Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Śatakatraya
Bhadrabāhucarita
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Caurapañcaśikā
Sātvatatantra

Mahābhārata
MBh, 1, 134, 18.9 tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ /
MBh, 1, 134, 18.9 tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 20.1 tatrānyasthānasaṃstheṣu tadīyām abaleṣu tu /
Bodhicaryāvatāra
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 53.2 saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti //
BKŚS, 18, 119.1 tadīyāś ca madīyāś ca gataśokam avekṣya mām /
BKŚS, 18, 496.2 tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti //
BKŚS, 20, 120.1 madīyaṃ ca tadīyena svinnaṃ svinnena pāṇinā /
BKŚS, 22, 49.2 taṃ me dārakam ākhyāta tadīyāṃś ca guṇān iti //
BKŚS, 22, 171.2 tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam //
BKŚS, 22, 239.1 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra /
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 2, 320.1 tadīyāni ca rājakanyārthamityupādāya channam evāpoḍhāni //
DKCar, 2, 8, 161.0 tadīyaṃ ca sarvasvaṃ svayamevāgrasat //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Kirātārjunīya
Kir, 1, 16.1 anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram /
Kir, 13, 57.1 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam /
Kir, 17, 2.1 bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā /
Kir, 17, 47.1 acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre /
Kumārasaṃbhava
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
KumSaṃ, 1, 41.1 śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ /
KumSaṃ, 2, 50.1 tadīyās toyadeṣv adya puṣkarāvartakādiṣu /
KumSaṃ, 2, 60.2 sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama //
KumSaṃ, 5, 15.2 yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane //
KumSaṃ, 5, 21.1 tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau /
KumSaṃ, 5, 52.1 sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam /
KumSaṃ, 7, 14.1 dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam /
KumSaṃ, 7, 23.2 karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya //
Kāmasūtra
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
KāSū, 5, 2, 8.6 saṃdarśitākārāyāṃ nirbhinnasadbhāvāyāṃ samupabhogavyatikare tadīyānyupayuñjīta /
KāSū, 6, 2, 5.5 tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet /
Liṅgapurāṇa
LiPur, 1, 100, 33.1 praviveśa tadā caiva tadīyāhavanīyakam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 8, 1.0 aduṣṭaṃ brāhmaṇaṃ bhojayitvā tadīyād āśīrvādādisamabhivyāhārāt puruṣābhyudayaḥ //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
Śatakatraya
ŚTr, 1, 77.1 itaḥ svapiti keśavaḥ kulam itas tadīyadviṣām itaś ca śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śerate /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 15.1 śrutvā tadīyaṃ vyavahāraṃ vyājahāra girāṃ patiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 35.2 yāsyantyadarśanam alaṃ balapārthabhīmavyājāhvayena hariṇā nilayaṃ tadīyam //
BhāgPur, 3, 1, 31.2 lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām //
BhāgPur, 3, 15, 44.2 labdhāśiṣaḥ punar avekṣya tadīyam aṅghridvaṃdvaṃ nakhāruṇamaṇiśrayaṇaṃ nidadhyuḥ //
BhāgPur, 4, 22, 48.3 śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavanmiṣatāṃ nṛṇām //
Hitopadeśa
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Kathāsaritsāgara
KSS, 1, 3, 47.1 mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam /
KSS, 2, 2, 136.2 śrīdattastāṃ yayau pallīṃ tadīyaiḥ puruṣaiḥ saha //
KSS, 3, 4, 114.1 taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam /
KSS, 3, 4, 293.1 tenaiva saha so 'nalpatadīyadhanasaṃbhṛtam /
KSS, 3, 6, 10.2 tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ //
KSS, 4, 2, 128.1 tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ /
KSS, 5, 1, 133.2 bhāṇḍaṃ ca sthāpayāmāsa tadīye koṣaveśmani //
KSS, 5, 2, 40.1 tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ /
KSS, 5, 2, 89.1 tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ /
KSS, 5, 3, 73.2 tadīyacittānugatā yayau candraprabhā tataḥ //
KSS, 6, 1, 193.2 tat kariṣye tadīyena sāhāyyena tavepsitam //
Kālikāpurāṇa
KālPur, 55, 104.1 idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 5.0 nānaikāntikaṃ tadīyasya dehasyaiva bhogyatvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
Rasendracūḍāmaṇi
RCūM, 4, 20.2 rasena sāraṇāyantre tadīyā guṭikā kṛtā //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 16.2 te kīrtitāḥ prasahanāḥ palalaṃ tadīyam arśaḥpramehajaṭharāmayajāḍyahāri //
RājNigh, Māṃsādivarga, 18.2 te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Tantrasāra
TantraS, Caturdaśam āhnikam, 14.0 parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ darbhagomayādimayīm agre sthāpayet //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
Tantrāloka
TĀ, 1, 91.1 tadatrāpi tadīyena svātantryeṇopakalpitaḥ /
TĀ, 6, 143.1 tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame /
Ānandakanda
ĀK, 1, 12, 87.2 chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet //
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 25, 18.1 rasena sāraṇāyantre tadīyā gulikā kṛtā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 19.1, 6.0 sā śuddhā nirmalā vidyā tadīyād udayāt sphuṭam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 18.0 tadīyo 'nubhavas tasya sphuraṇaṃ svātmanaḥ sphuṭam //
Śukasaptati
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Caurapañcaśikā
CauP, 1, 43.2 anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ //
Sātvatatantra
SātT, 2, 55.1 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ /