Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.17 evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ /
STKau zu SāṃKār, 3.2, 1.18 evaṃ pañca tanmātrāṇi bhūtānām ākāśādīnāṃ prakṛtayo vikṛtayaścāhaṃkārasya /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /