāyyam akarot tadā //
MBh, 13, 83, 21.2 tato māṃ darśayāmāsuḥ svapnānte pitarastadā //
MBh, 13, 83, 40.2 girau himavati śreṣṭhe tadā bhṛgukulodvaha //
MBh, 13, 83, 51.2 devā devyāstathā śāpād anapatyāstadābhavan //
MBh, 13, 83, 52.1 rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā /
MBh, 13, 83, 53.1 tat papāta tadā cāgnau vavṛdhe cādbhutopamam /
MBh, 13, 84, 13.1 sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā /
MBh, 13, 84, 38.1 aśvatthānniḥsṛtaścāgniḥ śamīgarbhagatastadā /
MBh, 13, 84, 39.2 jihvāṃ cāvartayāmāsa tasyāpi hutabhuk tadā //
MBh, 13, 84, 45.1 tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā /
MBh, 13, 84, 53.1 tayā cāpyabhavanmiśro garbhaścāsyābhavat tadā /
MBh, 13, 84, 53.2 vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatir yathā //
MBh, 13, 84, 57.2 uvāca vacanaṃ vipra tadā garbhabaloddhatā /
MBh, 13, 84, 64.2 samutsasarja taṃ garbhaṃ merau girivare tadā //
MBh, 13, 84, 65.2 nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 84, 66.2 darśayāmāsa cāgnistāṃ tadā gaṅgāṃ bhṛgūdvaha /
MBh, 13, 84, 73.2 jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana //
MBh, 13, 84, 74.3 pṛthivī ca tadā devī khyātā vasumatīti vai //
MBh, 13, 85, 6.3 juhvaccātmanyathātmānaṃ svayam eva tadā prabho //
MBh, 13, 85, 7.2 ājagmuḥ sahitāstatra tadā bhṛgukulodvaha //
MBh, 13, 85, 34.1 tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt /
MBh, 13, 87, 2.2 yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavastadā /
MBh, 13, 94, 10.2 apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata //
MBh, 13, 95, 48.2 sā brahmadaṇḍakalpena tena mūrdhni hatā tadā /
MBh, 13, 95, 83.3 naiva lobhaṃ tadā cakrustataḥ svargam avāpnuvan //
MBh, 13, 97, 7.2 ānāyya sā tadā tasmai prādād asakṛd acyuta //
MBh, 13, 97, 23.1 tatastadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam /
MBh, 13, 98, 1.2 evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ /
MBh, 13, 98, 13.2 etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ /
MBh, 13, 100, 15.2 tadā paścāt prakurvīta nivṛtte śrāddhakarmaṇi //
MBh, 13, 103, 18.1 na cāpi darśanaṃ tasya cakāra sa bhṛgustadā /
MBh, 13, 103, 20.2 agastyasya tadā kruddho vāmenābhyahanacchiraḥ //
MBh, 13, 103, 23.1 ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha /
MBh, 13, 103, 30.1 tadā tu pātayitvā taṃ nahuṣaṃ bhūtale bhṛguḥ /
MBh, 13, 104, 18.1 abhavaṃ tatra jānāno hyetān doṣānmadāt tadā /
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 107, 107.2 niviśeyur yadā tatra śāntim eva tadācaret //
MBh, 13, 112, 6.2 tayoḥ saṃvadator evaṃ pārthagāṅgeyayostadā /
MBh, 13, 113, 6.2 naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate //
MBh, 13, 114, 11.3 divam ācakrame dhīmān paśyatām eva nastadā //
MBh, 13, 116, 29.1 yadi cet khādako na syānna tadā ghātako bhavet /
MBh, 13, 120, 2.2 ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanastadā //
MBh, 13, 120, 8.2 ājagāma mahāprājñaḥ kṛṣṇadvaipāyanastadā //
MBh, 13, 120, 13.2 svakarmaphalanirvṛttaṃ vyāsasya vacanāt tadā //
MBh, 13, 124, 21.3 patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā //
MBh, 13, 126, 22.1 tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇastadā /
MBh, 13, 126, 47.2 tadā niyojayāmāsur vacane vākyakovidam //
MBh, 13, 127, 37.1 umāṃ śarvastadā dṛṣṭvā strībhāvāgatamārdavām /
MBh, 13, 134, 18.2 smitapūrvam ivābhāṣya sarvāstāḥ saritastadā //
MBh, 13, 138, 18.1 tiṣṭhet katham iti brūhi na kiṃciddhi tadā bhavet /
MBh, 13, 138, 19.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustam abravīt //
MBh, 13, 139, 4.1 tatastāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā /
MBh, 13, 139, 11.2 utathyaṃ tu mahābhāgaṃ tatkṛte 'varayat tadā //
MBh, 13, 139, 17.1 tacchrutvā nāradāt sarvam utathyo nāradaṃ tadā /
MBh, 13, 139, 23.2 suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā //
MBh, 13, 140, 1.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 140, 8.1 tena dīptāṃśujālena nirdagdhā dānavāstadā /
MBh, 13, 140, 13.2 agastyena tadā rājaṃstapasā bhāvitātmanā //
MBh, 13, 140, 15.1 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 141, 3.2 devā nṛpatiśārdūla sahaiva balibhistadā //
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 141, 10.1 jagad vitimiraṃ cāpi pradīptam akarot tadā /
MBh, 13, 141, 11.2 parākramaiste 'pi tadā vyatyaghnann atrirakṣitāḥ //
MBh, 13, 141, 26.1 te saṃmantrya tato devā madasyāsyagatāstadā /
MBh, 13, 142, 2.2 tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā //
MBh, 13, 143, 11.1 yadā dharmo glāyati vai surāṇāṃ tadā kṛṣṇo jāyate mānuṣeṣu /
MBh, 13, 144, 5.1 ityuktavacanastena pradyumnena tadā tvaham /
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 13, 144, 23.1 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām /
MBh, 13, 144, 26.1 na ca me stokam apyāsīd duḥkham īrṣyākṛtaṃ tadā /
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 144, 44.2 ityuktvā sa tadā putra tatraivāntaradhīyata //
MBh, 13, 144, 48.2 apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā //
MBh, 13, 144, 49.2 māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃstadā //
MBh, 13, 145, 1.2 durvāsasaḥ prasādāt te yat tadā madhusūdana /
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
MBh, 13, 145, 34.2 babhūva sa tadā bāhur balahantur yathā purā //
MBh, 13, 150, 3.2 tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset //
MBh, 13, 152, 1.2 tūṣṇīṃbhūte tadā bhīṣme paṭe citram ivārpitam /
MBh, 13, 152, 1.4 nṛpaṃ śayānaṃ gāṅgeyam idam āha vacastadā //
MBh, 13, 153, 2.2 vipulair arthadānaiśca tadā pāṇḍusuto nṛpaḥ //
MBh, 13, 153, 3.2 avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīstadā //
MBh, 13, 153, 4.2 pratigṛhyāśiṣo mukhyāstadā dharmabhṛtāṃ varaḥ //
MBh, 13, 154, 1.2 evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā /
MBh, 13, 154, 3.2 yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā /
MBh, 13, 154, 4.1 kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā /
MBh, 13, 154, 4.3 saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa //
MBh, 13, 154, 7.1 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā /
MBh, 13, 154, 10.3 uṣṇīṣe paryagṛhṇītāṃ mādrīputrāv ubhau tadā //
MBh, 13, 154, 17.2 vidhivat kṣatriyaśreṣṭhāḥ sa ca sarvo janas tadā //
MBh, 13, 154, 26.1 evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm /
MBh, 13, 154, 26.2 āśvāsayāmāsa tadā sāmnā dāmodaro vibhuḥ //
MBh, 14, 3, 19.2 evam uktastu pārthena kṛṣṇadvaipāyanastadā /
MBh, 14, 4, 9.2 abhyaṣiñcata rājendra muditaṃ cābhavat tadā //
MBh, 14, 4, 18.1 tasya sarve mahīpālā vartante sma vaśe tadā /
MBh, 14, 5, 26.2 praśasyainaṃ viveśātha svam eva bhavanaṃ tadā //
MBh, 14, 6, 2.2 śrutvā marutto nṛpatir manyum āhārayat tadā //
MBh, 14, 7, 6.3 etāvad aham apyenaṃ kuryām iti tadābravīt //
MBh, 14, 8, 35.2 abhigamyāmaravṛtaḥ provācedaṃ vacastadā //
MBh, 14, 9, 36.1 apaśyastvaṃ taṃ tadā ghorarūpaṃ sarve tvanye dadṛśur darśanīyam /
MBh, 14, 12, 10.2 yājñasenyāstadā pārtha na tasya smartum icchasi //
MBh, 14, 14, 14.1 kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā /
MBh, 14, 15, 6.2 kathāyoge kathāyoge kathayāmāsatustadā //
MBh, 14, 15, 7.1 ṛṣīṇāṃ devatānāṃ ca vaṃśāṃstāvāhatustadā /
MBh, 14, 15, 34.1 itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ /
MBh, 14, 16, 6.1 yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt /
MBh, 14, 16, 24.1 taṃ samāsādya medhāvī sa tadā dvijasattamaḥ /
MBh, 14, 19, 23.2 tadāsya neśate kaścit trailokyasyāpi yaḥ prabhuḥ //
MBh, 14, 19, 29.2 tadaiva na spṛhayate sākṣād api śatakratoḥ //
MBh, 14, 19, 48.1 ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ /
MBh, 14, 19, 49.2 ityuktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ /
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 21, 10.1 mana ityeva bhagavāṃstadā prāha sarasvatīm /
MBh, 14, 29, 10.2 pradahad ripusainyāni tadā kamalalocane //
MBh, 14, 29, 20.1 tathaiva taṃ mahātmānam ṛcīkapramukhāstadā /
MBh, 14, 32, 5.1 ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā /
MBh, 14, 32, 7.1 samāśvāsya tato rājā vyapete kaśmale tadā /
MBh, 14, 32, 10.1 nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat /
MBh, 14, 42, 5.2 smṛtimantastadā dhīrā na līyante kadācana //
MBh, 14, 42, 49.2 svayaṃyonistadā sūkṣmāt sūkṣmam āpnotyanuttamam //
MBh, 14, 48, 13.2 ityuktavantaṃ te viprāstadā lokapitāmaham /
MBh, 14, 50, 42.2 ityuktaḥ sa tadā śiṣyo guruṇā dharmam uttamam /
MBh, 14, 50, 43.1 kṛtakṛtyaśca sa tadā śiṣyaḥ kurukulodvaha /
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 51, 52.1 tayā sa samyak pratinanditastadā tathaiva sarvair vidurādibhistataḥ /
MBh, 14, 51, 55.2 janārdano dārukam āha satvaraḥ pracodayāśvān iti sātyakistadā //
MBh, 14, 52, 3.2 saṃjahāra tadā dṛṣṭiṃ kṛṣṇaścāpyaparājitaḥ //
MBh, 14, 52, 8.2 pūjitastena ca tadā paryapṛcchad anāmayam //
MBh, 14, 53, 16.2 tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ //
MBh, 14, 53, 17.2 tadā gandharvavacceṣṭāḥ sarvāśceṣṭāmi bhārgava //
MBh, 14, 53, 18.1 nāgayonau yadā caiva tadā vartāmi nāgavat /
MBh, 14, 54, 9.3 varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam //
MBh, 14, 54, 33.2 tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ //
MBh, 14, 55, 4.2 uttaṅke 'bhyadhikā prītiḥ snehaścaivābhavat tadā //
MBh, 14, 55, 7.2 na cānvabudhyata tadā sa munir guruvatsalaḥ //
MBh, 14, 55, 10.2 tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale //
MBh, 14, 55, 11.2 dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā //
MBh, 14, 55, 12.3 pitur niyogād dharmajñā śirasāvanatā tadā //
MBh, 14, 55, 30.2 gurupatnīpriyārthaṃ vai te samānayituṃ tadā //
MBh, 14, 56, 27.1 hrasvena caite āmukte bhavato hrasvake tadā /
MBh, 14, 57, 1.3 tasmai dadāvabhijñānaṃ sa cekṣvākuvarastadā //
MBh, 14, 57, 16.2 ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam /
MBh, 14, 57, 20.2 yasmiṃste kuṇḍale baddhe tadā dvijavareṇa vai //
MBh, 14, 57, 22.1 airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai /
MBh, 14, 57, 24.1 sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā /
MBh, 14, 57, 31.2 vajrapāṇistadā daṇḍaṃ vajrāstreṇa yuyoja ha //
MBh, 14, 57, 33.1 sa tena mārgeṇa tadā nāgalokaṃ viveśa ha /
MBh, 14, 57, 37.1 nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā /
MBh, 14, 57, 40.2 tvayaitaddhi samācīrṇaṃ gautamasyāśrame tadā //
MBh, 14, 57, 54.2 prāyacchat kuṇḍale divye gurupatnyai tadānagha //
MBh, 14, 58, 4.2 upāyāt puṇḍarīkākṣo yuyudhānānugastadā //
MBh, 14, 58, 14.1 tadā ca kṛṣṇasāṃnidhyam āsādya bharatarṣabha /
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 58, 18.1 sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā /
MBh, 14, 59, 36.3 duḥkhaharṣaparikleśā vṛṣṇīnām abhavaṃstadā //
MBh, 14, 60, 1.2 kathayann eva tu tadā vāsudevaḥ pratāpavān /
MBh, 14, 60, 5.1 tām apaśyannipatitāṃ vasudevaḥ kṣitau tadā /
MBh, 14, 60, 15.1 evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam /
MBh, 14, 60, 19.1 samāhūte tu saṃgrāme pārthe saṃśaptakaistadā /
MBh, 14, 61, 1.2 etacchrutvā tu putrasya vacaḥ śūrātmajastadā /
MBh, 14, 61, 4.2 brāhmaṇānāṃ tadā kṛṣṇastad abhūd romaharṣaṇam //
MBh, 14, 61, 5.2 dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan //
MBh, 14, 61, 6.2 abhimanyostadā śrāddham akurvan satyakastadā /
MBh, 14, 61, 6.2 abhimanyostadā śrāddham akurvan satyakastadā /
MBh, 14, 61, 16.2 tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā //
MBh, 14, 61, 18.2 aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat //
MBh, 14, 62, 1.3 aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha //
MBh, 14, 62, 10.1 ityuktavākye nṛpatau tadā kurukulodvaha /
MBh, 14, 63, 7.3 śive deśe same caiva tadā bharatasattama //
MBh, 14, 64, 3.2 mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā //
MBh, 14, 64, 13.2 uddhārayāmāsa tadā dharmarājo yudhiṣṭhiraḥ //
MBh, 14, 65, 4.2 baladevaṃ puraskṛtya subhadrāsahitastadā //
MBh, 14, 65, 11.1 tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā /
MBh, 14, 65, 14.1 tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā /
MBh, 14, 66, 1.2 utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā /
MBh, 14, 66, 10.2 tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana //
MBh, 14, 67, 2.1 vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ /
MBh, 14, 67, 8.1 tathā bruvati vārṣṇeye prahṛṣṭavadane tadā /
MBh, 14, 68, 4.2 kaśmalābhihatā vīra vairāṭī tvabhavat tadā //
MBh, 14, 68, 15.1 utthāya tu punar dhairyāt tadā matsyapateḥ sutā /
MBh, 14, 69, 1.3 tadā tad veśma te pitrā tejasābhividīpitam //
MBh, 14, 69, 3.1 tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā /
MBh, 14, 69, 10.2 parikṣid iti nāmāsya bhavatvityabravīt tadā //
MBh, 14, 69, 17.2 āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā //
MBh, 14, 69, 19.2 adarśayann iva tadā kurūn vai dakṣiṇottarān //
MBh, 14, 69, 20.1 aghoṣayat tadā cāpi puruṣo rājadhūrgataḥ /
MBh, 14, 70, 4.1 te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā /
MBh, 14, 70, 6.2 kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ //
MBh, 14, 70, 8.2 śuśruvuste tadā vīrāḥ pituste janma bhārata //
MBh, 14, 70, 11.2 saha vṛṣṇyandhakavyāghrair upāsāṃ cakrire tadā //
MBh, 14, 71, 2.2 dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ //
MBh, 14, 71, 8.1 sa saṃbhārān samāhṛtya nṛpo dharmātmajastadā /
MBh, 14, 72, 4.1 sa rājā dharmajo rājan dīkṣito vibabhau tadā /
MBh, 14, 72, 9.1 ākumāraṃ tadā rājann āgamat tat puraṃ vibho /
MBh, 14, 72, 22.2 śanaistadā pariyayau śvetāśvaśca mahārathaḥ //
MBh, 14, 72, 23.1 tatra saṃkalanā nāsti rājñām ayutaśastadā /
MBh, 14, 73, 5.1 tam anādṛtya te sarve śarair abhyahanaṃstadā /
MBh, 14, 73, 8.1 sa tadā tad vacaḥ śrutvā dharmarājasya dhīmataḥ /
MBh, 14, 73, 13.2 cicheda pāṇḍavo rājaṃste bhūmau nyapataṃstadā //
MBh, 14, 73, 18.1 na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā /
MBh, 14, 73, 21.2 dhṛtavarmā śaraṃ tīkṣṇaṃ mumoca vijaye tadā //
MBh, 14, 73, 26.1 tato halahalāśabdo divaspṛg abhavat tadā /
MBh, 14, 73, 34.1 etad ājñāya vacanaṃ sarvāṃstān abravīt tadā /
MBh, 14, 74, 4.1 tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhastadā /
MBh, 14, 74, 11.2 tadāṅkuśena vibabhāvutpatiṣyann ivāmbaram //
MBh, 14, 74, 14.2 dvidhā tridhā ca cicheda kha eva khagamaistadā //
MBh, 14, 74, 20.2 himavān iva śailendro bahuprasravaṇastadā //
MBh, 14, 75, 12.2 nivārayāmāsa tadā veleva makarālayam //
MBh, 14, 75, 25.2 tadāśvamedho bhavitā dharmarājasya dhīmataḥ //
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 76, 6.2 kīrtayantastadā pārthaṃ śaravarṣair avākiran //
MBh, 14, 76, 18.2 viparītastadā rājaṃstasminn utpātalakṣaṇe //
MBh, 14, 76, 20.1 evam āsīt tadā vīre śaravarṣābhisaṃvṛte /
MBh, 14, 77, 6.1 etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā /
MBh, 14, 77, 7.3 cintayāmāsa ca tadā phalgunaḥ puruṣarṣabhaḥ //
MBh, 14, 77, 9.2 iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ /
MBh, 14, 77, 13.2 mumucuḥ saindhavā rājaṃstadā gāṇḍīvadhanvani //
MBh, 14, 77, 20.1 te vadhyamānāstu tadā pārthenāmitatejasā /
MBh, 14, 77, 22.2 duḥśalā bālam ādāya naptāraṃ prayayau tadā /
MBh, 14, 77, 22.3 surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā //
MBh, 14, 77, 23.2 sā dhanaṃjayam āsādya mumocārtasvaraṃ tadā /
MBh, 14, 77, 24.1 samutsṛṣṭadhanuḥ pārtho vidhivad bhaginīṃ tadā /
MBh, 14, 77, 26.1 ityuktastasya pitaraṃ sa papracchārjunastadā /
MBh, 14, 78, 3.1 uvāca cainaṃ dharmātmā samanyuḥ phalgunastadā /
MBh, 14, 79, 8.1 ityuktvā sā tadā devīm ulūpīṃ pannagātmajām /
MBh, 14, 80, 16.1 ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ /
MBh, 14, 81, 1.2 prāyopaviṣṭe nṛpatau maṇipūreśvare tadā /
MBh, 14, 81, 2.1 ulūpī cintayāmāsa tadā saṃjīvanaṃ maṇim /
MBh, 14, 81, 2.2 sa copātiṣṭhata tadā pannagānāṃ parāyaṇam //
MBh, 14, 81, 11.1 ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā /
MBh, 14, 81, 21.1 tam uvāca tataḥ pṛṣṭo maṇipūrapatistadā /
MBh, 14, 82, 13.2 idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā //
MBh, 14, 82, 29.1 ityuktaḥ sa tu putreṇa tadā vānaraketanaḥ /
MBh, 14, 82, 29.2 smayan provāca kaunteyastadā citrāṅgadāsutam //
MBh, 14, 83, 2.2 yadṛcchayā samāpede puraṃ rājagṛhaṃ tadā //
MBh, 14, 84, 4.1 tatrārcito yayau rājaṃstadā sa turagottamaḥ /
MBh, 14, 84, 5.2 punar āvṛtya kaunteyo daśārṇān agamat tadā //
MBh, 14, 84, 8.1 ekalavyasutaścainaṃ yuddhena jagṛhe tadā /
MBh, 14, 84, 14.2 prayayustāṃstadā rājann ugraseno nyavārayat //
MBh, 14, 84, 15.1 tataḥ puryā viniṣkramya vṛṣṇyandhakapatistadā /
MBh, 14, 84, 17.1 tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ /
MBh, 14, 84, 18.2 vicacāra yathākāmaṃ kaunteyānugatastadā //
MBh, 14, 85, 20.1 tāṃ pūjayitvā kaunteyaḥ prasādam akarot tadā /
MBh, 14, 86, 3.1 vijayasya ca tat karma gāndhāraviṣaye tadā /
MBh, 14, 86, 6.1 provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ /
MBh, 14, 86, 25.1 tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā /
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 14, 89, 14.2 priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā //
MBh, 14, 89, 22.2 dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayustadā //
MBh, 14, 90, 17.2 dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā /
MBh, 14, 91, 4.2 upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā //
MBh, 14, 91, 23.1 ṛtvijastam aparyantaṃ suvarṇanicayaṃ tadā /
MBh, 14, 91, 28.2 cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā //
MBh, 14, 91, 30.1 pāṇḍavāśca mahīpālaiḥ sametaiḥ saṃvṛtāstadā /
MBh, 14, 91, 33.2 pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā //
MBh, 14, 91, 39.2 mṛdaṅgaśaṅkhaśabdaiśca manoramam abhūt tadā //
MBh, 14, 92, 3.2 dīnāndhakṛpaṇe cāpi tadā bharatasattama //
MBh, 14, 92, 5.1 bilānniṣkramya nakulo rukmapārśvastadānagha /
MBh, 14, 93, 4.1 ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ /
MBh, 14, 93, 5.2 nāvidyata tadā viprāḥ saṃcayastānnibodhata /
MBh, 14, 93, 5.3 kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā //
MBh, 14, 93, 6.2 kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te //
MBh, 14, 93, 7.1 uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare /
MBh, 14, 93, 11.1 athāgacchad dvijaḥ kaścid atithir bhuñjatāṃ tadā /
MBh, 14, 93, 12.1 te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā /
MBh, 14, 93, 14.2 kuṭīṃ praveśayāmāsuḥ kṣudhārtam atithiṃ tadā //
MBh, 14, 93, 39.2 prahasann iva viprāya sa tasmai pradadau tadā //
MBh, 14, 93, 56.2 vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ //
MBh, 14, 93, 66.2 yadā dānarucir bhavati tadā dharmo na sīdati //
MBh, 14, 93, 83.1 tasmin vipre gate svargaṃ sasute sasnuṣe tadā /
MBh, 14, 93, 89.1 saktuprasthalavaistair hi tadāhaṃ kāñcanīkṛtaḥ /
MBh, 14, 93, 90.2 ityuktvā nakulaḥ sarvān yajñe dvijavarāṃstadā /
MBh, 14, 94, 10.1 supratītaistadā vipraiḥ svāgamaiḥ susvanair nṛpa /
MBh, 14, 95, 11.2 na vavarṣa sahasrākṣastadā bharatasattama //
MBh, 14, 96, 12.2 taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā //
MBh, 14, 96, 15.1 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 14, 96, 15.2 paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā //
MBh, 15, 1, 11.2 sa ca tasminmaheṣvāsaḥ kṛpaḥ samabhavat tadā //
MBh, 15, 1, 24.2 saviśeṣam avartanta bhīmam ekaṃ vinā tadā //
MBh, 15, 2, 3.2 uvāca sa tadā bhrātṝn amātyāṃśca mahīpatiḥ //
MBh, 15, 3, 1.3 nāpaśyata tadā kiṃcid apriyaṃ pāṇḍunandane //
MBh, 15, 3, 10.2 yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ //
MBh, 15, 3, 11.2 tathā viṭśūdrasaṃghānām abhavat supriyastadā //
MBh, 15, 4, 2.2 tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ //
MBh, 15, 7, 6.3 pasparśa sarvagātreṣu sauhārdāt taṃ śanaistadā //
MBh, 15, 8, 6.2 ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
MBh, 15, 9, 1.3 yayau svabhavanaṃ rājā gāndhāryānugatastadā //
MBh, 15, 9, 4.2 tarpayitvā dvijaśreṣṭhān āhāram akarot tadā //
MBh, 15, 11, 7.2 vigṛhya śatrūn kaunteya yāyāt kṣitipatistadā /
MBh, 15, 11, 7.3 yadā svapakṣo 'balavāṃstadā saṃdhiṃ samāśrayet //
MBh, 15, 11, 9.1 tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet /
MBh, 15, 13, 5.2 ityuktvā prāviśad rājā gāndhāryā bhavanaṃ tadā //
MBh, 15, 13, 11.1 tato niṣkramya nṛpatistasmād antaḥpurāt tadā /
MBh, 15, 15, 9.2 śanaiḥ śanaistadānyonyam abruvan svamatānyuta //
MBh, 15, 16, 25.2 visarjayāmāsa tadā sarvāstu prakṛtīḥ śanaiḥ //
MBh, 15, 16, 26.1 sa taiḥ sampūjito rājā śivenāvekṣitastadā /
MBh, 15, 17, 7.1 na tu bhīmo dṛḍhakrodhastad vaco jagṛhe tadā /
MBh, 15, 17, 15.1 bhīmasenastu sakrodhaḥ provācedaṃ vacastadā /
MBh, 15, 17, 19.3 kva tadā dhṛtarāṣṭrasya sneho 'smāsvabhavat tadā //
MBh, 15, 17, 19.3 kva tadā dhṛtarāṣṭrasya sneho 'smāsvabhavat tadā //
MBh, 15, 17, 20.3 kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat //
MBh, 15, 17, 21.2 na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate //
MBh, 15, 20, 6.2 anekadhanaratnaugho yudhiṣṭhiramate tadā //
MBh, 15, 21, 11.1 tāsāṃ nādo rudatīnāṃ tadāsīd rājan duḥkhāt kurarīṇām ivoccaiḥ /
MBh, 15, 22, 6.1 nivṛtte pauravarge tu rājā sāntaḥpurastadā /
MBh, 15, 22, 9.2 jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha //
MBh, 15, 22, 11.2 avakīrṇo hi sa mayā vīro duṣprajñayā tadā //
MBh, 15, 22, 25.2 prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ //
MBh, 15, 22, 30.1 draupadī cānvayācchvaśrūṃ viṣaṇṇavadanā tadā /
MBh, 15, 22, 32.1 anvayuḥ pāṇḍavāstāṃ tu sabhṛtyāntaḥpurāstadā /
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 23, 11.2 tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam //
MBh, 15, 23, 12.1 viṣaṇṇāḥ kuravaścaiva tadā me śvaśurādayaḥ /
MBh, 15, 23, 13.2 yadā duḥśāsanenaiṣā tadā muhyāmyahaṃ nṛpa //
MBh, 15, 24, 3.1 pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavāstadā /
MBh, 15, 24, 10.1 na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā /
MBh, 15, 24, 11.2 nivṛttāṃśca kuruśreṣṭhān dṛṣṭvā prarurudustadā //
MBh, 15, 24, 12.2 yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā //
MBh, 15, 24, 13.2 yānaiḥ strīsahitāḥ sarve puraṃ praviviśustadā //
MBh, 15, 24, 18.1 sa rājāgnīn paryupāsya hutvā ca vidhivat tadā /
MBh, 15, 25, 11.1 tenāsau sahito rājā yayau vyāsāśramaṃ tadā /
MBh, 15, 25, 12.2 śatayūpāśrame tasminnivāsam akarot tadā //
MBh, 15, 25, 13.2 āraṇyakaṃ mahārāja vyāsasyānumate tadā //
MBh, 15, 25, 14.2 yojayāmāsa cātmānaṃ tāṃścāpyanucarāṃstadā //
MBh, 15, 25, 18.2 upācarad ghoratapo jitātmā tadā kṛśo valkalacīravāsāḥ //
MBh, 15, 26, 5.1 kathāntare tu kasmiṃścid devarṣir nāradastadā /
MBh, 15, 28, 10.1 naiṣāṃ babhūva saṃprītistān vicintayatāṃ tadā /
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
MBh, 15, 29, 2.2 te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure //
MBh, 15, 29, 8.1 evaṃ teṣāṃ kathayatām autsukyam abhavat tadā /
MBh, 15, 30, 13.2 śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha //
MBh, 15, 31, 2.2 striyaśca kurumukhyānāṃ padbhir evānvayustadā //
MBh, 15, 31, 7.1 tair ākhyātena mārgeṇa tataste prayayustadā /
MBh, 15, 31, 15.1 sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā /
MBh, 15, 31, 16.1 tato nāryo nṛsiṃhānāṃ sa ca yodhajanastadā /
MBh, 15, 31, 17.1 nivedayāmāsa tadā janaṃ taṃ nāmagotrataḥ /
MBh, 15, 32, 1.3 rājā rucirapadmākṣair āsāṃcakre tadāśrame //
MBh, 15, 32, 4.1 tān ācakhyau tadā sūtaḥ sarvānnāmābhināmataḥ /
MBh, 15, 33, 27.2 vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam //
MBh, 15, 33, 28.1 balavantaṃ tathātmānaṃ mene bahuguṇaṃ tadā /
MBh, 15, 33, 30.1 dharmarājastu tatrainaṃ saṃcaskārayiṣustadā /
MBh, 15, 33, 34.1 tataḥ sa rājā dyutimān sa ca sarvo janastadā /
MBh, 15, 34, 3.1 pāṇḍavāstvabhito mātur dharaṇyāṃ suṣupustadā /
MBh, 15, 34, 4.2 tadāhārā nṛvīrāste nyavasaṃstāṃ niśāṃ tadā //
MBh, 15, 34, 16.2 dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā //
MBh, 15, 34, 25.2 pratipede tadā vyāsastadartham upakalpitam //
MBh, 15, 36, 6.2 te 'nujñātāstadā rājan kururājena pāṇḍavāḥ /
MBh, 15, 37, 18.1 tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā /
MBh, 15, 39, 19.2 iti vyāsasya vacanaṃ śrutvā sarvo janastadā /
MBh, 15, 40, 2.1 dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā /
MBh, 15, 40, 17.1 dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa /
MBh, 15, 41, 20.2 samājagmustadā sādhvyaḥ sarvā eva viśāṃ pate //
MBh, 15, 41, 24.1 yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā /
MBh, 15, 42, 1.3 pitāmahānāṃ sarveṣāṃ gamanāgamanaṃ tadā //
MBh, 15, 43, 10.2 yāyāvarakulotpannaṃ jaratkārusutaṃ tadā //
MBh, 15, 45, 28.1 ityuktvā saṃjayaṃ rājā samādhāya manastadā /
MBh, 15, 45, 28.2 prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā //
MBh, 15, 45, 30.2 saṃnirudhyendriyagrāmam āsīt kāṣṭhopamastadā //
MBh, 15, 45, 40.1 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat /
MBh, 15, 45, 40.2 paurāṇāṃ ca mahārāja śrutvā rājñastadā gatim //
MBh, 15, 45, 42.1 antaḥpureṣu ca tadā sumahān ruditasvanaḥ /
MBh, 15, 47, 4.1 sa vivṛddhas tadā vahnir vane tasminn abhūt kila /
MBh, 15, 47, 15.1 tatraiva teṣāṃ kulyāni gaṅgādvāre 'nvaśāt tadā /
MBh, 15, 47, 23.2 kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ //
MBh, 15, 47, 25.2 vanavāse tadā trīṇi nagare daśa pañca ca //
MBh, 15, 47, 27.1 yudhiṣṭhirastu nṛpatir nātiprītamanās tadā /
MBh, 16, 2, 7.1 ityuktāste tadā rājan vipralambhapradharṣitāḥ /
MBh, 16, 2, 13.1 athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ /
MBh, 16, 2, 20.1 tato rājabhayāt sarve niyamaṃ cakrire tadā /
MBh, 16, 3, 6.2 vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā //
MBh, 16, 3, 8.1 nāpatrapanta pāpāni kurvanto vṛṣṇayastadā /
MBh, 16, 3, 17.2 tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ //
MBh, 16, 3, 21.2 ājñāpayāmāsa tadā tīrthayātrām ariṃdama //
MBh, 16, 4, 3.2 divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā //
MBh, 16, 4, 6.2 sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ //
MBh, 16, 4, 9.2 prabhūtabhakṣyapeyāste sadārā yādavāstadā //
MBh, 16, 4, 19.2 nirdiśann iva sāvajñaṃ tadā savyena pāṇinā //
MBh, 16, 4, 23.1 tacchrutvā keśavasyāṅkam agamad rudatī tadā /
MBh, 16, 4, 28.2 abhyadhāvaddhṛṣīkeśo vinivārayiṣustadā //
MBh, 16, 4, 31.2 yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā //
MBh, 16, 4, 34.2 erakāṇāṃ tadā muṣṭiṃ kopājjagrāha keśavaḥ //
MBh, 16, 4, 37.2 vajrabhūteva sā rājann adṛśyata tadā vibho //
MBh, 16, 4, 39.2 tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham //
MBh, 16, 4, 44.2 sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ //
MBh, 16, 5, 2.1 tataḥ samāsādya mahānubhāvaḥ kṛṣṇastadā dārukam anvaśāsat /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 6, 5.2 tāstvanāthāstadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ //
MBh, 16, 6, 10.1 rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā /
MBh, 16, 8, 9.2 uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnatarastadā //
MBh, 16, 8, 19.2 yānena mahatā pārtho bahir niṣkrāmayat tadā //
MBh, 16, 8, 30.1 yathāpradhānataścaiva cakre sarvāḥ kriyāstadā /
MBh, 16, 8, 40.2 dvārakāṃ ratnasampūrṇāṃ jalenāplāvayat tadā //
MBh, 16, 8, 60.2 dhanuṣkoṭyā tadā dasyūn avadhīt pākaśāsaniḥ //
MBh, 17, 1, 11.2 śrāddhānyuddiśya sarveṣāṃ cakāra vidhivat tadā //
MBh, 17, 1, 16.1 naivaṃ kartavyam iti te tadocuste narādhipam /
MBh, 17, 1, 17.2 gamanāya matiṃ cakre bhrātaraścāsya te tadā //
MBh, 17, 2, 11.2 ityuktvā tu samutsṛjya sahadevaṃ yayau tadā /
MBh, 17, 2, 13.2 punar eva tadā bhīmo rājānam idam abravīt //
MBh, 17, 3, 25.2 uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ //
MBh, 18, 2, 6.1 mātur hi vacanaṃ śrutvā tadā salilakarmaṇi /
MBh, 18, 2, 42.1 tā vācaḥ sā tadā śrutvā taddeśasadṛśīr nṛpa /
MBh, 18, 2, 53.1 ityuktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā /
Manusmṛti
ManuS, 1, 52.2 yadā svapiti śāntātmā tadā sarvaṃ nimīlati //
ManuS, 1, 54.2 tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ //
ManuS, 1, 55.2 na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ //
ManuS, 1, 56.2 samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati //
ManuS, 4, 104.2 tadā vidyād anadhyāyam anṛtau cābhradarśane //
ManuS, 6, 2.2 apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet //
ManuS, 6, 80.2 tadā sukham avāpnoti pretya ceha ca śāśvatam //
ManuS, 7, 163.2 tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ //
ManuS, 7, 169.2 tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet //
ManuS, 7, 170.2 atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham //
ManuS, 7, 171.2 parasya viparītaṃ ca tadā yāyād ripuṃ prati //
ManuS, 7, 172.2 tadāsīta prayatnena śanakaiḥ sāntvayann arīn //
ManuS, 7, 173.2 tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ //
ManuS, 7, 174.2 tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam //
ManuS, 7, 181.1 tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ /
ManuS, 7, 181.2 tadānena vidhānena yāyād aripuraṃ śanaiḥ //
ManuS, 7, 183.2 tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ //
ManuS, 8, 9.2 tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane //
ManuS, 8, 130.2 tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam //
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 29.2 tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 18.2 anaupamyam abhāvaṃ ca yogayuktaṃ tadādiśet //
Rāmāyaṇa
Rām, Bā, 1, 28.1 citrakūṭaṃ gate rāme putraśokāturas tadā /
Rām, Bā, 1, 41.2 jagāma sahamarīcas tasyāśramapadaṃ tadā //
Rām, Bā, 1, 50.1 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati /
Rām, Bā, 1, 52.2 giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā //
Rām, Bā, 1, 53.2 kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā //
Rām, Bā, 1, 68.2 kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha //
Rām, Bā, 1, 69.2 puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā //
Rām, Bā, 2, 2.1 yathāvat pūjitas tena devarṣir nāradas tadā /
Rām, Bā, 2, 3.1 sa muhūrtaṃ gate tasmin devalokaṃ munis tadā /
Rām, Bā, 2, 26.1 upaviṣṭe tadā tasmin sākṣāl lokapitāmahe /
Rām, Bā, 2, 41.1 udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān /
Rām, Bā, 4, 17.1 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām /
Rām, Bā, 5, 22.2 purīm āvāsayāmāsa rājā daśarathas tadā //
Rām, Bā, 6, 14.2 nāsūyako na cāśakto nāvidvān vidyate tadā //
Rām, Bā, 9, 1.1 sumantraś codito rājñā provācedaṃ vacas tadā /
Rām, Bā, 9, 6.2 purohito mantriṇaś ca tathā cakruś ca te tadā //
Rām, Bā, 9, 22.1 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca /
Rām, Bā, 9, 25.1 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ /
Rām, Bā, 9, 27.2 gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ //
Rām, Bā, 9, 28.2 vavarṣa sahasā devo jagat prahlādayaṃs tadā //
Rām, Bā, 10, 17.2 sakhyaṃ sambandhakaṃ caiva tadā taṃ pratyapūjayat //
Rām, Bā, 10, 21.1 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā /
Rām, Bā, 10, 24.2 tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā //
Rām, Bā, 10, 27.2 kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt //
Rām, Bā, 11, 7.1 tān pūjayitvā dharmātmā rājā daśarathas tadā /
Rām, Bā, 11, 11.1 ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā /
Rām, Bā, 12, 25.1 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā /
Rām, Bā, 12, 34.2 ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā //
Rām, Bā, 13, 11.2 divase divase tatra siddhasya vidhivat tadā //
Rām, Bā, 13, 14.1 karmāntare tadā viprā hetuvādān bahūn api /
Rām, Bā, 13, 25.1 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā /
Rām, Bā, 13, 25.2 paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā /
Rām, Bā, 13, 27.1 patatriṇā tadā sārdhaṃ susthitena ca cetasā /
Rām, Bā, 13, 38.1 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ /
Rām, Bā, 13, 45.1 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā /
Rām, Bā, 14, 14.1 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā /
Rām, Bā, 14, 15.2 devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā //
Rām, Bā, 15, 7.2 pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam //
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 15, 25.1 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā /
Rām, Bā, 17, 12.2 vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā /
Rām, Bā, 17, 18.2 tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan //
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Bā, 17, 26.2 prāptam āvedayāmāsur nṛpāyekṣvākave tadā //
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 21, 4.1 tato vāyuḥ sukhasparśo virajasko vavau tadā /
Rām, Bā, 22, 14.1 anaṅga iti vikhyātas tadā prabhṛti rāghava /
Rām, Bā, 22, 19.2 nyavasan susukhaṃ tatra kāmāśramapade tadā //
Rām, Bā, 23, 24.2 balaṃ nāgasahasrasya dhārayantī tadā hy abhūt //
Rām, Bā, 24, 5.1 pitāmahas tu suprītas tasya yakṣapates tadā /
Rām, Bā, 25, 15.1 tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā /
Rām, Bā, 26, 21.1 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā /
Rām, Bā, 26, 23.1 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā /
Rām, Bā, 28, 19.2 praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ //
Rām, Bā, 30, 13.1 evam uktvā munivaraḥ prasthānam akarot tadā /
Rām, Bā, 31, 3.2 niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā //
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 32, 12.2 somadā nāma bhadraṃ te ūrmilā tanayā tadā //
Rām, Bā, 32, 19.1 sa rājā brahmadattas tu purīm adhyavasat tadā /
Rām, Bā, 32, 20.2 brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā //
Rām, Bā, 32, 23.2 yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā //
Rām, Bā, 32, 25.2 sadāraṃ preṣayāmāsa sopādhyāya gaṇaṃ tadā //
Rām, Bā, 33, 2.2 uvāca paramaprītaḥ kuśo brahmasutas tadā //
Rām, Bā, 34, 6.1 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā /
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Bā, 35, 24.1 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā /
Rām, Bā, 36, 14.1 samantatas tadā devīm abhyaṣiñcata pāvakaḥ /
Rām, Bā, 36, 17.2 utsasarja mahātejāḥ srotobhyo hi tadānagha //
Rām, Bā, 36, 22.1 jātarūpam iti khyātaṃ tadā prabhṛti rāghava /
Rām, Bā, 36, 29.1 gṛhītvā kṣīram ekāhnā sukumāravapus tadā /
Rām, Bā, 37, 5.1 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ /
Rām, Bā, 37, 9.2 ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā //
Rām, Bā, 37, 14.1 ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā /
Rām, Bā, 37, 19.2 ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā //
Rām, Bā, 37, 24.1 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā /
Rām, Bā, 38, 23.2 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā //
Rām, Bā, 39, 14.2 khedāc cālayate śīrṣaṃ bhūmikampas tadā bhavet //
Rām, Bā, 39, 20.2 khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā //
Rām, Bā, 39, 27.2 roṣeṇa mahatāviṣṭo huṃkāram akarot tadā //
Rām, Bā, 40, 13.1 sa duḥkhavaśam āpannas tv asamañjasutas tadā /
Rām, Bā, 42, 4.2 tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham /
Rām, Bā, 42, 8.2 vyalokayanta te tatra gaganād gāṃ gatāṃ tadā //
Rām, Bā, 42, 12.2 vidyudbhir iva vikṣiptair ākāśam abhavat tadā //
Rām, Bā, 42, 16.2 vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam //
Rām, Bā, 43, 1.1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā /
Rām, Bā, 43, 8.1 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā /
Rām, Bā, 44, 3.1 tasya sā śarvarī sarvā saha saumitriṇā tadā /
Rām, Bā, 44, 9.2 viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā //
Rām, Bā, 45, 4.1 tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā /
Rām, Bā, 47, 30.2 āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi //
Rām, Bā, 48, 9.1 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ /
Rām, Bā, 48, 10.1 indras tu meṣavṛṣaṇas tadā prabhṛti rāghava /
Rām, Bā, 48, 11.1 tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ /
Rām, Bā, 48, 17.1 rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā /
Rām, Bā, 49, 6.1 viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā /
Rām, Bā, 49, 16.1 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā /
Rām, Bā, 51, 3.1 upaviṣṭāya ca tadā viśvāmitrāya dhīmate /
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Bā, 52, 7.1 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā /
Rām, Bā, 53, 1.2 tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata //
Rām, Bā, 53, 5.2 jagāma vegena tadā vasiṣṭhaṃ paramaujasam //
Rām, Bā, 53, 6.1 nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana /
Rām, Bā, 53, 17.2 sṛjasveti tadovāca balaṃ parabalārujam //
Rām, Bā, 53, 20.1 viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā /
Rām, Bā, 54, 7.2 bhasmīkṛtā muhūrtena viśvāmitrasutās tadā //
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 54, 20.2 hatam eva tadā mene vasiṣṭham ṛṣisattamam //
Rām, Bā, 54, 26.2 viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt //
Rām, Bā, 59, 8.1 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā /
Rām, Bā, 59, 11.1 nābhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ /
Rām, Bā, 59, 15.2 divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā //
Rām, Bā, 61, 17.1 kṛtvā śāpasamāyuktān putrān munivaras tadā /
Rām, Bā, 61, 25.2 dīrgham āyus tadā prādāc chunaḥśepāya rāghava //
Rām, Bā, 63, 14.1 tasya śāpena mahatā rambhā śailī tadābhavat /
Rām, Bā, 65, 2.2 rāghavau ca mahātmānau tadā vākyam uvāca ha //
Rām, Bā, 65, 13.2 nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho //
Rām, Bā, 65, 18.2 mithilām abhyupāgamya vīryaṃ jijñāsavas tadā //
Rām, Bā, 66, 8.2 rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā //
Rām, Bā, 69, 12.1 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā /
Rām, Bā, 71, 9.1 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā /
Rām, Bā, 71, 19.1 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā /
Rām, Bā, 71, 24.1 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā /
Rām, Bā, 72, 8.1 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat /
Rām, Bā, 72, 16.1 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā /
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 74, 5.1 tasya tadvacanaṃ śrutvā rājā daśarathas tadā /
Rām, Bā, 74, 14.1 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham /
Rām, Bā, 74, 17.1 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam /
Rām, Bā, 74, 18.1 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ /
Rām, Bā, 74, 19.2 adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā //
Rām, Bā, 74, 25.2 yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe //
Rām, Bā, 75, 1.1 śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā /
Rām, Bā, 75, 11.1 jaḍīkṛte tadā loke rāme varadhanurdhare /
Rām, Bā, 76, 11.1 abhivādyābhivādyāṃś ca sarvā rājasutās tadā /
Rām, Ay, 1, 3.2 gamanāyābhicakrāma śatrughnasahitas tadā //
Rām, Ay, 1, 11.2 pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā //
Rām, Ay, 3, 8.1 atha tatra samāsīnās tadā daśarathaṃ nṛpam /
Rām, Ay, 3, 32.1 te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya /
Rām, Ay, 4, 3.1 athāntargṛham āviśya rājā daśarathas tadā /
Rām, Ay, 4, 34.2 uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā //
Rām, Ay, 5, 10.1 ity uktvā sa tadā rāmam upavāsaṃ yatavratam /
Rām, Ay, 5, 13.1 hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau /
Rām, Ay, 5, 16.1 janavṛndormisaṃgharṣaharṣasvanavatas tadā /
Rām, Ay, 5, 18.1 tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
Rām, Ay, 6, 2.1 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā /
Rām, Ay, 6, 8.1 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā /
Rām, Ay, 6, 9.1 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam /
Rām, Ay, 6, 13.2 dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā //
Rām, Ay, 6, 25.1 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā /
Rām, Ay, 9, 12.1 tasmin mahati saṃgrāme rājā daśarathas tadā /
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 9, 46.2 asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī //
Rām, Ay, 10, 26.1 varau yau me tvayā deva tadā dattau mahīpate /
Rām, Ay, 11, 4.1 evam uktas tu kaikeyyā rājā daśarathas tadā /
Rām, Ay, 12, 20.2 tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha //
Rām, Ay, 13, 20.1 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam /
Rām, Ay, 15, 14.1 tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje /
Rām, Ay, 16, 8.1 cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ /
Rām, Ay, 16, 54.1 vanditvā caraṇau rāmo visaṃjñasya pitus tadā /
Rām, Ay, 17, 5.2 nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā //
Rām, Ay, 17, 6.1 kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
Rām, Ay, 17, 7.2 agniṃ juhoti sma tadā mantravat kṛtamaṅgalā //
Rām, Ay, 17, 8.1 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham /
Rām, Ay, 17, 13.2 sa svabhāvavinītaś ca gauravāc ca tadānataḥ //
Rām, Ay, 17, 33.1 bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam /
Rām, Ay, 20, 2.1 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ /
Rām, Ay, 20, 3.1 tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā /
Rām, Ay, 21, 15.1 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 27, 19.2 ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam //
Rām, Ay, 27, 24.2 uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā //
Rām, Ay, 28, 5.2 pratyuvāca tadā rāmaṃ vākyajño vākyakovidam //
Rām, Ay, 29, 6.2 suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ //
Rām, Ay, 30, 2.1 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe /
Rām, Ay, 30, 5.1 padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ /
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 30, 23.2 vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham //
Rām, Ay, 31, 12.1 sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā /
Rām, Ay, 31, 15.2 visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā //
Rām, Ay, 33, 1.1 mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā /
Rām, Ay, 35, 26.1 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau /
Rām, Ay, 35, 32.3 asakṛt praikṣata tadā nṛtyantīm iva mātaram //
Rām, Ay, 36, 16.2 śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā //
Rām, Ay, 37, 3.2 tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale //
Rām, Ay, 37, 10.2 nyavartata tadā devī kausalyā śokakarśitā //
Rām, Ay, 40, 4.1 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā /
Rām, Ay, 44, 6.2 uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ //
Rām, Ay, 44, 27.2 adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī //
Rām, Ay, 45, 8.1 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha /
Rām, Ay, 46, 13.1 iti bruvann ātmasamaṃ sumantraḥ sārathis tadā /
Rām, Ay, 46, 32.1 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ /
Rām, Ay, 46, 57.1 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau /
Rām, Ay, 48, 18.2 bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā //
Rām, Ay, 51, 24.2 utthāpayāmāsa tadā vacanaṃ cedam abravīt //
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 55, 21.2 tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat //
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 64, 10.2 ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā /
Rām, Ay, 64, 14.1 bharatenaivam uktas tu nṛpo mātāmahas tadā /
Rām, Ay, 65, 4.2 yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā //
Rām, Ay, 65, 12.1 kaliṅganagare cāpi prāpya sālavanaṃ tadā /
Rām, Ay, 66, 2.2 utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam //
Rām, Ay, 68, 1.1 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā /
Rām, Ay, 68, 29.1 saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ /
Rām, Ay, 69, 4.1 sa tu rāmānujaś cāpi śatrughnasahitas tadā /
Rām, Ay, 69, 12.1 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā /
Rām, Ay, 70, 18.1 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ /
Rām, Ay, 70, 19.2 nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā //
Rām, Ay, 70, 20.2 striyaś ca śokasaṃtaptāḥ kausalyāpramukhās tadā //
Rām, Ay, 71, 12.2 smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā //
Rām, Ay, 71, 12.2 smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā //
Rām, Ay, 72, 5.2 prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā //
Rām, Ay, 72, 7.1 tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm /
Rām, Ay, 72, 15.2 vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale //
Rām, Ay, 72, 17.2 aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā //
Rām, Ay, 74, 10.1 babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā /
Rām, Ay, 74, 10.2 bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā //
Rām, Ay, 75, 7.2 kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā //
Rām, Ay, 76, 2.1 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 77, 10.2 pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā //
Rām, Ay, 77, 11.2 rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā //
Rām, Ay, 77, 23.2 uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam //
Rām, Ay, 79, 14.1 evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā /
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 81, 17.2 aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā //
Rām, Ay, 81, 18.1 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā /
Rām, Ay, 81, 23.2 atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā //
Rām, Ay, 82, 13.1 manye sābharaṇā suptā sītāsmiñ śayane tadā /
Rām, Ay, 82, 14.1 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā /
Rām, Ay, 83, 16.2 vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ //
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 85, 1.1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
Rām, Ay, 86, 17.2 adūrād bharatasyaiva tasthau dīnamanās tadā //
Rām, Ay, 86, 27.1 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
Rām, Ay, 86, 33.2 rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā //
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Ay, 93, 1.1 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā /
Rām, Ay, 93, 5.1 śālāyās tv agratas tasyā dadarśa bharatas tadā /
Rām, Ay, 93, 7.1 gacchan eva mahābāhur dyutimān bharatas tadā /
Rām, Ay, 93, 32.1 adhārayad yo vividhāś citrāḥ sumanasas tadā /
Rām, Ay, 95, 44.2 manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā //
Rām, Ay, 95, 46.2 cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ //
Rām, Ay, 96, 13.1 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā /
Rām, Ay, 96, 26.2 janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam //
Rām, Ay, 96, 27.1 upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam /
Rām, Ay, 96, 28.2 itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā //
Rām, Ay, 97, 10.1 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada /
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 104, 14.1 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
Rām, Ay, 105, 1.1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā /
Rām, Ay, 105, 3.1 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā /
Rām, Ay, 105, 4.2 prayayau tasya pārśvena sasainyo bharatas tadā //
Rām, Ay, 105, 5.1 adūrāc citrakūṭasya dadarśa bharatas tadā /
Rām, Ay, 107, 20.2 nandigrāme 'vasad vīraḥ sasainyo bharatas tadā //
Rām, Ay, 107, 21.2 bhrātur vacanakārī ca pratijñāpāragas tadā //
Rām, Ay, 107, 22.1 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā /
Rām, Ay, 108, 13.2 tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān //
Rām, Ay, 109, 1.2 na tatrārocayad vāsaṃ kāraṇair bahubhis tadā //
Rām, Ay, 110, 38.1 mahāyajñe tadā tasya varuṇena mahātmanā /
Rām, Ay, 110, 49.1 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ /
Rām, Ay, 110, 52.1 evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare /
Rām, Ay, 111, 12.1 sā tadā samalaṃkṛtya sītā surasutopamā /
Rām, Ār, 1, 10.2 abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm //
Rām, Ār, 3, 13.2 pragṛhyāśobhata tadā vyāttānana ivāntakaḥ //
Rām, Ār, 3, 20.1 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati /
Rām, Ār, 8, 24.1 tadārya kaluṣā buddhir jāyate śastrasevanāt /
Rām, Ār, 10, 10.1 tenaivam ukto dharmātmā rāghaveṇa munis tadā /
Rām, Ār, 10, 21.2 tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale //
Rām, Ār, 10, 59.1 agastyena tadā devaiḥ prārthitena maharṣiṇā /
Rām, Ār, 10, 81.2 tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ //
Rām, Ār, 11, 22.2 sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ //
Rām, Ār, 14, 22.1 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā /
Rām, Ār, 14, 25.1 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā /
Rām, Ār, 16, 4.1 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
Rām, Ār, 19, 21.2 viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ //
Rām, Ār, 21, 1.1 evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā /
Rām, Ār, 21, 7.2 abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā //
Rām, Ār, 22, 9.2 kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ //
Rām, Ār, 22, 18.2 abravīd rākṣasān sarvān prahasan sa kharas tadā //
Rām, Ār, 23, 27.1 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā /
Rām, Ār, 24, 14.2 ekaṃ sahasrair bahubhis tadā dṛṣṭvā samāvṛtam //
Rām, Ār, 27, 9.1 śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
Rām, Ār, 27, 29.2 gadāpāṇir avaplutya tasthau bhūmau kharas tadā //
Rām, Ār, 27, 30.2 apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ //
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 36, 10.1 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam /
Rām, Ār, 36, 12.2 adṛśyata tadā rāmo bālacandra ivoditaḥ //
Rām, Ār, 36, 17.2 pātito 'haṃ tadā tena gambhīre sāgarāmbhasi /
Rām, Ār, 36, 18.1 evam asmi tadā muktaḥ sahāyās te nipātitāḥ /
Rām, Ār, 37, 1.1 evam asmi tadā muktaḥ kathaṃcit tena saṃyuge /
Rām, Ār, 37, 6.2 tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam //
Rām, Ār, 37, 7.1 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ /
Rām, Ār, 37, 7.2 āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam //
Rām, Ār, 40, 12.1 sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā /
Rām, Ār, 40, 20.2 samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā //
Rām, Ār, 41, 3.2 vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam //
Rām, Ār, 42, 21.2 tvaramāṇo janasthānaṃ sasārābhimukhas tadā //
Rām, Ār, 44, 2.1 tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ /
Rām, Ār, 44, 32.2 abravīt siddham ity eva tadā taṃ saumyadarśanam //
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ār, 45, 1.1 rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā /
Rām, Ār, 47, 19.2 aṅkenādāya vaidehīṃ ratham āropayat tadā //
Rām, Ār, 49, 4.1 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā /
Rām, Ār, 49, 33.2 vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ //
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 50, 34.2 anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ //
Rām, Ār, 51, 8.1 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
Rām, Ār, 52, 4.2 vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ //
Rām, Ār, 52, 10.1 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā /
Rām, Ār, 52, 10.2 etadanto daśagrīva iti siddhās tadābruvan //
Rām, Ār, 54, 16.2 tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ //
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ār, 58, 5.1 dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā /
Rām, Ār, 64, 18.1 sa nikṣipya śiro bhūmau prasārya caraṇau tadā /
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ār, 65, 1.1 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā /
Rām, Ār, 65, 31.2 avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot //
Rām, Ār, 66, 3.1 tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā /
Rām, Ār, 67, 6.2 tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham //
Rām, Ār, 67, 15.2 chetsyate samare bāhū tadā svargaṃ gamiṣyasi //
Rām, Ār, 69, 12.1 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham /
Rām, Ār, 69, 18.1 tāni mālyāni jātāni munīnāṃ tapasā tadā /
Rām, Ār, 69, 35.2 suprītau tāv anujñāpya kabandhaḥ prasthitas tadā //
Rām, Ār, 69, 36.2 nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca //
Rām, Ār, 70, 6.1 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
Rām, Ki, 1, 24.1 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā /
Rām, Ki, 2, 11.2 mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā //
Rām, Ki, 2, 28.2 mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ //
Rām, Ki, 5, 1.2 ācacakṣe tadā vīrau kapirājāya rāghavau //
Rām, Ki, 5, 18.2 sugrīvaḥ prāha tejasvī vākyam ekamanās tadā //
Rām, Ki, 7, 23.2 kṛtaṃ sa mene harivīramukhyas tadā svakāryaṃ hṛdayena vidvān //
Rām, Ki, 9, 6.2 śrutvā na mamṛṣe vālī niṣpapāta javāt tadā //
Rām, Ki, 9, 9.2 asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam //
Rām, Ki, 9, 10.2 prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā //
Rām, Ki, 9, 12.2 mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ //
Rām, Ki, 9, 14.2 śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā //
Rām, Ki, 10, 14.2 taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā //
Rām, Ki, 10, 21.2 tadā nirvāsayāmāsa vālī vigatasādhvasaḥ //
Rām, Ki, 11, 24.2 jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā //
Rām, Ki, 11, 35.2 visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā //
Rām, Ki, 11, 39.1 yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā /
Rām, Ki, 14, 4.1 atha bālārkasadṛśo dṛptasiṃhagatis tadā /
Rām, Ki, 18, 3.2 adhikṣiptas tadā rāmaḥ paścād vālinam abravīt //
Rām, Ki, 18, 27.1 pratijñā ca mayā dattā tadā vānarasaṃnidhau /
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Ki, 23, 17.1 udbabarha śaraṃ nīlas tasya gātragataṃ tadā /
Rām, Ki, 24, 22.1 tato vālinam udyamya sugrīvaḥ śibikāṃ tadā /
Rām, Ki, 24, 24.1 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 24, 39.2 utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ //
Rām, Ki, 25, 38.1 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ /
Rām, Ki, 27, 1.1 sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca /
Rām, Ki, 30, 12.2 bṛhaspatisamo buddhyā matvā rāmānujas tadā //
Rām, Ki, 30, 13.2 prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā //
Rām, Ki, 30, 22.2 na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā //
Rām, Ki, 30, 23.2 girikuñjarameghābhā nagaryā niryayus tadā //
Rām, Ki, 30, 27.2 niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā //
Rām, Ki, 37, 6.1 visarjayāmāsa tadā tārām anyāś ca yoṣitaḥ /
Rām, Ki, 38, 14.1 koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā /
Rām, Ki, 38, 22.1 darīmukhaś ca balavān yūthapo 'bhyāyayau tadā /
Rām, Ki, 38, 35.2 sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā //
Rām, Ki, 44, 3.2 pratasthe sahasā vīro hariḥ śatabalis tadā //
Rām, Ki, 44, 15.1 ity ekaikaṃ tadā tatra vānarā baladarpitāḥ /
Rām, Ki, 45, 4.1 tadā viveśa mahiṣo malayasya guhāṃ prati /
Rām, Ki, 45, 5.2 na ca niṣkramate vālī tadā saṃvatsare gate //
Rām, Ki, 45, 6.1 tataḥ kṣatajavegena āpupūre tadā bilam /
Rām, Ki, 45, 12.2 alātacakrapratimā dṛṣṭā goṣpadavat tadā //
Rām, Ki, 45, 14.2 mataṃgena tadā śapto hy asminn āśramamaṇḍale //
Rām, Ki, 45, 16.2 na viveśa tadā vālī mataṃgasya bhayāt tadā //
Rām, Ki, 45, 16.2 na viveśa tadā vālī mataṃgasya bhayāt tadā //
Rām, Ki, 45, 17.1 evaṃ mayā tadā rājan pratyakṣam upalakṣitam /
Rām, Ki, 46, 8.2 āgataḥ saha sainyena vīraḥ śatabalis tadā //
Rām, Ki, 47, 6.1 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ /
Rām, Ki, 47, 18.1 tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā //
Rām, Ki, 48, 1.1 athāṅgadas tadā sarvān vānarān idam abravīt /
Rām, Ki, 49, 18.2 ālokaṃ dadṛśur vīrā nirāśā jīvite tadā //
Rām, Ki, 50, 13.1 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā /
Rām, Ki, 52, 10.1 vānarās tu mahātmāno hastaruddhamukhās tadā /
Rām, Ki, 52, 16.2 upaviśya mahābhāgāś cintām āpedire tadā //
Rām, Ki, 53, 15.2 tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ //
Rām, Ki, 55, 16.1 tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam /
Rām, Ki, 56, 2.2 cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati //
Rām, Ki, 56, 4.2 avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā //
Rām, Ki, 57, 8.1 jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā /
Rām, Ki, 57, 8.2 yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā //
Rām, Ki, 60, 10.1 tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ /
Rām, Ki, 62, 8.2 utpetatustadā pakṣau samakṣaṃ vanacāriṇām //
Rām, Ki, 64, 16.2 yauvane ca tadāsīnme balam apratimaṃ paraiḥ //
Rām, Ki, 64, 18.1 athottaram udārārtham abravīd aṅgadastadā /
Rām, Ki, 64, 33.1 so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ /
Rām, Ki, 65, 31.1 tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt /
Rām, Ki, 65, 31.2 niṣpannam amṛtaṃ yābhistadāsīnno mahad balam //
Rām, Ki, 65, 36.2 praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā //
Rām, Ki, 66, 22.2 viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva //
Rām, Ki, 66, 41.2 śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ //
Rām, Ki, 66, 42.1 niḥśvasadbhistadā taistu bhujagair ardhaniḥsṛtaiḥ /
Rām, Ki, 66, 42.2 sapatāka ivābhāti sa tadā dharaṇīdharaḥ //
Rām, Su, 1, 18.1 tāstadā saviṣair daṣṭāḥ kupitaistair mahāśilāḥ /
Rām, Su, 1, 26.1 śuśruvuśca tadā śabdam ṛṣīṇāṃ bhāvitātmanām /
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 1, 71.1 plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā /
Rām, Su, 1, 72.2 siṣeve ca tadā vāyū rāmakāryārthasiddhaye //
Rām, Su, 1, 90.1 sa sāgarajalaṃ bhittvā babhūvātyutthitastadā /
Rām, Su, 1, 96.1 sa tadā pātitastena kapinā parvatottamaḥ /
Rām, Su, 1, 129.1 sa vai dattavaraḥ śailo babhūvāvasthitastadā /
Rām, Su, 1, 144.2 daśayojanavistāro babhūva hanumāṃstadā //
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 1, 165.2 prāvṛṣīndur ivābhāti niṣpatan praviśaṃstadā //
Rām, Su, 1, 190.2 nipatya tīre ca mahodadhestadā dadarśa laṅkām amarāvatīm iva //
Rām, Su, 2, 46.2 ācakāṅkṣe tadā vīro vaidehyā darśanotsukaḥ /
Rām, Su, 3, 22.1 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ /
Rām, Su, 6, 17.1 tatastadā bahuvidhabhāvitātmanaḥ kṛtātmano janakasutāṃ suvartmanaḥ /
Rām, Su, 7, 16.1 tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam /
Rām, Su, 7, 26.2 tarpayāmāsa māteva tadā rāvaṇapālitā //
Rām, Su, 7, 31.2 krīḍitvoparataṃ rātrau suṣvāpa balavat tadā //
Rām, Su, 7, 34.2 punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā //
Rām, Su, 7, 39.2 imāstāḥ saṃgatāḥ kṛtsnā iti mene haristadā //
Rām, Su, 7, 53.2 tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā //
Rām, Su, 7, 55.2 asvatantrāḥ sapatnīnāṃ priyam evācaraṃstadā //
Rām, Su, 7, 63.1 uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā /
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Rām, Su, 9, 21.2 pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha //
Rām, Su, 9, 30.3 pravavau surabhir gandho vimāne puṣpake tadā //
Rām, Su, 9, 44.2 apakramya tadā vīraḥ pradhyātum upacakrame //
Rām, Su, 11, 10.1 uparyupari vā nūnaṃ sāgaraṃ kramatastadā /
Rām, Su, 11, 48.2 nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ //
Rām, Su, 12, 14.2 kusumāni vicitrāṇi sasṛjuḥ kapinā tadā //
Rām, Su, 12, 38.2 amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ //
Rām, Su, 13, 26.1 hriyamāṇā tadā tena rakṣasā kāmarūpiṇā /
Rām, Su, 13, 39.1 vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat /
Rām, Su, 13, 43.2 uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ //
Rām, Su, 13, 52.1 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ /
Rām, Su, 16, 13.2 dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā //
Rām, Su, 23, 7.2 cintayantī na śokasya tadāntam adhigacchati //
Rām, Su, 23, 9.1 tasyāḥ sā dīrghavipulā vepantyāḥ sītayā tadā /
Rām, Su, 24, 20.1 kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā /
Rām, Su, 25, 4.1 sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā /
Rām, Su, 26, 20.1 śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke /
Rām, Su, 26, 20.2 prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni //
Rām, Su, 32, 25.1 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā /
Rām, Su, 32, 26.2 śrotrānukūlair vacanaistadā tāṃ saṃpraharṣayat //
Rām, Su, 33, 34.2 tadāsīnniṣprabho 'tyarthaṃ grahagrasta ivāṃśumān //
Rām, Su, 33, 47.1 sahitau rāmasugrīvāvubhāvakurutāṃ tadā /
Rām, Su, 35, 35.1 iti saṃcintya hanumāṃstadā plavagasattamaḥ /
Rām, Su, 36, 12.2 śailasya citrakūṭasya pāde pūrvottare tadā //
Rām, Su, 36, 19.1 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā /
Rām, Su, 36, 27.2 anusṛṣṭastadā kālo jagāma vividhāṃ gatim /
Rām, Su, 36, 32.1 sa te tadā namaskṛtvā rājñe daśarathāya ca /
Rām, Su, 36, 46.2 hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ //
Rām, Su, 40, 8.1 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā /
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 46, 37.1 tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ /
Rām, Su, 48, 10.1 evam ukto harivarastadā rakṣogaṇeśvaram /
Rām, Su, 51, 23.1 maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ /
Rām, Su, 52, 17.2 nirvāpayāmāsa tadā samudre harisattamaḥ //
Rām, Su, 54, 19.1 sa tadā pīḍitastena kapinā parvatottamaḥ /
Rām, Su, 55, 17.2 dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayastadā //
Rām, Su, 55, 23.1 hanūmāṃstu gurūn vṛddhāñ jāmbavatpramukhāṃstadā /
Rām, Su, 55, 25.2 ramaṇīye vanoddeśe mahendrasya girestadā //
Rām, Su, 55, 26.1 hanūmān abravīddhṛṣṭastadā tān vānararṣabhān /
Rām, Su, 55, 32.1 uktavākyaṃ hanūmantam aṅgadastu tadābravīt /
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Su, 56, 16.2 mārutena tadā vatsa prakṣipto 'smi mahārṇave //
Rām, Su, 56, 65.2 maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā //
Rām, Su, 56, 71.2 tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam //
Rām, Su, 56, 87.1 uttaraṃ punar evāha niścitya manasā tadā /
Rām, Su, 56, 91.1 tato 'vardhata me kāyastadā parvatasaṃnibhaḥ /
Rām, Su, 60, 7.2 tāḍayanti sma śataśaḥ saktānmadhuvane tadā //
Rām, Su, 60, 23.2 abhyadhāvanta vegena hanūmatpramukhāstadā //
Rām, Su, 64, 12.1 kathaṃ sā mama suśroṇī bhīrubhīruḥ satī tadā /
Rām, Su, 65, 17.2 visṛṣṭastu tadā kākaḥ pratipede kham ālayam //
Rām, Yu, 4, 19.2 guhābhyaḥ śikharebhyaśca āśu pupluvire tadā //
Rām, Yu, 4, 21.2 vāraṇābhiśca haribhir yayau parivṛtastadā //
Rām, Yu, 4, 71.2 rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā //
Rām, Yu, 8, 1.2 abravīt prāñjalir vākyaṃ śūraḥ senāpatistadā //
Rām, Yu, 10, 13.1 abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ /
Rām, Yu, 11, 25.2 sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ //
Rām, Yu, 13, 3.1 abravīcca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ /
Rām, Yu, 13, 23.2 saṃviveśa tadā rāmo vedyām iva hutāśanaḥ //
Rām, Yu, 14, 2.1 na ca darśayate mandastadā rāmasya sāgaraḥ /
Rām, Yu, 14, 17.2 saṃbabhūva mahāghoraḥ samārutaravastadā //
Rām, Yu, 14, 20.1 ūrmayaḥ sindhurājasya sanakramakarāstadā /
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 16, 10.2 saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau //
Rām, Yu, 16, 14.1 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā /
Rām, Yu, 18, 20.1 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā /
Rām, Yu, 21, 4.2 tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ //
Rām, Yu, 23, 39.2 samarthayāmāsa tadā rāmakāryaviniścayam //
Rām, Yu, 25, 15.2 punar evāgamat kṣipram aśokavanikāṃ tadā //
Rām, Yu, 28, 20.2 ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ //
Rām, Yu, 31, 17.2 ṛkṣarājastathā nīlo lakṣmaṇaścānvayustadā //
Rām, Yu, 31, 72.1 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā /
Rām, Yu, 31, 74.2 balaṃ darśayituṃ vīro yātudhānagaṇe tadā //
Rām, Yu, 31, 75.2 prāsādaṃ śailasaṃkāśam utpapātāṅgadastadā //
Rām, Yu, 32, 6.2 rāghavapriyakāmārthaṃ laṅkām āruruhustadā //
Rām, Yu, 32, 10.2 koṭīśatayutāścānye laṅkām āruruhustadā //
Rām, Yu, 32, 25.2 niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā //
Rām, Yu, 33, 46.1 vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ /
Rām, Yu, 34, 1.1 yudhyatām eva teṣāṃ tu tadā vānararakṣasām /
Rām, Yu, 34, 2.2 sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām //
Rām, Yu, 34, 24.2 sā babhūva niśā ghorā bhūyo ghoratarā tadā //
Rām, Yu, 36, 22.1 niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau /
Rām, Yu, 37, 5.2 ājuhāva tataḥ sītārakṣaṇī rākṣasīstadā //
Rām, Yu, 37, 13.2 sītām āropayāmāsur vimānaṃ puṣpakaṃ tadā //
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 40, 60.2 siṃhanādāṃstadā nedur lāṅgūlaṃ dudhuvuśca te //
Rām, Yu, 41, 1.2 nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ //
Rām, Yu, 43, 4.2 rākṣasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ //
Rām, Yu, 43, 10.1 tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ /
Rām, Yu, 43, 19.2 rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā //
Rām, Yu, 43, 20.2 rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām //
Rām, Yu, 44, 38.1 apūjayan devagaṇāstadā kapiṃ svayaṃ ca rāmo 'tibalaśca lakṣmaṇaḥ /
Rām, Yu, 44, 38.2 tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā //
Rām, Yu, 45, 22.2 saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasāstadā //
Rām, Yu, 46, 21.1 āvarta iva saṃjajñe ubhayoḥ senayostadā /
Rām, Yu, 46, 40.1 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ /
Rām, Yu, 46, 45.2 bibheda bahudhā ghorā prahastasya śirastadā //
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 47, 64.3 tato mārutivākyena krodhastasya tadājvalat //
Rām, Yu, 47, 66.1 vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam /
Rām, Yu, 47, 75.2 hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha //
Rām, Yu, 47, 80.1 vānarāṇāṃ ca nādena saṃrabdho rāvaṇastadā /
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 24.1 tataścakrur mahātmānaḥ kumbhakarṇāgratastadā /
Rām, Yu, 48, 33.2 sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsyudagrāṇi tadā nijaghnuḥ //
Rām, Yu, 48, 37.1 yadā cainaṃ na śekuste pratibodhayituṃ tadā /
Rām, Yu, 48, 54.2 medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā //
Rām, Yu, 49, 32.2 uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā //
Rām, Yu, 50, 2.2 gṛhebhyaḥ puṣpavarṣeṇa kīryamāṇastadā yayau //
Rām, Yu, 50, 4.1 sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam /
Rām, Yu, 50, 9.1 sa tadāsanam āśritya kumbhakarṇo mahābalaḥ /
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 53, 44.1 niṣpapāta tadā colkā jvalantī bhīmanisvanā /
Rām, Yu, 53, 47.2 vāyununnā iva ghanā yayuḥ sarvā diśastadā //
Rām, Yu, 55, 1.1 te nivṛttā mahākāyāḥ śrutvāṅgadavacastadā /
Rām, Yu, 55, 11.2 sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ //
Rām, Yu, 55, 21.2 ājaghāna gavākṣaṃ ca talenendraripustadā //
Rām, Yu, 55, 35.2 utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ //
Rām, Yu, 55, 44.1 tacchailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle /
Rām, Yu, 55, 48.1 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā /
Rām, Yu, 55, 53.1 tatastam ādāya tadā sa mene harīndram indropamam indravīryaḥ /
Rām, Yu, 55, 74.1 samprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ /
Rām, Yu, 55, 74.3 te bhakṣyamāṇā harayo rāmaṃ jagmustadā gatim //
Rām, Yu, 55, 97.2 visphārayāmāsa tadā kārmukaṃ puruṣarṣabhaḥ //
Rām, Yu, 55, 108.2 te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃpracakruḥ //
Rām, Yu, 55, 113.1 te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ /
Rām, Yu, 55, 123.2 cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ //
Rām, Yu, 55, 125.1 taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta /
Rām, Yu, 57, 24.1 atikāyo 'pi tejasvī rākṣasendrasutastadā /
Rām, Yu, 57, 38.2 rakṣasāṃ siṃhanādaiśca pusphoṭeva tadāmbaram //
Rām, Yu, 57, 77.1 sa bhartur vacanaṃ śrutvā niṣpapātāṅgadastadā /
Rām, Yu, 57, 82.1 sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja /
Rām, Yu, 57, 83.1 taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam /
Rām, Yu, 57, 87.2 nipātayāmāsa tadā mahātmā narāntakasyorasi vāliputraḥ //
Rām, Yu, 58, 3.1 bhrātṛvyasanasaṃtaptastadā devāntako balī /
Rām, Yu, 58, 11.1 devāntakaśca saṃkruddhaḥ parigheṇa tadāṅgadam /
Rām, Yu, 58, 16.2 āvidhya parighaṃ ghoram ājaghāna tadāṅgadam //
Rām, Yu, 58, 17.1 parighābhihataścāpi vānarendrātmajastadā /
Rām, Yu, 58, 20.1 tataścikṣepa śailāgraṃ nīlastriśirase tadā /
Rām, Yu, 58, 22.1 tato jṛmbhitam ālokya harṣād devāntakastadā /
Rām, Yu, 58, 23.2 ājaghāna tadā mūrdhni vajravegena muṣṭinā //
Rām, Yu, 58, 30.1 hanūmāṃstu samutpatya hayāṃstriśirasastadā /
Rām, Yu, 58, 34.2 nicakhāna tadā roṣād vānarendrasya vakṣasi //
Rām, Yu, 59, 48.1 saumitreścāpanirghoṣaṃ śrutvā pratibhayaṃ tadā /
Rām, Yu, 59, 64.2 guhyakāśca mahātmānastad yuddhaṃ dadṛśustadā //
Rām, Yu, 59, 82.1 sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ /
Rām, Yu, 59, 83.1 āgneyena tadāstreṇa yojayāmāsa sāyakam /
Rām, Yu, 59, 83.2 sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ //
Rām, Yu, 59, 86.2 utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam //
Rām, Yu, 59, 101.2 suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa //
Rām, Yu, 59, 102.2 sa sāyakastasya suparṇavegas tadātivegena jagāma pārśvam //
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 59, 104.2 prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra //
Rām, Yu, 59, 106.1 praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā /
Rām, Yu, 60, 20.2 juhuve rākṣasaśreṣṭho mantravad vidhivat tadā //
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 60, 48.1 tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau /
Rām, Yu, 60, 49.1 sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye saha lakṣmaṇena /
Rām, Yu, 61, 1.1 tayostadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām /
Rām, Yu, 61, 5.1 brāhmam astraṃ tadā dhīmānmānayitvā tu mārutiḥ /
Rām, Yu, 61, 7.2 ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ //
Rām, Yu, 61, 40.2 laṅkā trāsākulā rātrau pranṛttevābhavat tadā //
Rām, Yu, 61, 48.1 sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam /
Rām, Yu, 61, 63.2 babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ //
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 61, 67.2 babhūvatustatra tadā viśalyāvuttasthur anye ca haripravīrāḥ //
Rām, Yu, 62, 7.1 teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā /
Rām, Yu, 62, 11.1 teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām /
Rām, Yu, 62, 28.1 aśobhata tadā rāmo dhanur visphārayanmahat /
Rām, Yu, 63, 4.1 hatapravīrā vyathitā rākṣasendracamūstadā /
Rām, Yu, 63, 7.1 ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā /
Rām, Yu, 63, 48.1 tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ /
Rām, Yu, 64, 19.1 vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ /
Rām, Yu, 65, 15.2 abhijagmustadā hṛṣṭāścālayanto vasuṃdharām //
Rām, Yu, 65, 17.1 prabhraṣṭo 'tha karāt tasya pratodaḥ sārathestadā /
Rām, Yu, 66, 3.2 anyonyaṃ mardayanti sma tadā kapiniśācarāḥ //
Rām, Yu, 66, 8.1 vidravatsu tadā teṣu vānareṣu samantataḥ /
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Rām, Yu, 66, 23.1 jīmūtayor ivākāśe śabdo jyātalayostadā /
Rām, Yu, 66, 36.1 tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe /
Rām, Yu, 66, 37.2 laṅkām eva pradhāvanta rāmabāṇārditāstadā //
Rām, Yu, 67, 42.2 vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate //
Rām, Yu, 68, 4.2 raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā //
Rām, Yu, 68, 5.1 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā /
Rām, Yu, 69, 10.1 tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā /
Rām, Yu, 69, 24.2 hūyamānaḥ prajajvāla homaśoṇitabhuk tadā //
Rām, Yu, 70, 10.2 nipapāta tadā bhūmau chinnamūla iva drumaḥ //
Rām, Yu, 70, 30.2 dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā //
Rām, Yu, 72, 29.2 vibhīṣaṇaḥ sahāmātyastadā lakṣmaṇam anvagāt //
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 75, 9.1 tacchrutvā rākṣasendrasya garjitaṃ lakṣmaṇastadā /
Rām, Yu, 75, 12.1 antardhānagatenājau yastvayācaritastadā /
Rām, Yu, 75, 31.2 yuyudhāte mahātmānau tadā kesariṇāviva //
Rām, Yu, 76, 15.1 tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujastadā /
Rām, Yu, 77, 5.1 rākṣasaistaiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ /
Rām, Yu, 77, 23.1 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau /
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 78, 52.2 lakṣmaṇo jayatītyevaṃ vākyaṃ vyaśrāvayaṃstadā //
Rām, Yu, 79, 4.3 ācacakṣe tadā vīro ghoram indrajito vadham //
Rām, Yu, 79, 5.2 nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ //
Rām, Yu, 79, 14.2 tadā nirvedanaścaiva saṃrūḍhavraṇa eva ca //
Rām, Yu, 79, 15.2 sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot //
Rām, Yu, 79, 17.1 tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān /
Rām, Yu, 80, 27.1 yat tadābhiprasannena saśaraṃ kārmukaṃ mahat /
Rām, Yu, 80, 45.2 yadyahaṃ tasya pṛṣṭhena tadāyāsam aninditā /
Rām, Yu, 81, 2.1 abravīcca tadā sarvān balamukhyān mahābalaḥ /
Rām, Yu, 81, 8.2 anyonyaṃ samare jaghnustadā vānararākṣasāḥ //
Rām, Yu, 81, 16.1 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare /
Rām, Yu, 81, 34.1 abravīcca tadā rāmaḥ sugrīvaṃ pratyanantaram /
Rām, Yu, 81, 35.1 nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā /
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 83, 28.2 virūpākṣaśca durdharṣo rathān āruruhustadā //
Rām, Yu, 84, 5.2 āsasāda tato yuddhe rāghavaṃ tvaritastadā //
Rām, Yu, 84, 23.2 apakramya suvikrāntaḥ khaḍgena prāharat tadā //
Rām, Yu, 85, 20.1 jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ /
Rām, Yu, 85, 22.1 ājahāra tadā khaḍgam adūraparivartinam /
Rām, Yu, 87, 14.2 śabdena rākṣasāstena petuśca śataśastadā //
Rām, Yu, 87, 25.1 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā /
Rām, Yu, 87, 27.1 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā /
Rām, Yu, 87, 35.2 avadhye rākṣasendrasya na vyathāṃ janayaṃstadā //
Rām, Yu, 88, 20.2 athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe //
Rām, Yu, 88, 55.2 abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ //
Rām, Yu, 89, 27.1 abravīcca pariṣvajya saumitriṃ rāghavastadā /
Rām, Yu, 90, 8.1 abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ /
Rām, Yu, 90, 12.2 āruroha tadā rāmo lokāṃllakṣmyā virājayan //
Rām, Yu, 90, 22.2 abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ //
Rām, Yu, 90, 25.2 rāmam ārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ //
Rām, Yu, 90, 28.2 utpapāta tadā kruddhaḥ spṛśann iva divākaram //
Rām, Yu, 91, 5.1 vimānasthāstadā devā gandharvāśca mahoragāḥ /
Rām, Yu, 91, 6.1 dadṛśuste tadā yuddhaṃ lokasaṃvartasaṃsthitam /
Rām, Yu, 91, 7.1 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ /
Rām, Yu, 91, 15.2 prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ //
Rām, Yu, 91, 28.1 nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ /
Rām, Yu, 92, 1.1 sa tu tena tadā krodhāt kākutsthenārdito raṇe /
Rām, Yu, 92, 9.2 śarāndhakāre samare nopālakṣayatāṃ tadā //
Rām, Yu, 92, 18.2 bhrātaraṃ tu kharaṃ paśyestadā matsāyakair hataḥ //
Rām, Yu, 94, 18.2 viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ //
Rām, Yu, 95, 1.1 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā /
Rām, Yu, 95, 7.2 dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā //
Rām, Yu, 95, 16.1 teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇastadā /
Rām, Yu, 95, 26.2 jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau //
Rām, Yu, 96, 6.1 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe /
Rām, Yu, 96, 7.2 patākāśca patākābhiḥ sameyuḥ sthitayostadā //
Rām, Yu, 96, 21.1 tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā /
Rām, Yu, 97, 1.1 atha saṃsmārayāmāsa rāghavaṃ mātalistadā /
Rām, Yu, 97, 27.1 nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi /
Rām, Yu, 97, 32.1 tatastu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇāstadā /
Rām, Yu, 99, 11.2 kharastava hato bhrātā tadaivāsau na mānuṣaḥ //
Rām, Yu, 99, 12.2 praviṣṭo hanumān vīryāt tadaiva vyathitā vayam //
Rām, Yu, 99, 43.2 rāmapārśvam upāgamya tadātiṣṭhad vinītavat //
Rām, Yu, 100, 8.1 abravīcca tadā rāmaḥ samīpaparivartinam /
Rām, Yu, 102, 36.2 vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt //
Rām, Yu, 104, 11.2 laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā //
Rām, Yu, 106, 4.1 abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ /
Rām, Yu, 107, 11.2 prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā //
Rām, Yu, 108, 18.2 lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā //
Rām, Yu, 113, 43.1 niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam /
Rām, Yu, 114, 10.1 apayāte tvayi tadā samudbhrāntamṛgadvijam /
Rām, Yu, 114, 21.2 lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā /
Rām, Yu, 114, 24.1 praviveśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ //
Rām, Yu, 114, 27.1 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ /
Rām, Yu, 115, 16.2 pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha //
Rām, Yu, 115, 20.2 sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam //
Rām, Yu, 115, 30.1 tato vimānāgragataṃ bharato bhrātaraṃ tadā /
Rām, Yu, 115, 35.2 kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā //
Rām, Yu, 115, 37.1 śatrughnaśca tadā rāmam abhivādya salakṣmaṇam /
Rām, Yu, 115, 39.2 sa mātṝśca tadā sarvāḥ purohitam upāgamat //
Rām, Yu, 115, 43.1 abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ /
Rām, Yu, 115, 48.1 bharatāśramam āsādya sasainyo rāghavastadā /
Rām, Yu, 115, 49.1 abravīcca tadā rāmastadvimānam anuttamam /
Rām, Yu, 116, 17.2 ātmanaiva tadā cakrur manasvinyo manoharam //
Rām, Yu, 116, 31.2 virājamānaṃ vapuṣā rathenātirathaṃ tadā //
Rām, Yu, 116, 62.2 abhiṣeke tadarhasya tadā rāmasya dhīmataḥ //
Rām, Utt, 1, 9.2 tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham //
Rām, Utt, 2, 24.1 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā /
Rām, Utt, 2, 25.1 dattvā tu sa gato rājā svam āśramapadaṃ tadā /
Rām, Utt, 3, 4.1 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā /
Rām, Utt, 3, 6.2 nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā //
Rām, Utt, 3, 8.1 sa tu vaiśravaṇastatra tapovanagatastadā /
Rām, Utt, 3, 27.2 niveśayāmāsa tadā laṅkāṃ parvatamūrdhani //
Rām, Utt, 5, 15.1 varaṃ labdhvā tataḥ sarve rāma rātriṃcarāstadā /
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 8, 2.2 padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā //
Rām, Utt, 9, 35.2 amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā //
Rām, Utt, 10, 1.2 kīdṛśaṃ tu tadā brahmaṃstapaścerur mahāvratāḥ //
Rām, Utt, 10, 3.1 kumbhakarṇastadā yatto nityaṃ dharmaparāyaṇaḥ /
Rām, Utt, 11, 20.1 trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ /
Rām, Utt, 11, 24.1 ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ /
Rām, Utt, 11, 39.1 evam uktaḥ prahastena rāvaṇo rākṣasastadā /
Rām, Utt, 11, 40.1 sa cābhiṣiktaḥ kṣaṇadācaraistadā niveśayāmāsa purīṃ daśānanaḥ /
Rām, Utt, 11, 41.2 svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm //
Rām, Utt, 12, 1.1 rākṣasendro 'bhiṣiktastu bhrātṛbhyāṃ sahitastadā /
Rām, Utt, 12, 8.2 vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā //
Rām, Utt, 12, 29.1 so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe /
Rām, Utt, 13, 8.1 nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ /
Rām, Utt, 13, 12.1 saubhrātradarśanārthaṃ tu dūtaṃ vaiśravaṇastadā /
Rām, Utt, 14, 16.2 niṣeduste tadā yakṣāḥ kūlā jalahatā iva //
Rām, Utt, 14, 24.2 nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ //
Rām, Utt, 15, 4.1 tataḥ prahastena tadā sahasraṃ nihataṃ raṇe /
Rām, Utt, 15, 5.1 kruddhena ca tadā rāma mārīcena durātmanā /
Rām, Utt, 15, 10.3 tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ //
Rām, Utt, 15, 28.2 nandanaṃ vanam ānīya dhanadaḥ śvāsitastadā //
Rām, Utt, 16, 2.1 athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā /
Rām, Utt, 16, 17.1 acintayitvā sa tadā nandivākyaṃ niśācaraḥ /
Rām, Utt, 16, 25.1 tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā /
Rām, Utt, 18, 20.1 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam /
Rām, Utt, 19, 11.2 prāṇaśyata tadā rājan havyaṃ hutam ivānale //
Rām, Utt, 19, 16.1 tato rākṣasarājena kruddhena nṛpatistadā /
Rām, Utt, 21, 5.1 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 22, 6.2 kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham //
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 14.1 tato 'bhavat punar yuddhaṃ yamarākṣasayostadā /
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 23, 12.2 nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā //
Rām, Utt, 23, 20.1 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā /
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Rām, Utt, 24, 16.1 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabhaḥ /
Rām, Utt, 26, 40.1 evaṃ śrutvā tu saṃkruddhastadā vaiśravaṇātmajaḥ /
Rām, Utt, 26, 41.1 tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ /
Rām, Utt, 26, 42.2 utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam //
Rām, Utt, 26, 44.2 mūrdhā tu saptadhā tasya śakalībhavitā tadā //
Rām, Utt, 27, 21.1 atha yuddhaṃ samabhavad devarākṣasayostadā /
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 27, 41.1 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā /
Rām, Utt, 28, 14.2 tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ //
Rām, Utt, 28, 16.1 nābhyajānaṃstadānyonyaṃ śatrūn vā daivatāni vā /
Rām, Utt, 28, 23.2 agrato vāyucapalā gacchanto vyanadaṃstadā //
Rām, Utt, 28, 32.2 nājñāyata tadā yuddhe saha kenāpyayudhyata //
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 29, 12.1 tasya taṃ niścayaṃ jñātvā śakro deveśvarastadā /
Rām, Utt, 29, 28.2 tadainaṃ māyayā baddhvā svasainyam abhito 'nayat //
Rām, Utt, 29, 30.1 etasminn antare cāpi sarve suragaṇāstadā /
Rām, Utt, 30, 1.2 prajāpatiṃ puraskṛtya gatā laṅkāṃ surāstadā //
Rām, Utt, 30, 9.1 abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ /
Rām, Utt, 30, 12.2 yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam //
Rām, Utt, 30, 22.1 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho /
Rām, Utt, 30, 24.2 jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā //
Rām, Utt, 30, 26.2 dṛṣṭavāṃśca tadā tāṃ strīṃ dīptām agniśikhām iva //
Rām, Utt, 30, 27.2 dṛṣṭastvaṃ ca tadā tena āśrame paramarṣiṇā //
Rām, Utt, 30, 33.2 eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt //
Rām, Utt, 30, 37.1 tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ /
Rām, Utt, 31, 2.1 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama /
Rām, Utt, 32, 4.2 rurodha narmadāvegaṃ bāhubhiḥ sa tadārjunaḥ //
Rām, Utt, 32, 8.1 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā /
Rām, Utt, 32, 24.2 narendraṃ paśyate rājā rākṣasānāṃ tadārjunam //
Rām, Utt, 32, 44.1 ādhāvamānaṃ musalaṃ kārtavīryastadārjunaḥ /
Rām, Utt, 32, 46.1 tenāhato 'tivegena prahasto gadayā tadā /
Rām, Utt, 32, 68.2 musalāni ca śūlāni utsasarjustadārjune //
Rām, Utt, 32, 69.1 aprāptānyeva tānyāśu asaṃbhrāntastadārjunaḥ /
Rām, Utt, 32, 71.1 rākṣasāṃstrāsayitvā tu kārtavīryārjunastadā /
Rām, Utt, 32, 72.2 tadārjunaḥ sampraviveśa tāṃ purīṃ baliṃ nigṛhyeva sahasralocanaḥ //
Rām, Utt, 33, 13.2 pulastyovāca rājānaṃ haihayānāṃ tadārjunam //
Rām, Utt, 35, 4.1 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm /
Rām, Utt, 35, 11.2 tadā vaire samutpanne na dagdho vīrudho yathā //
Rām, Utt, 35, 21.1 śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā /
Rām, Utt, 35, 45.1 tadāsya dhāvato rūpam airāvatajighṛkṣayā /
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Rām, Utt, 36, 14.2 tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati //
Rām, Utt, 36, 17.2 ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ //
Rām, Utt, 38, 15.1 evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā /
Rām, Utt, 39, 24.2 saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā //
Rām, Utt, 41, 1.2 praviveśa mahābāhur aśokavanikāṃ tadā //
Rām, Utt, 42, 23.2 visarjayāmāsa tadā sarvāṃstāñśatrutāpanaḥ //
Rām, Utt, 43, 4.1 uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ /
Rām, Utt, 45, 11.1 abravīcca tadā sītā lakṣmaṇaṃ lakṣmivardhanam /
Rām, Utt, 48, 15.1 taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā /
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Rām, Utt, 51, 1.2 prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā //
Rām, Utt, 55, 16.2 tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam //
Rām, Utt, 57, 1.2 eka evāśu śatrughno jagāma tvaritastadā //
Rām, Utt, 61, 4.1 śatrughno na tadā jāto yadānye nirjitāstvayā /
Rām, Utt, 62, 7.1 te tathoktvā mahātmāno divam āruruhustadā /
Rām, Utt, 63, 17.2 bharatena ca śatrughno jagāmāśu purīṃ tadā //
Rām, Utt, 64, 13.2 kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam //
Rām, Utt, 64, 14.2 pure janapade vāpi tadā bālavadho hyayam //
Rām, Utt, 65, 9.2 abrāhmaṇastadā rājanna tapasvī kathaṃcana //
Rām, Utt, 65, 10.2 amṛtyavastadā sarve jajñire dīrghadarśinaḥ //
Rām, Utt, 68, 12.1 paśyato me tadā rāma vimānād avaruhya ca /
Rām, Utt, 69, 18.2 ākramiṣyati durdharṣastadā kṛcchrād vimokṣyase //
Rām, Utt, 75, 7.1 tasmin praśāsati tadā sarvakāmadughā mahī /
Rām, Utt, 75, 15.2 tadā prabhṛti lokānāṃ nāthatvam upalabdhavān //
Rām, Utt, 77, 18.2 yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat //
Rām, Utt, 79, 2.2 vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ //
Rām, Utt, 79, 7.2 parvatābhogavivare tasmin reme ilā tadā //
Rām, Utt, 79, 9.1 dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā /
Rām, Utt, 79, 12.2 nopalebhe tadātmānaṃ cacāla ca tadāmbhasi //
Rām, Utt, 79, 12.2 nopalebhe tadātmānaṃ cacāla ca tadāmbhasi //
Rām, Utt, 79, 24.2 upāsāṃcakrire śailaṃ bahvyastā bahudhā tadā //
Rām, Utt, 80, 1.1 śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā /
Rām, Utt, 80, 22.1 māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā /
Rām, Utt, 82, 7.2 aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā //
Rām, Utt, 83, 6.2 bharataḥ saṃdadāvāśu śatrughnasahitastadā //
Rām, Utt, 83, 7.1 vānarāśca mahātmānaḥ sugrīvasahitāstadā /
Rām, Utt, 84, 15.1 iti saṃdiśya bahuśo muniḥ prācetasastadā /
Rām, Utt, 86, 16.2 visarjayāmāsa tadā sarvāṃstāñ śatrusūdanaḥ //
Rām, Utt, 89, 1.1 tadāvasāne yajñasya rāmaḥ paramadurmanāḥ /
Rām, Utt, 89, 3.2 hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ //
Rām, Utt, 89, 10.1 nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tadā /
Rām, Utt, 90, 19.2 ājñāpayāmāsa tadā kumārau cābhyaṣecayat //
Rām, Utt, 91, 9.2 niveśayāmāsa tadā samṛddhe dve purottame /
Rām, Utt, 92, 16.1 evaṃ varṣasahasrāṇi daśa teṣāṃ yayustadā /
Rām, Utt, 96, 16.2 devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃstadā //
Rām, Utt, 98, 26.2 mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt //
Saundarānanda
SaundĀ, 1, 56.2 tasmādalpena kālena tattadāpūpuran puram //
SaundĀ, 2, 49.1 tasya devī nṛdevasya māyā nāma tadābhavat /
SaundĀ, 3, 15.2 pitryamapi paramakāruṇiko nagaraṃ yayāvanujighṛkṣayā tadā //
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
SaundĀ, 7, 8.2 niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti //
SaundĀ, 8, 7.1 iti tena sa coditastadā vyavasāyaṃ pravivakṣur ātmanaḥ /
SaundĀ, 9, 1.2 tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ //
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
SaundĀ, 9, 4.1 tatastathākṣiptamavekṣya taṃ tadā balena rūpeṇa ca yauvanena ca /
SaundĀ, 9, 20.1 balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye /
SaundĀ, 9, 29.2 yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi //
SaundĀ, 11, 21.1 ślakṣṇapūrvamatho tena hṛdi so 'bhihatastadā /
SaundĀ, 12, 1.2 ānandena tadā nandaḥ paraṃ vrīḍamupāgamat //
SaundĀ, 12, 33.2 arthitve sati yatnena tadā khanati gāmimām //
SaundĀ, 14, 21.2 guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ //
SaundĀ, 15, 37.2 tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt //
SaundĀ, 15, 51.2 jīvalokaṃ tadā sarvamādīptamiva maṃsyase //
SaundĀ, 16, 85.1 tadāryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam /
SaundĀ, 17, 1.1 athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ /
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
Yogasūtra
YS, 1, 3.1 tadā draṣṭuḥ svarūpe 'vasthānam //
YS, 4, 25.1 tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam //
YS, 4, 30.1 tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam //
Śira'upaniṣad
ŚiraUpan, 1, 44.1 vyāpako hi bhagavān rudro bhogāyamāno yadā śete rudras tadā saṃhāryyate prajāḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 20.2 tadā devam avijñāya duḥkhasyānto bhaviṣyati //
Agnipurāṇa
AgniPur, 2, 14.2 sthitaḥ samudra udvele nāvamāruruhe tadā //
AgniPur, 3, 2.1 durvāsasaś ca śāpena niḥśrīkāś cābhavaṃstadā /
AgniPur, 4, 16.1 aprārthayat kāmadhenuṃ yadā sa na dadau tadā /
AgniPur, 6, 14.2 varadvayaṃ tadā prādād yācedānīṃ nṛpaṃ ca tat //
AgniPur, 6, 17.2 dvijādīnarcayitvātha rājā daśarathastadā //
AgniPur, 6, 43.1 narā nāryo 'tha rurudur ānīto bharatastadā /
AgniPur, 7, 6.2 mariṣyāmi vinā sāhaṃ khara jīvāmi vai tadā //
AgniPur, 8, 6.1 tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam /
AgniPur, 9, 29.2 samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ //
AgniPur, 13, 27.1 ekādaśākṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā /
AgniPur, 15, 10.1 yudhiṣṭhirāya sa bhrātre pālakāya nṛṇāṃ tadā /
AgniPur, 249, 9.1 muktvā bāṇaṃ tataḥ paścādulkāśikṣastadā tayā /
AgniPur, 250, 4.1 kartavyaṃ śikṣakaistasya sthānaṃ kakṣāsu vai tadā /
Amarakośa
AKośa, 2, 291.1 tadā kaulaṭineyo 'syāḥ kaulateyo 'pi cātmajaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 17.2 tadā hi śītam adhikaṃ raukṣyaṃ cādānakālajam //
AHS, Sū., 7, 2.2 yogakṣemau tadāyattau dharmādyā yannibandhanāḥ //
AHS, Sū., 23, 28.2 vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā //
AHS, Sū., 27, 52.2 tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ //
AHS, Sū., 30, 14.2 yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam //
AHS, Sū., 30, 19.2 avatārya tadā śīto yavarāśāvayomaye //
AHS, Nidānasthāna, 2, 75.1 jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā /
AHS, Nidānasthāna, 2, 75.1 jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā /
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt //
AHS, Nidānasthāna, 9, 28.1 nābheradhastād udaraṃ mūtram āpūrayet tadā /
AHS, Nidānasthāna, 9, 34.1 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā /
AHS, Nidānasthāna, 9, 38.2 kṛcchrān mūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet //
AHS, Nidānasthāna, 11, 30.1 kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā /
AHS, Nidānasthāna, 12, 42.1 tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet /
AHS, Nidānasthāna, 14, 54.1 tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ /
AHS, Nidānasthāna, 15, 17.1 tadāṅgam ākṣipatyeṣa vyādhirākṣepakaḥ smṛtaḥ /
AHS, Nidānasthāna, 15, 22.2 vyāpnoti sakalaṃ dehaṃ jatrurāyamyate tadā //
AHS, Nidānasthāna, 15, 45.2 tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayorapi //
AHS, Nidānasthāna, 15, 49.2 tadā skabhnāti tenorū stabdhau śītāvacetanau //
AHS, Cikitsitasthāna, 1, 45.1 acirajvaritasyāpi bheṣajaṃ yojayet tadā /
AHS, Cikitsitasthāna, 1, 80.1 śleṣmakṣayavivṛddhoṣmā balavān analas tadā /
AHS, Cikitsitasthāna, 9, 96.1 picchāvastiṃ tadā tasya pūrvoktam upakalpayet /
AHS, Cikitsitasthāna, 10, 81.2 pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo 'nalaḥ //
AHS, Cikitsitasthāna, 11, 43.2 siddhairupakramairebhir na cecchāntis tadā bhiṣak //
AHS, Cikitsitasthāna, 16, 47.1 hāridranetramūtratvak śvetavarcās tadā naraḥ /
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Utt., 5, 22.2 rocate yad yadā yebhyas tat teṣām āharet tadā //
AHS, Utt., 22, 16.2 kṛmidantam ivotpāṭya tadvaccopacaret tadā //
AHS, Utt., 35, 27.2 vaidyaścātra tadā mantraṃ prayatātmā paṭhed imam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
Bodhicaryāvatāra
BoCA, 2, 42.2 puṇyamekaṃ tadā trāṇaṃ mayā tac ca na sevitam //
BoCA, 2, 47.2 tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye //
BoCA, 4, 18.2 apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā //
BoCA, 4, 42.1 ātmapramāṇam ajñātvā bruvannunmattakastadā /
BoCA, 5, 33.1 samprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ /
BoCA, 5, 48.2 na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 50.2 sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 67.2 kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi //
BoCA, 6, 28.1 anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā /
BoCA, 6, 37.2 tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet //
BoCA, 6, 56.2 yasmāc ciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me //
BoCA, 6, 70.2 tṛṇādau yatra sajyeta tadākṛṣyāpanīyate //
BoCA, 7, 26.2 māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram //
BoCA, 8, 95.2 tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ //
BoCA, 8, 96.2 tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram //
BoCA, 8, 98.1 ahameva tadāpīti mithyeyaṃ pratikalpanā /
BoCA, 9, 16.1 yadā māyaiva te nāsti tadā kimupalabhyate /
BoCA, 9, 17.1 cittameva yadā māyā tadā kiṃ kena dṛśyate /
BoCA, 9, 30.1 grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ /
BoCA, 9, 34.2 tadā nirāśrayo'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ //
BoCA, 9, 35.2 tadānyagatyabhāvena nirālambā praśāmyate //
BoCA, 9, 61.1 śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā /
BoCA, 9, 63.1 tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi /
BoCA, 9, 68.2 viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā //
BoCA, 9, 88.2 kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ //
BoCA, 9, 99.2 tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase //
BoCA, 9, 106.1 atha jñeyādbhavetpaścāttadā jñānaṃ kuto bhavet /
BoCA, 9, 110.2 tadānavasthā tasyāpi vicārasya vicāraṇāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 88.2 tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi //
BKŚS, 3, 57.2 tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase //
BKŚS, 3, 70.2 tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ //
BKŚS, 3, 89.2 tadā yuddhena nirjitya prāptitaś cakravartinam //
BKŚS, 3, 119.1 tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ /
BKŚS, 3, 121.2 avantipataye dattā tadā surasamañjarī //
BKŚS, 3, 126.2 didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam //
BKŚS, 4, 39.2 ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā //
BKŚS, 5, 88.2 tadā svavṛttaṃ sā vadhvai vyāhartum upacakrame //
BKŚS, 5, 176.1 yadā tu naivākathayal lajjayā nṛpatis tadā /
BKŚS, 5, 183.1 tadā ca drumilo nāma dānavo nabhasā vrajan /
BKŚS, 5, 315.1 abravīc ca yadāhaṃ vāṃ smariṣyāmi kvacit tadā /
BKŚS, 5, 318.1 tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā /
BKŚS, 5, 322.1 nītaś cāsi mayā svapne tadā dhanapateḥ sabhām /
BKŚS, 7, 47.1 vyācaṣṭe ca tadā mahyam antaraṃ labhate yadā /
BKŚS, 8, 46.1 utpadyate yadā loke cakravartī tadā kila /
BKŚS, 10, 133.2 yadāparā tadāyātā rūpiṇī rūpadevatā //
BKŚS, 10, 167.2 tadā kila viṣaṇṇo 'haṃ mumoha ca papāta ca //
BKŚS, 10, 221.2 dakṣiṇaṃ parighākāram ūrum āropitā tadā //
BKŚS, 10, 232.2 moktukāmā tadā prāṇān punar utprekṣitā mayā //
BKŚS, 10, 236.1 kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitas tadā /
BKŚS, 10, 267.1 tadaiva hṛdaye 'smākaṃ rājotsaṅganiṣaṇṇayā /
BKŚS, 10, 268.1 tadguṇaśravaṇāmbhobhiḥ sicyamānaṃ tadā tadā /
BKŚS, 10, 268.1 tadguṇaśravaṇāmbhobhiḥ sicyamānaṃ tadā tadā /
BKŚS, 11, 35.2 saṃbhrāntaś ca vilakṣaś ca tadā tām āha gomukhaḥ //
BKŚS, 11, 43.1 tadā ca guṇavidveṣī jano vaktā bhaved yathā /
BKŚS, 11, 44.1 itarā yadi nṛtyantī tena dṛṣṭā bhavet tadā /
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 11, 85.2 yadā noktavatī kiṃcit tadānyā dārikābravīt //
BKŚS, 12, 29.1 yuktaṃ tadā yadālocya mahat sīdat prayojanam /
BKŚS, 12, 60.1 tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ /
BKŚS, 13, 28.2 bhaviṣyatas tadāsmākaṃ sasapatnau bhaviṣyataḥ //
BKŚS, 14, 20.2 na nivṛttā yadā devī tadopāyaṃ prayuktavān //
BKŚS, 14, 100.2 gṛhṇāti sma tadā śokaḥ saniśvāsāsravepathuḥ //
BKŚS, 15, 47.1 abhūc ca dārikāpakṣe tadā devī kanīyasī /
BKŚS, 15, 48.1 yā samṛddhis tadā dṛṣṭā vatsarājakule mayā /
BKŚS, 15, 81.2 taṃ tam eva kilāpnoti tadā tadbhāvabhāvitaḥ //
BKŚS, 15, 112.2 tadā kruddhena guruṇā yācitā dakṣiṇām imām //
BKŚS, 15, 151.1 śaṅkubandhanamuktena tenāhaṃ yācitas tadā /
BKŚS, 16, 22.1 mayā tu calitā vīṇā gṛhītvāgre yadā tadā /
BKŚS, 17, 17.1 mayā tu sā viparyaksthā sthāpitāṅke yadā tadā /
BKŚS, 17, 87.2 sa yadā yātum ārabdhas tadāhūya mayoditaḥ //
BKŚS, 17, 109.1 sa yadā kampitaśirā necchati sma tadāparaḥ /
BKŚS, 17, 152.2 tadgītamātraviṣayaśrotramātrajagat tadā //
BKŚS, 18, 35.2 tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām //
BKŚS, 18, 120.1 iti vismāritas tābhiḥ pitṛśokam ahaṃ tadā /
BKŚS, 18, 223.2 ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe //
BKŚS, 18, 342.1 tāḥ parīkṣitavān asmi tanmātradraviṇas tadā /
BKŚS, 18, 550.2 tadā karmakarīkarma nirvedād akarod asau //
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 19, 181.2 tadā tyaktumanaḥ prāṇān prāvivikṣaṃ mahodadhim //
BKŚS, 19, 184.2 ātmāpi gandhaśāstrajñas tadā vaḥ śrāvito mayā //
BKŚS, 19, 186.2 suhṛdbhiḥ saha yuṣmābhir ahaṃ jijñāsitas tadā //
BKŚS, 20, 114.2 yadā nākathayaj jñātā mantraśaktyā mayā tadā //
BKŚS, 20, 235.2 prage draṣṭā svapanthānaṃ tadeta svagṛhān iti //
BKŚS, 20, 399.2 niṣpratyāśas tadā prāṇān ahaṃ rakṣitavān iti //
BKŚS, 21, 74.2 taṃ gaveṣayituṃ bhikṣuḥ svayam eva tadā gataḥ //
BKŚS, 22, 26.2 tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti //
BKŚS, 23, 29.1 yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā /
BKŚS, 23, 96.2 samutsṛṣṭāmṛtāhārā bhaveyur nāmarās tadā //
BKŚS, 25, 55.2 mukhottarapadas tatra jāyate sa tadā tadā //
BKŚS, 25, 55.2 mukhottarapadas tatra jāyate sa tadā tadā //
BKŚS, 25, 99.2 prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam //
BKŚS, 27, 72.2 yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham //
BKŚS, 27, 91.1 tvaṃ ca gomukha eveti tadaiva jñātavaty aham /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 19.1 sā tadā dayitamanorathapuṣpabhūtaṃ garbhamadhatta //
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 5, 8.1 so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva //
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 6, 63.1 tadāstāmidam //
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
DKCar, 2, 6, 240.1 sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 152.0 tadāvāṃ sambhūya muraleśaṃ vīrasenamṛcīkeśamekavīraṃ koṅkaṇapatiṃ kumāraguptaṃ nāsikyanāthaṃ ca nāgapālamupajapāva //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
DKCar, 2, 9, 21.0 punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam iti //
Divyāvadāna
Divyāv, 1, 52.0 sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām //
Divyāv, 1, 406.0 yadā kālaṃ kariṣyāmaḥ tadā pravrajiṣyasi //
Divyāv, 2, 37.0 tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti //
Divyāv, 2, 48.0 yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām //
Divyāv, 2, 101.0 tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ //
Divyāv, 2, 113.0 yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti //
Divyāv, 2, 125.0 yadā tasyā dārikā gatā bhavati tadā labhyate //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 3, 57.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ //
Divyāv, 5, 38.0 tadāpyahamanenaikayā gāthayā stutaḥ mayā cāyaṃ pañcagrāmavareṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 3.0 atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 219.0 yadā svapiti tadā dhūmāyate //
Divyāv, 8, 232.0 yadā svapiti tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati yadā jāgarti alpāsya lālā bhavati //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 9, 8.0 sa yadi śataṃ sahasraṃ vā parityajati tadā pūrṇa eva tiṣṭhati na parikṣīyate //
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 9, 15.0 yadā ekamātraṃ pratijāgarti tadā sapta mātrāḥ saṃpadyante //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 13, 390.1 yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ tadā niṣpalāyitumārabdhaḥ //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 18, 96.1 tadā caiṣāmindriyāṇi paripācitāni etarhi arhattvaṃ sākṣātkṛtam //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 138.1 yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam //
Divyāv, 18, 167.1 yadā ca nimantraṇaṃ bhavati tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 305.1 yadā tūtpannaḥ tadā dakṣiṇīyo jātaḥ //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 426.1 sā dārikā tasya sumateḥ kathayati tadā necchasi māṃ pratigṛhītum //
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Divyāv, 18, 473.1 dṛṣṭvā ca praṇidhānaṃ kṛtaṃ yadā anenānuttarajñānamadhigataṃ tadāsya vayaṃ śrāvakā bhavema //
Divyāv, 18, 479.1 yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tadāsya dīpena rājñā jaṭā gṛhītāḥ //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 569.1 tadā nāgataḥ //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 609.1 yadā tasya trīṇyānantaryāṇi paripūrṇāni tadā devatābhirjanapadeṣvārocitaṃ pāpa eṣa pitṛghātako 'rhadghātako mātṛghātakaśca //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harivaṃśa
HV, 2, 22.2 pṛthur vainyas tadā cemāṃ rarakṣa kṣatrapūrvajaḥ //
HV, 3, 11.1 tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ /
HV, 3, 19.1 vivardhayiṣavas te tu śabalāśvāḥ prajās tadā /
HV, 3, 22.1 tadāprabhṛti vai bhrātā bhrātur anveṣaṇe nṛpa /
HV, 3, 98.2 vareṇa chandayāmāsa sā ca vavre varaṃ tadā //
HV, 5, 8.2 ūcur maharṣayaḥ sarve marīcipramukhās tadā //
HV, 5, 11.1 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā /
HV, 5, 14.2 anunetuṃ tadā venaṃ tataḥ kruddhā maharṣayaḥ //
HV, 5, 17.2 tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā //
HV, 5, 24.2 trātaḥ sa puruṣavyāghra punnāmno narakāt tadā //
HV, 5, 27.1 samāgamya tadā vainyam abhyaṣiñcan narādhipam /
HV, 5, 28.2 ādhirājye tadā rājā pṛthur vainyaḥ pratāpavān //
HV, 5, 35.1 tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau /
HV, 5, 38.1 tadāprabhṛti trailokye staveṣu janamejaya /
HV, 5, 41.2 tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā //
HV, 5, 44.1 sā lokān brahmalokādīn gatvā vainyabhayāt tadā /
HV, 6, 9.3 dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
HV, 6, 10.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
HV, 6, 12.1 yatra yatra samaṃ tv asyā bhūmer āsīt tadānagha /
HV, 6, 13.1 āhāraḥ phalamūlāni prajānām abhavat tadā /
HV, 6, 26.1 virocanas tu prāhrādir vatsas teṣām abhūt tadā /
HV, 8, 16.2 ādityo janayāmāsa putram ātmasamaṃ tadā //
HV, 8, 18.1 saṃjñā tu pārthivī tāta svasya putrasya vai tadā /
HV, 8, 20.1 taṃ śaśāpa tataḥ krodhāt savarṇā jananī tadā /
HV, 8, 21.3 śāpo nivarted iti ca provāca pitaraṃ tadā //
HV, 8, 30.2 nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa vai tadā //
HV, 8, 35.2 kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā //
HV, 9, 6.1 tām iḍety eva hovāca manur daṇḍadharas tadā /
HV, 9, 55.2 yadā tadā mahī tāta calati sma sakānanā //
HV, 9, 65.1 tam āviśat tadā viṣṇur bhagavāṃs tejasā prabhuḥ /
HV, 9, 69.1 nārāyaṇena kauravya tejasāpyāyitas tadā /
HV, 9, 70.1 tasya putraiḥ khanadbhis tu vālukāntarhitas tadā /
HV, 9, 95.2 samā dvādaśa rājendra tenādharmeṇa vai tadā //
HV, 10, 6.1 pitrā tu taṃ tadā rāṣṭrāt parityaktaṃ priyaṃ sutam /
HV, 10, 8.2 satyavratas tadā roṣaṃ vasiṣṭhe manasākarot //
HV, 10, 9.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tadā /
HV, 10, 32.1 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau /
HV, 10, 40.2 sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ tadā //
HV, 10, 47.3 sa taṃ deśaṃ tadā putraiḥ khānayāmāsa pārthivaḥ //
HV, 10, 48.3 viṣṇuṃ kapilarūpeṇa svapantaṃ puruṣaṃ tadā //
HV, 11, 19.2 kuśeṣv eva tadā piṇḍaṃ dattavān avicārayan //
HV, 11, 20.1 tataḥ pitā me suprīto vācā madhurayā tadā /
HV, 11, 31.2 gataṃ sukṛtināṃ lokaṃ jātakautūhalas tadā //
HV, 12, 5.2 vimānaṃ mahad āyāntam uttareṇa gires tadā //
HV, 12, 21.2 tam utsṛjya tadātmānam ayajaṃs te phalārthinaḥ //
HV, 12, 25.2 tebhyas te prayatātmānaḥ śaśaṃsus tanayās tadā //
HV, 12, 27.2 gamyatāṃ putrakāś ceti putrair uktāś ca te tadā //
HV, 13, 40.1 evam uktā tu dāseyī jātā satyavatī tadā /
HV, 13, 48.2 mahāyogī tadā gantā punar āvartinīṃ gatim //
HV, 13, 56.2 tadā devayuge tāta vājimedhe mahāmakhe //
HV, 14, 13.1 prasādāt tasya devasya na glānir abhavat tadā /
HV, 14, 13.2 na kṣutpipāse kālaṃ vā jānāmi sma tadānagha /
HV, 15, 33.2 sārvabhauma iti khyātaḥ pṛthivyāṃ ekarāṭ tadā //
HV, 15, 46.1 nigṛhītas tadāhaṃ tu sacivair mantrakovidaiḥ /
HV, 15, 47.2 kāraṇaṃ śrāvitaś cāsmi yuktarūpaṃ tadānagha //
HV, 15, 62.2 drupadasya pitā rājan mamaivānumate tadā //
HV, 16, 5.2 pitary uparate sarve vratavantas tadābhavan //
HV, 16, 6.2 samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā //
HV, 16, 7.2 krūrā buddhiḥ samabhavat tāṃ gāṃ vai hiṃsituṃ tadā //
HV, 16, 8.1 tān kaviḥ khasṛmaś caiva yācete neti vai tadā /
HV, 16, 8.2 na cāśakyanta te tābhyāṃ tadā vārayituṃ dvijāḥ //
HV, 16, 15.1 te vai hiṃsratayā krūrā anāryatvād guros tadā /
HV, 16, 16.1 pitṝn abhyarcya dharmeṇa prokṣayitvā ca gāṃ tadā /
HV, 16, 21.2 tadā dhanūṃṣi te tyaktvā vane prāṇān avāsṛjan //
HV, 17, 2.1 tathety uktvā ca tasyāsīt tadā yogātmano matiḥ /
HV, 17, 7.2 sarveṣām eva vacanāt prasādānugataṃ tadā //
HV, 18, 2.1 rājā vibhrājamānas tu vapuṣā tad vanaṃ tadā /
HV, 18, 6.2 sanatkumāreṇa tadā saṃnidhau mama śobhanā //
HV, 18, 19.2 pāñcālakaṇḍarīkābhyāṃ tasya saṃvid abhūt tadā //
HV, 18, 21.2 abhiṣicya tadā rājye parāṃ gatim avāptavān //
HV, 18, 26.1 teṣāṃ saṃvidathotpannā pūrvajātikṛtā tadā /
HV, 18, 27.1 āmantrya pitaraṃ tāta pitā tān abravīt tadā /
HV, 19, 10.2 sa rājā paramāpanno devaśreṣṭham agāt tadā /
HV, 19, 14.2 na dadarśāntaraṃ cāpi ślokaṃ śrāvayituṃ tadā //
HV, 19, 17.1 idam antaram ity eva tataḥ sa brāhmaṇas tadā /
HV, 19, 19.1 tac chrutvā moham agamad brahmadattas tadānagha /
HV, 19, 24.1 athainaṃ saṃnatir dhīrā devalasya sutā tadā /
HV, 19, 27.1 sa rājā paramaprītaḥ patnyāḥ śrutvā vacas tadā /
HV, 20, 30.2 naiva vyasarjayat tārāṃ tasmā aṅgirase tadā //
HV, 20, 31.1 uśanā tasya jagrāha pārṣṇim aṅgirasas tadā /
HV, 20, 40.3 tadā tāṃ śaptum ārabdhaḥ kumāro dasyuhantamaḥ //
HV, 20, 43.1 taṃ mūrdhny upāghrāya tadā somo dhātā prajāpatiḥ /
HV, 20, 44.1 utpādayāmāsa tadā putraṃ vai rājaputrikā /
HV, 21, 34.1 tataḥ karma cakārāsya tejaso vardhanaṃ tadā /
HV, 22, 2.1 kakutsthakanyāṃ gāṃ nāma na lebhe sa yatis tadā /
HV, 22, 7.1 sa rathaḥ pauravāṇāṃ tu sarveṣām abhavat tadā /
HV, 22, 13.1 sa ca divyo ratho rājan vasoś cedipates tadā /
HV, 22, 15.2 vyabhajat pañcadhā rājyaṃ putrāṇāṃ nāhuṣas tadā //
HV, 22, 39.2 karmaṇā manasā vācā brahma sampadyate tadā //
HV, 22, 40.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
HV, 23, 35.1 tena dharmarathenātha tadā viṣṇupade girau /
HV, 23, 50.2 mātṝṇāṃ tāta kopeṇa yathā te kathitaṃ tadā //
HV, 23, 127.1 evaṃ yayāteḥ śāpena jarāsaṃkramaṇe tadā /
HV, 25, 9.1 kṛṣṇāyasasamaprakhyo varṣe dvādaśame tadā /
HV, 25, 14.1 akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā /
HV, 28, 29.2 anunīyarkṣarājānaṃ niryayau ca tadā bilāt //
HV, 28, 38.1 tasyāṃ jajñe tadā vīraḥ śrutavān iti bhārata /
HV, 29, 4.1 akrūras tu tadā ratnam ādāya bharatarṣabha /
HV, 29, 8.1 pāṇḍavāṇāṃ tu dagdhānāṃ hariḥ kṛtvodakaṃ tadā /
HV, 29, 11.1 tadāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam /
HV, 29, 31.2 apayāte tadākrūre nāvarṣat pākaśāsanaḥ //
HV, 29, 32.1 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam /
HV, 29, 33.2 pravavarṣa sahasrākṣaḥ kacche jalanidhes tadā //
HV, 29, 37.1 ṣaṣṭivarṣagate kāle yad roṣo 'bhūt tadā mama /
Kirātārjunīya
Kir, 3, 18.2 vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām //
Kir, 7, 27.1 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ /
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 28.2 tadaikākī sabandhuḥ sann iṣṭena rahito yadā //
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 53.2 tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt //
KumSaṃ, 4, 42.2 upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati //
KumSaṃ, 5, 18.2 tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame //
KumSaṃ, 5, 55.1 tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā /
KumSaṃ, 5, 59.2 tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam //
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
Kāmasūtra
KāSū, 3, 4, 30.1 yadā tu bahusiddhāṃ manyeta tadaivopakramet //
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 5, 4, 1.7 yadāsau mṛgī tadā naiva śaśatādoṣaḥ /
KāSū, 6, 2, 5.15 balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
Kātyāyanasmṛti
KātySmṛ, 1, 41.2 vyavahāraś caritreṇa tadā tenaiva bādhyate //
KātySmṛ, 1, 63.2 tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam //
KātySmṛ, 1, 78.2 vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet //
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 143.2 dadyāt tatpakṣasambaddhaṃ prativādī tadottaram //
KātySmṛ, 1, 169.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
KātySmṛ, 1, 180.2 saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā //
KātySmṛ, 1, 211.2 ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī //
KātySmṛ, 1, 269.2 yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet //
KātySmṛ, 1, 294.2 yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā //
KātySmṛ, 1, 409.1 yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
KātySmṛ, 1, 417.2 hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet //
KātySmṛ, 1, 516.3 mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt //
KātySmṛ, 1, 520.3 yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet //
KātySmṛ, 1, 522.2 grāmādayaś ca likhyante tadā siddhim avāpnuyāt //
KātySmṛ, 1, 558.2 tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā //
KātySmṛ, 1, 907.2 bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam //
KātySmṛ, 1, 929.2 tadabhāve tu duhitā yady anūḍhā bhavet tadā //
KātySmṛ, 1, 961.2 tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ //
Kāvyālaṃkāra
KāvyAl, 2, 83.2 tadā śuklāṃśukāni syur aṅgeṣvambhasi yoṣitām //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.3 tataḥ yataḥ tatra yatra tadā yadā sarvadā sadā /
Kūrmapurāṇa
KūPur, 1, 1, 28.1 mathyamāne tadā tasmin kūrmarūpī janārdanaḥ /
KūPur, 1, 1, 33.1 śrutvā teṣāṃ tadā vākyaṃ viṣṇurdānavamardanaḥ /
KūPur, 1, 2, 5.2 tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā //
KūPur, 1, 2, 33.2 rajomātrātmikāstāsāṃ siddhayo 'nyāstadābhavan //
KūPur, 1, 4, 10.1 guṇasāmye tadā tasmin puruṣe cātmani sthite /
KūPur, 1, 6, 2.1 ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame /
KūPur, 1, 6, 2.2 tadā samabhavad brahmā sahasrākṣaḥ sahasrapāt //
KūPur, 1, 6, 3.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
KūPur, 1, 7, 9.1 tato 'bhidhyāyatastasya satyābhidhyāyinastadā /
KūPur, 1, 7, 9.2 prādurāsīt tadāvyaktād arvāksrotastu sādhakaḥ //
KūPur, 1, 7, 30.1 nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ /
KūPur, 1, 7, 46.2 upāsate tadā yuktā rātryahnor madhyamāṃ tanum //
KūPur, 1, 8, 2.1 tamomātrāvṛto brahmā tadāśocata duḥkhitaḥ /
KūPur, 1, 9, 23.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
KūPur, 1, 9, 64.1 labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ /
KūPur, 1, 9, 74.2 vyājahāra tadā putraṃ samālokya janārdanam //
KūPur, 1, 10, 10.2 brahmā nārāyaṇākhyo 'sau suṣvāpa salile tadā //
KūPur, 1, 10, 22.1 tadā prāṇamayo rudraḥ prādurāsīt prabhor mukhāt /
KūPur, 1, 10, 83.2 tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha //
KūPur, 1, 10, 83.2 tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha //
KūPur, 1, 11, 11.2 menāyāmabhavat putrī tadā himavataḥ satī //
KūPur, 1, 11, 256.1 etāvaduktvā vacanaṃ tadā himagirīśvaraḥ /
KūPur, 1, 13, 37.2 dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam //
KūPur, 1, 13, 56.1 tadā vai tamasāviṣṭaḥ so 'dhikāṃ brahmaṇaḥ sutaḥ /
KūPur, 1, 15, 2.2 tadā sasarja bhūtāni maithunenaiva dharmataḥ //
KūPur, 1, 15, 37.2 samācacakṣire nādaṃ tadā daityapaterbhayāt //
KūPur, 1, 15, 39.2 saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau //
KūPur, 1, 15, 43.1 tadā hiraṇyakaśipoścatvāraḥ prathitaujasaḥ /
KūPur, 1, 15, 55.1 tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ /
KūPur, 1, 15, 59.2 nivārya pitaraṃ bhrātṝn hiraṇyākṣaṃ tadābravīt //
KūPur, 1, 15, 79.2 apālayat svakaṃ rājyaṃ bhāvaṃ tyaktvā tadāsuram //
KūPur, 1, 15, 80.2 niḥsapatnaṃ tadā rājyaṃ tasyāsīd viṣṇuvaibhavāt //
KūPur, 1, 15, 107.1 tadā pārśvasthitaṃ viṣṇuṃ samprekṣya vṛṣabhadhvajaḥ /
KūPur, 1, 15, 172.2 tadā sumeroḥ śikharādhirūḍhastrilokadṛṣṭirbhagavānivārkaḥ //
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 19, 66.1 tadā prāha mahādevo rājānaṃ prītamānasaḥ /
KūPur, 1, 20, 42.1 samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam /
KūPur, 1, 21, 38.2 gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam //
KūPur, 1, 21, 52.1 tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā /
KūPur, 1, 22, 18.1 tadā sa rājā dyutimān nirgatya tu purāt tataḥ /
KūPur, 1, 22, 31.1 sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ /
KūPur, 1, 23, 23.1 samudyamya tadā śūlaṃ praveṣṭuṃ baladarpitaḥ /
KūPur, 1, 24, 56.1 tadānvapaśyad giriśasya vāme svātmānam avyaktam anantarūpam /
KūPur, 1, 25, 36.2 lājādibhiḥ purīṃ ramyāṃ bhūṣayāṃcakrire tadā //
KūPur, 1, 25, 46.1 tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ /
KūPur, 1, 25, 73.1 evamuktastadā tena brahmaṇāhamuvāca ha /
KūPur, 1, 25, 77.1 tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
KūPur, 1, 27, 4.2 papāta daṇḍavad bhūmau tyaktvā śokaṃ tadārjunaḥ //
KūPur, 1, 27, 26.1 apāṃ saukṣmye pratihate tadā meghātmanā tu vai /
KūPur, 1, 27, 27.2 prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ //
KūPur, 1, 27, 29.2 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat //
KūPur, 1, 27, 31.2 abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā //
KūPur, 1, 27, 35.1 tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
KūPur, 1, 27, 38.2 naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā //
KūPur, 1, 27, 41.2 apāṃ bhūmeśca saṃyogādoṣadhyastāstadābhavan //
KūPur, 1, 31, 24.1 tadācireṇa kālena pañcatvamahamāgataḥ /
KūPur, 1, 31, 31.1 tadāvagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ /
KūPur, 1, 39, 23.2 tadā sarvagrahāṇāṃ sa sūryo 'dhastāt prasarpati //
KūPur, 2, 1, 19.2 nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā //
KūPur, 2, 2, 30.2 yogino 'vyavadhānena tadā sampadyate svayam //
KūPur, 2, 2, 31.2 sarvabhūteṣu cātmānaṃ brahma sampadyate tadā //
KūPur, 2, 2, 32.2 ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ //
KūPur, 2, 2, 33.2 tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ //
KūPur, 2, 2, 34.2 tata eva ca vistāraṃ brahma sampadyate tadā //
KūPur, 2, 2, 35.2 māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ //
KūPur, 2, 2, 36.2 kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ //
KūPur, 2, 14, 63.2 tadā vidyādanadhyāyamanṛtau cābhradarśane //
KūPur, 2, 23, 19.2 tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam //
KūPur, 2, 23, 24.2 aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati //
KūPur, 2, 23, 57.1 anasthisaṃcit vipre brāhmaṇo rauti cet tadā /
KūPur, 2, 27, 29.2 ekapādena tiṣṭheta marīcīn vā pibet tadā //
KūPur, 2, 28, 3.2 tadā saṃnyāsamicchecca patitaḥ syād viparyaye //
KūPur, 2, 31, 22.1 ityevamukte 'pi tadā yajñamūrterajasya ca /
KūPur, 2, 31, 72.2 tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam //
KūPur, 2, 33, 36.2 tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam //
KūPur, 2, 34, 47.1 prajajvālātha tapasā munirmaṅkaṇakastadā /
KūPur, 2, 34, 58.2 vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ //
KūPur, 2, 35, 4.1 teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ /
KūPur, 2, 35, 28.2 nanāma sāmbamavyayaṃ sa rājapuṅgavastadā //
KūPur, 2, 37, 20.1 karoti nṛtyaṃ paramaprabhāvaṃ tadā virūḍhaḥ punareva bhūyaḥ /
KūPur, 2, 37, 42.1 tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
KūPur, 2, 43, 4.2 śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk /
KūPur, 2, 43, 31.2 tadā dahatyasau dīptaḥ kālarudrapracoditaḥ //
KūPur, 2, 43, 33.3 ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate //
KūPur, 2, 43, 34.2 uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ //
KūPur, 2, 43, 39.1 tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam /
KūPur, 2, 43, 41.1 pravṛṣṭe ca tadātyarthamambhasā pūryate jagat /
KūPur, 2, 43, 41.2 adbhis tejo'bhibhūtatvāt tadāgniḥ praviśaty apaḥ //
KūPur, 2, 44, 90.1 dadhīcasya ca dakṣasya vivādaḥ kathitastadā /
Laṅkāvatārasūtra
LAS, 2, 138.27 tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam /
LAS, 2, 146.2 tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate //
LAS, 2, 169.2 tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ /
Liṅgapurāṇa
LiPur, 1, 1, 5.1 naimiṣeyāstadā dṛṣṭvā nāradaṃ hṛṣṭamānasāḥ /
LiPur, 1, 1, 8.2 tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā //
LiPur, 1, 2, 39.1 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā /
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 4, 60.1 sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ /
LiPur, 1, 4, 63.2 sraṣṭuṃ ca bhagavāṃścakre tadā sraṣṭā punarmatim //
LiPur, 1, 5, 18.1 upayeme tadākūtiṃ rucirnāma prajāpatiḥ /
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 5, 33.1 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ /
LiPur, 1, 6, 16.2 evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam /
LiPur, 1, 6, 16.3 pradakṣiṇīkṛtya tadā bhagavānkanakāṇḍajaḥ //
LiPur, 1, 6, 20.1 śaṃkaro 'pi tadā rudrair nivṛttātmā hyadhiṣṭhitaḥ /
LiPur, 1, 8, 50.2 tadottamottamaḥ proktaḥ prāṇāyāmaḥ suśobhanaḥ //
LiPur, 1, 9, 11.1 tadā manasi saṃjātaṃ daurmanasyamiti smṛtam /
LiPur, 1, 9, 56.2 athavānugrahārthaṃ ca līlārthaṃ vā tadā muniḥ //
LiPur, 1, 10, 46.1 īśānaṃ viśvarūpākhyo viśvarūpaṃ tadāha mām //
LiPur, 1, 11, 3.1 tasmiṃstatparamaṃ dhyānaṃ dhyāyato brahmaṇastadā /
LiPur, 1, 14, 2.1 ekārṇave tadā vṛtte divye varṣasahasrake /
LiPur, 1, 16, 26.2 tadāprabhṛti kalpaś ca trayastriṃśattamo hyayam //
LiPur, 1, 17, 7.1 sthitikāle tadā pūrṇe tataḥ pratyāhṛte tathā /
LiPur, 1, 17, 15.2 tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu //
LiPur, 1, 17, 37.2 evaṃ vyāhṛtya viśvātmā svarūpamakarottadā //
LiPur, 1, 17, 38.2 tadāprabhṛti māmāhurhaṃsaṃ haṃso virāḍiti //
LiPur, 1, 17, 49.1 tadā samabhavattatra nādo vai śabdalakṣaṇaḥ /
LiPur, 1, 17, 50.2 liṅgasya dakṣiṇe bhāge tadāpaśyatsanātanam //
LiPur, 1, 17, 53.2 tasyopari tadāpaśyacchuddhasphaṭikavat prabhum //
LiPur, 1, 17, 57.2 tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham //
LiPur, 1, 17, 71.1 evameva hare brahmannityāhuḥ śrutayastadā /
LiPur, 1, 19, 14.1 tadā drakṣyasi māṃ caivaṃ so'pi drakṣyati padmajaḥ /
LiPur, 1, 19, 15.1 tadāprabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
LiPur, 1, 20, 24.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
LiPur, 1, 20, 83.2 ko'hamityapi ca dhyāte kumārāste 'bhavaṃstadā //
LiPur, 1, 23, 2.1 śvetakalpo yadā hyāsīd ahameva tadābhavam /
LiPur, 1, 23, 3.2 tena nāmnā ca vikhyātaḥ śvetakalpastadā hyasau //
LiPur, 1, 23, 4.2 śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 8.2 tadā lohitamāṃsāsthilohitakṣīrasaṃbhavā //
LiPur, 1, 23, 13.2 matkṛtena ca nāmnā vai pītakalpo 'bhavattadā //
LiPur, 1, 23, 14.2 pītavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 21.1 kṛṣṇarūpā ca deveśa tadāsīdbrahmasaṃjñitā /
LiPur, 1, 23, 23.1 tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā /
LiPur, 1, 24, 10.1 tadā caturyugāvasthe tasminkalpe yugāntike /
LiPur, 1, 24, 11.1 utpatsyāmi tadā brahman punar asmin yugāntike /
LiPur, 1, 24, 11.2 yugapravṛttyā ca tadā tasmiṃś ca prathame yuge //
LiPur, 1, 24, 12.2 tadāhaṃ brāhmaṇārthāya kalau tasmin yugāntike //
LiPur, 1, 24, 14.1 tatra śiṣyāḥ śikhāyuktā bhaviṣyanti tadā mama /
LiPur, 1, 24, 17.2 tadā lokahitārthāya sutāro nāma nāmataḥ //
LiPur, 1, 24, 19.1 dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃstadā /
LiPur, 1, 24, 21.1 tadāpyahaṃ bhaviṣyāmi damanastu yugāntike /
LiPur, 1, 24, 24.1 tadāpyahaṃ bhaviṣyāmi suhotro nāma nāmataḥ /
LiPur, 1, 24, 28.1 tadā cāpi bhaviṣyāmi kaṅko nāma mahātapāḥ /
LiPur, 1, 24, 32.1 tadāpyahaṃ bhaviṣyāmi logākṣīr nāma nāmataḥ /
LiPur, 1, 24, 36.2 tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike //
LiPur, 1, 24, 40.1 yadā tadā bhaviṣyāmi nāmnāhaṃ dadhivāhanaḥ /
LiPur, 1, 24, 44.1 tadāpyahaṃ bhaviṣyāmi ṛṣabho nāma nāmataḥ /
LiPur, 1, 24, 45.1 parāśaraś ca gargaś ca bhārgavāṅgirasau tadā /
LiPur, 1, 24, 48.2 yadā bhaviṣyate viprastadāhaṃ bhavitā muniḥ //
LiPur, 1, 24, 52.2 tadāpyahaṃ bhaviṣyāmi gaṅgādvāre kalau tathā //
LiPur, 1, 24, 56.1 tadāpyahaṃ bhaviṣyāmi kalāviha yugāntike /
LiPur, 1, 24, 60.1 tadāpyahaṃ bhaviṣyāmi vālirnāma mahāmuniḥ /
LiPur, 1, 24, 65.1 tatrāpi mama te putrā bhaviṣyanti kalau tadā /
LiPur, 1, 24, 68.1 tadāpyahaṃ bhaviṣyāmi nāmnā vedaśirā dvijaḥ /
LiPur, 1, 24, 73.1 tadāpyahaṃ bhaviṣyāmi gokarṇo nāma nāmataḥ /
LiPur, 1, 24, 77.1 tadāpyahaṃ bhaviṣyāmi guhāvāsīti nāmataḥ /
LiPur, 1, 24, 80.2 bhaviṣyanti tadā kāle sarve te dhyānayuñjakāḥ //
LiPur, 1, 24, 86.1 tadā ṛtañjayo nāma vyāsastu bhavitā muniḥ /
LiPur, 1, 24, 86.2 tadāpyahaṃ bhaviṣyāmi śikhaṇḍī nāma nāmataḥ //
LiPur, 1, 24, 91.2 tadāpyahaṃ bhaviṣyāmi jaṭāmālī ca nāmataḥ //
LiPur, 1, 24, 94.2 tato viṃśatimaścaiva parivarto yadā tadā //
LiPur, 1, 24, 95.1 gautamastu tadā vyāso bhaviṣyati mahāmuniḥ /
LiPur, 1, 24, 95.2 tadāpyahaṃ bhaviṣyāmi aṭṭahāsastu nāmataḥ //
LiPur, 1, 24, 96.1 aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ /
LiPur, 1, 24, 100.2 tadāpyahaṃ bhaviṣyāmi dāruko nāma nāmataḥ //
LiPur, 1, 24, 104.1 tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ /
LiPur, 1, 24, 108.1 vyāso hi bhavitā brahmaṃstadāhaṃ bhavitā punaḥ /
LiPur, 1, 24, 109.1 tatra kālaṃ jariṣyāmi tadā girivarottame /
LiPur, 1, 24, 112.1 tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike /
LiPur, 1, 24, 115.2 tadāpyahaṃ bhaviṣyāmi daṇḍī muṇḍīśvaraḥ prabhuḥ //
LiPur, 1, 24, 118.1 tadāpyahaṃ bhaviṣyāmi sahiṣṇurnāma nāmataḥ /
LiPur, 1, 24, 121.2 tadāpyahaṃ bhaviṣyāmi somaśarmā dvijottamaḥ //
LiPur, 1, 24, 126.1 tadā ṣaṣṭhena cāṃśena kṛṣṇaḥ puruṣasattamaḥ /
LiPur, 1, 24, 127.1 tadāpyahaṃ bhaviṣyāmi yogātmā yogamāyayā /
LiPur, 1, 24, 129.2 bhaviṣyāmi tadā brahmaṃllakulī nāma nāmataḥ //
LiPur, 1, 24, 130.1 kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā /
LiPur, 1, 24, 137.2 tadā sa mukto mantavyaḥ pakvaṃ phalamiva sthitaḥ //
LiPur, 1, 24, 140.2 bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā //
LiPur, 1, 24, 150.1 tamuddiśya tadā brahmā namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 25, 3.1 tadā pārśve sthito nandī śālaṅkāyanakātmajaḥ /
LiPur, 1, 25, 12.2 prasuptaṃ tamasā jñānabhānorbhāsā tadā śuciḥ //
LiPur, 1, 25, 19.1 ācamya tristadā tīrthe hyavagāhya bhavaṃ smaran /
LiPur, 1, 29, 16.1 kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ vā /
LiPur, 1, 29, 17.1 kācittadā taṃ na viveda dṛṣṭvā vivāsanā srastamahāṃśukā ca /
LiPur, 1, 29, 51.2 evamuktā tadā bhartrā bhāryā tasya pativratā //
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
LiPur, 1, 30, 1.2 evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ /
LiPur, 1, 30, 25.1 aho nirīkṣya cāntakaṃ mṛtaṃ tadā suvismitaḥ /
LiPur, 1, 30, 30.2 evamuktāstadā tena brahmaṇā brahmavādinaḥ /
LiPur, 1, 32, 11.1 tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ /
LiPur, 1, 33, 14.1 tataḥ pramuditā viprāḥ śrutvaivaṃ kathitaṃ tadā /
LiPur, 1, 33, 24.1 sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā //
LiPur, 1, 34, 9.1 tadāprabhṛti lokeṣu rakṣārthamaśubheṣu ca /
LiPur, 1, 35, 13.1 sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim /
LiPur, 1, 35, 31.1 dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam /
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 36, 53.1 kuśamuṣṭiṃ tadādāya dadhīcaḥ saṃsmaranbhavam /
LiPur, 1, 36, 59.2 rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā //
LiPur, 1, 36, 60.1 aṇḍānāṃ koṭayaścaiva viśvamūrtestanau tadā /
LiPur, 1, 36, 60.2 dṛṣṭvaitadakhilaṃ tatra cyāvanir vismitaṃ tadā //
LiPur, 1, 37, 20.1 tadā taṃ kalpamāhurvai meghavāhanasaṃjñayā /
LiPur, 1, 37, 20.2 hiraṇyagarbhastaṃ dṛṣṭvā tasya dehodbhavastadā //
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 39, 19.1 varṇāśramavyavasthā ca tadāsīnna ca saṃkaraḥ /
LiPur, 1, 39, 20.2 apāṃ saukṣmye pratigate tadā meghātmanā tu vai //
LiPur, 1, 39, 22.1 prādurāsaṃstadā tāsāṃ vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 24.1 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat /
LiPur, 1, 39, 26.1 api dhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā /
LiPur, 1, 39, 31.2 tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā //
LiPur, 1, 39, 35.2 naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā //
LiPur, 1, 39, 39.2 apāṃ bhūmeś ca saṃyogādoṣadhyastāstadābhavan //
LiPur, 1, 39, 41.2 tenauṣadhena vartante prajāstretāyuge tadā //
LiPur, 1, 39, 45.2 tadāprabhṛti cauṣadhyaḥ phālakṛṣṭāstvitastataḥ //
LiPur, 1, 39, 47.2 hastodbhavā hyapaścaiva bhavanti bahuśastadā //
LiPur, 1, 39, 52.1 balādviṣṇustadā yajñamakarotsarvadṛk kramāt /
LiPur, 1, 39, 52.2 dvijāstadā praśaṃsanti tatastvāhiṃsakaṃ mune //
LiPur, 1, 39, 53.1 dvāpareṣvapi vartante matibhedāstadā nṛṇām /
LiPur, 1, 39, 54.1 tadā tu sarvabhūtānāṃ kāyakleśavaśātkramāt /
LiPur, 1, 40, 5.2 nādhīyante tadā vedānna yajanti dvijātayaḥ //
LiPur, 1, 40, 10.2 tadā svalpaphalā bhūmiḥ kvaciccāpi mahāphalā //
LiPur, 1, 40, 14.1 nīcasyeva tadā vākyaṃ vadanti vinayena tam /
LiPur, 1, 40, 23.2 tadā sūkṣmo mahodarko durlabho dānamūlavān //
LiPur, 1, 40, 26.2 citravarṣī tadā devo yadā prāhuryugakṣayam //
LiPur, 1, 40, 37.1 subhikṣaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ tadā /
LiPur, 1, 40, 38.1 duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā /
LiPur, 1, 40, 39.1 utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ /
LiPur, 1, 40, 41.1 utpadyante tadā te vai samprāpte tu kalau yuge /
LiPur, 1, 40, 41.2 adhīyante tadā vedāñśūdrā dharmārthakovidāḥ //
LiPur, 1, 40, 43.1 upadravāṃstathānyonyaṃ sādhayanti tadā prajāḥ /
LiPur, 1, 40, 44.2 prajāsu brahmahatyādi tadā vai sampravartate //
LiPur, 1, 40, 45.2 tadā tvalpena kālena siddhiṃ gacchanti mānavāḥ //
LiPur, 1, 40, 53.2 sa tadā taiḥ parivṛto mlecchān hanti sahasraśaḥ //
LiPur, 1, 40, 66.2 naṣṭe śraute smārtadharme parasparahatāstadā //
LiPur, 1, 40, 71.2 evaṃ kaṣṭamanuprāptā alpaśeṣāḥ prajāstadā //
LiPur, 1, 40, 74.1 ahorātrāttadā tāsāṃ yugaṃ tu parivartate /
LiPur, 1, 40, 76.1 utpannāḥ kaliśiṣṭāstu prajāḥ kārtayugāstadā /
LiPur, 1, 40, 78.1 kalijaiḥ saha te sarve nirviśeṣāstadābhavan /
LiPur, 1, 40, 99.1 yugasvabhāvaś ca tathā vidhatte vai tadā prabhuḥ /
LiPur, 1, 41, 2.2 tadā dharāmbhasi vyāptā hyāpo vahnau samīraṇe //
LiPur, 1, 41, 4.2 abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt //
LiPur, 1, 41, 6.2 atha sṛṣṭāstadā tasya manasā tena mānasāḥ //
LiPur, 1, 41, 9.2 putrasnehamiti procya strīpuṃrūpo'bhavattadā //
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 41, 21.1 pūritaṃ pūrakeṇaiva prabuddhaṃ cābhavattadā /
LiPur, 1, 41, 35.1 tadāṣṭadhā mahādevaḥ samātiṣṭhatsamantataḥ /
LiPur, 1, 41, 35.2 tadā prakāśate bhānuḥ kṛṣṇavartmā niśākaraḥ //
LiPur, 1, 41, 36.2 tadāprabhṛti taṃ prāhuraṣṭamūrtiritīśvaram //
LiPur, 1, 41, 40.2 tatastebhyo'śrubindubhyo bhūtāḥ pretāstadābhavan //
LiPur, 1, 41, 41.2 anindata tadā devo brahmātmānam ajo vibhuḥ //
LiPur, 1, 41, 43.2 tadaikādaśadhātmānaṃ pravibhajya vyavasthitaḥ //
LiPur, 1, 41, 44.2 sā cāsṛjattadā lakṣmīṃ durgāṃ śreṣṭhāṃ sarasvatīm //
LiPur, 1, 41, 49.2 brahmaṇaḥ pradadau prāṇānātmasthāṃstu tadā prabhuḥ //
LiPur, 1, 41, 60.1 tadā rudrairjagannāthastayā cāntardadhe vibhuḥ /
LiPur, 1, 42, 5.2 tadaiva muniśārdūlaścotsasarja klamaṃ dvijaḥ //
LiPur, 1, 42, 16.1 vavarṣustadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ /
LiPur, 1, 42, 25.2 śilādo'pi munirdṛṣṭvā pitā me tādṛśaṃ tadā //
LiPur, 1, 43, 2.2 tadā vai daivikaṃ rūpaṃ tyaktvā mānuṣyam āsthitaḥ //
LiPur, 1, 43, 29.1 evamuktvā ca māṃ devo bhagavān sagaṇastadā /
LiPur, 1, 43, 29.2 kuśeśayamayīṃ mālāṃ samunmucyātmanastadā //
LiPur, 1, 43, 39.1 tāni srotāṃsi trīṇyasyāḥ srotasvinyo'bhavaṃstadā /
LiPur, 1, 43, 45.1 tasyābhiṣiktasya tadā pravṛttā srotasā bhṛśam /
LiPur, 1, 44, 38.2 evaṃ stutaścābhiṣikto devaiḥ sabrahmakaistadā //
LiPur, 1, 44, 45.1 tadā devīṃ bhavaṃ dṛṣṭvā mayā ca prārthayan gaṇaiḥ /
LiPur, 1, 44, 47.2 bhavabhaktāstadā cāsaṃstasmādevaṃ samarcayet //
LiPur, 1, 46, 7.2 yadā suptastadā suptaṃ tanmayaṃ ca carācaram //
LiPur, 1, 53, 57.1 tadā svayaṃ vṛtraripuḥ surendraiḥ sureśvaraḥ sarvasamṛddhihetuḥ /
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 54, 9.2 tadā tvapararātraś ca vāyubhāge sudāruṇaḥ //
LiPur, 1, 54, 33.2 toyasya nāsti vai nāśaḥ tadaiva parivartate //
LiPur, 1, 54, 55.2 tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ //
LiPur, 1, 55, 13.1 ākṛṣyete yadā te vai dhruveṇādhiṣṭhite tadā /
LiPur, 1, 57, 23.2 tadā dakṣiṇamārgastho nīcāṃ vīthimupāśritaḥ //
LiPur, 1, 57, 24.1 bhūmirekhāvṛtaḥ sūryaḥ paurṇimāvāsyayos tadā /
LiPur, 1, 59, 1.3 papracchuruttaraṃ bhūyastadā te romaharṣaṇam //
LiPur, 1, 59, 3.1 śrutvā tu vacanaṃ teṣāṃ tadā sūtaḥ samāhitaḥ /
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
LiPur, 1, 63, 3.2 na vṛddhimagamallokastadā maithunayogataḥ //
LiPur, 1, 63, 11.2 vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastadā //
LiPur, 1, 63, 84.1 rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā /
LiPur, 1, 64, 6.1 naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā /
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 9.1 dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī /
LiPur, 1, 64, 10.1 tadā tasya snuṣā prāha patnī śaktermahāmunim /
LiPur, 1, 64, 14.1 duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā /
LiPur, 1, 64, 25.2 lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ //
LiPur, 1, 64, 27.3 evamuktvā rudanvipra āliṅgyārundhatīṃ tadā //
LiPur, 1, 64, 29.2 arundhati tadā bhītā vasiṣṭhaś ca mahāmatiḥ //
LiPur, 1, 64, 43.2 tadā cakre matiṃ dhīmān yātuṃ svāśramamāśramī //
LiPur, 1, 64, 48.1 yadā tadā śaktisūnur avatīrṇo mahītale /
LiPur, 1, 64, 48.2 śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau //
LiPur, 1, 64, 50.1 jagustadā ca pitaro nanṛtuś ca pitāmahāḥ /
LiPur, 1, 64, 64.1 adṛśyantī tadā vākyaṃ śrutvā tasya sutasya sā /
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 64, 70.1 sā niśamya vacanaṃ tadā śubhaṃ sasmitā tanayamāha vismitā /
LiPur, 1, 64, 94.1 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ /
LiPur, 1, 64, 97.1 tadā haraṃ praṇamyāśu devadevamumāṃ tathā /
LiPur, 1, 64, 97.2 vasiṣṭhaṃ ca tadā śreṣṭhaṃ śaktir vai śaṅkarājñayā //
LiPur, 1, 64, 105.1 gataṃ dṛṣṭvātha pitaraṃ tadābhyarcyaiva śaṅkaram /
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
LiPur, 1, 64, 114.1 samprāptaś ca tadā satraṃ pulastyo brahmaṇaḥ sutaḥ /
LiPur, 1, 65, 6.1 chāyā svaputrābhyadhikaṃ snehaṃ cakre manau tadā /
LiPur, 1, 65, 14.1 vaḍavā ca tadā tvāṣṭrī saṃjñā tasmāddivākarāt /
LiPur, 1, 66, 10.1 saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ /
LiPur, 1, 66, 75.1 jagāma śaunakamṛṣiṃ śaraṇyaṃ vyathitastadā /
LiPur, 1, 67, 10.3 evaṃ jānapadaistuṣṭair ityukto nāhuṣastadā //
LiPur, 1, 67, 13.2 vyabhajacca tridhā rājyaṃ putrebhyo nāhuṣastadā //
LiPur, 1, 67, 19.1 karmaṇā manasā vācā brahma sampadyate tadā /
LiPur, 1, 67, 20.1 yadā na nindenna dveṣṭi brahma sampadyate tadā /
LiPur, 1, 68, 10.1 tasya rāmas tadā tvāsīnmṛtyurnārāyaṇātmakaḥ /
LiPur, 1, 69, 22.2 provāca cainaṃ garbhasthā sā kanyā gāndinī tadā //
LiPur, 1, 69, 51.1 tāṃ kanyāṃ jagṛhe rakṣankaṃsātsvasyātmajaṃ tadā /
LiPur, 1, 69, 57.1 nivedayāmāsa tadā jātāṃ kanyāṃ sulakṣaṇām /
LiPur, 1, 69, 79.1 bāṇasya ca tadā tena cheditaṃ munipuṅgavāḥ /
LiPur, 1, 69, 84.1 tadā tasyaiva tu gataṃ varṣāṇāmadhikaṃ śatam /
LiPur, 1, 69, 85.2 śāpaṃ piṇḍārake 'rakṣadvaco durvāsasastadā //
LiPur, 1, 70, 7.2 guṇasāmye tadā tasminnavibhāge tamomaye //
LiPur, 1, 70, 116.1 ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame /
LiPur, 1, 70, 116.2 tadā bhavati vai brahmā sahasrākṣaḥ sahasrapāt //
LiPur, 1, 70, 117.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
LiPur, 1, 70, 133.1 prāksarge dahyamāne tu tadā saṃvartakāgninā /
LiPur, 1, 70, 135.1 tadācalatvād acalāḥ parvabhiḥ parvatāḥ smṛtāḥ /
LiPur, 1, 70, 152.2 tato'bhidhyāyatastasya satyābhidhyāyinastadā //
LiPur, 1, 70, 153.1 prādurāsīttadā vyaktādarvāksrotāstu sādhakaḥ /
LiPur, 1, 70, 262.2 tamomātrāvṛto brahmā tadā śokena duḥkhitaḥ //
LiPur, 1, 70, 322.1 evamuktastadā brahmā mahādevena dhīmatā /
LiPur, 1, 71, 4.2 ekeneṣunipātena divyenāpi tadā katham //
LiPur, 1, 71, 12.2 tān abravīt tadā devo lokānāṃ prabhur avyayaḥ //
LiPur, 1, 71, 17.1 samāgatāni caitāni yo hanyādbhagavaṃstadā /
LiPur, 1, 71, 22.2 ālayaṃ cātmanaḥ kṛtvā tatrāste balavāṃstadā //
LiPur, 1, 71, 24.1 puratraye tadā jāte sarve daityā jagattraye /
LiPur, 1, 71, 39.1 athaivaṃ te tadā dagdhā devā deveśvaraṃ harim /
LiPur, 1, 71, 39.2 abhivandya tadā prāhus tamapratimavarcasam //
LiPur, 1, 71, 41.1 tadā sasmāra vai yajñaṃ yajñamūrtirjanārdanaḥ /
LiPur, 1, 71, 42.2 devaṃ te puruṣaṃ caiva praṇemustuṣṭuvustadā //
LiPur, 1, 71, 43.2 sanātanastadā sendrān devān ālokya cācyutaḥ //
LiPur, 1, 71, 58.2 nānāpraharaṇopetān nānāveṣadharāṃstadā //
LiPur, 1, 71, 59.1 kālāgnirudrasaṃkāśān kālarudropamāṃstadā /
LiPur, 1, 71, 79.2 praviśya tatpuraṃ tūrṇaṃ munirmāyāṃ tadākarot //
LiPur, 1, 71, 80.2 śrautaṃ smārtaṃ ca saṃtyajya tasya śiṣyāstadābhavan //
LiPur, 1, 71, 81.2 nārado'pi tadā māyī niyogānmāyinaḥ prabhoḥ //
LiPur, 1, 71, 93.2 evaṃ naṣṭe tadā dharme śrautasmārte suśobhane //
LiPur, 1, 71, 120.1 śrutvā prabhostadā vākyaṃ praṇemustuṣṭuvuś ca te /
LiPur, 1, 71, 133.2 nṛtyāmṛtaṃ tadā pītvā pārvatīparameśvarau /
LiPur, 1, 71, 133.3 avāpatus tadā tṛptiṃ nandinā ca gaṇeśvarāḥ //
LiPur, 1, 71, 143.1 vṛṣamāruhya suśvetaṃ yayau tasyājñayā tadā /
LiPur, 1, 71, 150.2 vṛṣṭyā tuṣṭastadā reje tuṣṭyā puṣṭyā yathārthayā //
LiPur, 1, 72, 5.1 ṛkṣāṇi ca tadā tasya vāmasyaiva tu bhūṣaṇam /
LiPur, 1, 72, 21.1 viṣamaś ca tadā bāhyo mānasādriḥ suśobhanaḥ /
LiPur, 1, 72, 45.1 apūjitastadā devaiḥ prāha devānnivārayan /
LiPur, 1, 72, 52.1 agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam /
LiPur, 1, 72, 59.1 tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ /
LiPur, 1, 72, 66.1 kālī tadā kālaniśāprakāśaṃ śūlaṃ kapālābharaṇā kareṇa /
LiPur, 1, 72, 66.2 prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā //
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 88.2 tadā prabhāvato gaurī bhavasyeva jaganmayī //
LiPur, 1, 72, 89.1 śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā /
LiPur, 1, 72, 94.2 saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam //
LiPur, 1, 72, 99.1 atha nirīkṣya sureśvaramīśvaraṃ sagaṇamadrisutāsahitaṃ tadā /
LiPur, 1, 72, 117.1 gāṇapatyaṃ tadā śaṃbhoryayuḥ pūjāvidherbalāt /
LiPur, 1, 72, 118.2 dṛṣṭvā bhītaṃ tadānīkaṃ devānāṃ devapuṅgavaḥ //
LiPur, 1, 72, 119.1 kiṃ cetyāha tadā devānpraṇemustaṃ samantataḥ //
LiPur, 1, 72, 154.2 līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ //
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 72, 177.1 tatastadā maheśvare gate raṇādgaṇaiḥ saha /
LiPur, 1, 73, 29.1 tadāprabhṛti śakrādyāḥ pūjayāmāsurīśvaram /
LiPur, 1, 75, 15.2 dhyānayajñaratasyāsya tadā saṃnihitaḥ śivaḥ //
LiPur, 1, 80, 19.1 dṛṣṭvā nāryastadā viṣṇuṃ madāghūrṇitalocanāḥ //
LiPur, 1, 80, 54.1 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ /
LiPur, 1, 80, 56.2 tadāprabhṛti te devāḥ sarve pāśupatāḥ smṛtāḥ //
LiPur, 1, 85, 26.1 tanmāhātmyāt tadā lokān sadevāsuramānuṣān /
LiPur, 1, 86, 69.1 vartamānastadā tasya jāgradityabhidhīyate /
LiPur, 1, 86, 100.1 prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam /
LiPur, 1, 87, 11.1 tadāprabhṛti vai mokṣapravṛttirdvijasattamāḥ /
LiPur, 1, 87, 11.3 evamuktvā tadāpaśyadbhavānīṃ parameśvaraḥ //
LiPur, 1, 87, 15.1 tadā muktiḥ kṣaṇādeva nānyathā karmakoṭibhiḥ /
LiPur, 1, 87, 25.1 tadā tiṣṭhanti sāyujyaṃ prāptāste khecarāḥ prabhoḥ //
LiPur, 1, 92, 10.1 darśayāmāsa ca tadā devodyānamanuttamam /
LiPur, 1, 92, 37.3 āghrāya vadanāmbhojaṃ tadāha girijāṃ hasan //
LiPur, 1, 92, 112.2 sthitānāṃ sa tadā teṣāṃ devadeva umāpatiḥ //
LiPur, 1, 92, 120.1 tāmuvāca suraśreṣṭhastadā devīṃ girīndrajām /
LiPur, 1, 93, 11.2 bhasmīkṛtya mahādevo nirbibhedāndhakaṃ tadā //
LiPur, 1, 93, 14.1 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari /
LiPur, 1, 93, 23.1 śrutvā vākyaṃ tadā śaṃbhor hiraṇyanayanātmajaḥ /
LiPur, 1, 94, 18.1 jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā /
LiPur, 1, 94, 20.2 mūrdhnyāropya namaścakruś cakriṇaḥ saṃnidhau tadā //
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 95, 13.1 evamuktāstadā tena daityena sudurātmanā /
LiPur, 1, 95, 14.1 tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ /
LiPur, 1, 95, 15.1 tadātha garvabhinnasya hiraṇyakaśipoḥ prabhuḥ /
LiPur, 1, 95, 20.2 sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī //
LiPur, 1, 95, 61.2 apahṛtya tadā prāṇān śarabhaḥ surapūjitaḥ //
LiPur, 1, 95, 62.2 evaṃ stutastadā devairjagāma sa yathākramam //
LiPur, 1, 96, 22.1 tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam /
LiPur, 1, 96, 22.1 tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam /
LiPur, 1, 96, 64.1 tadā tejāṃsi sarvāṇi tasmin līnāni śāṅkare /
LiPur, 1, 96, 96.2 tadā tadāpanetavyaṃ tvayaiva parameśvara //
LiPur, 1, 96, 96.2 tadā tadāpanetavyaṃ tvayaiva parameśvara //
LiPur, 1, 96, 98.2 śuktiśityaṃ tadā maṅgaṃ vīrabhadraḥ kṣaṇāttataḥ //
LiPur, 1, 96, 112.1 eka eva tadā viṣṇuḥ śivalīno na cānyathā /
LiPur, 1, 96, 115.1 nṛsiṃhakṛttivasanastadāprabhṛti śaṅkaraḥ /
LiPur, 1, 97, 32.2 evamukto mahādevaḥ prādahadvai rathaṃ tadā /
LiPur, 1, 98, 4.1 parājitāstadā devā devadeveśvaraṃ harim /
LiPur, 1, 98, 21.1 suśreṣṭhastadā śreṣṭhaṃ pūjayāmāsa śaṅkaram /
LiPur, 1, 98, 23.2 tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca //
LiPur, 1, 98, 161.1 gopayāmāsa kamalaṃ tadaikaṃ bhuvaneśvaraḥ /
LiPur, 1, 98, 166.1 itthaṃbhūtaṃ tadā dṛṣṭvā bhavaṃ bhasmavibhūṣitam /
LiPur, 1, 98, 169.1 tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ /
LiPur, 1, 98, 177.2 tadāprabhṛti taṃ prāhuḥ padmākṣamiti suvratam //
LiPur, 1, 98, 185.1 divyā haimavatī viṣṇo tadā tvamapi suvrata /
LiPur, 1, 98, 187.1 māṃ divyena ca bhāvena tadāprabhṛti śaṅkaram /
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 100, 8.2 tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ //
LiPur, 1, 100, 28.1 papāta ca tadā bhūmau visaṃjñaḥ puruṣottamaḥ /
LiPur, 1, 100, 31.1 tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā /
LiPur, 1, 100, 33.1 praviveśa tadā caiva tadīyāhavanīyakam /
LiPur, 1, 100, 34.2 taṃ tadā mṛgarūpeṇa dhāvantaṃ gaganaṃ prati //
LiPur, 1, 100, 44.1 hatānāṃ ca tadā teṣāṃ pradadau pūrvavattanum /
LiPur, 1, 101, 2.3 tadā haimavatī jajñe tapasā ca dvijottamāḥ //
LiPur, 1, 101, 3.2 dvādaśe ca tadā varṣe pūrṇe haimavatī śubhā //
LiPur, 1, 101, 5.1 ṛṣayaś ca tadā sarve sarvalokamaheśvarīm /
LiPur, 1, 101, 17.1 tadāmarapatiḥ śrīmān saṃnipatyāmaraprabhuḥ /
LiPur, 1, 101, 31.1 evam uktas tadā tena brahmaṇā parameṣṭhinā /
LiPur, 1, 101, 45.1 tadā tasya suto yaś ca sa patiste bhaviṣyati /
LiPur, 1, 101, 45.2 sā praṇamya tadā rudraṃ kāmapatnī śucismitā //
LiPur, 1, 102, 1.3 prītiś ca bhagavāñcharvo vacanādbrahmaṇastadā //
LiPur, 1, 102, 2.2 tadā haimavatīṃ devīmupayeme yathāvidhi //
LiPur, 1, 102, 12.1 anugṛhya tadā devīmuvāca prahasanniva /
LiPur, 1, 102, 15.1 jagāmeṣṭaṃ tadā divyaṃ svapuraṃ prayayau ca sā /
LiPur, 1, 102, 15.2 dṛṣṭvā hṛṣṭastadā devīṃ menayā tuhinācalaḥ //
LiPur, 1, 102, 17.1 svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat /
LiPur, 1, 102, 25.1 bandibhiḥ stūyamānā ca sthitā śailasutā tadā /
LiPur, 1, 102, 47.2 vijñāpyaivaṃ tadā brahmā devadevaṃ maheśvaram /
LiPur, 1, 102, 47.3 saṃstambhitāṃstadā tena bhagavān āha padmajaḥ //
LiPur, 1, 102, 56.2 labdhvā cakṣustadā devā indraviṣṇupurogamāḥ //
LiPur, 1, 102, 60.2 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām //
LiPur, 1, 103, 35.2 ratnānyādāya vādyāṃś ca tatrājagmustadā puram //
LiPur, 1, 103, 68.2 yatrāyaṃ kīrtyate vipraistāvadāste tadā bhavaḥ //
LiPur, 1, 103, 70.2 kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ //
LiPur, 1, 104, 2.3 dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ //
LiPur, 1, 105, 1.3 tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ //
LiPur, 1, 105, 7.1 tatastadā niśamya vai pinākadhṛk sureśvaraḥ /
LiPur, 1, 105, 9.2 samastalokasaṃbhavaṃ gajānanaṃ tadāṃbikā //
LiPur, 1, 105, 10.2 tadā tuṣṭuvuścaikadantaṃ sureśāḥ praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ //
LiPur, 1, 105, 11.1 tadā tayorvinirgataḥ subhairavaḥ sa mūrtimān /
LiPur, 1, 105, 28.1 sasarja ca tadā vighnagaṇaṃ gaṇapatiḥ prabhuḥ /
LiPur, 1, 105, 29.1 tadā prabhṛti loke 'sminpūjayanti gaṇeśvaram /
LiPur, 1, 106, 3.1 dārukeṇa tadā devāstāḍitāḥ pīḍitā bhṛśam /
LiPur, 1, 106, 11.2 na viveda tadā brahmā devāścendrapurogamāḥ //
LiPur, 1, 106, 20.2 krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam //
LiPur, 1, 106, 23.1 stanajena tadā sārdhaṃ kopamasyāḥ papau punaḥ /
LiPur, 1, 107, 8.1 uñchavṛttyārjitān bījān svayaṃ piṣṭvā ca sā tadā /
LiPur, 1, 107, 8.2 bījapiṣṭaṃ tadāloḍya toyena kalabhāṣiṇī //
LiPur, 1, 107, 11.1 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani /
LiPur, 1, 107, 21.2 śrutvā teṣāṃ tadā vākyaṃ bhagavānpuruṣottamaḥ //
LiPur, 1, 107, 24.3 śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā //
LiPur, 1, 107, 26.1 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /
LiPur, 1, 107, 28.2 jagāmānugrahaṃ kartum upamanyos tadāśramam //
LiPur, 1, 107, 33.1 evamuktastadā tena śakreṇa munisattamaḥ /
LiPur, 1, 107, 47.1 dagdhuṃ svadeham āgneyīṃ dhyātvā vai dhāraṇāṃ tadā /
LiPur, 1, 107, 49.1 atharvāstraṃ tadā tasya saṃhṛtaṃ candrakeṇa tu /
LiPur, 1, 107, 53.2 girijām avalokya sasmitāṃ saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī //
LiPur, 1, 107, 59.2 āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ //
LiPur, 1, 107, 60.2 yogaiśvaryaṃ tadā tuṣṭā brahmavidyāṃ dvijottamāḥ //
LiPur, 1, 107, 62.1 varayāmāsa ca tadā vareṇyaṃ virajekṣaṇam /
LiPur, 1, 107, 64.1 evamuktastadā tena prahasanniva śaṅkaraḥ /
LiPur, 1, 108, 2.1 kathaṃ labdhaṃ tadā jñānaṃ tasmātkṛṣṇena dhīmatā /
LiPur, 1, 108, 10.1 tadāprabhṛti taṃ kṛṣṇaṃ munayaḥ saṃśitavratāḥ /
LiPur, 2, 1, 13.1 tatraivaṃ gāyamānaṃ ca dṛṣṭvā kaściddvijastadā /
LiPur, 2, 1, 13.2 padmākhya iti vikhyātastasmai cānnaṃ dadau tadā //
LiPur, 2, 1, 14.2 kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum //
LiPur, 2, 1, 23.1 khyātamāsīttadā tasya gānaṃ vai kauśikasya tat /
LiPur, 2, 1, 31.1 evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam /
LiPur, 2, 3, 39.3 harimitraṃ prati tadā vāsudevaparāyaṇam //
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
LiPur, 2, 3, 53.1 gānavidyāṃ prati tadā kinnaraiḥ samupāviśam /
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 102.1 śikṣito'sau tadā devyā rukmiṇyāpi jagau muniḥ /
LiPur, 2, 3, 108.1 tadā jagau harestasya niyogācchaṅkarāya vai /
LiPur, 2, 5, 55.2 prāha tāṃ prekṣya bhagavān nāradaḥ sasmitas tadā //
LiPur, 2, 5, 79.2 tato rājā samājñāya prāptau munivarau tadā //
LiPur, 2, 5, 85.2 strībhiḥ parivṛtāṃ divyāṃ śrīmatīṃ saṃśritāṃ tadā //
LiPur, 2, 5, 92.1 evamuktā tu sā kanyā strībhiḥ parivṛtā tadā /
LiPur, 2, 5, 93.1 yatrāsīnau mahātmānau tatrāgamya sthitā tadā /
LiPur, 2, 5, 119.2 vāsudevaṃ prati tadā jagmaturbhavanaṃ hareḥ //
LiPur, 2, 6, 8.1 duḥsaho nāma viprarṣirupayeme 'śubhāṃ tadā /
LiPur, 2, 6, 9.1 lokaṃ cacāra hṛṣṭātmā tayā saha munistadā /
LiPur, 2, 6, 74.3 ityuktvā sa muniḥ śrīmān nirmārjya nayane tadā //
LiPur, 2, 7, 18.1 adhyāpayāmāsa tadā sa ca novāca kiṃcana /
LiPur, 2, 7, 24.2 aitareye sthite tatra brāhmaṇā mohitāstadā //
LiPur, 2, 8, 12.2 tasmātkalpastadā cāsīnmeghavāhanasaṃjñayā //
LiPur, 2, 8, 15.2 antarvatnī tadā bhāryā muktā tena yathāsukham //
LiPur, 2, 8, 17.2 ṛṣī tamūcaturviprā dhundhumūkaṃ mithastadā //
LiPur, 2, 8, 21.2 kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ //
LiPur, 2, 8, 25.2 tatastasyāstadā tasya bhrātṛbhirnihataḥ pitā //
LiPur, 2, 12, 44.1 carācaraśarīreṣu sarveṣveva sthitā tadā /
LiPur, 2, 13, 16.2 havyakavyasthitiṃ kurvan havyakavyāśināṃ tadā //
LiPur, 2, 28, 56.1 sviṣṭāntaṃ sarvakāryāṇi kārayedvidhivattadā /
LiPur, 2, 37, 11.1 rudraikādaśamantraistu rudrebhyo dāpayettadā /
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /
LiPur, 2, 49, 12.2 yavahomena cāyuṣyaṃ ghṛtena ca jayastadā //
LiPur, 2, 51, 14.2 tadā tamāha sa vibhur hṛṣṭo brahmā ca viśvasṛṭ //
Matsyapurāṇa
MPur, 1, 24.2 yadā tadā samudre taṃ prākṣipanmedinīpatiḥ //
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 1, 32.2 śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi //
MPur, 4, 18.2 tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi //
MPur, 5, 4.2 na vṛddhim agamallokastadā maithunayogataḥ /
MPur, 5, 11.1 te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā /
MPur, 7, 4.1 tadā ditir daityamātā ṛṣirūpeṇa suvratā /
MPur, 8, 2.3 tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram //
MPur, 10, 16.2 tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat //
MPur, 10, 17.2 devaiśca vasudhā dugdhā dogdhā mitrastadābhavat //
MPur, 10, 28.2 evamanyaiśca vasudhā tadā dugdhā yathepsitam //
MPur, 10, 29.2 na daridrastadā kaścinna rogī na ca pāpakṛt //
MPur, 10, 35.2 tadānurāgayogācca pṛthivī viśrutā budhaiḥ //
MPur, 11, 11.2 saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam //
MPur, 11, 19.2 varaṃ prādānmahādevaḥ saṃtuṣṭaḥ śūlabhṛttadā //
MPur, 11, 47.2 strītvamāpa viśann eva vaḍabātvaṃ hayastadā //
MPur, 12, 1.3 ikṣvākupramukhā jagmustadā śaravaṇāntikam //
MPur, 12, 14.1 ilasya nāmnā tadvarṣamilāvṛtam abhūttadā /
MPur, 12, 41.2 gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā //
MPur, 14, 10.2 bhaviṣyamarthamālokya devakāryaṃ ca te tadā //
MPur, 15, 9.2 pāñcālādhipaterdeyā mānuṣasya tvayā tadā //
MPur, 18, 27.1 āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā /
MPur, 18, 28.2 yadā prāpsyati kālena tadā mucyeta bandhanāt //
MPur, 20, 3.2 vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan //
MPur, 20, 6.1 iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ /
MPur, 20, 7.2 eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ //
MPur, 20, 13.1 yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā /
MPur, 20, 25.2 yogavitsarvajantūnāṃ rutavettābhavattadā //
MPur, 21, 2.2 tasminneva pure jātāste ca cakrāhvayāstadā /
MPur, 21, 4.1 tapase buddhirabhavattadā teṣāṃ dvijanmanām /
MPur, 21, 22.2 na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ //
MPur, 21, 31.2 bhūtvā jātismarau śokātpatitāv agratastadā //
MPur, 23, 26.1 dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā /
MPur, 23, 26.2 svakīyā iva somo'pi kāmayāmāsa tāstadā //
MPur, 23, 27.1 evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā /
MPur, 23, 28.3 saptalokaikanāthatvam avāpa tapasā tadā //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 24, 5.1 bṛhaspatigṛhe sarve jātakarmotsave tadā /
MPur, 24, 6.1 tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā /
MPur, 24, 6.2 punaḥ punastadā pṛṣṭā lajjayantī varāṅganā //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 24, 14.2 viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā //
MPur, 24, 28.2 menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat //
MPur, 24, 37.1 devāsuramanuṣyāṇāmabhūtsa vijayī tadā /
MPur, 24, 42.2 dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ //
MPur, 24, 43.1 rajiputraistadācchinnaṃ balādindrasya vaibhavam /
MPur, 24, 44.1 rājyabhraṣṭastadā śakro rajiputrairnipīḍitaḥ /
MPur, 24, 67.1 saṃsthāpayāmāsa jarāṃ tadā putre mahātmani /
MPur, 25, 14.1 atha devā bhayodvignāḥ kāvyāduśanasastadā /
MPur, 25, 20.1 tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ /
MPur, 25, 29.2 anugāyantī lalanā rahaḥ paryacarattadā //
MPur, 25, 39.3 prāyacchan brāhmaṇāyaiva surāyāmasurāstadā //
MPur, 25, 61.1 samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ /
MPur, 26, 1.2 samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MPur, 26, 10.2 tadāprabhṛti yā prītistāṃ tvameva smarasva me //
MPur, 26, 22.2 evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā /
MPur, 27, 3.1 evamuktastu saha taistridaśair maghavāṃstadā /
MPur, 27, 5.1 tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā /
MPur, 27, 6.1 tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā /
MPur, 27, 28.1 śrutvā duhitaraṃ kāvyastadā śarmiṣṭhayā hatām /
MPur, 29, 4.2 yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā //
MPur, 29, 22.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MPur, 30, 1.3 vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī //
MPur, 30, 2.1 tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā /
MPur, 31, 15.1 māmabravīttadā śukro devayānīṃ yadāvaham /
MPur, 32, 12.1 dadarśa ca tadā tatra kumārāndevarūpiṇaḥ /
MPur, 32, 17.1 nābhyanandata tānrājā devayānyās tadāntike /
MPur, 32, 17.2 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā //
MPur, 32, 21.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MPur, 32, 24.2 tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MPur, 32, 36.2 krodhenośanasā śapto yayātirnāhuṣastadā /
MPur, 34, 1.3 saṃkrāmayāmāsa jarāṃ tadā putre mahātmani //
MPur, 34, 14.2 pratipede jarāṃ rājā yayātirnāhuṣastadā /
MPur, 34, 28.2 paurajānapadais tuṣṭairityukto nāhuṣastadā /
MPur, 35, 4.2 sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā //
MPur, 35, 11.2 rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā //
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 38, 21.2 tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MPur, 40, 13.2 tadāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ //
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
MPur, 43, 20.1 daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā /
MPur, 43, 36.1 tadā niścalamūrdhāno bhavanti ca mahoragāḥ /
MPur, 43, 44.2 tasya rāmastadā tv āsīnmṛtyuḥ śāpena dhīmataḥ /
MPur, 44, 49.2 sṛñjayasya sute dve tu bāhyakāstu tadābhavan //
MPur, 44, 52.2 tadopasparśanāttasya cakāra priyamāpagā //
MPur, 45, 8.2 adṛṣṭastu hatastena antarbilagatastadā //
MPur, 45, 14.1 tuṣṭāvainaṃ tadā ṛkṣaḥ karmabhirvaiṣṇavaiḥ prabhum /
MPur, 46, 12.2 citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā //
MPur, 47, 2.2 caturbāhustadā jāto divyarūpo jvalañśriyā //
MPur, 47, 39.2 bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā //
MPur, 47, 52.1 tadā viṣṇusahāyena mahendreṇa nivartitaḥ /
MPur, 47, 76.1 tataste kṛtasaṃvādā devān ūcustadāsurāḥ /
MPur, 47, 78.2 nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ //
MPur, 47, 84.2 tadā tasmingate śukre hy asurāṇāṃ hitāya vai /
MPur, 47, 85.1 tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ /
MPur, 47, 85.2 asmiṃśchidre tadāmarṣād devāstānsamupādravan /
MPur, 47, 94.1 tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā /
MPur, 47, 95.1 saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā /
MPur, 47, 121.2 vareṇa cchandayāmāsa kāvyaṃ prīto bhavastadā //
MPur, 47, 170.1 tataḥ so 'ntarhite tasmindeveśe 'nucarīṃ tadā /
MPur, 47, 185.1 pūrṇe kāvyastadā tasminsamaye daśavārṣike /
MPur, 47, 185.2 samayānte devayānī tadotpannā iti śrutiḥ /
MPur, 47, 190.1 śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan /
MPur, 47, 191.2 abravīt sampramūḍheṣu kāvyastānasurāṃstadā //
MPur, 47, 203.2 kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata //
MPur, 47, 209.2 prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava //
MPur, 47, 226.1 devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān /
MPur, 47, 227.1 devāsure tadā tasminvartamāne śataṃ samāḥ /
MPur, 47, 228.2 tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau //
MPur, 47, 231.2 evaṃ daityāḥ purā kāvyaśāpenābhihatāstadā //
MPur, 47, 242.2 māndhātā cakravartī tu tadottaṅkapuraḥsare //
MPur, 47, 250.1 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati /
MPur, 47, 253.1 tatastadā sa vai kalkiścaritārthaḥ sasainikaḥ /
MPur, 47, 255.2 nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā //
MPur, 47, 261.1 evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā /
MPur, 48, 44.1 tasya bhrātā pitṛvyo yaścakāra bharaṇaṃ tadā /
MPur, 48, 58.2 jagrāha taṃ sa dharmātmā balir vairocanistadā //
MPur, 48, 62.1 śūdrāṃ dhātreyikāṃ tasmāv andhāya prāhiṇottadā /
MPur, 48, 68.2 tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā //
MPur, 48, 70.1 tasya sā tadvaco devī sarvaṃ kṛtavatī tadā /
MPur, 48, 70.2 tasya sāpānam āsādya devī pariharattadā //
MPur, 51, 15.2 tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha //
MPur, 53, 2.2 idameva purāṇeṣu purāṇapuruṣastadā /
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 57, 5.1 tadā snānaṃ naraḥ kuryātpañcagavyena sarṣapaiḥ /
MPur, 60, 2.2 saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā /
MPur, 61, 17.2 bhaviṣyatyudadhirvahne tadā devatvamāpsyasi //
MPur, 61, 24.1 tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ /
MPur, 61, 30.1 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā /
MPur, 62, 2.3 kailāsaśikharāsīno devyā pṛṣṭastadā kila //
MPur, 62, 26.1 pañcagavyaṃ ca bilvaṃ ca prāśayetkramaśastadā /
MPur, 62, 35.2 yadyaśuddhā tadānyena vārayetprayatā svayam //
MPur, 64, 2.3 darbhagandhodakaiḥ snānaṃ tadā samyaksamācaret //
MPur, 68, 11.1 kṛtavīryastadārādhya sahasrāṃśuṃ divākaram /
MPur, 68, 16.1 gomayenānuliptāyāṃ bhūmāvekāgnivattadā /
MPur, 68, 36.1 hutaśeṣaṃ tadāśnīyādādityāya namo'stviti /
MPur, 69, 13.1 bhavitā sa tadā brahmankartā caiva vṛkodaraḥ /
MPur, 69, 21.1 māghamāsasya daśamī yadā śuklā bhavettadā /
MPur, 69, 40.2 tilāṃśca viṣṇudevatyairmantrairekāgnivattadā //
MPur, 70, 7.1 tadāvekṣya jagannāthaḥ sarvato jñānacakṣuṣā /
MPur, 70, 10.2 tadaivottāraṇāyālaṃ dāsatve'pi bhaviṣyati /
MPur, 70, 30.2 nidhanenopacāryo vaḥ sa tadānyatra dāmbhikāt //
MPur, 70, 34.2 tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati /
MPur, 70, 56.2 sa mānyaḥ sūryavāre ca sa mantavyo bhavettadā //
MPur, 70, 64.2 tapodhanaḥ so'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām /
MPur, 72, 2.2 abhigamya tadā cainaṃ praśnamekaṃ kariṣyati /
MPur, 72, 18.1 evamuktastadā śāntimagamat kāmarūpadhṛk /
MPur, 72, 27.3 mṛdā snānaṃ tadā kuryātpadmarāgavibhūṣitaḥ //
MPur, 81, 20.2 abhigamya ca viprāṇāṃ mithunāni tadārcayet //
MPur, 91, 3.1 aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā /
MPur, 92, 24.1 śūdraḥ suvarṇakāraśca nāmnā śauṇḍo'bhavattadā /
MPur, 97, 4.2 tadā śanidine kuryād ekabha?? vimatsaraḥ //
MPur, 100, 3.2 dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā //
MPur, 100, 7.2 tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda /
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 100, 13.3 kṣutpīḍitenātha tadā na kiṃcidāsāditaṃ dhānyaphalāmiṣādyam //
MPur, 100, 15.1 tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt /
MPur, 100, 21.1 iti bhaktistadā jātā dampatyostu narādhipa /
MPur, 100, 26.2 prabhāte ca tadā dattā śayyā salavaṇācalā //
MPur, 111, 4.2 tadā prayāgatīrthaṃ ca na kadācidvinaśyati //
MPur, 112, 2.1 vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā /
MPur, 112, 22.2 dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā //
MPur, 114, 3.2 paurāṇikastadā sūta ṛṣīṇāṃ bhāvitātmanām //
MPur, 114, 4.2 tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā //
MPur, 114, 61.1 pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ /
MPur, 117, 21.2 babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda //
MPur, 119, 39.2 nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam //
MPur, 120, 2.2 agraṃ nivedya devāya gandharvebhyastadā dadau //
MPur, 125, 15.2 yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā //
MPur, 125, 56.2 tadā so'bhyantare sūryo bhramate maṇḍalāni tu //
MPur, 126, 68.2 viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam //
MPur, 129, 14.1 uvāca harṣapūrṇākṣo harṣapūrṇamukhastadā /
MPur, 129, 21.2 viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā //
MPur, 129, 23.2 pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ //
MPur, 129, 28.1 durgaṃ vyavasitaḥ kartumiti cācintayattadā /
MPur, 130, 28.1 tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ /
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
MPur, 135, 25.2 āsādya pṛcchanti tadā dānavāstripurālayāḥ //
MPur, 135, 54.1 rudradattaṃ tadā dīptaṃ dīptānalasamaprabham /
MPur, 135, 55.2 papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam //
MPur, 135, 64.1 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ /
MPur, 135, 71.2 ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ //
MPur, 136, 10.2 jīviṣyanti tadā daityāḥ saṃjīvanavarauṣadhaiḥ //
MPur, 136, 58.1 tadā śarādviniṣpatya pītavāsā janārdanaḥ /
MPur, 136, 60.2 abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ //
MPur, 137, 4.1 atha tānmlānamanasastadā tāmarasānanaḥ /
MPur, 137, 22.1 ityuktvā sa mayo daityo daityānāmadhipastadā /
MPur, 138, 2.1 īśvarā moditāḥ sarva utpetuścāmbare tadā /
MPur, 138, 41.1 tadā bhavapadanyāsāddhayasya vṛṣabhasya ca /
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 139, 20.1 tadā maṭheṣu te dīpāḥ snehapūrṇāḥ pradīpitāḥ /
MPur, 139, 45.1 iti tatra pure'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
MPur, 140, 5.1 tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat /
MPur, 140, 34.2 ājaghāna tadā śaktyā śailādiṃ samavasthitam //
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
MPur, 140, 76.1 taddeveśo vacaḥ śrutvā indro vajradharastadā /
MPur, 140, 80.3 devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ /
MPur, 141, 6.1 tadā sa gacchati draṣṭuṃ divākaraniśākarau /
MPur, 141, 47.2 sa tadānvāhuteḥ kālo darśasya ca vaṣaṭkriyāḥ /
MPur, 141, 50.2 amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā //
MPur, 142, 56.2 yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ //
MPur, 142, 59.1 jāyante ca tadā śūrā āyuṣmanto mahābalāḥ /
MPur, 142, 74.2 tadā pravartate dharmo varṇāśramavibhāgaśaḥ /
MPur, 143, 2.2 kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā //
MPur, 143, 9.2 āhūteṣu ca deveṣu yajñabhukṣu tatastadā //
MPur, 143, 10.2 tānyajanti tadā devāḥ kalyādiṣu bhavanti ye //
MPur, 143, 11.2 maharṣayaśca tāndṛṣṭvā dīnānpaśugaṇāṃstadā /
MPur, 143, 24.2 avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā //
MPur, 143, 42.2 tadāprabhṛti yajño'yaṃ yugaiḥ sārdhaṃ pravartitaḥ //
MPur, 144, 27.1 pūrṇe varṣasahasre dve paramāyustadā nṛṇām /
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
MPur, 144, 44.1 upahatya tathānyonyaṃ sādhayanti tadā prajāḥ /
MPur, 144, 53.2 sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān //
MPur, 144, 64.2 utsādya pārthivānsarvāṃsteṣvatīteṣu vai tadā //
MPur, 144, 66.1 svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ /
MPur, 144, 67.2 prajāstā vai tadā sarvāḥ parasparabhayārditāḥ //
MPur, 144, 81.2 saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ //
MPur, 144, 84.1 evaṃ kṣayaṃ gamiṣyanti hyalpaśiṣṭāḥ prajāstadā /
MPur, 144, 94.3 kārtayugabhavaiḥ sārdhaṃ nirviśeṣāstadābhavan //
MPur, 144, 106.1 yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu /
MPur, 145, 65.1 guṇasāmyena vartante sarvasaṃpralaye tadā /
MPur, 145, 68.1 viṣayo viṣayitvaṃ ca tadā hyarthapadātmakau /
MPur, 145, 69.1 sāṃsiddhikāstadā vṛttāḥ krameṇa mahadādayaḥ /
MPur, 146, 29.1 daśavatsaraśeṣasya sahasrasya tadā ditiḥ /
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 68.1 virarāma yadā naivaṃ vajrāṅgamahiṣī tadā /
MPur, 146, 72.3 evamuktastadotthāya daityendraratapasāṃ nidhiḥ /
MPur, 147, 5.1 ājagāma tadā tatra yatrāsau ditinandanaḥ /
MPur, 147, 16.1 etacchrutvā vaco devaḥ padmagarbhodbhavastadā /
MPur, 147, 26.1 viṣaṇṇamanaso devāḥ samahendrāstadābhavan /
MPur, 147, 26.2 varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā //
MPur, 148, 47.1 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat /
MPur, 150, 34.2 kecitprāsaprahāraiśca dāruṇaistāḍitāstadā //
MPur, 150, 98.2 tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat //
MPur, 150, 111.1 na śekuścalitaṃ tatra padādapi padaṃ tadā /
MPur, 150, 146.1 mūkāstadābhavandaityā raṇaddaśanapaṅktayaḥ /
MPur, 150, 191.1 evaṃ paribhave bhīme tadā tvamarasaṃkṣaye /
MPur, 152, 5.1 tadā mṛtairgajairaśvairjanārdanamayodhayan /
MPur, 152, 12.2 sa muhūrtaṃ samāśvāsya jagrāha parighaṃ tadā //
MPur, 153, 48.2 tadā kapālī jagrāha karaṃ tasyāmaradviṣaḥ //
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 153, 96.2 tadopalamahāvarṣaṃ vyaśīryata samantataḥ //
MPur, 153, 108.1 tadā jambho'bhavacchailo daśayojanavistṛtaḥ /
MPur, 153, 117.2 tato'straṃ gāruḍaṃ cakre śakraścārubhujastadā //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 153, 204.1 mahīdharaṃ tam āyāntaṃ daityaḥ smitamukhastadā /
MPur, 154, 28.2 caturmukhaṃ tadā prāha carācaraguruṃ vibhum //
MPur, 154, 73.2 tadā svameva tadrūpaṃ śailajā pratipatsyate //
MPur, 154, 98.1 nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat /
MPur, 154, 103.2 prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat //
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
MPur, 154, 123.1 munistu pratijagrāha tamarghaṃ vidhivattadā /
MPur, 154, 124.2 munirapyadrirājānamapṛcchatkuśalaṃ tadā //
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
MPur, 154, 139.2 tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā //
MPur, 154, 141.1 ityuktā tu tato vegāduddhṛtya caraṇau tadā /
MPur, 154, 145.1 coditaḥ śailamahiṣīsakhyā munivarastadā /
MPur, 154, 190.1 yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau /
MPur, 154, 195.3 ātmānaṃ sa punarjātaṃ mene menāpatistadā //
MPur, 154, 196.1 namaskṛtya vṛṣāṅkāya tadā devāya dhīmate /
MPur, 154, 202.2 ityuktavati śailendre sa tadā harṣanirbhare //
MPur, 154, 208.1 saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā /
MPur, 154, 226.1 cintayitveti madano bhūtabhartustadāśramam /
MPur, 154, 276.1 jagāma śubhayogena tadā sampūrṇamānasaḥ /
MPur, 154, 286.1 ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ /
MPur, 154, 308.2 śatamekena śīrṇena parṇenāvartayattadā //
MPur, 154, 371.2 evaṃ niśamya vacanaṃ devyā munivarāstadā //
MPur, 154, 391.2 bhūbhaṅgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā //
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 498.2 haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam //
MPur, 154, 499.1 tadomāsahito devo vijahāra bhagākṣihā /
MPur, 154, 504.1 kāyenātiviśālena jagadāpūrayattadā /
MPur, 154, 522.1 evaṃ prakrīḍatostatra devīśaṃkarayostadā /
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 154, 578.2 deśāntaraṃ tadā paścāddūramastāvanīdharam //
MPur, 155, 20.1 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā /
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
MPur, 156, 14.2 hate tadāndhake daitye giriśenāmaradviṣi //
MPur, 156, 19.1 tadā mṛtyurmama bhavedanyathā tvamaro hyaham /
MPur, 156, 19.2 ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ //
MPur, 156, 20.2 tadā te bhavitā mṛtyuranyathā na bhaviṣyati //
MPur, 156, 22.1 parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā /
MPur, 156, 28.1 taṃ dṛṣṭvā giriśastuṣṭastadāliṅgya mahāsuram /
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
MPur, 157, 6.2 tasyāśu vartituṃ devī vyavasyata satī tadā /
MPur, 157, 6.4 ājagāmāśramapadaṃ saṃpadāmāśrayaṃ tadā //
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 159, 9.1 patnyarthaṃ devadevasya dadau viṣṇustadāyudham /
MPur, 159, 18.2 evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān /
MPur, 159, 38.1 cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ /
MPur, 160, 3.2 sve sve svanīkeṣu tadā tvarāvismitacetasaḥ /
MPur, 160, 12.1 mene ca durjayaṃ daityastadā ṣaḍvadanaṃ raṇe /
MPur, 160, 27.2 nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt //
MPur, 161, 28.1 tadādityāśca sādhyāśca viśve ca vasavastathā /
MPur, 161, 69.2 tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā //
MPur, 161, 73.1 upacerurmahādaityaṃ hiraṇyakaśipuṃ tadā /
MPur, 162, 28.1 etānyastrāṇi divyāni hiraṇyakaśipustadā /
MPur, 163, 10.2 grastānyudīrṇāni tadā pāvakārciḥsamāni vai //
MPur, 163, 13.2 huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā //
MPur, 163, 19.1 tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam /
MPur, 163, 51.1 tadā hiraṇyakaśipordaityasyopari veśmanaḥ /
MPur, 163, 58.2 tadā kruddhena mahatā kampitāni samantataḥ //
MPur, 163, 59.2 hiraṇyakaśipurdaityastadā saṃspṛṣṭavānmahīm //
MPur, 163, 92.2 gadī śūlī karālaśca hiraṇyakaśipustadā //
MPur, 165, 4.1 tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate /
MPur, 166, 12.1 adahacca tadā sarvaṃ vṛtaḥ saṃvartako'nalaḥ /
MPur, 167, 1.3 pracchādya salilenorvīṃ haṃso nārāyaṇastadā //
MPur, 168, 5.1 śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ /
MPur, 168, 15.1 padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā /
MPur, 169, 18.2 śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave //
MPur, 170, 7.2 yogināṃ śreṣṭhamāsādya dīptaṃ dadṛśatustadā //
MPur, 170, 23.1 tatastāvāhaturgatvā tadā devaṃ sanātanam /
MPur, 171, 11.1 brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ /
MPur, 171, 31.1 tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā /
MPur, 171, 31.2 nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ //
MPur, 171, 64.1 tadā vai pauṣkaro rājanprādurbhāvo mahātmanaḥ /
MPur, 174, 10.1 sa syandanavaro bhāti gupto mātalinā tadā /
MPur, 175, 1.2 tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā /
MPur, 175, 64.1 hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 14.3 sa papraccha bharadvājo munīnām agratas tadā //
Nāradasmṛti
NāSmṛ, 1, 1, 1.2 tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ //
NāSmṛ, 1, 2, 5.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
NāSmṛ, 2, 1, 100.2 tadā dadyāt svajātibhyas teṣv asatsv apsu nikṣipet //
NāSmṛ, 2, 6, 20.2 aprayacchaṃs tadā śulkam anubhūya pumān striyam //
NāSmṛ, 2, 11, 11.2 tadā rājā dvayoḥ sīmām uddhared iṣṭataḥ svayam //
NāSmṛ, 2, 18, 25.2 prajā dahati bhūpālas tadāgnir abhidhīyate //
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
NāSmṛ, 2, 18, 27.2 prajānāṃ darśanaṃ yāti soma ity ucyate tadā //
NāSmṛ, 2, 18, 28.2 samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ //
NāSmṛ, 2, 18, 29.2 anugṛhṇāti dānena tadā sa dhanadaḥ smṛtaḥ //
NāSmṛ, 2, 20, 1.2 tadā divyaiḥ parīkṣeta śapathaiś ca pṛthagvidhaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 82.2 karmaṇā manasā vācā brahma saṃpadyate tadā //
PABh zu PāśupSūtra, 1, 10, 5.4 atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ //
PABh zu PāśupSūtra, 1, 11, 1.7 yady aśaktas tadā anagnenaikavāsasā bhāvyam /
PABh zu PāśupSūtra, 1, 11, 1.8 yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ /
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 18, 22.0 yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni //
PABh zu PāśupSūtra, 1, 20, 10.0 yadā akaluṣamatiś carati tadā pravartata ity arthāt //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 16, 4.0 tadā śayanārthe katham //
PABh zu PāśupSūtra, 2, 16, 7.0 yadā dadāti tadā yajati tapyati ca //
PABh zu PāśupSūtra, 2, 16, 8.0 yadāpi yajati tadā dadāti tapyati ca //
PABh zu PāśupSūtra, 2, 16, 9.0 yadā tapyati tadā dadāti yajati ca //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 5, 12.0 tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 5, 7, 32.0 tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 27, 8.0 yasmādāha tadāpyayam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 4.0 atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 34, 123.0 atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
PABh zu PāśupSūtra, 5, 34, 133.0 tadā kathamabhilapyate //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 4.0 yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 20.1 yadā ceyaṃ dvirūpā siddhiḥ prāpyate tadā daśa siddhilakṣaṇāny avaśyatvādīni patitvāntāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
Saṃvitsiddhi
SaṃSi, 1, 82.1 yadā tadā tadāyato dhībhedāvagrahodayaḥ /
SaṃSi, 1, 82.1 yadā tadā tadāyato dhībhedāvagrahodayaḥ /
SaṃSi, 1, 144.3 saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate //
SaṃSi, 1, 187.2 sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate //
Suśrutasaṃhitā
Su, Sū., 8, 14.3 sugṛhītaṃ pramāṇena tadā karmasu yojayet //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 14, 32.2 śuddhaṃ tadā vijānīyāt samyagvisrāvitaṃ ca tat //
Su, Sū., 16, 18.2 sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet /
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 25, 31.2 yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān //
Su, Sū., 35, 49.2 kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi //
Su, Sū., 39, 12.2 avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet //
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 46, 438.2 tadādau karśayetpītaṃ sthāpayenmadhyasevitam //
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Nid., 1, 51.1 tadākṣipatyāśu muhurmuhurdehaṃ muhuścaraḥ /
Su, Nid., 1, 51.2 muhurmuhustadākṣepādākṣepaka iti smṛtaḥ //
Su, Nid., 1, 53.2 hanugrahastadātyarthaṃ kṛcchrānniṣevate //
Su, Nid., 1, 56.2 tadāsyābhyantarāyāmaṃ kurute māruto balī //
Su, Nid., 1, 61.1 tadānyatarapakṣasya sandhibandhān vimokṣayan /
Su, Nid., 1, 77.2 khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 6, 27.3 madhumehatvamāyānti tadāsādhyā bhavanti hi //
Su, Nid., 7, 25.2 sarvāṇyeva parīpākāttadā tāni vivarjayet //
Su, Nid., 8, 4.3 tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṃkhyā hīyate //
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 13, 49.1 tadā vātopasṛṣṭaṃ tu carma pratinivartate /
Su, Nid., 13, 60.2 yadā praklidyate svedāt kaṇḍūṃ saṃjanayettadā //
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 7, 9.2 tadāsya vividhā rogā jāyante vātasaṃbhavāḥ //
Su, Śār., 7, 11.2 tadāsya vividhā rogā jāyante pittasaṃbhavāḥ //
Su, Śār., 7, 13.2 tadāsya vividhā rogā jāyante śleṣmasaṃbhavāḥ //
Su, Śār., 7, 15.2 tadāsya vividhā rogā jāyante raktasaṃbhavāḥ //
Su, Cik., 2, 61.1 tadāpāṭya pramāṇena bhiṣagantraṃ praveśayet /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 5, 31.2 tadāṅgamardastaimityaromaharṣarujājvaraiḥ //
Su, Cik., 5, 39.2 tadā snehādikaṃ karma punaratrāvacārayet //
Su, Cik., 9, 22.1 etadyadā cikkaṇatām upaiti tadā samastaṃ guṭikā vidadhyāt /
Su, Cik., 12, 20.2 viśadaṃ tiktakaṭukaṃ tadārogyaṃ pracakṣate //
Su, Cik., 19, 38.2 tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet //
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Cik., 29, 12.16 tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṃśatiriti /
Su, Cik., 29, 21.1 ekaikaṃ jāyate pattraṃ somasyāharahas tadā /
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 37, 82.1 alpavīryaṃ tadā snehamabhibhūya pṛthagvidhān /
Su, Cik., 37, 87.1 atyāśite 'nnābhibhavāt sneho naiti yadā tadā /
Su, Cik., 37, 89.2 tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate //
Su, Cik., 37, 124.1 dahyamāne tadā bastau dadyādbastiṃ vicakṣaṇaḥ /
Su, Cik., 38, 99.2 yadecchati tadaivaiṣa prayoktavyo vipaścitā //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 3, 22.1 tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ /
Su, Ka., 5, 52.2 tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret //
Su, Ka., 7, 44.1 tadā prasrastalāṅgūlahanuskandho 'tilālavān /
Su, Utt., 3, 4.1 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān /
Su, Utt., 3, 19.2 tadā klinnatvamāpannam ucyate vartmakardamaḥ //
Su, Utt., 17, 65.1 tadāsau likhitā samyag jñeyā yā cāpi nirvyathā /
Su, Utt., 20, 7.2 śṛṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam //
Su, Utt., 20, 8.2 tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu //
Su, Utt., 20, 12.2 tadā sa karṇapratināhasaṃjñito bhavedvikāraḥ śiraso 'bhitāpanaḥ //
Su, Utt., 22, 16.1 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ /
Su, Utt., 39, 111.2 tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ //
Su, Utt., 39, 124.1 acirajvaritasyāpi tadā dadyādvirecanam /
Su, Utt., 39, 156.1 tadaite 'pi hi śasyante mātrākālopapāditāḥ /
Su, Utt., 40, 111.2 yadā vāyurvibaddhaśca picchābastistadā hitaḥ //
Su, Utt., 42, 118.2 sūcībhiriva nistodaṃ kṛcchrocchvāsī tadā naraḥ //
Su, Utt., 42, 124.1 tadāsya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate /
Su, Utt., 46, 4.2 niviśante yadā doṣāstadā mūrchanti mānavāḥ //
Su, Utt., 46, 21.1 saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ /
Su, Utt., 64, 10.1 taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā /
Su, Utt., 64, 15.1 salilaṃ ca prasannatvāt sarvam eva tadā hitam /
Su, Utt., 64, 19.2 prasannatvācca salilaṃ sarvam eva tadā hitam //
Su, Utt., 64, 23.1 rasamucchoṣayatyāśu tasmāt snigdhaṃ tadā hitam /
Su, Utt., 64, 52.1 samāplutaṃ tadā toyamāntarīkṣaṃ viṣopamam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 12.2, 1.19 yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa /
SKBh zu SāṃKār, 12.2, 1.20 yadā tamas tadā sattvarajasī viṣādasthityātmakeneti /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.8 yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni /
SKBh zu SāṃKār, 15.2, 1.9 yadi pradhānaṃ na syāt tadā niṣparimāṇam idaṃ vyaktam api syāt /
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 25.2, 1.1 sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatas tadā so 'haṃkāraḥ sāttvikaḥ /
SKBh zu SāṃKār, 25.2, 1.13 yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate /
SKBh zu SāṃKār, 40.2, 1.1 yadā lokā anutpannāḥ pradhānādisarge tadā sūkṣmaśarīram utpannam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.24 upasarjanasyāpi buddhyā saṃnikṛṣṭasya tadā parāmarśaḥ /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
Sūryasiddhānta
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
SūrSiddh, 2, 52.2 savyetarākṛṣṭatanur bhavet vakragatis tadā //
Tantrākhyāyikā
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 150.2 yudhyamānas tadā prājño mriyeta ripuṇā saha //
TAkhy, 1, 281.1 yadā ca na kiṃcid ūcuḥ tadā tenābhihitāḥ //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
TAkhy, 2, 103.1 yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ tadā mayā jñātam //
TAkhy, 2, 326.1 tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 13.1, 1.0 śarīravidhārakaprayatnābhāve suptasyāṅgānāṃ patanaṃ gurutvād bhavati tadābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 14.1, 1.0 yadā tṛpto bhavati tadāsya tṛptinimitto rāgo bhavati śarīrapuṣṭeḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
Varāhapurāṇa
VarPur, 27, 3.1 tān āgatāṃstadā brahmā uvāca surasattamān /
VarPur, 27, 19.3 sarve devagaṇāś cānye yuyudhuḥ samare tadā //
Viṃśatikākārikā
ViṃKār, 1, 16.1 pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
Viṣṇupurāṇa
ViPur, 1, 1, 22.2 samprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ //
ViPur, 1, 2, 23.2 śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt //
ViPur, 1, 3, 23.1 tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam /
ViPur, 1, 4, 10.2 praviveśa tadā toyam ātmādhāro dharādharaḥ //
ViPur, 1, 4, 11.1 nirīkṣya taṃ tadā devī pātālatalam āgatam /
ViPur, 1, 5, 15.1 tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam /
ViPur, 1, 5, 16.2 prādurbhūtas tadāvyaktād arvāksrotas tu sādhakaḥ //
ViPur, 1, 5, 50.3 sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare //
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 7, 4.2 tadānyān mānasān putrān sadṛśān ātmano 'sṛjat //
ViPur, 1, 7, 9.2 brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune //
ViPur, 1, 7, 10.2 samutpannas tadā rudro madhyāhnārkasamaprabhaḥ /
ViPur, 1, 9, 19.1 prasādyamānaḥ sa tadā praṇipātapuraḥsaram /
ViPur, 1, 9, 27.2 na ca dānādidharmeṣu manaś cakre tadā janaḥ //
ViPur, 1, 9, 66.1 taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 85.2 pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ //
ViPur, 1, 9, 108.1 tataḥ papuḥ suraguṇāḥ śakrādyās tat tadāmṛtam /
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 9, 139.2 avatāraṃ karoty eṣā tadā śrīs tatsahāyinī //
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 12, 10.2 tadā sā vasudhā vipra cacāla saha parvataiḥ //
ViPur, 1, 12, 12.1 yāmā nāma tadā devā maitreya paramākulāḥ /
ViPur, 1, 12, 14.2 putreti karuṇāṃ vācam āha māyāmayī tadā //
ViPur, 1, 13, 13.2 ghoṣayāmāsa sa tadā pṛthivyāṃ pṛthivīpatiḥ //
ViPur, 1, 13, 26.3 pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
ViPur, 1, 13, 30.2 kim etad iti cāsannaṃ papracchus te janaṃ tadā //
ViPur, 1, 13, 44.3 samāgamya tadā vainyam abhyaṣiñcan narādhipam //
ViPur, 1, 13, 52.2 proktau tadā munivarais tāv ubhau sūtamāgadhau //
ViPur, 1, 13, 64.1 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca /
ViPur, 1, 13, 71.1 yatra yatra yayau devī sā tadā bhūtadhāriṇī /
ViPur, 1, 13, 82.3 dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
ViPur, 1, 13, 83.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
ViPur, 1, 13, 86.1 āhāraḥ phalamūlāni prajānām abhavat tadā /
ViPur, 1, 15, 48.1 ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ /
ViPur, 1, 15, 49.2 mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ //
ViPur, 1, 15, 78.3 tapoviśeṣair iddhānāṃ tadātyantatapasvinām //
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 15, 93.2 tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ //
ViPur, 1, 17, 7.1 pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā /
ViPur, 1, 17, 11.2 pānāsaktasya purataḥ pitur daityapates tadā //
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 80.2 tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ //
ViPur, 1, 18, 5.2 abhimantrya sahānnena maitreya bubhuje tadā //
ViPur, 1, 19, 3.2 evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ /
ViPur, 1, 19, 27.2 mene tadainaṃ tatpitre kathayāmāsa śikṣitam //
ViPur, 1, 20, 34.2 tadāsau bhagavaddhyānāt paraṃ nirvāṇam āptavān //
ViPur, 2, 2, 28.3 kālañjanādyāśca tadā uttare kesarācalāḥ //
ViPur, 2, 5, 23.2 tadā calati bhūreṣā sādritoyā sakānanā //
ViPur, 2, 8, 26.2 triṃśadbhāgaṃ tu medinyāstadā mauhūrtikī gatiḥ //
ViPur, 2, 8, 42.1 mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ /
ViPur, 2, 8, 42.2 śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
ViPur, 2, 8, 75.1 tadā tulyamahorātraṃ karoti timirāpahaḥ /
ViPur, 2, 8, 76.1 prathame kṛttikābhāge yadā bhāsvāṃstadā śaśī /
ViPur, 2, 8, 77.2 tadā candraṃ vijānīyātkṛttikāśirasi sthitam //
ViPur, 2, 8, 78.1 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate /
ViPur, 2, 8, 78.2 tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ //
ViPur, 2, 12, 40.2 tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ //
ViPur, 2, 13, 12.2 sasnau tatra tadā cakre snānasyānantarakriyāḥ //
ViPur, 2, 13, 32.1 mṛgameṣa tadādrākṣīt tyajan prāṇān asāvapi /
ViPur, 2, 13, 68.2 tadā pīvānasītītthaṃ kayā yuktyā tvayeritam //
ViPur, 2, 13, 69.2 śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā //
ViPur, 2, 13, 71.2 voḍhavyastu tadā bhāraḥ katamo nṛpate mayā //
ViPur, 2, 13, 86.2 tadaiṣo 'ham ayaṃ cānyo vaktumevamapīṣyate //
ViPur, 2, 13, 87.2 tadā hi ko bhavān ko 'hamityetadviphalaṃ vacaḥ //
ViPur, 2, 16, 20.1 sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
ViPur, 3, 2, 5.2 tadānyeyamasau buddhirityāsīdyamasūryayoḥ //
ViPur, 3, 2, 15.2 sutapāścāmitābhāśca mukhyāścāpi tadā surāḥ //
ViPur, 3, 2, 21.2 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ //
ViPur, 3, 2, 26.2 saptarṣayo bhaviṣyanti ye tadā tāñchṛṇuṣva ca //
ViPur, 3, 2, 30.2 gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām /
ViPur, 3, 4, 19.2 māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayattadā //
ViPur, 3, 5, 5.2 vaiśampāyana ekastu taṃ vyatikrāntavāṃstadā //
ViPur, 3, 5, 27.1 yājñavalkyastadā prāha praṇipatya divākaram /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 14, 8.2 dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ //
ViPur, 3, 14, 10.2 tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam //
ViPur, 3, 14, 16.1 kāle dhaniṣṭhā yadi nāma tasminbhavanti bhūpāla tadā pitṛbhyaḥ /
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 15, 9.2 kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān //
ViPur, 3, 17, 10.2 viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā //
ViPur, 3, 18, 71.2 tayaivaṃ smārite tatra pūrvajātikṛte tadā /
ViPur, 3, 18, 85.2 cakāra tasyāvabhṛthe snāpayāmāsa taṃ tadā //
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 51.1 yadyevaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ /
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 2, 58.2 tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ //
ViPur, 4, 4, 24.1 sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tadā tuṣṭāva //
ViPur, 4, 10, 25.2 samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ //
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 24, 102.3 ekarāśau sameṣyanti bhaviṣyati tadā kṛtam //
ViPur, 4, 24, 106.2 tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ //
ViPur, 4, 24, 107.2 vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ //
ViPur, 4, 24, 111.2 tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati //
ViPur, 4, 24, 112.1 yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani /
ViPur, 5, 1, 32.1 tadāgacchata gacchāmaḥ kṣīrābdhestaṭamuttaram /
ViPur, 5, 2, 1.2 yathoktaṃ sā jagaddhātrī devadevena vai tadā /
ViPur, 5, 3, 9.2 vijñāpayāmāsa tadā kaṃsādbhīto dvijottama //
ViPur, 5, 4, 7.1 madrāṣṭre vāritā vṛṣṭiryadā śakreṇa kiṃ tadā /
ViPur, 5, 5, 23.2 mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ //
ViPur, 5, 6, 10.1 svalpenaiva hi kālena riṅgiṇau tau tadā vraje /
ViPur, 5, 6, 14.1 dāmnā baddhvā tadā madhye nibabandha ulūkhale /
ViPur, 5, 6, 27.1 dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā /
ViPur, 5, 6, 37.2 tadā mārakatevāsīt padmarāgavibhūṣitā //
ViPur, 5, 7, 14.1 āsphoṭayāmāsa tadā kṛṣṇo nāgahrade bhujam /
ViPur, 5, 7, 20.1 tacchrutvā te tadā gopā vajrapātopamaṃ vacaḥ /
ViPur, 5, 8, 8.1 padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balī balam /
ViPur, 5, 9, 5.1 suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau /
ViPur, 5, 10, 11.1 sarvatrātiprasannāni salilāni tadābhavan /
ViPur, 5, 10, 25.3 kopāya tridaśendrasya prāha dāmodarastadā //
ViPur, 5, 10, 35.2 tadā siṃhādirūpaistānghātayanti mahīdharāḥ //
ViPur, 5, 10, 47.2 bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija //
ViPur, 5, 11, 13.2 atīvārtaṃ harirdṛṣṭvā maitreyācintayattadā //
ViPur, 5, 11, 25.1 mumoca kṛṣṇo 'pi tadā govardhanamahācalam /
ViPur, 5, 13, 11.2 tadātmabandhusadṛśī buddhirvaḥ kriyatāṃ mayi //
ViPur, 5, 13, 17.1 ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃstadā /
ViPur, 5, 13, 29.1 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāstadā /
ViPur, 5, 13, 41.2 yamunātīramāgamya jagustaccaritaṃ tadā //
ViPur, 5, 15, 4.2 vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ //
ViPur, 5, 15, 23.2 ityājñaptastadākrūro mahābhāgavato dvija /
ViPur, 5, 15, 24.2 niścakrāma tadā puryā mathurāyā madhupriyaḥ //
ViPur, 5, 16, 4.1 trāhi trāhīti govindaḥ śrutvā teṣāṃ tadā vacaḥ /
ViPur, 5, 16, 9.2 praveśayāmāsa tadā keśino duṣṭavājinaḥ //
ViPur, 5, 17, 19.1 sa dadarśa tadā tatra kṛṣṇam ādohane gavām /
ViPur, 5, 17, 25.2 pulakāñcitasarvāṅgastadākrūro 'bhavanmune //
ViPur, 5, 18, 4.1 saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ /
ViPur, 5, 18, 47.1 tato vijñātasadbhāvaḥ sa tu dānapatistadā /
ViPur, 5, 19, 4.2 vismitākṣastadākrūrastaṃ ca kṛṣṇo 'bhyabhāṣata //
ViPur, 5, 19, 19.2 sa tarkayāmāsa tadā bhuvaṃ devāvupāgatau //
ViPur, 5, 20, 10.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
ViPur, 5, 20, 24.1 tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ /
ViPur, 5, 20, 52.2 pade pade tadā bhūmiryanna śīrṇā tadadbhutam //
ViPur, 5, 20, 61.2 ityantardhānagā devāstadocuratiharṣitāḥ //
ViPur, 5, 20, 64.2 raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam //
ViPur, 5, 20, 69.1 vavalgatustadā raṅge kṛṣṇasaṃkarṣaṇāvubhau /
ViPur, 5, 20, 76.1 mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ /
ViPur, 5, 21, 22.2 vicintya tau tadā mene prāptau candradivākarau //
ViPur, 5, 24, 1.2 itthaṃ stutastadā tena mucukundena dhīmatā /
ViPur, 5, 25, 17.1 kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ /
ViPur, 5, 25, 18.1 itthaṃ vibhūṣito reme tatra rāmastadā vraje /
ViPur, 5, 27, 12.2 sābhilāṣā tadā sā tu babhūva gajagāminī //
ViPur, 5, 27, 31.2 avāpa vismayaṃ sarvo dvāravatyāṃ janastadā //
ViPur, 5, 28, 12.3 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
ViPur, 5, 29, 23.2 tvatsparśasaṃbhavaḥ putrastadāyaṃ mayyajāyata //
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 29, 28.2 yadā tadā stutirnāsti kimarthā te pravartate //
ViPur, 5, 32, 13.1 ityukte sā tadā cakre kadeti matimātmanaḥ /
ViPur, 5, 32, 18.2 tadā viśvāsamānīya sarvamevābhyavādayat //
ViPur, 5, 33, 3.3 piśitāśijanānandaṃ prāpsyase tvaṃ tadā raṇam //
ViPur, 5, 33, 9.1 māyayā yuyudhe tena sa tadā mantricoditaḥ /
ViPur, 5, 33, 25.2 na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā //
ViPur, 5, 34, 14.1 tasyāpi keśavodyogaṃ śrutvā kāśipatistadā /
ViPur, 5, 34, 30.2 varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam //
ViPur, 5, 34, 38.1 cakrapratāpavidhvastā kṛtyā māheśvarī tadā /
ViPur, 5, 34, 41.2 kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm //
ViPur, 5, 35, 21.2 āsphoṭayāmāsa tadā diśaḥ śabdena pūrayan //
ViPur, 5, 37, 35.2 ityuktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ /
ViPur, 5, 37, 44.2 vadhāya so 'pi musalaṃ muṣṭirlohamabhūttadā //
ViPur, 5, 37, 51.1 tato 'rghamādāya tadā jaladhiḥ saṃmukhaṃ yayau /
ViPur, 5, 37, 63.1 āyayau ca jarā nāma sa tadā tatra lubdhakaḥ /
ViPur, 5, 38, 1.2 arjuno 'pi tadānviṣya kṛṣṇarāmakalevare /
ViPur, 5, 38, 20.1 avajñāya vacastasya jagṛhuste tadā dhanam /
ViPur, 6, 1, 17.2 kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ //
ViPur, 6, 1, 19.1 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām /
ViPur, 6, 1, 19.2 svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
ViPur, 6, 1, 22.2 paṇārdhārdhārdhamātre 'pi kariṣyati tadā dvija //
ViPur, 6, 1, 24.2 bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ //
ViPur, 6, 1, 25.2 ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ //
ViPur, 6, 1, 26.1 durbhikṣam eva satataṃ tadā kleśam anīśvarāḥ /
ViPur, 6, 1, 42.1 palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ /
ViPur, 6, 1, 44.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 44.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 45.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 45.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 46.2 tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ //
ViPur, 6, 1, 47.2 ijyate puruṣair yajñais tadā jñeyaṃ kaler balam //
ViPur, 6, 1, 48.2 kaler vṛddhis tadā prājñair anumeyā dvijottama //
ViPur, 6, 1, 58.2 tadā praviralo vipra kvacil loko bhaviṣyati //
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 3, 27.1 ambarīṣam ivābhāti trailokyam akhilaṃ tadā /
ViPur, 6, 3, 31.2 uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ //
ViPur, 6, 4, 8.1 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat /
ViPur, 6, 4, 15.2 āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ //
ViPur, 6, 4, 19.2 sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ //
ViPur, 6, 4, 22.1 praśāmyati tadā jyotir vāyur dodhūyate mahān /
ViPur, 6, 4, 22.2 nirāloke tadā loke vāyvavasthe ca tejasi //
ViPur, 6, 4, 26.2 śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati //
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 20.2 tadā saṃsārapānthasya yāti mohaśramaḥ śamam //
ViPur, 6, 7, 86.3 nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā //
Viṣṇusmṛti
ViSmṛ, 1, 18.2 jagaj jagāma lokānām avijñātāṃ tadā gatim //
ViSmṛ, 1, 65.2 śuśruve vaiṣṇavān dharmān sukhāsīnā dharā tadā //
ViSmṛ, 5, 166.1 yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt tadā kretā vikretā ca cauravac chāsyau //
ViSmṛ, 18, 6.1 atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet tadā taddhanaṃ navadhā vibhajeyuḥ //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 16.1 atha brāhmaṇasya brāhmaṇaśūdrau putrau syātāṃ tadā taddhanam pañcadhā vibhajeyātām //
ViSmṛ, 18, 19.1 atha brāhmaṇasya kṣatriyasya vā kṣatriyavaiśyau putrau syātāṃ tadā taddhanaṃ pañcadhā vibhajeyātām //
ViSmṛ, 18, 22.1 atha brāhmaṇasya kṣatriyasya vā kṣatriyaśūdrau putrau syātāṃ tadā taddhanaṃ caturdhā vibhajeyātām //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 18, 38.1 yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 21, 21.1 saṃvatsarābhyantare yadyadhimāso bhavet tadā māsikārthe dinam ekaṃ vardhayet //
ViSmṛ, 22, 34.1 tatprasavamaraṇe cet pitṛgṛhe syātāṃ tadā ekarātraṃ trirātraṃ ca //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 68, 6.1 pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 98, 102.1 stutvā tvevaṃ prasannena manasā pṛthivī tadā /
ViSmṛ, 99, 7.1 ityevam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 2, 4.1, 7.1 satāṃ kleśānāṃ tadā bījasāmarthyaṃ dagdham iti //
YSBhā zu YS, 2, 4.1, 15.1 sa hi tadā prasuptatanuvicchinno bhavati //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 349.1 yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet /
YāSmṛ, 2, 64.1 yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu /
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 3, 78.1 varṇaṃ sitaṃ śirasi vīkṣya śiroruhāṇāṃ sthānaṃ jarāparibhavasya tadā pumāṃsam /
Śikṣāsamuccaya
ŚiSam, 1, 13.2 tadātmanaḥ ko viśeṣo yat taṃ rakṣāmi netaram /
Śivasūtra
ŚSūtra, 3, 42.1 bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Ṭikanikayātrā, 9, 35.2 yad anyam api vikṛtai na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ //
Acintyastava
Acintyastava, 1, 8.1 kṛtakaṃ vastu no jātaṃ tadā kiṃ vārtamānikam /
Acintyastava, 1, 9.2 na san nāsan na sadasan kutaḥ kasyodayas tadā //
Acintyastava, 1, 12.1 yadā nāpekṣate kiṃcit kutaḥ kiṃcit tadā bhavet /
Acintyastava, 1, 12.2 yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā //
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 16.2 bhāvagrahagrahāveśaḥ paratantro 'sti kas tadā //
Acintyastava, 1, 19.2 jātās tattvavido bālās tattvajñānena kiṃ tadā //
Acintyastava, 1, 50.2 yatrobhayam anutpannam iti buddhaṃ tadāsti kim //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 8.2 yadā prakāśate viśvaṃ tadāham bhāsa eva hi //
Aṣṭāvakragīta, 8, 2.1 tadā bandho yadā cittaṃ kiṃcid vāñchati śocati /
Aṣṭāvakragīta, 8, 3.1 tadā muktir yadā cittaṃ na vāñchati na śocati /
Aṣṭāvakragīta, 8, 4.1 tadā bandho yadā cittaṃ saktaṃ kāsvapi dṛṣṭiṣu /
Aṣṭāvakragīta, 8, 4.2 tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu //
Aṣṭāvakragīta, 8, 5.1 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
Aṣṭāvakragīta, 8, 5.1 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
Aṣṭāvakragīta, 16, 5.2 dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet //
Aṣṭāvakragīta, 18, 49.1 yadā yat kartum āyāti tadā tatkurute ṛjuḥ /
Aṣṭāvakragīta, 18, 51.2 tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ //
Bhairavastava
Bhairavastava, 1, 7.2 nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 19.1 tadā rajastamobhāvāḥ kāmalobhādayaśca ye /
BhāgPur, 1, 5, 27.1 tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama /
BhāgPur, 1, 6, 10.1 tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ /
BhāgPur, 1, 7, 15.2 tadārudad bāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī //
BhāgPur, 1, 7, 16.1 tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ /
BhāgPur, 1, 9, 2.1 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ /
BhāgPur, 1, 9, 30.1 tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe /
BhāgPur, 1, 10, 36.2 sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā //
BhāgPur, 1, 12, 7.1 māturgarbhagato vīraḥ sa tadā bhṛgunandana /
BhāgPur, 1, 14, 2.1 vyatītāḥ katicin māsās tadā nāyāt tato 'rjunaḥ /
BhāgPur, 1, 15, 36.2 tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata //
BhāgPur, 1, 16, 38.1 tayorevaṃ kathayatoḥ pṛthivīdharmayostadā /
BhāgPur, 1, 17, 38.2 abhyarthitastadā tasmai sthānāni kalaye dadau /
BhāgPur, 1, 18, 6.2 tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ //
BhāgPur, 1, 18, 43.2 tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt //
BhāgPur, 1, 18, 45.1 tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ /
BhāgPur, 2, 5, 33.1 tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ /
BhāgPur, 2, 9, 3.2 rameta gatasammohastyaktvodāste tadobhayam //
BhāgPur, 3, 5, 24.1 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ /
BhāgPur, 3, 6, 2.1 kālasaṃjñāṃ tadā devīṃ bibhracchaktim urukramaḥ /
BhāgPur, 3, 7, 13.2 vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ //
BhāgPur, 3, 8, 10.1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat /
BhāgPur, 3, 8, 13.2 guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhideśāt //
BhāgPur, 3, 10, 8.1 padmakośaṃ tadāviśya bhagavatkarmacoditaḥ /
BhāgPur, 3, 12, 33.2 prajāpatipatis tanvaṃ tatyāja vrīḍitas tadā /
BhāgPur, 3, 12, 51.2 evaṃ yuktakṛtas tasya daivaṃ cāvekṣatas tadā //
BhāgPur, 3, 12, 54.1 tadā mithunadharmeṇa prajā hy edhāṃbabhūvire /
BhāgPur, 3, 14, 41.1 tadā viśveśvaraḥ kruddho bhagavāl lokabhāvanaḥ /
BhāgPur, 3, 15, 37.1 evaṃ tadaiva bhagavān aravindanābhaḥ svānāṃ vibudhya sadatikramam āryahṛdyaḥ /
BhāgPur, 3, 16, 34.1 tadā vikuṇṭhadhiṣaṇāt tayor nipatamānayoḥ /
BhāgPur, 3, 19, 4.1 sa tadā labdhatīrtho 'pi na babādhe nirāyudham /
BhāgPur, 3, 19, 10.2 ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam //
BhāgPur, 3, 19, 23.1 tadā diteḥ samabhavat sahasā hṛdi vepathuḥ /
BhāgPur, 3, 20, 49.2 tadā manūn sasarjānte manasā lokabhāvanān //
BhāgPur, 3, 21, 54.1 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ /
BhāgPur, 3, 23, 35.1 bhartuḥ purastād ātmānaṃ strīsahasravṛtaṃ tadā /
BhāgPur, 3, 23, 49.1 patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ /
BhāgPur, 3, 24, 7.1 avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ /
BhāgPur, 3, 25, 17.1 tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param /
BhāgPur, 3, 26, 63.1 vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 63.2 ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 64.1 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 64.2 śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 65.1 tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 65.2 retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 66.1 gudaṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 66.2 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 67.1 viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 67.2 nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 68.1 kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 68.2 hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 69.1 buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 69.2 rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 70.2 virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata //
BhāgPur, 3, 28, 42.2 īkṣetānanyabhāvena bhūteṣv iva tadātmatām //
BhāgPur, 3, 30, 19.1 yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau /
BhāgPur, 3, 32, 4.2 tadā lokā layaṃ yānti ta ete gṛhamedhinām //
BhāgPur, 3, 32, 25.1 sa tadaivātmanātmānaṃ niḥsaṅgaṃ samadarśanam /
BhāgPur, 3, 33, 25.1 viśuddhena tadātmānam ātmanā viśvatomukham /
BhāgPur, 3, 33, 27.2 na sasmāra tadātmānaṃ svapne dṛṣṭam ivotthitaḥ //
BhāgPur, 4, 4, 23.2 vyapetanarmasmitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvadaṅgajam //
BhāgPur, 4, 5, 22.2 chindann api tad uddhartuṃ nāśaknot tryambakas tadā //
BhāgPur, 4, 5, 25.1 sādhuvādas tadā teṣāṃ karma tat tasya paśyatām /
BhāgPur, 4, 7, 6.2 tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam /
BhāgPur, 4, 7, 10.1 tadā vṛṣadhvajadveṣakalilātmā prajāpatiḥ /
BhāgPur, 4, 7, 19.1 tadā svaprabhayā teṣāṃ dyotayantyā diśo daśa /
BhāgPur, 4, 8, 39.2 ity udāhṛtam ākarṇya bhagavān nāradas tadā /
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
BhāgPur, 4, 9, 50.2 tadābhiṣicyamānābhyāṃ vīra vīrasuvo muhuḥ //
BhāgPur, 4, 10, 13.1 auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā /
BhāgPur, 4, 10, 14.1 hāhākārastadaivāsīt siddhānāṃ divi paśyatām /
BhāgPur, 4, 10, 21.1 apaśyamānaḥ sa tadātatāyinaṃ mahāmṛdhe kaṃcana mānavottamaḥ /
BhāgPur, 4, 12, 30.1 tadottānapadaḥ putro dadarśāntakamāgatam /
BhāgPur, 4, 12, 31.1 tadā dundubhayo nedurmṛdaṅgapaṇavādayaḥ /
BhāgPur, 4, 13, 9.2 svarūpamavarundhāno nātmano 'nyaṃ tadaikṣata //
BhāgPur, 4, 13, 20.1 arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ /
BhāgPur, 4, 14, 37.1 vīkṣyotthitāṃstadotpātānāhurlokabhayaṅkarān /
BhāgPur, 4, 16, 23.2 tadā nililyurdiśi diśyasanto lāṅgūlamudyamya yathā mṛgendraḥ //
BhāgPur, 4, 17, 17.2 trastā tadā nivavṛte hṛdayena vidūyatā //
BhāgPur, 4, 21, 20.2 sarveṣāmupakārārthaṃ tadā anuvadanniva //
BhāgPur, 8, 7, 8.1 vilokya vighneśavidhiṃ tadeśvaro durantavīryo 'vitathābhisaṃdhiḥ /
BhāgPur, 8, 7, 10.2 bibhrat tadāvartanamādikacchapo mene 'ṅgakaṇḍūyanamaprameyaḥ //
BhāgPur, 10, 3, 11.1 sa vismayotphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā /
BhāgPur, 10, 3, 32.3 tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ //
BhāgPur, 10, 3, 37.1 tadā vāṃ parituṣṭo 'hamamunā vapuṣānaghe /
BhāgPur, 11, 5, 22.1 manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ /
BhāgPur, 11, 5, 25.1 taṃ tadā manujā devaṃ sarvadevamayaṃ harim /
BhāgPur, 11, 5, 28.1 taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam /
BhāgPur, 11, 9, 13.1 tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ vā /
BhāgPur, 11, 10, 32.2 nānātvam ātmano yāvat pāratantryaṃ tadaiva hi //
BhāgPur, 11, 13, 19.2 tasyāhaṃ haṃsarūpeṇa sakāśam agamaṃ tadā //
BhāgPur, 11, 13, 21.1 ity ahaṃ munibhiḥ pṛṣṭas tattvajijñāsubhis tadā /
BhāgPur, 11, 16, 8.1 sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ /
Bhāratamañjarī
BhāMañj, 1, 44.2 gururetya tadā cakre taṃ nijajñānabhājanam //
BhāMañj, 1, 90.3 āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā //
BhāMañj, 1, 100.2 vibhedāṇḍadvayādekamīrṣyayā vinatā tadā //
BhāMañj, 1, 119.2 tadā tadāhitodyogastārkṣyaḥ papraccha mātaram //
BhāMañj, 1, 122.1 lagnastava tadā kaṇṭhe yas taptabaḍiśāyate /
BhāMañj, 1, 169.1 iti pṛṣṭo yadā kiṃcinnovāca sa munistadā /
BhāMañj, 1, 486.2 tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam //
BhāMañj, 1, 490.2 tadā vikṛttāṃ tatkoṭiṃ vahannantaścacāra saḥ //
BhāMañj, 1, 690.2 tadā maṇḍalitoccaṇḍakodaṇḍaḥ kriyatāṃ bhujaḥ //
BhāMañj, 1, 962.2 taṃ tadaivābhyadhātso 'pi bhūbhujo 'graṃ dvijo 'rhati //
BhāMañj, 1, 1067.2 tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ //
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 228.2 bhīṣma yotsye tadetyuktvā niryayāvaṅgabhūpatiḥ //
BhāMañj, 5, 261.1 tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān /
BhāMañj, 5, 621.2 manye 'haṃ jātavānkaścinna tadā mādṛśo janaḥ //
BhāMañj, 6, 48.2 kṛtī bhaviṣyasi tadā śruteṣvartheṣvanādaraḥ //
BhāMañj, 6, 60.2 ātmārāmadaśāstuṣṭhas tadā kāryānnivartate //
BhāMañj, 7, 43.2 dṛṣṭvā pārthastadāhūto yudhiṣṭhiramabhāṣata //
BhāMañj, 7, 594.2 yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā //
BhāMañj, 7, 629.1 sa tadā jaladacchāyo bhrukuṭīvidyudutkaṭaḥ /
BhāMañj, 7, 683.1 dagdhamāyastadā kṣipraṃ haiḍimbo mandarākṛtiḥ /
BhāMañj, 9, 4.1 tadātmanā gate kvāpi nijajīva ivākulaḥ /
BhāMañj, 10, 25.1 tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau /
BhāMañj, 10, 31.2 sarvakṣayabhayodvignairdaivairdiṣṭaṃ tadā yayau //
BhāMañj, 11, 37.2 tadā vikārādduṣprekṣyo drauṇiḥ śibiramāviśat //
BhāMañj, 13, 66.2 kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam //
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 525.2 dīrghadarśī tadā pūrvaṃ svayaṃ prāyātsaraḥ param //
BhāMañj, 13, 596.1 tadā kṛcchrāṃ daśāṃ yātaḥ papāta bhuvi mūrchitaḥ /
BhāMañj, 13, 664.2 śvo draṣṭāsīti taṃ vṛkṣaṃ samabhyetya tadābravīt //
BhāMañj, 13, 906.2 tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi //
BhāMañj, 13, 967.1 ciraṃ vicārya karmāṇi sa karoti yadā tadā /
BhāMañj, 13, 1231.2 na tatyāja yadā kopāttadā dīno 'vadatphaṇī //
BhāMañj, 13, 1232.2 asvatantrasya kā śaktistadā jñātikramānmama //
BhāMañj, 13, 1248.2 tadā tasya sa yajñe 'gniḥ prāyātkopādadarśanam //
BhāMañj, 13, 1254.2 cakre mṛtyujaye yatnaṃ so 'rthikalpadrumastadā //
BhāMañj, 13, 1292.3 tathā tatra tadābhyetya visaṃvādo na dṛśyate //
BhāMañj, 13, 1459.2 yantritāḥ svajanenāpi tadā sādhyā na yoṣitaḥ //
BhāMañj, 13, 1566.2 tuṣṭastadā me janakaḥ svapne provāca māmidam //
BhāMañj, 13, 1604.2 tadā kruddhāstu daṇḍena vidadhustāṃ ca bhasmasāt //
BhāMañj, 13, 1630.2 dṛpto 'gastyaṃ samāviśya bhṛguṇā pātitastadā //
BhāMañj, 13, 1644.2 na tatyāja gajaṃ darpāttadā taṃ gautamo 'vadat //
BhāMañj, 14, 16.1 yadā tadā manyutapto rahaḥ prāha bṛhaspatim /
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 14, 109.2 na jagrāhāśuci jalamuttaṅko 'ntardadhe tadā //
BhāMañj, 14, 123.2 na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam //
BhāMañj, 14, 198.2 tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā //
BhāMañj, 15, 22.2 tadā satyavatīsūnurmuniḥ svayamupāyayau //
BhāMañj, 16, 11.2 viparītā prasūtiśca paśūnāmabhavattadā //
BhāMañj, 19, 11.2 tadā nigṛhyātibalaṃ munayastamapātayan //
BhāMañj, 19, 31.2 vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ //
BhāMañj, 19, 35.2 dogdhṛtvamagamatsālastadā plakṣaśca vatsatām //
BhāMañj, 19, 38.1 svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā /
BhāMañj, 19, 40.1 auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā /
Devīkālottarāgama
DevīĀgama, 1, 44.2 jīvanmuktastadā yogī dehatyāgād vimucyate //
DevīĀgama, 1, 51.2 tadā bhavati śāntātmā sarvato vigataspṛhaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 42.2 hiraṇyakaśipurdityāṃ hiraṇyākṣo 'bhavattadā //
GarPur, 1, 43, 3.1 viṣṇūkte hyabravīnnāgo vāsukeranujastadā /
GarPur, 1, 48, 37.1 ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā /
GarPur, 1, 50, 68.2 tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ //
GarPur, 1, 58, 15.1 viśvāvasurbharadvājaḥ parjanyairāvatau tadā /
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 67, 4.1 yadācara ilāyuktastadā karma samācaret /
GarPur, 1, 67, 24.1 tadā mṛtyuṃ vijānīyādyogī yogaviśāradaḥ /
GarPur, 1, 67, 31.2 tadāsau jayamāpnoti yodhaḥ saṃgrāmamadhyataḥ //
GarPur, 1, 68, 5.2 ratnabījaṃ svayaṃ grāhaḥ sumahānabhavattadā //
GarPur, 1, 69, 13.2 tadā mahādundubhimandraghoṣair vidyullatāvisphuritāntarālaiḥ //
GarPur, 1, 71, 2.1 sa tadā svaśiroratnaprabhādīpte nabho'mbudhau /
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 82, 12.1 sthitā viprāstadā śaptā gayāyāṃ brāhmaṇāstataḥ /
GarPur, 1, 83, 61.1 ātmajo vā tathānyo vā gayākūpe yadā tadā /
GarPur, 1, 87, 41.1 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ /
GarPur, 1, 87, 45.1 prāṇākhyāḥ śatasaṃkhyāstu devatānāṃ gaṇastadā /
GarPur, 1, 89, 5.3 ārādhanāya sa tadā paraṃ niyamamāsthitaḥ //
GarPur, 1, 107, 5.1 apūrvaḥ suvratī vipro hyapūrvā yatayastadā /
GarPur, 1, 124, 10.1 tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca /
GarPur, 1, 125, 4.1 dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇam /
GarPur, 1, 132, 3.2 bhaviṣyati tadā tasyāṃ vratametatkathā parā //
GarPur, 1, 142, 21.1 pathi śūle tadā protamacauraṃ cauraśaṅkayā /
GarPur, 1, 143, 9.2 sa rāmāya tatputrāya kaikeyyā prārthitastadā //
GarPur, 1, 143, 42.1 dhūmradhūmrākṣavīrendrā jāmbavatpramukhāstadā /
GarPur, 1, 145, 40.2 aśvārūḍho 'khilāṃllokāṃstadā bhasmīkariṣyati //
GarPur, 1, 147, 62.2 jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā //
GarPur, 1, 147, 62.2 jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā //
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 28.2 nābheradhastādudaraṃ mūtramāpūrayettadā //
GarPur, 1, 158, 34.2 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā //
GarPur, 1, 158, 39.1 kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet /
GarPur, 1, 160, 30.2 kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā //
GarPur, 1, 166, 13.1 majjastho 'sthiṣu cāsthairyamasvapnaṃ yattadā rujām /
GarPur, 1, 166, 16.3 tadāṅgamākṣipatyeṣa vyādhirākṣepaṇaḥ smṛtaḥ //
GarPur, 1, 166, 17.2 tadāvaṣṭabhya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayet //
GarPur, 1, 166, 21.1 svedastambhaṃ tadā tasya vāyuśchinnatanuryadā /
GarPur, 1, 166, 24.1 uraścotkṣipyate tatra skandho vā nāmyate tadā /
GarPur, 1, 166, 43.2 tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorvadhāt //
GarPur, 1, 166, 47.2 tadāsthi snāti tenorostathā śītānilena tu //
GarPur, 1, 167, 4.1 tādṛśaivāsṛjā ruddhaḥ prāktadaiva pradūṣayet /
Gītagovinda
GītGov, 1, 4.2 madhurakomalakāntapadāvalīm śṛṇu tadā jayadevasarasvatīm //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.1 labdhāśvāsaḥ kathamapi tadā lakṣmaṇasyāgrajanmā saṃdeśena praṇayamahatā maithilīṃ jīvayiṣyan /
Hitopadeśa
Hitop, 1, 37.4 yadā tu nipatiṣyanti vaśam eṣyanti me tadā //
Hitop, 1, 40.4 tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti //
Hitop, 1, 58.7 tato yady ahaṃ vadhyas tadā hantavyaḥ /
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 188.4 yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet /
Hitop, 2, 46.2 tadāpy āvayoḥ kim anayā vicāraṇayā /
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 69.3 tadodyamasamarthānām utsāhaḥ parihīyate //
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 85.4 mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati /
Hitop, 2, 85.4 mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 123.6 yadi prasādo bhavati tadā vayam eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ /
Hitop, 2, 142.4 tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam //
Hitop, 2, 145.1 prakāśaṃ brūte tadā saṃjīvakaḥ kiṃ pratyādiśyatām /
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 2, 167.2 yudhyamānas tadā prājño mriyate ripuṇā saha //
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 20.2 tadā jambūdvīpe'py asmatprabhor hiraṇyagarbhasya svāmyam asti /
Hitop, 3, 20.6 tadā mayoktam svadūto 'pi prasthāpyatām /
Hitop, 3, 57.1 tadāhūyatāṃ sārasaḥ /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 67.4 śatrūṇāṃ viparītāś ca kartavyo vigrahas tadā //
Hitop, 3, 68.3 yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā //
Hitop, 3, 69.2 tadaiteṣām upayogo jñāyatām /
Hitop, 3, 100.10 yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.22 yadā ca rājā svayaṃ samādiśati tadā svagṛham api yāti /
Hitop, 3, 102.25 tadā tenoktaṃ deva ahaṃ vīravaraḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 137.7 tadā durgāśrayaṇam eva niṣprayojanam /
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Hitop, 4, 12.15 yadi tvam uttaraṃ dāsyasi tadā tvanmaraṇam /
Hitop, 4, 12.20 kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 20.3 yudhyamānas tadā prājño mriyate ripuṇā saha //
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 22.8 sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ /
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 69.4 dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ //
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 106.1 tad deva yadīdānīm asmadvacanaṃ kriyate tadā saṃdhāya gamyatām /
Kathāsaritsāgara
KSS, 1, 1, 55.2 yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot //
KSS, 1, 1, 60.2 puṣpadanta pravaktāsi tadā śāpādvimokṣyase //
KSS, 1, 1, 61.2 kāṇabhūtau tadā mukte kathāṃ prakhyāpya mokṣyate //
KSS, 1, 2, 22.2 itīha dhanadenāsya śāpānto vihitastadā //
KSS, 1, 2, 50.1 tatra dhyānasthitaṃ varṣamālokyābhyantare tadā /
KSS, 1, 2, 62.2 tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati //
KSS, 1, 2, 82.1 kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
KSS, 1, 4, 102.2 vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā //
KSS, 1, 4, 118.2 tadaivānīya dattā me yoganandena mantritā //
KSS, 1, 5, 16.1 hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā /
KSS, 1, 5, 17.1 tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
KSS, 1, 5, 44.1 evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
KSS, 1, 5, 67.1 ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
KSS, 1, 6, 14.2 gāndharveṇa vivāhena māṃ bhāryāmakarottadā //
KSS, 1, 6, 24.2 apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā //
KSS, 1, 6, 29.2 manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam //
KSS, 1, 6, 73.2 udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam //
KSS, 1, 6, 155.2 tvayi khinne tadā deva nirvedo me mahānabhūt //
KSS, 1, 7, 4.2 ito rājannirāhāro maunastho 'haṃ tadā gataḥ //
KSS, 1, 7, 6.2 śaktihastaḥ pumānetya jāne māmabravīttadā //
KSS, 1, 7, 51.1 taddṛṣṭvā devadattākhyastasyaikastanayastadā /
KSS, 2, 1, 79.2 kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā //
KSS, 2, 1, 89.1 iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam /
KSS, 2, 2, 56.1 gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn /
KSS, 2, 2, 192.1 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 3, 22.1 ityukto vatsarājena tadā yaugandharāyaṇaḥ /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
KSS, 2, 3, 69.2 pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot //
KSS, 2, 3, 79.2 nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā //
KSS, 2, 4, 35.2 vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā //
KSS, 2, 4, 52.1 tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
KSS, 2, 4, 66.2 tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam //
KSS, 2, 4, 119.1 saṃmantrya ca tayormadhyādeko gatvā tadaiva tam /
KSS, 2, 4, 178.2 sarvasaṃhāriṇī mārī tadeta śaraṇaṃ harim //
KSS, 2, 4, 194.1 tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ /
KSS, 2, 5, 9.1 tadāruhya kareṇuṃ tāṃ saha vāsavadattayā /
KSS, 2, 5, 10.1 ihatyaśca mahāmātro dviradeṅgitavittadā /
KSS, 2, 5, 47.1 tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā /
KSS, 2, 5, 53.2 vasantakastadā dhīmānimāmakathayatkathām //
KSS, 2, 5, 71.1 sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam /
KSS, 2, 5, 75.1 taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā /
KSS, 2, 5, 135.1 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
KSS, 2, 5, 143.2 ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā //
KSS, 2, 5, 188.2 iti kruddhāśca tāmūcustatrasthā vaṇijastadā //
KSS, 2, 6, 17.1 tadā ca strībhirārabdhamaṅgalasnānamaṇḍanā /
KSS, 2, 6, 21.2 suptaprabuddhamiva tadreje rājagṛhaṃ tadā //
KSS, 2, 6, 31.1 gopālakārpitai ratnai rājñāṃ copāyanaistadā /
KSS, 2, 6, 56.2 patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ //
KSS, 2, 6, 81.1 tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ /
KSS, 3, 1, 36.2 tadā sasutadārasya kṣayaḥ syāt tava niścitam //
KSS, 3, 1, 52.2 yatnastambhitahāsāśca śiṣyāstaṃ dadṛśustadā //
KSS, 3, 1, 116.1 etasya cālpamālokya śokaṃ vatseśvarastadā /
KSS, 3, 2, 58.1 evaṃ gate svavṛttānte lāvāṇakagataistadā /
KSS, 3, 2, 81.1 agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
KSS, 3, 2, 86.2 tadā vāsavadattābhūddivā kāntirivaindavī //
KSS, 3, 2, 89.1 tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ /
KSS, 3, 2, 109.1 tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā /
KSS, 3, 3, 58.1 ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
KSS, 3, 3, 73.2 tayā mumūrcheva tadā kṛcchrācca gṛhamāyayau //
KSS, 3, 3, 95.1 sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā /
KSS, 3, 3, 110.1 atraivāruhya vṛkṣe ca tasyā ardhāsane tadā /
KSS, 3, 3, 145.1 tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
KSS, 3, 4, 100.1 tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā /
KSS, 3, 4, 126.1 evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
KSS, 3, 4, 138.2 tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt //
KSS, 3, 4, 203.1 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 4, 220.2 tatheti pariṇinye tāṃ gāndharvavidhinā tadā //
KSS, 3, 4, 264.2 tadā senāpatiṃ rājā nijamevaṃ samādiśat //
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 4, 304.2 cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat //
KSS, 3, 4, 341.2 tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi //
KSS, 3, 4, 396.2 ādityaseno niragācchvaśuro 'sya tadā puraḥ //
KSS, 3, 4, 404.1 tadā ca maṅgalātodyavādyanirhrādanirbharā /
KSS, 3, 5, 34.1 tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā /
KSS, 3, 5, 66.1 tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ /
KSS, 3, 5, 83.2 yaugandharāyaṇāyāśu svasahāyamukhais tadā //
KSS, 3, 5, 113.2 naman vicchāyatāṃ bheje yat tadā na tad adbhutam //
KSS, 3, 6, 22.2 tyaktarājāgrahārārdhāṃ pratipede tadā sthitim //
KSS, 3, 6, 43.2 jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha //
KSS, 3, 6, 53.1 tadaivodayalābhārthaṃ kṛtavatyasmi pūjanam /
KSS, 3, 6, 73.2 tadā tadupamardena cakampe bhuvanatrayam //
KSS, 3, 6, 85.1 tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api /
KSS, 3, 6, 121.1 tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā /
KSS, 3, 6, 139.1 tanmantramohitā cātha taṃ dadarśa na sā tadā /
KSS, 3, 6, 141.1 taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā /
KSS, 3, 6, 170.2 tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā //
KSS, 3, 6, 203.1 tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā /
KSS, 3, 6, 205.1 ityukto rājaputreṇa phalabhūtis tadaiva saḥ /
KSS, 3, 6, 228.1 kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
KSS, 4, 1, 66.2 ityuktaḥ sa tadā mātrā rājaputro jagāda tām //
KSS, 4, 1, 126.1 ityuktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
KSS, 4, 2, 29.2 parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet //
KSS, 4, 2, 95.1 tacchrutvā ca tathetyuktvā tām āmantrya tadaiva saḥ /
KSS, 4, 2, 134.1 tad ālokya ca so 'kasmān madvadhūvāhanastadā /
KSS, 4, 2, 141.2 tadā taddarśanād eva śāpād asmād vimokṣyase //
KSS, 4, 2, 157.1 tadā manovatīmugdhamukhadarśanam ekataḥ /
KSS, 4, 2, 163.1 tacca patnyai manovatyai tadaivākhyātavān aham /
KSS, 4, 2, 172.1 abhinanditavākyaś ca tābhyāṃ hṛṣṭastadaiva saḥ /
KSS, 4, 2, 185.1 tad buddhvāgatya vinatātanayo garuḍastadā /
KSS, 4, 2, 249.2 babhau tacca tadā bhūribhujaṃgakulasaṃkulam //
KSS, 4, 3, 81.1 tadā hyarthān nṛpe tasmin varṣatyarthyanujīviṣu /
KSS, 4, 3, 92.2 rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat //
KSS, 5, 1, 2.1 evaṃ sa devīsahitastasthau vatseśvarastadā /
KSS, 5, 1, 15.1 tacchrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ /
KSS, 5, 1, 33.2 kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām //
KSS, 5, 1, 35.2 tadā kanakarekhā sā nijagāda nṛpātmajā //
KSS, 5, 1, 62.1 iti saṃcintya gatvā tān sa rājapuruṣāṃstadā /
KSS, 5, 1, 66.2 tasyāḥ kanakarekhāyā duhitur nikaṭaṃ tadā //
KSS, 5, 1, 76.2 tadā taṃ rājaputrī sā ceṭībhir niravāsayat //
KSS, 5, 1, 77.1 nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
KSS, 5, 1, 117.1 evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitastadā /
KSS, 5, 1, 161.1 tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
KSS, 5, 1, 180.1 tacchrutvā vihvalo gatvā sa purodhāstadaiva tat /
KSS, 5, 1, 188.1 tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
KSS, 5, 1, 193.2 tadā tad eva cānītaṃ mayā dattaṃ dvijanmane //
KSS, 5, 1, 203.2 paropakārī sa tadā tām evaṃ pratyabhāṣata //
KSS, 5, 1, 215.2 yadā tasyāśakan vaktuṃ dūtān visasṛjustadā //
KSS, 5, 1, 216.1 te ca gatvā tadā dūtā dūrād eva tam abruvan /
KSS, 5, 1, 225.1 ityuktavatsu sarveṣu harasvāmī tadaiva saḥ /
KSS, 5, 2, 5.2 dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ //
KSS, 5, 2, 50.2 tadaiva dhīvarāstasya nijasya svāmino 'ntikam //
KSS, 5, 2, 85.1 ityuktastena govindasvāmī sa jñāninā tadā /
KSS, 5, 2, 115.2 tadaiva svagṛhaṃ sādhur nināya saparicchadam //
KSS, 5, 2, 188.2 iti sāpi tadāha sma divyarūpā kilāṅganā //
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 200.1 atastadā samaṃ rājñā yāntaṃ tvām amunā pathā /
KSS, 5, 2, 216.2 tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ //
KSS, 5, 2, 216.2 tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ //
KSS, 5, 2, 221.2 aśokadattaḥ sa tadā pramodo mūrtimān iva //
KSS, 5, 2, 227.1 utsavātodyanirhrādi tadā rājagṛhaṃ ca tat /
KSS, 5, 2, 263.2 upāgāt sāpyabhūt kṣīṇaśāpā vidyādharī tadā //
KSS, 5, 2, 272.1 tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
KSS, 5, 2, 274.1 mukhapraviṣṭayā sadyastadvasāchaṭayā tadā /
KSS, 5, 2, 278.1 tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam /
KSS, 5, 2, 281.2 aśokadattaḥ sa tadā tad ā mūlād avarṇayat //
KSS, 5, 2, 286.1 tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ /
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 3, 25.1 ityavasthocitaṃ tasya tataścintayatastadā /
KSS, 5, 3, 69.1 tasya cābhūt tathetyatra tiṣṭhatastat tadā sukham /
KSS, 5, 3, 107.1 tadā te śāpamuktiśca sa ca syānmānuṣaḥ patiḥ /
KSS, 5, 3, 121.2 kathaṃ tadā tvam apyabdhim uttīrṇo varṇyatām iti //
KSS, 5, 3, 122.1 athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
KSS, 5, 3, 124.1 ārūḍhaścātra pitaraṃ svam apaśyam ahaṃ tadā /
KSS, 5, 3, 138.1 tātena sākaṃ kanakapurīṃ cinvann itastadā /
KSS, 5, 3, 143.1 ityuktvā dāśaputrāste bhṛtyān baddhvaiva taṃ tadā /
KSS, 5, 3, 160.1 tacchrutvā sāpyavādīt taṃ patiṃ bindumatī tadā /
KSS, 5, 3, 164.2 sā tadainaṃ jagādaivam ādau tāvat samīhitam //
KSS, 5, 3, 204.2 sa devadattastatpārśve tadaiva sthitim agrahīt //
KSS, 6, 1, 6.2 saha mantrisutairāsīd rājaputrastadā ca saḥ //
KSS, 6, 1, 74.1 tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
KSS, 6, 1, 169.1 akasmācca tadaivātra karī troṭitaśṛṅkhalaḥ /
KSS, 6, 1, 178.1 sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā /
KSS, 6, 1, 191.2 tad buddhvaiva tadā svairaṃ mām evam ayam abravīt //
KSS, 6, 1, 194.1 ityuktvā mām ayaṃ vipro gatvā tasyāstadā rahaḥ /
KSS, 6, 1, 196.1 tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā /
KSS, 6, 1, 205.1 devaḥ prabhavatīdānīm ityanenodite tadā /
KSS, 6, 2, 70.2 tadduḥkhācca sa rājābhūt tadā prāṇavyayodyataḥ //
Kālikāpurāṇa
KālPur, 52, 1.2 evaṃ vadati bhūteśe tadā vetālabhairavau /
KālPur, 52, 9.1 pṛcchantau pārvatīmantraṃ tadā vetālabhairavau /
KālPur, 54, 46.2 tadā svayaṃ maṇḍalametya deyaṃ gṛhṇāti kāmaṃ ca dadāti samyak //
Kṛṣiparāśara
KṛṣiPar, 1, 36.2 toyāvṛtā dharitrī ca bhavet saṃvatsare tadā //
KṛṣiPar, 1, 38.3 tadā saṃvatsaro dhanyaḥ sarvaśasyaphalapradaḥ //
KṛṣiPar, 1, 40.2 tadā syācchobhanā prāvṛḍ bhavetsasyavatī mahī //
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
KṛṣiPar, 1, 57.4 tadā saṃvatsaro dhanyo bahuśasyaphalapradaḥ //
KṛṣiPar, 1, 60.2 varṣatyeva tadā devastatrāvṛṣṭau kuto jalam //
KṛṣiPar, 1, 62.3 tadā vṛṣṭirbhavettāvad yāvannottiṣṭhate hariḥ //
KṛṣiPar, 1, 63.2 tadā parāśaraḥ prāha hā hā lokasya kā gatiḥ //
KṛṣiPar, 1, 64.2 viphalārambhasaṃkleśāstadā syuḥ kṛṣivṛttayaḥ //
KṛṣiPar, 1, 66.2 bhekaḥ śabdāyate kasmāt tadā vṛṣṭirbhaveddhruvam //
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
KṛṣiPar, 1, 150.2 nāsālīḍhāṃ prakurvīta tadā śasyaṃ caturguṇam //
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 36.1 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
KAM, 1, 61.2 tadā na kīrtayet kaścin muktidaṃ devam acyutam //
KAM, 1, 129.2 pāpamūlaṃ tadā jñeyam ekādaśyupavāsanam //
Mātṛkābhedatantra
MBhT, 1, 12.2 tadaivottolya tad dravyaṃ toyamadhye vinikṣipet //
MBhT, 1, 20.2 tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje //
MBhT, 2, 13.2 tadā kanyā bhaved devi viparītaḥ pumān bhavet //
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 3, 9.2 tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari //
MBhT, 3, 14.1 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā //
MBhT, 3, 39.2 brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate //
MBhT, 3, 41.2 prakuryāt tu dvijenaiva tadā brahmamayī surā //
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 6, 11.1 vāmanetre cumbane tu śaśāṅkagrahaṇaṃ tadā /
MBhT, 6, 11.2 dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā //
MBhT, 6, 15.2 tadaiva parameśāni rāśyādigaṇanaṃ caret //
MBhT, 6, 17.1 dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam /
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 53.2 yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā //
MBhT, 8, 21.2 homasya dakṣiṇā kāryā tadā vighnair na lipyate //
MBhT, 8, 31.2 tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret //
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 6.1 pariṇāmasya vaiśiṣṭyādasti cet na smṛtistadā /
MṛgT, Vidyāpāda, 7, 12.2 yadonmīlanamādhatte tadānugrāhikocyate //
MṛgT, Vidyāpāda, 10, 5.1 tena pradīpakalpena tadāsvacchaciter aṇoḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 25.0 na cetaratrāntarbhāvaḥ tadā īśvarasya sarvakartṛtvahāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.3 te tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 tadeti pratyarthaṃ sakramasaṃvedanaviśeṣasya pariṇāmitvābhyupagame sati smṛtir nāvakalpate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 14.2 pariṇāmasya vaiśiṣṭyādasti cen na smṛtistadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 2.0 yadi ca sāmānyavyāpāratve 'pi tadabhyupagamaḥ tadānavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 29.2, 1.0 uttarakālīnaṃ tam tadetyādi kāyavākcittaguṇavadgarbhaprasavajñānaṃ svabhāvam karmaṇetyādi //
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 nikhilenottare'bhidhāsyante cikitsitam ityarthaḥ tadā māsi raktādibhāvena astyevetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 69.0 yadi gṛhyante tadā taiḥ kathaṃ rateravagatiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 4.0 ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 423.2 yadi gṛhameva kāmayettadā yāvajjīvam agnihotraṃ juhuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Rasahṛdayatantra
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 6, 7.2 na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
RHT, 7, 6.2 tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //
RHT, 15, 16.2 vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ //
Rasamañjarī
RMañj, 1, 16.1 doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /
RMañj, 2, 52.2 dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //
RMañj, 4, 22.2 pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //
RMañj, 4, 23.2 aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //
RMañj, 4, 33.2 atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //
RMañj, 4, 33.2 atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //
RMañj, 6, 106.1 nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /
RMañj, 6, 107.1 bhojanecchā yadā tasya jāyate rogiṇastadā /
RMañj, 6, 108.1 pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /
RMañj, 7, 27.2 svamukhāddhārayeddhaste tadā vīryaṃ vimuñcati //
RMañj, 10, 19.2 yadā hi paṭudṛṣṭiśca tadā mṛtyur adūrataḥ //
Rasaprakāśasudhākara
RPSudh, 1, 112.2 tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //
RPSudh, 3, 38.1 rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /
RPSudh, 4, 7.2 hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //
RPSudh, 5, 36.2 tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //
RPSudh, 5, 89.2 tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //
RPSudh, 5, 128.2 tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //
RPSudh, 7, 64.1 tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /
Rasaratnasamuccaya
RRS, 1, 64.1 taṃ dṛṣṭvā lajjitaḥ śambhurvirataḥ suratāttadā /
RRS, 1, 67.2 tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat //
RRS, 1, 71.2 tadāprabhṛti lokānāṃ tau jātāv atidurlabhau //
RRS, 1, 82.1 tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ /
RRS, 2, 152.2 tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //
RRS, 6, 10.2 tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye /
RRS, 6, 50.3 sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā //
RRS, 8, 31.2 tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //
RRS, 8, 58.2 śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //
RRS, 11, 42.2 tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //
RRS, 11, 46.2 tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //
RRS, 12, 16.2 kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim //
Rasaratnākara
RRĀ, R.kh., 1, 29.2 doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //
RRĀ, R.kh., 3, 44.2 tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet //
RRĀ, R.kh., 4, 46.2 mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //
RRĀ, R.kh., 4, 47.2 vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //
RRĀ, R.kh., 8, 26.1 tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /
RRĀ, R.kh., 9, 44.0 tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ //
RRĀ, R.kh., 10, 45.2 jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet //
RRĀ, Ras.kh., 5, 55.2 kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet //
RRĀ, Ras.kh., 7, 9.1 mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam /
RRĀ, Ras.kh., 8, 12.2 spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim //
RRĀ, Ras.kh., 8, 74.1 chāyāśuṣkaṃ tadāmrotthaiḥ kvāthairyāmaṃ vipācayet /
RRĀ, Ras.kh., 8, 91.2 yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava //
RRĀ, Ras.kh., 8, 102.2 tadāsau vadate vāṇīmadṛśyatvaṃ dadāmi te //
RRĀ, V.kh., 1, 66.1 sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /
RRĀ, V.kh., 6, 6.1 adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /
RRĀ, V.kh., 8, 134.2 tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //
RRĀ, V.kh., 10, 74.2 tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam //
RRĀ, V.kh., 11, 36.2 aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //
RRĀ, V.kh., 15, 68.2 baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //
RRĀ, V.kh., 18, 1.2 atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //
RRĀ, V.kh., 18, 145.1 dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
RRĀ, V.kh., 19, 56.2 raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //
Rasendracintāmaṇi
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 2, 25.2 pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //
RCint, 3, 71.2 tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //
RCint, 3, 105.2 tadā na truṭiriti gurusaṃketaḥ //
RCint, 3, 181.2 kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //
RCint, 3, 197.3 tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
RCint, 6, 65.3 tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ //
RCint, 7, 36.2 pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //
RCint, 7, 37.2 aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //
RCint, 7, 41.0 atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //
RCint, 7, 42.3 viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //
RCint, 7, 101.0 vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //
RCint, 8, 3.2 tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //
RCint, 8, 9.0 yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //
RCint, 8, 65.1 triphalāyā rase pūte tadākṛṣya tu nirvapet /
Rasendracūḍāmaṇi
RCūM, 4, 33.2 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //
RCūM, 4, 34.2 tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //
RCūM, 4, 79.2 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //
RCūM, 5, 23.2 adhaḥpātanayantraṃ hi tadaitat parikīrtitam //
RCūM, 10, 120.2 tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //
RCūM, 15, 7.1 taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /
RCūM, 15, 51.2 anenaiva prakāreṇa pātanīyastadā tadā //
RCūM, 15, 51.2 anenaiva prakāreṇa pātanīyastadā tadā //
Rasendrasārasaṃgraha
RSS, 1, 13.1 doṣahīno yadā sūtastadā mṛtyujvarāpahaḥ /
RSS, 1, 57.1 dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ /
RSS, 1, 200.2 vāntibhrāntī yadā na stastadā siddhiṃ vinirdiśet //
RSS, 1, 254.1 golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadopari /
RSS, 1, 346.2 dhamedvahnau punarlauhaṃ tadā yojyaṃ rasāyane //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 16.2 nītvā gītvā tadā hitvā kuṭīkāsu pravartyate //
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Rasādhyāya
RAdhy, 1, 5.2 līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //
RAdhy, 1, 47.2 saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //
RAdhy, 1, 177.2 saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari //
RAdhy, 1, 479.2 yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 42.2, 4.0 śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 137.2, 13.0 tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 11.0 atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohaṃ ca //
RAdhyṬ zu RAdhy, 153.2, 6.0 tadā sūtaḥ pīto bhavet //
RAdhyṬ zu RAdhy, 166.2, 6.0 tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ //
RAdhyṬ zu RAdhy, 166.2, 7.0 evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ //
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
RAdhyṬ zu RAdhy, 166.2, 15.0 śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ //
RAdhyṬ zu RAdhy, 195.2, 4.0 tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 195.2, 10.0 yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti //
RAdhyṬ zu RAdhy, 202.2, 12.0 tadedaṃ pūrvoktayuktyāsau siddharaso niṣpannaḥ //
RAdhyṬ zu RAdhy, 214.2, 2.0 yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ //
RAdhyṬ zu RAdhy, 223.2, 4.0 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 237.2, 5.0 tadā vyoṣarājir jāyate //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 374.2, 1.0 śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 478.2, 22.0 tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 2, 117.2 vahnimadhye tadā sūto badhyate niścalastathā //
RArṇ, 3, 28.2 tadā tu sidhyate tasya sādhakasya phalaṃ priye //
RArṇ, 4, 52.2 mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //
RArṇ, 6, 2.3 mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /
RArṇ, 9, 13.2 tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //
RArṇ, 10, 22.2 jāyate niścitaṃ bhadre tadā tasya gatitrayam //
RArṇ, 11, 74.2 tadā grasati lohāni tyajecca gatimātmanaḥ //
RArṇ, 11, 93.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /
RArṇ, 11, 148.2 baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //
RArṇ, 11, 154.1 sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /
RArṇ, 12, 80.3 kālikārahitaḥ sūtastadā bhavati pārvati //
RArṇ, 12, 208.1 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /
RArṇ, 12, 281.2 yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /
RArṇ, 16, 27.1 bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /
RArṇ, 17, 32.1 tadā tasya rasendrasya melanaṃ paramaṃ matam /
RArṇ, 17, 116.1 yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /
RArṇ, 17, 136.2 sāmudradhātutoyena niṣekaḥ śasyate tadā //
RArṇ, 18, 216.2 tadā natvā guruṃ devaṃ candrārkādigrahānapi /
RArṇ, 18, 219.2 kāntavarṇaṃ tadā kāryaṃ nikṣipet khaṃ kapālake //
RArṇ, 18, 230.2 anenaiva śarīreṇa tadā siddhirbhaviṣyati //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Rājanighaṇṭu
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, 13, 116.2 tadā kilābhrapāradau guhodbhavau babhūvatuḥ //
RājNigh, Pānīyādivarga, 70.2 tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Manuṣyādivargaḥ, 83.1 syāt tarjanī madhyamikā tv anāmikā kaniṣṭhikāṅguṣṭhayutā yadā tadā /
RājNigh, Sattvādivarga, 85.2 tadā viṣuvatī syātāṃ viṣuve api te smṛte //
RājNigh, Miśrakādivarga, 10.1 sitāmākṣikasarpīṃṣi militāni yadā tadā /
RājNigh, Miśrakādivarga, 28.2 tadā bhiṣagbhirākhyātaṃ guṇāḍhyaṃ daśamūlakam //
RājNigh, Miśrakādivarga, 63.2 yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ //
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 33.0 api ca yadyākāśasya nīlarūpatā syāt tadā nīlarūpaṃ bhaven nabhaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Sū., 16, 19.2, 10.0 tadā ca snehopayoge rātryārambhe rātriyāmārdhe gate vā rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
Skandapurāṇa
SkPur, 1, 13.1 evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
SkPur, 1, 16.2 vicaransa tadā lokānmuniḥ satyavatīsutaḥ //
SkPur, 3, 8.1 tadeṣopaniṣatproktā mayā vyāsa sanātanā /
SkPur, 4, 11.2 brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
SkPur, 4, 15.2 preṣito gaṇapo rudraḥ sadya evābhavattadā //
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
SkPur, 5, 30.1 tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
SkPur, 5, 37.1 evamukte tadā tena mahāñchabdo babhūva ha /
SkPur, 5, 42.1 vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham /
SkPur, 5, 54.2 sa tasmai devadeveśo divyaṃ cakṣuradāttadā //
SkPur, 5, 55.1 cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ /
SkPur, 5, 57.2 yac ca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe //
SkPur, 6, 3.1 sa devaveśmani tadā bhikṣārtham agamad dvijāḥ /
SkPur, 6, 5.3 papāta sā ca vistīrṇā yojanārdhaśataṃ tadā //
SkPur, 6, 10.1 devaśchāyāṃ tato vīkṣya kapālasthe tadā rase /
SkPur, 6, 13.2 taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ /
SkPur, 7, 3.1 tasya tuṣṭastadā devo varado 'smītyabhāṣata /
SkPur, 7, 7.1 tāmuvāca tadā devo vācā saṃjīvayanniva /
SkPur, 7, 21.1 hate tasmiṃstadā devo diśaḥ sarvā avaikṣata /
SkPur, 7, 25.1 sthāpitasya kapālasya yathoktamabhavattadā /
SkPur, 8, 3.3 yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ //
SkPur, 8, 5.1 tathetyuktvā gate tasminsattrāṇy ājahrire tadā /
SkPur, 8, 10.2 uvāca sa tadā viprānpraṇamya bhayapīḍitaḥ //
SkPur, 10, 29.2 tamuvāca tadā dakṣo dūyatā hṛdayena vai /
SkPur, 11, 8.2 viveśa taṃ tadā deśaṃ sā gartā yatra bhūdhara //
SkPur, 11, 9.1 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn /
SkPur, 11, 20.1 tamāgatya tadā brahmā varado 'smītyabhāṣata /
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 11, 35.2 atha tasyāstapoyogāttrailokyamakhilaṃ tadā /
SkPur, 12, 16.1 tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane /
SkPur, 12, 17.2 tenoktā sā tadā tatra bhāvayantī tadīritam /
SkPur, 12, 21.1 tataḥ sa bhagavāndevastathā devyā vṛtastadā /
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
SkPur, 12, 29.2 niśeva candrarahitā sā babhau vimanāstadā //
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
SkPur, 12, 39.1 sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
SkPur, 12, 51.3 āditya iva madhyāhne durnirīkṣyas tadābhavat //
SkPur, 12, 58.1 bālo 'pi sarasastīre mukto grāheṇa vai tadā /
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 13, 35.3 tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
SkPur, 13, 46.1 tata evaṃ tadā brahmā vijñāpya parameśvaram /
SkPur, 13, 52.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
SkPur, 13, 54.2 prādātparamadeveśaḥ apaśyaṃste tadā prabhum //
SkPur, 13, 56.1 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām /
SkPur, 13, 70.2 ratnānyādāya vādyāṃśca tatrājagmustadā puram //
SkPur, 13, 94.2 agādhena tadā reje kṣīroda iva sāgaraḥ //
SkPur, 13, 117.1 tamālagulmaistasyāsīcchobhā himavatastadā /
SkPur, 13, 118.2 pramattapuṃskokilasampralāpairhimācalo 'tīva tadā rarāja //
SkPur, 13, 135.1 yogenaiva tayorvyāsa tadomāparameśayoḥ /
SkPur, 14, 27.3 yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam //
SkPur, 15, 11.2 tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati //
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 17, 5.2 athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā /
SkPur, 17, 5.3 nājñāpayattadā sūdaṃ tasyārthe munisattama //
SkPur, 17, 8.1 sa evamuktaḥ provāca sūdo 'mṛtavasustadā /
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 18, 3.2 notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati /
SkPur, 18, 6.2 vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan //
SkPur, 18, 9.2 sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
SkPur, 18, 10.3 tadāprabhṛtyevādṛśyā bhagavantamanuvratā //
SkPur, 18, 17.2 prasādayāmāsa tadā sa covācedamarthavat //
SkPur, 18, 24.1 vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata /
SkPur, 18, 25.2 pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā //
SkPur, 18, 34.2 ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā //
SkPur, 18, 39.2 saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā //
SkPur, 19, 24.1 mahatastapasaḥ śaktyā kālena mahatā tadā /
SkPur, 20, 23.1 tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā /
SkPur, 20, 48.2 śilādastāmathālakṣya āśiṣaṃ devayostadā /
SkPur, 21, 2.2 sa jajāpa tadā rudrānmṛtyorbhītaḥ samāhitaḥ //
SkPur, 21, 3.2 koṭirekā yadā japtā tadā devastutoṣa ha //
SkPur, 22, 3.2 nirīkṣya gaṇapānsarvāndevyā saha tadā prabhuḥ //
SkPur, 22, 27.1 tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam /
SkPur, 23, 39.2 pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
SkPur, 23, 44.1 sa jagrāha tadā brahmā ekaṃ kalaśamātmanā /
SkPur, 25, 39.2 evamuktastadā sarvānpraṇamya bahumānataḥ /
SkPur, 25, 39.3 śirasyañjalimādhāya gaṇapānastuvattadā //
SkPur, 25, 56.3 nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //
Smaradīpikā
Smaradīpikā, 1, 52.2 ramate tulyabhāvena tadā samarataṃ bhavet //
Spandakārikā
SpandaKār, 1, 9.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKār, 1, 10.1 tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ /
SpandaKār, 1, 10.2 yatas tadepsitaṃ sarvaṃ jānāti ca karoti ca //
SpandaKār, 1, 12.2 yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ //
SpandaKār, 1, 25.1 tadā tasminmahāvyomni pralīnaśaśibhāskare /
SpandaKār, Dvitīyo niḥṣyandaḥ, 1.1 tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2 tadā kiṃ bahunoktena svayam evāvabhotsyate //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.1 yadā tv ekatra saṃrūḍhas tadā tasya layodayau /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 39.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 9.2, 3.3 yadā priye parikṣīṇaṃ tadā tadbhairavaṃ vapuḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 23.2 tadā tasminmahāvyomni //
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 11.0 yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.2 tadā tanmadhyabhāvena vikasatyatibhāvanā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.1 jātā tadaiva tadvastu kurvatyatra kriyocyate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.3 tadāsau śivarūpī syācchaivī mukham ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 14.0 anuttarānandayoḥ icchādiṣu yadā prasaraḥ tadā varṇadvayam e oṃ iti //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 6, 41.0 śrīkaṇṭhanāthaś ca tadā saṃhartā //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 43.0 tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca //
TantraS, 9, 44.0 yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
TantraS, Viṃśam āhnikam, 31.0 anyaviśeṣaś cet anyaparvaṇi tadā tat anuparva ity āhuḥ //
TantraS, Viṃśam āhnikam, 47.0 yadā prāpyāpi vijñānaṃ dūṣitaṃ parameśaśāsanaṃ tadā prāyaścittī //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 11.2 tadā bhavati janottīrṇaprasiddhirūḍhaḥ paramaśivaḥ //
TantraS, Dvāviṃśam āhnikam, 23.2 kṣubhnāty anucakrāṇy api tāni tadā tanmayāni na pṛthak tu //
TantraS, Dvāviṃśam āhnikam, 24.1 itthaṃ yāmalam etad galitabhidāsaṃkathaṃ yadaiva tadā /
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 40.1 dhīrjāyate tadā tādṛgjñānamajñānaśabditam /
TĀ, 1, 44.2 vilīyate tadā jīvanmuktiḥ karatale sthitā //
TĀ, 1, 50.2 tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane //
TĀ, 1, 51.2 itarastu tadaiveti śāstrasyātra pradhānataḥ //
TĀ, 1, 259.1 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
TĀ, 1, 268.1 tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā /
TĀ, 3, 41.2 tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm //
TĀ, 3, 73.1 tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ /
TĀ, 3, 76.1 ūnatābhāsanaṃ saṃvinmātratve jāyate tadā /
TĀ, 3, 89.1 tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati /
TĀ, 3, 107.2 etattritayamaikyena yadā tu prasphuret tadā //
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
TĀ, 3, 218.1 tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ /
TĀ, 3, 292.2 tadā vicitraṃ dīkṣādividhiṃ śikṣeta kovidaḥ //
TĀ, 4, 155.1 vilāpite 'pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā /
TĀ, 4, 157.1 anyad āśyānitamapi tadaiva drāvayediyam /
TĀ, 4, 273.2 upāyaṃ vetti sa grāhyastadā tyājyo 'tha vā kvacit //
TĀ, 5, 49.2 tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
TĀ, 5, 109.1 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
TĀ, 6, 149.1 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
TĀ, 7, 61.1 viśeccārdhardhikāyogāt tadoktārdhodayo bhavet /
TĀ, 7, 62.1 praveśaviśrāntyullāse syātsvatryaṃśodayastadā /
TĀ, 8, 6.2 tadā kiṃ bahunoktena ityuktaṃ spandaśāsane //
TĀ, 8, 310.1 pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante /
TĀ, 12, 17.1 tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ /
TĀ, 16, 2.1 tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet /
TĀ, 16, 9.1 maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt /
TĀ, 16, 133.1 tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā /
TĀ, 16, 163.1 tadā saptatidhā jñeyā jananādivivarjitā /
TĀ, 16, 178.2 tadaivābhyāsato vāpi dehānte vetyasau catuḥ //
TĀ, 16, 243.2 yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā //
TĀ, 16, 245.2 tadāsmāduddharāmīti yuktamūhaprakalpanam //
TĀ, 16, 249.1 yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam /
TĀ, 16, 271.1 gurorbhavettadā sarvasāmye ko bheda ucyatām /
TĀ, 16, 273.1 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
TĀ, 16, 306.2 yadāsyāśubhakarmāṇi śuddhāni syustadā śubham //
TĀ, 17, 55.1 tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet /
TĀ, 17, 72.1 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
TĀ, 17, 93.1 tadā tattattvabhūmau tu tatsaṃkhyāyām ananyadhīḥ /
TĀ, 19, 6.2 antyāngurustadā kuryāt sadya utkrāntidīkṣaṇam //
TĀ, 19, 28.2 sadya utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā //
TĀ, 19, 55.2 tadā tena krameṇāśu yojitaḥ samayī śivaḥ //
TĀ, 20, 14.2 deho hi pārthivo mukhyastadā mukhyatvamujhati //
TĀ, 21, 28.2 svaḥpretatiryaṅnirayāṃs tadaivaiṣa vimuñcati //
TĀ, 21, 29.2 yogīva sādhyahṛdayāttadā tādātmyamujhati //
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 34.2 manuṣyadehamapyeṣa tadaivāśu vimuñcati //
TĀ, 21, 52.2 dhvāṃkṣādyaśravyaśabdo vā tadā taṃ lakṣayedguruḥ //
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 23.1 tadaiva sahasā devi śavarūpaḥ sadāśivaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 25.3 śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
ToḍalT, Pañcamaḥ paṭalaḥ, 5.2 praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram //
ToḍalT, Pañcamaḥ paṭalaḥ, 8.2 tadaiva sahasā devi nīlakaṇṭham upāsate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.1 tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.3 hastāsye ca tadā pāde'gnilakṣanāḍayaḥ sthitāḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.2 tadaiva parameśāni śvāsocchvāsavikāśanam //
ToḍalT, Navamaḥ paṭalaḥ, 19.1 tadaiva prajapenmantram amaratvaṃ sa vindati /
ToḍalT, Navamaḥ paṭalaḥ, 26.1 tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati /
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
Ānandakanda
ĀK, 1, 1, 10.1 tadā himālayagireḥ guhāyāṃ suciraṃ priye /
ĀK, 1, 4, 133.1 tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ /
ĀK, 1, 4, 391.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ //
ĀK, 1, 5, 4.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ //
ĀK, 1, 5, 56.2 baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //
ĀK, 1, 5, 62.1 samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ /
ĀK, 1, 5, 73.1 tadā grasati lohāni tyajecca gatim ātmanaḥ /
ĀK, 1, 7, 2.1 tadā retaḥ sūtarūpapravāho'bhūttayormahān /
ĀK, 1, 7, 146.2 tadā ṛtumatī jātā tataḥ svādu saritpateḥ //
ĀK, 1, 7, 147.2 vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā //
ĀK, 1, 7, 148.1 devāsurair mathyamānāt tasmāt kṣīrāmbudhestadā /
ĀK, 1, 9, 149.2 tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet //
ĀK, 1, 11, 35.1 divyāṅganāstadā cainaṃ samāśritya bruvanti ca /
ĀK, 1, 12, 21.1 spṛṣṭvā candro yadā gacchettadā tattoyamāharet /
ĀK, 1, 12, 24.1 nṛmātrāṃ nikhanedbhūmiṃ tadagre dṛśyate tadā /
ĀK, 1, 12, 25.2 kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca //
ĀK, 1, 12, 85.1 tadāmrasya phalenaiva tyaktabhramarakena ca /
ĀK, 1, 12, 107.1 visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā /
ĀK, 1, 12, 129.1 ālokya vādayettaṃ ca taddhvaniśravaṇāttadā /
ĀK, 1, 12, 171.2 prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā //
ĀK, 1, 13, 7.1 tadā ṛtumatī jātā susrāva ca rajo mahat /
ĀK, 1, 13, 14.1 tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
ĀK, 1, 13, 29.1 tadā ṣoḍaśaghasrānte sevyaṃ tatprativāsaram /
ĀK, 1, 14, 8.1 saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā /
ĀK, 1, 14, 10.1 ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam /
ĀK, 1, 14, 33.1 pramādādatimātraṃ cet tadā vegā bhavanti ca /
ĀK, 1, 14, 38.2 tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam //
ĀK, 1, 15, 259.1 tadā prabhṛti lokeṣu khyātā sā cendravallikā /
ĀK, 1, 15, 323.2 tadā tadā mahāviṣṇurmama hastāmbuje'rpayat //
ĀK, 1, 15, 323.2 tadā tadā mahāviṣṇurmama hastāmbuje'rpayat //
ĀK, 1, 15, 571.2 bahirnirgatya ca tadā pūjayedbhairavaṃ purā //
ĀK, 1, 17, 61.2 yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā //
ĀK, 1, 17, 62.2 nirgacchetsalilaṃ pītaṃ tadā svasthataro mataḥ //
ĀK, 1, 19, 17.1 romāñcakārī kaubero lavalyaḥ puṣpitāstadā /
ĀK, 1, 19, 37.1 śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā /
ĀK, 1, 19, 43.2 prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati //
ĀK, 1, 19, 45.2 dvau ca pakṣau tadā devi ṛtū hemantaśaiśirau //
ĀK, 1, 19, 47.2 tadā jñeyamiti jñeyamādānaṃ tadbhavetpriye //
ĀK, 1, 19, 109.1 svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ /
ĀK, 1, 19, 163.2 sutarāṃ kupyati tadā tasmātpittāpanuttaye //
ĀK, 1, 20, 80.2 tadodbhūtaiḥ śramajalaiḥ svāṅgāni parimārjayet //
ĀK, 1, 20, 84.2 kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ //
ĀK, 1, 20, 89.2 ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā //
ĀK, 1, 20, 100.2 aikyaṃ tadbindunā yāti tadā divyaṃ vapurbhavet //
ĀK, 1, 20, 178.2 sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate //
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
ĀK, 1, 23, 311.1 kālikārahitaḥ sūtastadā bhavati pārvati /
ĀK, 1, 23, 413.2 tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā //
ĀK, 1, 25, 31.1 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /
ĀK, 1, 25, 32.1 tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /
ĀK, 1, 25, 79.1 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
ĀK, 2, 1, 133.1 kukuptotthaṃ tadākṛṣyaṃ svāṃgaśītaṃ pramardayet /
ĀK, 2, 1, 138.2 tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //
ĀK, 2, 5, 72.2 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
ĀK, 2, 8, 205.2 tadā nirgatya taccañcor bahudhā sasyako'bhavat //
Āryāsaptaśatī
Āsapt, 2, 70.2 kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye //
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 14.0 tacceti śrutaṃ yadā tamiti pāṭhaḥ tadā tam āyurvedam //
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 6, 12.0 abhivardhayanta iti vacanādyathāsvakāle tiktādīnāmabhivṛddhiḥ sūcyate tena na tadaikarasatvam //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 10.0 snehayatītyādau tu tatkaroti tadācaṣṭe iti ṇic //
ĀVDīp zu Ca, Sū., 27, 63.1, 8.0 nanu yadyevaṃ tadā tittirirapi dhanvānūpasevanānna viṣkiragaṇe paṭhanīyaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 22, 14.2, 5.0 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.1 teṣāṃ tadāsau vacanaṃ niśamya provāca sūtastu munīṃstadānīm /
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 12.0 nanv evaṃvidhaviśvasya caitanyaṃ ced vapus tadā //
ŚSūtraV zu ŚSūtra, 1, 18.1, 8.0 viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 1, 19.1, 2.0 yadā yogī tadā tasya sadāśivapadaspṛśaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 8.0 yadā yogī tadā tasya cakreśatvam anuttaram //
ŚSūtraV zu ŚSūtra, 1, 19.1, 11.0 icchati svacchacidrūpo yadā yogī tadāsya tu //
ŚSūtraV zu ŚSūtra, 2, 4.1, 6.0 avaṣṭabhnāty asau yogī parāṃ siddhiṃ tadāśnute //
ŚSūtraV zu ŚSūtra, 2, 9.1, 6.0 tadā jñānavato 'py asya samādhānāvalepataḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 10.0 pratyabhijñā bhavaty eṣā tadā satyaṃ tvadīritam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 11.0 tanmāyāśaktito naiṣa vimarśo 'sya yadā tadā //
ŚSūtraV zu ŚSūtra, 3, 18.1, 6.0 tadā tanmohanāyaiva samuttiṣṭhanti śaktayaḥ //
ŚSūtraV zu ŚSūtra, 3, 21.1, 7.0 yadā bhūyaḥ prasaraṇaṃ yogino jāyate tadā //
ŚSūtraV zu ŚSūtra, 3, 22.1, 8.0 āste yogī tadāmuṣya tāvan mātreṇa tuṣyataḥ //
ŚSūtraV zu ŚSūtra, 3, 35.1, 6.0 svātantryayogaḥ sahajaḥ prādurasti tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 37.1, 5.0 sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 5.0 tanmayaṃ bhavatīty arthāt tadā sarvaṃ carācaram //
ŚSūtraV zu ŚSūtra, 3, 39.1, 9.0 āntarīṃ nāmṛśaty antas tadā dehādyahaṃkṛteḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 7.0 ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 42.1, 1.0 tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye //
ŚSūtraV zu ŚSūtra, 3, 42.1, 8.0 bhūtakañcukitāpy asya tadaiva na nivartate //
Śukasaptati
Śusa, 1, 8.8 kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
Śusa, 1, 8.9 yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
Śusa, 1, 9.1 papraccha sā tadā sārdhaṃ puṃścalībhiḥ kṛtādarā /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 14.10 śuka āha yadi na yāsi tadā kathayāmi /
Śusa, 2, 3.3 śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 4, 7.1 tathāpi kāminīlubdho dhikkṛtaḥ sādhubhistadā /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 6, 10.1 yadā na kathayati tadānaśanaṃ cakre /
Śusa, 6, 10.3 evaṃ bodhitāpi sā yāvannāgrahaṃ muñcati tadā tena daivopahatacittena kathitam /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.4 tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 8, 3.12 tadā ca gatāyāṃ tasyāṃ sā sakhī tadgṛhaṃ prajvālitavatī /
Śusa, 8, 4.1 atha cet jñātena ślokārthena prayojanaṃ tadā kalye svayameva jñāpayiṣyāmi /
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 4.8 yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu /
Śusa, 10, 3.2 tadā sā kathaṃ bhavatviti praśnaḥ uttaramāha śukaḥ tataḥ śṛṅgāradevyā sā nagnīkṛtya gṛhādbahirniṣkāsitā /
Śusa, 11, 4.7 so 'pi kāminīdṛṣṭisañcāracaturo viveda tadākūtam /
Śusa, 11, 9.15 tadā ca rambhikā brāhmaṇakhaṭṭavāyāmupāvaśat /
Śusa, 12, 3.1 śukaḥ prāha yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam /
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
Śusa, 14, 7.6 tadā sā kathaṃ bhavatviti praśnaḥ /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.23 evaṃ cet śriyādevīvatkartuṃ jānāsi tadā vraja /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.13 tadā sā dvāraṃ pidhāya madhye sthitā /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 21, 14.3 prabuddhaṃ ca tadā mātarnāgre kiṃcidvidṛśyate //
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Śusa, 23, 36.1 mayāpyuktaṃ yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam /
Śusa, 23, 41.9 śukaḥ yadyadya na yāsi tadā kathayāmi /
Śusa, 24, 2.9 sa cāgatastava tadaiva aucityaṃ vidhāsyati /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
Śusa, 28, 2.8 yadi na yāsi tadā kathayāmi /
Śyainikaśāstra
Śyainikaśāstra, 1, 15.2 jantoḥ sukṛtapuñjena tadā sannyāsamācaret //
Śyainikaśāstra, 2, 11.3 niścitya cārairanyaiśca pratīkāraṃ tadācaret //
Śyainikaśāstra, 2, 22.2 lāsyopayogi tadeti gītajñāstadvijānate //
Śyainikaśāstra, 3, 39.1 parāvṛtto yadi bhavettadāsya purayāyinā /
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Śyainikaśāstra, 4, 13.1 tadā raktāstu vijñeyā viraktāstvanyathā tu te /
Śyainikaśāstra, 4, 15.1 na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet /
Śyainikaśāstra, 5, 26.2 bhuktaṃ yadyudgireyuste māṃsameṣāṃ tadauṣadham //
Śyainikaśāstra, 5, 29.3 kārśyaṃ yadi bhajeyuste tadā strīstanyasaṃyutam //
Śyainikaśāstra, 5, 38.1 kṛmayo yadi patrāṇi cyāvayanti tadauṣadham /
Śyainikaśāstra, 6, 10.1 śikṣāvaiśadyamālakṣya tadaiṣāṃ svayamīśvaraḥ /
Śyainikaśāstra, 6, 16.1 upatyakāyāṃ mṛgayāṃ yadyupeyāstadābhitaḥ /
Śyainikaśāstra, 6, 31.2 prakrīḍayettadā tajjñairbhāvyaṃ vetribhirādarāt //
Śāktavijñāna
ŚāktaVij, 1, 8.2 tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet //
ŚāktaVij, 1, 26.1 tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam /
ŚāktaVij, 1, 27.1 tadā na vindate kiṃcid viṣayī viṣayāntaram /
ŚāktaVij, 1, 27.2 śive viśrāmyate śaktistadā viśrāma ucyate //
ŚāktaVij, 1, 28.2 tadātmā paramātmatve jñātavyo niścitātmabhiḥ //
ŚāktaVij, 1, 30.2 tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 48.1 yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet /
ŚdhSaṃh, 2, 12, 74.2 rasāccej jāyate tāpastadā śarkarayā yutam //
ŚdhSaṃh, 2, 12, 104.1 yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.1 alpasattvaṃ tadā dhatte abhre sattvaṃ guṇapradam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.2 tadā tyajet tacchrimalaṃ śilājatu syājjalamaśuddham evam iti bhūyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.4 yadā na jāyate piṣṭiḥ kiṃcit tutthaṃ tadā kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tadā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
Abhinavacintāmaṇi
ACint, 1, 67.1 annaṃ tadā jīryati pañcarātre kṣīraṃ tathā saptaniśīthinīṣu /
Bhāvaprakāśa
BhPr, 6, 2, 205.2 tadā rasāñjanākhyaṃ tannetrayoḥ paramaṃ hitam //
BhPr, 6, 2, 221.2 tadā tato'patad binduḥ sa rasono'bhavadbhuvi //
BhPr, 7, 3, 143.3 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
BhPr, 7, 3, 164.2 tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //
Dhanurveda
DhanV, 1, 138.2 saṃmukhīsyād dhanurmuṣṭistadā vāme gatirbhavet //
DhanV, 1, 141.2 guṇamuṣṭir bhavedūrdhvaṃ tadādhogāminī gatiḥ //
Gheraṇḍasaṃhitā
GherS, 3, 26.2 yāvad gacched bhruvor madhye tadā sidhyati khecarī //
GherS, 5, 9.2 tadā yogo bhavet siddho rogān mukto bhaved dhruvam //
GherS, 5, 15.2 tadā yogo bhavet siddho vināyāsena kathyate //
GherS, 5, 98.1 prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit /
GherS, 7, 9.2 tadā samādhisiddhiḥ syāddhitvā sādhāraṇakriyām //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 6.2 āsanaṃ kalpayāmāsa śaunakasya tadā nṛpaḥ //
GokPurS, 1, 23.1 tadā tasya bhruvor madhyād rudraḥ prādurabhūt prabhuḥ /
GokPurS, 1, 24.1 tathety uktvā tadā rudro jarāmaraṇavarjitāḥ /
GokPurS, 1, 73.1 tam anvayātāḥ śakrādyā liṅgasya sthāpane tadā /
GokPurS, 1, 83.1 tadā voḍhum aśaktas trir uccair udghuṣya rāvaṇam /
GokPurS, 2, 28.1 yas tadā koṭitīrthe 'tra snātvā liṅgaṃ prapūjayet /
GokPurS, 2, 34.1 tadā prabhṛti gokarṇe vāsaṃ cakrur divaukasaḥ /
GokPurS, 2, 77.2 tadā jalanidhau snānam anantaphaladaṃ smṛtam //
GokPurS, 3, 40.1 pūjayāmāsa vidhivad uvāca vacanaṃ tadā /
GokPurS, 3, 53.1 hā cora iti cukrośa sā prabuddhā satī tadā /
GokPurS, 3, 64.1 tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa /
GokPurS, 4, 13.1 tāṃ dṛṣṭvā bhagavān brahmā prītimān abhavat tadā /
GokPurS, 4, 14.2 gokarṇaṃ tasya ca kṣetraṃ jñātvā tāmragirau tadā //
GokPurS, 4, 18.2 brahmā devagaṇaiḥ sākam ājagāma tadāñjasā //
GokPurS, 4, 23.1 tadā prabhṛti rājan sa girir vaivāhiko 'bhavat /
GokPurS, 4, 50.2 pātayet tāmranadyāṃ tu nṛdehaḥ syād ayaṃ tadā //
GokPurS, 4, 63.2 iti śrutvā tu camasaḥ pitṝṇāṃ vacanaṃ tadā //
GokPurS, 4, 65.1 tena pāpavinirmukta unmūcis tatpitā tadā /
GokPurS, 5, 4.1 brahmāṇaṃ sā tadovāca sthānaṃ me saṃpradarśyatām /
GokPurS, 5, 5.2 ity uktā sā tadā devī pātālaṃ surabhir yayau //
GokPurS, 5, 42.1 yady ekavatsaraṃ daivāt sandhyā luptā bhavet tadā /
GokPurS, 6, 2.2 tadā santoṣavelāyāṃ vāg uvācāśarīriṇī //
GokPurS, 6, 7.4 tvayi jāte tadā vatsa vāg uvācāśarīriṇī //
GokPurS, 6, 14.1 mārkaṇḍeyas tadodvigno ghaṭaṃ gaṅgāmbupūritaṃ /
GokPurS, 6, 19.1 tadāhaṃ tatra yāsyāmi brahmaṇā saha putraka /
GokPurS, 6, 33.1 dadhāra dharmo bhagavān prajāḥ sarvās tadā nṛpa /
GokPurS, 6, 40.1 tasya tuṣṭās tadā devā brahmaviṣṇumaheśvarāḥ /
GokPurS, 6, 55.1 uvāca sāñjalir bhūtvā sanakaṃ yoginaṃ tadā /
GokPurS, 7, 1.1 sṛṣṭyarthaṃ dhātṛvaktrebhyo jajñire bhārate tadā /
GokPurS, 7, 20.2 yajñaṃ kṛtvā tadā rāmas tasmai prādād vasundharāṃ //
GokPurS, 7, 21.2 arājakā tadā cāsīt sarvā bhūmir mahīpate //
GokPurS, 7, 31.2 tadā vasiṣṭho hy agamat tadgṛhadvāradeśataḥ //
GokPurS, 7, 33.2 tataḥ prabuddho rājāpi śrutvā śāpaṃ guros tadā //
GokPurS, 7, 42.1 tato maheśvarāt prāpya yogasiddhiṃ tadā muniḥ /
GokPurS, 7, 62.1 yayau svanagarīṃ gantuṃ dhenur āha muniṃ tadā /
GokPurS, 7, 70.1 viśvāmitraṃ tadā vākyam abruvaṃs te narottama /
GokPurS, 8, 6.1 dṛṣṭvā tāṃ cakame daityas tadā vismṛtya pārvatīm /
GokPurS, 8, 21.2 darśayitvā tu tad rūpaṃ śaṅkarāya tadā hariḥ //
GokPurS, 8, 35.2 yadā pātālalokasthau tadā yāhi rasātalam //
GokPurS, 8, 68.2 tadā śāpād vimukto 'bhūt siddhiṃ prāpya maheśvarāt //
GokPurS, 8, 69.1 mūrdhni sthānam avāpāgryaṃ śivasya dvijarāṭ tadā /
GokPurS, 9, 11.1 magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa /
GokPurS, 9, 15.3 puṣyamāse tadā lokāḥ sarve gokarṇam āyayuḥ //
GokPurS, 9, 17.3 tadā saṃpūjya māṃ bhaktyā sarve yānti triviṣṭapam //
GokPurS, 9, 27.2 tadā tatra tu ye snānti bhavābdhiṃ te taranti vai //
GokPurS, 9, 48.2 stutvā taṃ manmatho vavre varān abhimatāṃs tadā //
GokPurS, 9, 52.1 ity uktvā bhagavān śambhus triśūlena tadā nṛpa /
GokPurS, 9, 81.2 mātṛvākyāt tadā yuddhe jitvā vaiśravaṇaṃ nṛpa //
GokPurS, 10, 1.3 ahaṃ śreṣṭhaś cāham iti tayor yuddham abhūt tadā //
GokPurS, 10, 9.1 kruddhaś cāsatyavacanāt ketakīm aśapat tadā /
GokPurS, 10, 65.1 vedāñchāstrāṇi ca tadā vibhāgaṃ kṛtavān nṛpa /
GokPurS, 10, 94.1 tadā tatratya ṛṣibhir bodhito 'gāt tadantikam /
GokPurS, 10, 95.2 tadā bhīmagadātīrtham iti khyātam abhūn nṛpa //
GokPurS, 11, 14.1 durmukhatvaṃ tadā prāptā vasiṣṭhasya sutās tataḥ /
GokPurS, 11, 65.2 stuto 'tha bahubhiḥ stotraiḥ svakapardāj jahau tadā //
GokPurS, 11, 79.2 evam uktvā tadā gaṅgā tatraivāntaradhīyata //
GokPurS, 12, 41.2 kamaṇḍalos tīrthajalasparśamātrāt tadā nṛpa //
GokPurS, 12, 43.1 nirasya carmakhaḍgaṃ ca pratijajñe tadā ca saḥ /
Gorakṣaśataka
GorŚ, 1, 74.2 bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā //
GorŚ, 1, 94.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 nāgavaṅgayor viśeṣeṇa śodhanamāha tadā viśuddhiḥ syāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 2.0 tadā mākṣikaṃ śuddhimṛcchati śuddhiṃ prāpnoti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.0 sujñena tatsādhakena sādhitaḥ tadā dehalohayoḥ siddhaṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 3.0 tadā vaṭī kāryā sā añjanena sannipātaṃ hanti //
Haribhaktivilāsa
HBhVil, 1, 166.2 teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva //
HBhVil, 2, 33.1 yadaivecchā tadā dīkṣā guror ājñānurūpataḥ /
HBhVil, 3, 71.2 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
HBhVil, 4, 203.2 tadā viṃśatkulaṃ tasya narakād uddharāmy ahaṃ //
HBhVil, 4, 276.2 tadā tasya jagatsvāmī tuṣṭo harati pātakam //
HBhVil, 5, 429.2 śataṃ vā pūjitaṃ bhaktyā tadā syād adhikaṃ phalam //
Haṃsadūta
Haṃsadūta, 1, 2.2 tadāmāṅkṣīc cintāsariti ghanaghūrṇaparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī //
Haṃsadūta, 1, 4.1 tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premnāmakuśalaśatāśaṅkihṛdayaiḥ /
Haṃsadūta, 1, 50.1 vikadruḥ porāṇīr akhilakulavṛddho yadupater adūrād āsīno madhurabhaṇitirgāsyati tadā /
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṃsadūta, 1, 64.2 vahante vā vātāḥ sphuritagirimallīparimalās tadaivāsmākīnāṃ giram upaharethā murabhidi //
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
HYP, Dvitīya upadeśaḥ, 19.2 kāyasya kṛśatā kāntis tadā jāyate niścitam //
HYP, Dvitīya upadeśaḥ, 63.2 yadā śramo bhaved dehe tadā sūryeṇa pūrayet //
HYP, Tṛtīya upadeshaḥ, 2.2 tadā sarvāṇi padmāni bhidyante granthayo'pi ca //
HYP, Tṛtīya upadeshaḥ, 3.1 prāṇasya śūnyapadavī tadā rājapathāyate /
HYP, Tṛtīya upadeshaḥ, 3.2 tadā cittaṃ nirālambaṃ tadā kālasya vañcanam //
HYP, Tṛtīya upadeshaḥ, 3.2 tadā cittaṃ nirālambaṃ tadā kālasya vañcanam //
HYP, Tṛtīya upadeshaḥ, 12.2 tadā sā maraṇāvasthā jāyate dvipuṭāśrayā //
HYP, Tṛtīya upadeshaḥ, 33.2 sā yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ //
HYP, Tṛtīya upadeshaḥ, 66.2 tadānalaśikhā dīrghā jāyate vāyunāhatā //
HYP, Caturthopadeśaḥ, 6.2 tadā samarasatvaṃ ca samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 12.2 tadā sarvāṇi karmāṇi nirmūlayati yogavit //
HYP, Caturthopadeśaḥ, 14.2 tadāmarolī vajrolī sahajolī prajāyate //
HYP, Caturthopadeśaḥ, 72.2 dṛḍhāsano bhaved yogī jñānī devasamas tadā //
HYP, Caturthopadeśaḥ, 73.2 atiśūnye vimardaś ca bherīśabdas tadā bhavet //
HYP, Caturthopadeśaḥ, 74.2 mahāśūnyaṃ tadā yāti sarvasiddhisamāśrayam //
HYP, Caturthopadeśaḥ, 75.1 cittānandaṃ tadā jitvā sahajānandasambhavaḥ /
HYP, Caturthopadeśaḥ, 77.1 ekībhūtaṃ tadā cittaṃ rājayogābhidhānakam /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
JanMVic, 1, 174.1 siddhaliṅgaṃ tadā teṣāṃ pitrarthaṃ pūjayed budhaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 127.0 yadā garmuto virohati tadānubrūyāt //
KaṭhĀ, 3, 4, 128.0 hariṇo yadā yavam atti tadānubrūyāt //
KaṭhĀ, 3, 4, 129.0 sūkaro yadā bisam atti tadānubrūyāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 3.3 dṛśyate 'sau tadā jñeyo mūrchitaḥ sūtarāḍbudhaiḥ //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 2, 6.2, 24.2 amūrchitas tadā deyaḥ kalāṃśaṃ mūrchite rasaḥ //
MuA zu RHT, 2, 19.2, 3.0 yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam //
MuA zu RHT, 2, 21.1, 3.0 tataścetpītakriyā bhavanti svarṇasambandhīni kāryāṇi bhavanti tadā pītaṃ svarṇaṃ deyam //
MuA zu RHT, 3, 5.2, 6.0 tadā tu ḍekayantreṇa drāvayedagniyogataḥ //
MuA zu RHT, 3, 6.2, 4.1 yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā /
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 4, 1.2, 9.0 amocayat tadā vīryaṃ tajjātaṃ śvetamabhrakam //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
MuA zu RHT, 4, 12.2, 6.1 patitaṃ tu tadā vindyāt tatsattvaṃ nātra saṃśayaḥ /
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 12.2, 14.0 tato'gniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvālayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 19, 51.2, 2.0 iha rasāyane ajīrṇaṃ yadā sambhavati utpadyate tadā etāni lakṣaṇāni syuḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 52.2 tadā nūnaṃ manuṣyasya rudhirāpūritā malāḥ //
Nāḍīparīkṣā, 1, 81.2 śītā vihatavegā syātsannipātāttadā bhayam //
Nāḍīparīkṣā, 1, 83.2 tadā vidyātsa rugṇānāṃ dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 84.2 tadā dinasya madhye tu maraṇaṃ rogiṇo bhavet //
Nāḍīparīkṣā, 1, 86.2 bhūtvā bhūtvā mriyetaiva tadā vidyādasādhyatām //
Nāḍīparīkṣā, 1, 94.2 svasthāne'pi tadā nūnaṃ rogī jīvati nānyathā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 23.2 tadaiva ṛṣibhir dṛṣṭaṃ yathā kālena śudhyati //
ParDhSmṛti, 3, 48.2 dvijais tadānugantavyā eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //
ParDhSmṛti, 9, 22.1 yady asaṃpūrṇasargāṅgo hīnadeho bhavet tadā /
Rasakāmadhenu
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 2, 17.2 mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 31.2, 2.0 raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 31.2, 4.3 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 9, 16.3, 7.2 ruddhvā tadā tayoḥ saṃdhimardhaṃ ca nālakaṃ dihet //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 27.3 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
RRSṬīkā zu RRS, 10, 38.2, 28.0 tadā sphuṭipiṇḍīr bahir niṣkāsya kiṭṭaṃ pṛthakkṛtya gurumārgeṇa sattvamātraṃ grāhyam //
Rasasaṃketakalikā
RSK, 1, 43.2 yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //
RSK, 2, 12.2 etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ //
RSK, 2, 46.2 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
RSK, 3, 5.2 atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //
RSK, 3, 14.1 tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi /
RSK, 4, 96.1 mocaciñcātmaguptābhistadā mṛtyuñjayo rasaḥ /
Rasataraṅgiṇī
RTar, 2, 27.2 kajjalābho yadā jāyate'sau tadā nāmataḥ kovidaiḥ kajjalītyucyate //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 10.0 atrāpi yadi kathyate tadā vadhū ruṣyati yadi maunāyate tadā gṛhaṃ naśyati //
RSaṃjīv zu AmaruŚ, 36.2, 10.0 atrāpi yadi kathyate tadā vadhū ruṣyati yadi maunāyate tadā gṛhaṃ naśyati //
Rasārṇavakalpa
RAK, 1, 65.1 hiṅgulā parinipīḍitā dṛḍhā kanyakaikādaśasaṃyutā tadā /
RAK, 1, 140.3 kālikārahitaḥ sūtastadā jīvati pārvati //
RAK, 1, 259.1 tadvaṅgena hataṃ tāraṃ tāmre vai lepayettadā /
RAK, 1, 259.2 tattāre sūtakaṃ sarvaṃ bandhanaṃ jāyate tadā //
RAK, 1, 442.2 tadauṣadhīraso grāhyaḥ pāradaṃ tena mardayet //
RAK, 1, 446.1 tadauṣadhyā rasastambhastena vaṅgaṃ sūdet punaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 16.1 yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutas tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 12, 30.1 alpotsukastvaṃ bhagavan bhavasva vayaṃ tadā te parinirvṛtasya /
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 7.2 saṃśuṣkeṣu tadā brahmannirākāre yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.2 manunā saha rājendra potārūḍho hyahaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.2 tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.2 trailokyonmādajananī rūpeṇa 'pratimā tadā //
SkPur (Rkh), Revākhaṇḍa, 7, 8.2 samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā //
SkPur (Rkh), Revākhaṇḍa, 7, 22.2 stuvantīṃ devadeveśamutthitāṃ tu jalāttadā //
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 8, 51.2 tadaiva lokāḥ saṃjātāḥ kṣitiścaiva sakānanā //
SkPur (Rkh), Revākhaṇḍa, 9, 3.2 sarvamāpūritaṃ vyoma vāryaughaiḥ pūrite tadā //
SkPur (Rkh), Revākhaṇḍa, 9, 40.2 pāvanī sarvabhūtānāṃ provāha salilaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 10, 10.2 bhūrlokaṃ te parityajya agamaṃśca bhuvaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 10, 11.1 svarlokaṃ ca mahaścaiva janaścaiva tapastadā /
SkPur (Rkh), Revākhaṇḍa, 11, 79.1 tato 'bhavadanāvṛṣṭirlokakṣayakarī tadā /
SkPur (Rkh), Revākhaṇḍa, 12, 10.1 spṛṣṭaṃ karaiścandramaso raveśca tadaiva dadyātparamaṃ padaṃ tu /
SkPur (Rkh), Revākhaṇḍa, 13, 6.1 evamuktvā tadā devī svapnānte tānmahāmunīn /
SkPur (Rkh), Revākhaṇḍa, 13, 12.2 matsyānāṃ sañcayaṃ dṛṣṭvā vismitāścābhavaṃstadā //
SkPur (Rkh), Revākhaṇḍa, 13, 14.1 hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 22.2 ardharātre tadā kanyā jalāduttīrya bhārata //
SkPur (Rkh), Revākhaṇḍa, 13, 23.2 triśūlāgrakarā saumyā tānuvāca ṛṣīṃstadā //
SkPur (Rkh), Revākhaṇḍa, 13, 36.1 gateṣu teṣu rājendra ahamekaḥ sthitastadā /
SkPur (Rkh), Revākhaṇḍa, 14, 24.1 mahādevastato devīmāha pārśve sthitāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 14, 43.1 vyāptam āsīt tadā viśvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 15, 28.2 sadhūmāśaninirhrādair vahantīṃ saptadhā tadā //
SkPur (Rkh), Revākhaṇḍa, 17, 12.2 maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 21.1 sumerumandarāntāṃ ca nirdahur vasudhāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 17, 34.2 bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā //
SkPur (Rkh), Revākhaṇḍa, 19, 2.1 śṛṇomyarṇavamadhyastho niḥśabdastimite tadā /
SkPur (Rkh), Revākhaṇḍa, 19, 11.2 na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 19, 31.2 tām evāhaṃ tadātyantamīśvarāntikamāsthitām //
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /
SkPur (Rkh), Revākhaṇḍa, 20, 80.2 ityuktvā māṃ tadā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 21, 73.2 tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 22, 3.2 tasyāṃ mukhyā mahārāja trayaḥ putrāstadā 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 22, 16.2 tadātmānaṃ vibhajyāśu dhiṣṇīṣu sa mahādyutiḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 27.2 jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 22, 33.2 saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā //
SkPur (Rkh), Revākhaṇḍa, 26, 72.2 dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 28, 2.2 vyajñāpayat tadā devaṃ yad vṛttaṃ tripure tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 2.2 vyajñāpayat tadā devaṃ yad vṛttaṃ tripure tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 26.1 aṭṭahāsān pramuñcanti kaṣṭarūpā narās tadā /
SkPur (Rkh), Revākhaṇḍa, 28, 37.2 gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate //
SkPur (Rkh), Revākhaṇḍa, 28, 93.2 atipramāthi ca tadā tapo mahatsudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 28, 101.2 krodhaṃ muktvā prasannātmā tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 28, 105.2 tato nivārayāmāsa rudraḥ saptaśikhaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 125.2 rātrau svapne tadā paśyedvimānasthaṃ tataḥ kṣipet //
SkPur (Rkh), Revākhaṇḍa, 28, 127.2 muktvā manoramānbhogāṃs tadā gacchenmahītalam //
SkPur (Rkh), Revākhaṇḍa, 32, 2.2 ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 16.1 evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 23.1 āśvasya ca muhūrtena unmatta iva saṃstadā /
SkPur (Rkh), Revākhaṇḍa, 33, 31.1 tataḥ svapne mahātejā hutabhugbrāhmaṇāṃstadā /
SkPur (Rkh), Revākhaṇḍa, 33, 33.2 tadāsya jvalamāno 'haṃ gṛhe tiṣṭhāmi nānyathā //
SkPur (Rkh), Revākhaṇḍa, 34, 24.1 prātarutthāya yastatra smarate bhāskaraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 35, 13.1 gṛhītvā tāṃ tadā rakṣo 'bhyarcyamāno niśācaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 16.2 nāma cakre tadā tasya meghanādo bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 35, 25.2 tadā prabhṛti tattīrthaṃ meghanādeti viśrutam //
SkPur (Rkh), Revākhaṇḍa, 37, 6.2 tadā vijñāpayāmāsurdevā vahnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 14.2 tadāprabhṛti tattīrthaṃ devatīrtham anuttamam //
SkPur (Rkh), Revākhaṇḍa, 38, 33.2 saṃjātā viprapatnīnāṃ tadā tāsu narottama //
SkPur (Rkh), Revākhaṇḍa, 38, 35.2 dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat //
SkPur (Rkh), Revākhaṇḍa, 38, 37.2 niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati //
SkPur (Rkh), Revākhaṇḍa, 38, 65.2 tato 'gamat tadā devo narmadātaṭamuttamam //
SkPur (Rkh), Revākhaṇḍa, 39, 20.3 tadā devāśca lokāśca kathamaṅgeṣu saṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 22.2 sā tadā brahmaṇā coktā dhātrā lokasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 39, 24.1 tadāprabhṛti rājendra kapilātīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 16.1 tathetyuktvā mahādeva umayā sahitas tadā /
SkPur (Rkh), Revākhaṇḍa, 40, 18.1 tadāprabhṛti tattīrthaṃ sarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 41, 21.1 tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 42, 16.2 nipapāta tadā bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 17.2 āśvāsayantī taṃ vipraṃ provāca vacanaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 42, 31.1 uvāca ca bhayatrastaḥ kṛtāñjalipuṭastadā /
SkPur (Rkh), Revākhaṇḍa, 42, 56.2 yogīndraṃ darśayāmāsa nakhamāṃsāntare tadā //
SkPur (Rkh), Revākhaṇḍa, 45, 28.2 mūlacchinno yathā vṛkṣo nirucchvāsas tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 46, 21.2 durgamaṃ śatruvargasya tadā pārthivasattama //
SkPur (Rkh), Revākhaṇḍa, 46, 32.1 na vyaśrāmyata taccittaṃ dṛṣṭvā cāpsarasastadā /
SkPur (Rkh), Revākhaṇḍa, 47, 19.2 utthito bhogaparyaṅkād devānāṃ puratastadā //
SkPur (Rkh), Revākhaṇḍa, 48, 4.2 vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 26.3 tadā dadasva me deva yuddhaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 48, 46.2 śarāsaneṇa tatraiva andhakaśchāditas tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 49.2 vāruṇāstreṇa nimiṣādāgneyaṃ nāśitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 50.1 dānavena tadā muktaṃ vāyavyāstraṃ raṇājire /
SkPur (Rkh), Revākhaṇḍa, 48, 56.2 tadā jvālākarālāśca khaḍganārācatomarāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 71.1 śūlāgre 'sau sthitaḥ pāpo bhrāntavāṃś cakravat tadā /
SkPur (Rkh), Revākhaṇḍa, 48, 85.1 evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 87.3 tadātmasadṛśo 'haṃ te kartavyo nāparo varaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 25.1 kṣudhayā pīḍyate bhāryā putrabhṛtyādayas tadā /
SkPur (Rkh), Revākhaṇḍa, 52, 15.1 tiṣṭhate mṛgarūpeṇa mṛgayūthacarastadā /
SkPur (Rkh), Revākhaṇḍa, 54, 20.2 parityajya tadā krodhaṃ munibhāvājjagāda ha //
SkPur (Rkh), Revākhaṇḍa, 54, 36.2 parasparaṃ vivadatorvipra rājñostadā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 54, 37.1 sphuṭitvā hṛdayaṃ śīghraṃ munibhāryā mṛtā tadā /
SkPur (Rkh), Revākhaṇḍa, 54, 38.2 snuṣāścaiva tadā sarvā mṛtāśca saha bhartṛbhiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 40.2 sa taistadābhyanujñātaḥ kāṣṭhānyādāya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 66.2 gṛhyāsthīni tato rājā cikṣepāntarjale tadā //
SkPur (Rkh), Revākhaṇḍa, 55, 16.2 kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 56, 71.1 tataḥ svabharturvacanācchabarī prasthitā tadā /
SkPur (Rkh), Revākhaṇḍa, 56, 83.2 taddṛṣṭvā padmayugalaṃ tāṃ dāsīṃ sābravīt tadā //
SkPur (Rkh), Revākhaṇḍa, 57, 2.1 trayodaśyāṃ tato gatvā madanākhyatithau tadā /
SkPur (Rkh), Revākhaṇḍa, 57, 8.1 nṛtyagītaistathā stotraiḥ preritā sā niśā tadā /
SkPur (Rkh), Revākhaṇḍa, 60, 37.1 evaṃ stutā tadā devī narmadā saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 60, 59.1 sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 64.2 vimānasthās tadā dṛṣṭā brāhmaṇaiste yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 60, 65.2 tadāprabhṛti te sarve rāgadveṣavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 6.2 tadā prabhṛti tattīrthaṃ karoḍīti mahītale //
SkPur (Rkh), Revākhaṇḍa, 62, 7.1 vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 63, 4.1 tadāprabhṛti tattīrthaṃ saṃjātaṃnarmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 65, 7.1 tadāprabhṛti tattīrtham ānandeśvaram ucyate /
SkPur (Rkh), Revākhaṇḍa, 67, 27.1 hatvā lāṅgūlapātena āgato vṛṣabhastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 78.2 ārūḍhāśca mahākanyā gāyante susvaraṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 67, 89.3 mamāpi ca tadā hatyā satyaṃ ca śubhalocane //
SkPur (Rkh), Revākhaṇḍa, 72, 18.2 tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke //
SkPur (Rkh), Revākhaṇḍa, 73, 8.2 tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale /
SkPur (Rkh), Revākhaṇḍa, 83, 54.2 kalāpinī hyahaṃ tāta yutā bhartrāvasaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 83, 61.1 gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 83, 78.3 vimānaṃ ca tato divyam āgataṃ barhiṇas tadā //
SkPur (Rkh), Revākhaṇḍa, 84, 2.3 caturdaśa tadā koṭyo nihatā brahmarakṣasām //
SkPur (Rkh), Revākhaṇḍa, 84, 3.2 mahānandas tadā jātastriṣu lokeṣu putraka //
SkPur (Rkh), Revākhaṇḍa, 84, 7.1 tena pṛṣṭastadā nandī kiṃ mayā pātakaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 84, 17.2 hanūmanteśvaro nāmnā sarvahatyāharastadā //
SkPur (Rkh), Revākhaṇḍa, 84, 24.1 sthāpayāmāsaturliṅge tau tadā rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 84, 24.3 niṣpāpatāṃ tadā vīrau jagmatū rāmalakṣmaṇau //
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 84, 25.2 āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe //
SkPur (Rkh), Revākhaṇḍa, 84, 27.1 kumbheśvara iti khyātastadā devagaṇārcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 40.2 raktamālyāṃ tadā bālāṃ raktacandanacarcitām /
SkPur (Rkh), Revākhaṇḍa, 85, 43.2 uvāca taṃ prati tadā vacanaṃ brāhmaṇottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 48.1 tadā sa kaṇvabhūpālaḥ svakaṃ dūtaṃ samādiśat /
SkPur (Rkh), Revākhaṇḍa, 86, 11.1 tadaiva roganirmukto 'bhavaddivyasvarūpavān /
SkPur (Rkh), Revākhaṇḍa, 90, 45.2 uvāca ca tadā vākyaṃ tālamegho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 63.2 janārdanas tadā daityaṃ daityo harimahanmṛdhe //
SkPur (Rkh), Revākhaṇḍa, 90, 71.2 tadāprabhṛti loke 'smiñjalaśāyī mahīpate //
SkPur (Rkh), Revākhaṇḍa, 97, 13.1 tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 48.1 tataḥ sā cintayāmāsa parāśaravacastadā /
SkPur (Rkh), Revākhaṇḍa, 97, 50.2 kṛtvā pradakṣiṇaṃ vahnimūḍhā tena rasāttadā //
SkPur (Rkh), Revākhaṇḍa, 97, 54.2 brahmacaryābhitaptena strīsaukhyaṃ krīḍitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 97, 116.2 etacchrutvā vaco devyā vyāso mūrcchāṃ yatastadā //
SkPur (Rkh), Revākhaṇḍa, 97, 138.1 ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 142.1 tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 115.1 riṅgamāṇas tadā putraḥ pituḥ śabdātsamāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 120.2 tadā sā dīnavadanā ruroda ca mumoha ca //
SkPur (Rkh), Revākhaṇḍa, 103, 148.2 evaṃ duḥkhanimagnāyāḥ śarvarī vigatā tadā //
SkPur (Rkh), Revākhaṇḍa, 103, 195.1 tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā /
SkPur (Rkh), Revākhaṇḍa, 108, 6.2 uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 108, 19.2 tadāprabhṛti tattīrthaṃ rohiṇī śaśinaḥ priyā //
SkPur (Rkh), Revākhaṇḍa, 109, 12.1 tadā prabhṛti tattīrthaṃ cakratīrthamiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 111, 16.3 tadā kṣipasva tattejo gaṅgātoye hutāśana //
SkPur (Rkh), Revākhaṇḍa, 111, 20.2 kṛttikāṃ preṣayāmāsuḥ stanyaṃ pāyayituṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 111, 28.2 umayā sahitaḥ kāle tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 111, 35.1 gate cādarśanaṃ deve tadā sa śikhivāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 36.1 tadāprabhṛti tattīrthaṃ skandatīrthamiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 118, 30.2 tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 120, 20.2 tadāprabhṛti tatpārtha kambutīrthamiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 122, 10.2 udvāhayettataḥ patnīṃ guruṇānumate tadā //
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
SkPur (Rkh), Revākhaṇḍa, 122, 34.1 tadāprabhṛti tattīrthaṃ kohanasveti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 133, 8.1 tatastuṣṭo mahādevaḥ kṛtasyārddhe gate tadā /
SkPur (Rkh), Revākhaṇḍa, 133, 29.2 yasya yasya yadā bhūmistasya tasya tadā phalam //
SkPur (Rkh), Revākhaṇḍa, 133, 36.1 śāpaṃ dattvā tadā krodhād brāhmaṇāya yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 37.1 tadāprabhṛti te sarve brāhmaṇā dhanavarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 7.2 tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 142, 9.2 tadāśarīriṇī vācā rājānaṃ tamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 142, 12.2 tataḥ sā rukmiṇīnāma brāhmaṇaiḥ kīrtitā tadā //
SkPur (Rkh), Revākhaṇḍa, 142, 31.2 hāhākāras tadā jāto bhīṣmakasya pure mahān //
SkPur (Rkh), Revākhaṇḍa, 142, 39.1 keśavo 'pi tadā devo rukmiṇyā sahito yayau /
SkPur (Rkh), Revākhaṇḍa, 142, 47.3 divyaṃ cakṣus tadā devo dadau rukmasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 53.1 gate rukme tadā kṛṣṇaḥ samāmantrya dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 142, 63.2 yasya yasya yadā bhūmis tasya tasya tadā phalam //
SkPur (Rkh), Revākhaṇḍa, 151, 7.2 uvāca madhurāṃ vāṇīṃ tadā dharmasutaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 151, 23.1 na śroṣyanti pituḥ putrāstadāprabhṛti bhārata /
SkPur (Rkh), Revākhaṇḍa, 153, 9.2 tasya tasya tadā kāle savitā pratidāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 27.2 yadā gantuṃ na śaknoti tadā tena vicintitam //
SkPur (Rkh), Revākhaṇḍa, 153, 38.1 tadāprabhṛti bhūpāla taddhi tīrthaṃ pracakṣate /
SkPur (Rkh), Revākhaṇḍa, 155, 29.2 ātmānaṃ vañcitaṃ jñātvā tadā saṃgṛhya vāyasau /
SkPur (Rkh), Revākhaṇḍa, 155, 61.1 samāgatau tadā dṛṣṭau madhye jvalitapāvakau /
SkPur (Rkh), Revākhaṇḍa, 157, 3.2 tadāprabhṛti sa svāmī huṅkāraḥ śabdito budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 32.2 cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā //
SkPur (Rkh), Revākhaṇḍa, 170, 23.1 paurā jānapadāḥ sarve aśrupūrṇamukhāstadā /
SkPur (Rkh), Revākhaṇḍa, 171, 11.2 tena huṅkāraśabdena ṛṣayo vismitāstadā //
SkPur (Rkh), Revākhaṇḍa, 171, 54.2 kopāt saṃraktanayanā nirīkṣantī munīṃs tadā //
SkPur (Rkh), Revākhaṇḍa, 171, 60.3 ṣaṇmāsaṃ ca tadā pārtha luptapiṇḍodakakriyam //
SkPur (Rkh), Revākhaṇḍa, 173, 4.2 chedayāmāsa bhagavānmūrdhānaṃ karajaistadā //
SkPur (Rkh), Revākhaṇḍa, 173, 11.1 tadāprabhṛti tattīrthaṃ śuddharudreti kīrtitam /
SkPur (Rkh), Revākhaṇḍa, 176, 7.1 prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā /
SkPur (Rkh), Revākhaṇḍa, 178, 24.2 tadā parvaśatodyuktaṃ vaiṣṇavaṃ parvasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 178, 33.1 tadāprabhṛti tattīrthaṃ gaṅgāvāhakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 18.2 evamukto mahādevo dvijarūpadharastadā //
SkPur (Rkh), Revākhaṇḍa, 180, 34.1 tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 181, 36.1 tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt /
SkPur (Rkh), Revākhaṇḍa, 182, 3.2 yadi tvaṃ manyase deva tadādeśaya māṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 182, 15.2 bhṛguryadā tadā pārtha mithyā nāsti tadā vadata //
SkPur (Rkh), Revākhaṇḍa, 182, 15.2 bhṛguryadā tadā pārtha mithyā nāsti tadā vadata //
SkPur (Rkh), Revākhaṇḍa, 182, 28.2 iti śaptvā ramādevī tadaiva ca divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 184, 17.1 tadāprabhṛti rājendra brahmahatyāvināśanam /
SkPur (Rkh), Revākhaṇḍa, 186, 11.2 ārādhayāmāsa tadā cāmuṇḍāṃ muṇḍamaṇḍitām //
SkPur (Rkh), Revākhaṇḍa, 186, 13.1 dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā /
SkPur (Rkh), Revākhaṇḍa, 186, 36.1 anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam /
SkPur (Rkh), Revākhaṇḍa, 191, 11.2 tadāprabhṛti tattīrthaṃ rājankhyātiṃ gataṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, 192, 24.2 ityuktvā devarājena madanena samaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 192, 41.2 ūrorutpādayāmāsa varāṅgīmabalāṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 192, 63.2 tadā nṛtyādayo bhāvāḥ kathaṃ lobhapradāyinaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 69.2 yadā sa eva bhūtātmā tadā dveṣādayaḥ katham //
SkPur (Rkh), Revākhaṇḍa, 192, 79.2 jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 7.2 ityuktvā bhagavāndevastadā nārāyaṇo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 29.2 paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam //
SkPur (Rkh), Revākhaṇḍa, 193, 66.2 tadā vairādayo bhāvāḥ kriyatām na tu putraka //
SkPur (Rkh), Revākhaṇḍa, 194, 4.2 vaiśvarūpaṃ paraṃ rūpaṃ vismitācintayat tadā //
SkPur (Rkh), Revākhaṇḍa, 194, 12.1 vilakṣā vrīḍitā devā gatvā nārāyaṇaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 194, 16.3 tadā darśaya yaddṛṣṭamapsarobhis tavānagha //
SkPur (Rkh), Revākhaṇḍa, 194, 59.1 lakṣmīḥ śrīpatināmānamāha devaṃ vacastadā /
SkPur (Rkh), Revākhaṇḍa, 195, 34.2 tadā nīrājanākāle yo hareḥ paṭhati stavam //
SkPur (Rkh), Revākhaṇḍa, 197, 7.1 tadā revājalaṃ gatvā snātvā saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 10.1 nidhāya ca tadā līnāstatraivāśramamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 198, 11.2 tamapṛcchaṃstadā vṛttaṃ rakṣiṇastaṃ tapodhanam //
SkPur (Rkh), Revākhaṇḍa, 198, 16.1 tataste śūlamāropya taṃ muniṃ rakṣiṇastadā /
SkPur (Rkh), Revākhaṇḍa, 198, 17.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tadā /
SkPur (Rkh), Revākhaṇḍa, 198, 19.2 śūlāgre tapyamānena tapastena kṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 198, 24.2 prasādayāmāsa tadā śūlastham ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 198, 44.3 tadā me śūlasaṃsthasya saṃśayaṃ paramaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 198, 58.2 vāmataḥ pratimā devī tadā śūleśvarī sthitā //
SkPur (Rkh), Revākhaṇḍa, 198, 112.1 tadā prabhṛti tattīrthaṃ khyātaṃ śūleśvarīti ca /
SkPur (Rkh), Revākhaṇḍa, 202, 3.2 tadā tīrthavare gatvā snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 203, 4.2 tatra tīrthe tadā gatvā snānaṃ kṛtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 8.1 evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā /
SkPur (Rkh), Revākhaṇḍa, 204, 10.2 tadāprabhṛti tattīrthaṃ khyātiṃ prāptaṃ pitāmahāt /
SkPur (Rkh), Revākhaṇḍa, 206, 3.1 tadāprabhṛti tattīrthaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 45.1 tadā svakīyajīvena tvaṃ yojayitum arhasi /
SkPur (Rkh), Revākhaṇḍa, 209, 56.1 tadāprabhṛti tattīrthaṃ bhārabhūtīti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 63.2 tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā //
SkPur (Rkh), Revākhaṇḍa, 209, 103.1 yadā tadā tu te sarve taṃ gṛhya yamasannidhau /
SkPur (Rkh), Revākhaṇḍa, 212, 9.2 ḍiṇḍirūpo hi bhagavāṃstadāsau pratyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 212, 10.1 tadāprabhṛti deveśo ḍiṇḍimeśvara ucyate /
SkPur (Rkh), Revākhaṇḍa, 214, 5.1 tadāprabhṛti rājendra sa kantheśvara ucyate /
SkPur (Rkh), Revākhaṇḍa, 214, 14.1 tadā prabhṛti rājendra balākairiva bhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 218, 10.1 taṃ tadā cārjunaṃ dṛṣṭvā jamadagniḥ pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 221, 5.2 tadā taṃ śaptavānbrahmā pātayāmāsa vai padāt //
SkPur (Rkh), Revākhaṇḍa, 222, 11.1 tadā prabhṛti vikhyātaṃ tīrthaṃ pāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 223, 7.1 śuklapakṣe tadāṣṭamyāṃ pratyahaṃ vāpi śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 24.3 tadā devāśca pitaras taṃ vrajantyanu khecarāḥ //
Sātvatatantra
SātT, 1, 10.2 tadāsantam ivātmānaṃ matvā dṛśya vinā vibhuḥ //
SātT, 1, 37.1 tadā cetanam āpādya cirād vigraha utthitaḥ /
SātT, 4, 5.2 tadaivāhaṃ niṣiddho 'smi abhaktoktau kṛpālunā //
SātT, 4, 6.1 tadā cāhaṃ tasya pādapaṅkaje śirasā nataḥ /
SātT, 4, 7.1 tadā prītamanā devo mām uvāca satāṃ gatiḥ /
SātT, 4, 36.1 tadā tu bhagavannāmnām āvṛttau vṛttayet sadā /
SātT, 4, 69.2 na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ //
SātT, 5, 32.2 traividyena vidhānena yānti muktiṃ tadā janāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 6.1 tadā tasyai mayā prokto matparo jagadīśvaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.2 na śaknomi tadā deva kiṃ karomi vada prabho //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.3 tadā kṛṣṇeti kṛṣṇeti kṛṣṇeti pratyahaṃ vada //
SātT, 8, 12.2 yadi te svargatiṃ yānti narakaṃ yānti ke tadā //
SātT, 9, 4.1 tadā tuṣṭo vibhuḥ prāha devadevo rameśvaraḥ /
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 35.1 dugdhasnātanāmākṣarāṇi tadā svastho bhaved iti /
UḍḍT, 3, 11.2 tadā duṣṭagrahair muktaḥ svasthaś ca jāyate naraḥ //
UḍḍT, 4, 2.6 etanmantreṇa yadi nyagrodhasamidhaṃ ghṛtāktāṃ sahasraikaṃ homayet tadā strīvaśyaṃ bhavati /
UḍḍT, 6, 4.6 yadi praśnacintāyāṃ pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.7 yady eṣām adhikā bhavanti tadā pānīyatattvāni bhavanti tattvākṣarāṇīty arthaḥ /
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /
UḍḍT, 6, 4.17 apcintāyāṃ yadā pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.20 lābhacintāyāṃ tejākāśākṣarāṇi adhikāni bhavanti tadā te 'śubho 'dhikataro bhavitā /
UḍḍT, 7, 7.5 yady udite bhāskare utpāṭyante tadā tāsāṃ pūjā kartavyā /
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 8, 12.10 gavyaghṛtena saha saṃgṛhyeta tadā indriyabalo bhavati /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 8, 13.4 rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 8, 13.14 paścād ṛtusamayopari pañca dināni bhakṣayet tadā sā garbhadhāraṇakṣamā bhavati nātra saṃśayaḥ //
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 33.8 yadi mātā bhavati tadā siddhadravyāṇi rasāyanāni dadāti /
UḍḍT, 9, 33.9 yadi bhaginī bhavati tadā pūrvavad amūlyaṃ vastraṃ dadāti /
UḍḍT, 9, 33.10 yadi bhāryā bhavati tadā sarvam aiśvaryaṃ paripūrayati /
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
UḍḍT, 9, 39.4 yadi bhaginī bhavati tadā śatayojanād uttamāṃ striyam ānīya dadāti /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 9, 68.3 māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet //
UḍḍT, 10, 7.1 ratnatrayaṃ tadā maunyaṃ yasmin mantrī sukhī bhavet /
UḍḍT, 11, 3.2 ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 15, 3.1 purāṇaśuṣkagomayaṃ yadā jale pātayet tadā bhīmoṣmaṇā tasmād budbudam utpadyate /
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 36.1 yāmaṃ paced ghaṭīyantre yadā trapumayaṃ tadā /
YRā, Dh., 207.2 tadā viśuddhatāṃ yāti sarvayogārhito bhavet //
YRā, Dh., 329.2 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //