Occurrences

Mahābhārata
Agnipurāṇa
Bodhicaryāvatāra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rājamārtaṇḍa
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Janmamaraṇavicāra
Sātvatatantra

Mahābhārata
MBh, 1, 85, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
Agnipurāṇa
AgniPur, 20, 1.3 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
Bodhicaryāvatāra
BoCA, 4, 22.1 na ca tanmātramevāsau vedayitvā vimucyate /
Kāvyālaṃkāra
KāvyAl, 5, 1.2 samāsena yathānyāyaṃ tanmātrārthapratītaye //
KāvyAl, 5, 58.2 tamāhuḥ śuddhadṛṣṭāntaṃ tanmātrāviṣkṛteryathā //
Kūrmapurāṇa
KūPur, 1, 4, 20.1 pañcabhūtānyahaṅkārāt tanmātrāṇi ca jajñire /
KūPur, 1, 4, 23.2 bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ //
KūPur, 1, 7, 13.2 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
KūPur, 2, 8, 4.2 tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire //
KūPur, 2, 8, 14.1 tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ saptatattvātmakāni /
Liṅgapurāṇa
LiPur, 1, 3, 20.1 tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ /
LiPur, 1, 3, 25.2 tanmātrādbhūtasargaś ca vijñeyaś ca parasparam //
LiPur, 1, 9, 21.1 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā /
LiPur, 1, 9, 43.2 tanmātraliṅgagrahaṇaṃ sarvaprāṇinidarśanam //
LiPur, 1, 17, 30.2 tanmātrāpañcakaṃ tasmānmanaḥ ṣaṣṭhendriyāṇi ca //
LiPur, 1, 28, 8.1 mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ /
LiPur, 1, 36, 9.1 mahāṃs tathā ca bhūtādistanmātrāṇīndriyāṇi ca /
LiPur, 1, 41, 3.1 vahniḥ samīraṇaścaiva vyomni tanmātrasaṃyutaḥ /
LiPur, 1, 41, 3.2 indriyāṇi daśaikaṃ ca tanmātrāṇi dvijottama //
LiPur, 1, 70, 30.2 bhūtatanmātrasargastu bhūtādistāmasastu saḥ //
LiPur, 1, 70, 36.2 tasmiṃstasmiṃś ca tanmātraṃ tena tanmātratā smṛtā //
LiPur, 1, 70, 36.2 tasmiṃstasmiṃś ca tanmātraṃ tena tanmātratā smṛtā //
LiPur, 1, 70, 38.1 bhūtatanmātrasargo'yaṃ vijñeyastu parasparam /
LiPur, 1, 70, 164.1 tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate /
LiPur, 1, 73, 15.2 tanmātrāṇi ca bhūtāni tathā buddhīndriyāṇi ca //
LiPur, 1, 76, 11.1 ahaṅkāramahaṅkārāttanmātrāṇi tu tatra vai /
LiPur, 1, 77, 78.2 pañcabhūtāni tanmātrāpañcakaṃ caiva dakṣiṇe //
LiPur, 1, 86, 138.2 mahāṃstathābhimānaś ca tanmātrāṇīndriyāṇi ca //
LiPur, 2, 9, 18.1 bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ /
LiPur, 2, 10, 6.1 upasthendriyabandhaśca bhūtatanmātrabandhanam /
LiPur, 2, 10, 9.2 indriyāṇi daśaikaṃ ca tanmātrāṇi ca śāsanāt //
LiPur, 2, 10, 10.2 tanmātrāṇi niyogena tasya saṃsuvate prabhoḥ //
LiPur, 2, 14, 21.1 īśānaṃ prāṇināṃ devaṃ śabdatanmātrarūpiṇam /
LiPur, 2, 14, 24.1 rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ /
LiPur, 2, 14, 25.1 sadyojātaṃ mahādevaṃ gandhatanmātrarūpiṇam /
LiPur, 2, 17, 19.2 buddhiścāhamahaṅkārastanmātrāṇīndriyāṇi ca //
LiPur, 2, 23, 4.2 avyaktabuddhyahaṅkāratanmātrāsaṃbhavāṃ tanum //
Matsyapurāṇa
MPur, 39, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
Saṃvitsiddhi
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
SaṃSi, 1, 188.2 arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate /
Suśrutasaṃhitā
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 38.1 tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.10 tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 3.2, 1.7 buddhyādyāḥ sapta buddhir ahaṃkāraḥ pañca tanmātrāṇi /
SKBh zu SāṃKār, 3.2, 1.11 sa ca pañca tanmātrāṇyutpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.12 tatra śabdatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.14 tathā sparśatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.16 gandhatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.18 rūpatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.20 rasatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 4.2, 4.13 prameyam pradhānam buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni puruṣa iti /
SKBh zu SāṃKār, 8.2, 1.9 buddhir ahaṃkārapañcatanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāny eva tat kāryam /
SKBh zu SāṃKār, 10.2, 1.7 pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.7 pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.8 vāyuḥ sparśatanmātreṇa hetumān /
SKBh zu SāṃKār, 10.2, 1.9 tejo rūpatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.10 āpo rasatanmātreṇa hetumatyaḥ /
SKBh zu SāṃKār, 10.2, 1.11 pṛthivī gandhatanmātreṇa hetumatī /
SKBh zu SāṃKār, 10.2, 1.24 buddhir ahaṃkāraḥ pañca tanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāni ceti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.35 yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca /
SKBh zu SāṃKār, 10.2, 1.35 yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca /
SKBh zu SāṃKār, 11.2, 1.14 tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti /
SKBh zu SāṃKār, 11.2, 1.14 tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti /
SKBh zu SāṃKār, 15.2, 1.7 ekā buddhir eko 'haṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.15 tasmāt ṣoḍaśakād gaṇāt pañcabhyas tanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 22.2, 2.1 tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
SKBh zu SāṃKār, 25.2, 1.19 evaṃ taijasenāhaṃkāreṇendriyāṇyekādaśa pañca tanmātrāṇi kṛtāni bhavanti /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.4 tebhyaḥ pañcabhyaḥ tanmātrebhyaḥ pañca mahābhūtāni pṛthivyaptejovāyvākāśasaṃjñāni yānyutpadyante /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 39.2, 1.1 sūkṣmāstanmātrāṇi yat saṃgṛhītaṃ sūkṣmaśarīraṃ mahadādiliṅgaṃ sadā tiṣṭhati saṃsarati ca te sūkṣmāḥ /
SKBh zu SāṃKār, 39.2, 1.12 sūkṣmās tanmātrasaṃjñakās teṣāṃ madhye niyatā nityāḥ /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.9 sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīn api lokān /
SKBh zu SāṃKār, 41.2, 1.3 etena dṛṣṭāntena nyāyena vināviśeṣair aviśeṣaistanmātrair vinā na tiṣṭhati /
SKBh zu SāṃKār, 42.2, 1.12 liṅgaṃ sūkṣmaiḥ paramāṇubhistanmātrairupacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 48.2, 1.3 so'ṣṭāsu prakṛtiṣu līyate pradhānabuddhyahaṃkārapañcatanmātrāṣṭāsu /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.35 liṅgaṃ ca tanmātrasargaścaturdaśabhūtaparyantam uktaḥ /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.17 evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ /
STKau zu SāṃKār, 3.2, 1.18 evaṃ pañca tanmātrāṇi bhūtānām ākāśādīnāṃ prakṛtayo vikṛtayaścāhaṃkārasya /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
Viṣṇupurāṇa
ViPur, 1, 2, 37.2 sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam //
ViPur, 1, 2, 44.1 tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā /
ViPur, 1, 2, 44.2 tanmātrāṇy aviśeṣāṇi aviśeṣās tato hi te //
ViPur, 1, 2, 45.2 bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt //
ViPur, 1, 5, 20.1 tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ /
ViPur, 6, 4, 15.1 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
ViPur, 6, 4, 17.2 naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt //
ViPur, 6, 4, 21.2 praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 3, 44.1, 20.1 tanmātraṃ bhūtakāraṇam //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 4, 14.1, 1.2 grāhyātmakānāṃ śabdatanmātrabhāvenaikaḥ pariṇāmaḥ śabdo viṣaya iti /
YSBhā zu YS, 4, 14.1, 1.3 śabdādīnāṃ mūrtisamānajātīyānām ekaḥ pariṇāmaḥ pṛthivīparamāṇus tanmātrāvayavaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 179.2 tanmātrādīny ahaṃkārād ekottaraguṇāni ca //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 33.2 sasarja rūpatanmātraṃ jyotir lokasya locanam //
BhāgPur, 3, 10, 12.1 viśvaṃ vai brahmatanmātraṃ saṃsthitaṃ viṣṇumāyayā /
BhāgPur, 3, 26, 12.2 tanmātrāṇi ca tāvanti gandhādīni matāni me //
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 3, 26, 35.1 nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ /
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 3, 26, 38.1 vāyoś ca sparśatanmātrād rūpaṃ daiveritād abhūt /
BhāgPur, 4, 23, 17.1 indriyeṣu manastāni tanmātreṣu yathodbhavam /
BhāgPur, 11, 15, 10.2 aṇimānam avāpnoti tanmātropāsako mama //
Garuḍapurāṇa
GarPur, 1, 44, 3.2 varjitaṃ bhūtatanmātrair guṇajanmāśanādibhiḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 5.2 guṇāviśiṣṭāstanmātrāstanmātrapadayojitāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 4.0 kīdṛśaiḥ karaṇairityāha kāryarūḍhair avibhutvato nirāśrayāṇāmeṣāṃ ceṣṭādyayogād bhūtatanmātrātmakakāryāśrayasthaiḥ sadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 2.0 ākāśaṃ vyoma śabdatanmātrakāryam //
RājMār zu YS, 3, 44.1, 3.0 sūkṣmaṃ tu yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi //
Skandapurāṇa
SkPur, 15, 24.1 nama indriyaliṅgāya namastanmātraliṅgine /
SkPur, 20, 14.1 tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha /
SkPur, 21, 41.2 vāce 'tha vāgmine caiva tanmātrāya mahātmane //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2 tenāsvatantratāmeti sa ca tanmātragocaraḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 17.1 tanmātrodayarūpeṇa mano'hambuddhivartinā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
Tantrasāra
TantraS, 7, 9.0 tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 82.0 bhoktraṃśācchādakāt tu tamaḥpradhānāhaṃkārāt tanmātrāṇi vedyaikarūpāṇi pañca //
TantraS, 8, 83.0 śabdaviśeṣāṇāṃ hi kṣobhātmanāṃ yad ekam akṣobhātmakaṃ prāgbhāvi sāmānyam aviśeṣātmakaṃ tat śabdatanmātram //
TantraS, 8, 85.0 tatra śabdatanmātrāt kṣubhitāt avakāśadānavyāpāraṃ nabhaḥ śabdasya vācyādhyāsāvakāśasahatvāt //
TantraS, 8, 86.0 śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt //
Tantrāloka
TĀ, 8, 164.1 parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ /
TĀ, 8, 176.1 guṇatanmātrabhūtaughamaye tattve prasajyate /
TĀ, 8, 200.2 tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt //
TĀ, 8, 201.2 abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt //
TĀ, 8, 215.2 tanmātrādimano'ntānāṃ purāṇi śivaśāsane //
TĀ, 8, 216.1 pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat /
TĀ, 8, 218.1 tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ /
TĀ, 8, 413.2 tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām //
TĀ, 8, 414.1 daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite /
TĀ, 8, 431.1 tanmātreṣu ca pañca syurviśvedevāstato 'ṣṭakam /
TĀ, 8, 445.2 anye 'haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ //
TĀ, 11, 106.1 bhūtatanmātravargāder ādhārādheyatākrame /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 2.0 tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ bhautikaṃ pṛthivyādirūpaṃ śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Śār., 1, 30.2, 9.0 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni //
ĀVDīp zu Ca, Śār., 1, 30.2, 11.0 vacanaṃ hi tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 64.2, 2.0 khādīni sūkṣmabhūtakhādīni tanmātraśabdābhidheyāni //
ĀVDīp zu Ca, Śār., 1, 67.1, 3.0 khādīnīti khādīni sūkṣmāṇi tanmātrarūpāṇi tathaikādaśendriyāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 7.1 tata iti āhaṅkārikakāryānantaraṃ tanmātrebhya utpannasthūlabhūtasaṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Sātvatatantra
SātT, 1, 22.2 tāmasāt pañcabhūtāni tanmātrāṇi ca bhāgaśaḥ //