Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendrasārasaṃgraha
Rasikapriyā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Devīmāhātmya
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 6.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
Ṛgveda
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 92, 13.2 yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 1, 112, 4.1 yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇir vibhūṣati /
ṚV, 1, 147, 1.2 ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ //
ṚV, 2, 23, 19.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 24, 16.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 30, 5.2 tokasya sātau tanayasya bhūrer asmāṁ ardhaṃ kṛṇutād indra gonām //
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 7, 1, 14.1 sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīᄆupāṇiḥ /
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
Buddhacarita
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 1, 78.2 evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām //
BCar, 1, 82.2 kulasadṛśam acīkarad yathāvat priyatanayas tanayasya jātakarma //
BCar, 1, 82.2 kulasadṛśam acīkarad yathāvat priyatanayas tanayasya jātakarma //
BCar, 1, 84.1 api ca śatasahasrapūrṇasaṃkhyāḥ sthirabalavattanayāḥ sahemaśṛṅgīḥ /
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
BCar, 3, 52.1 snehācca bhāvaṃ tanayasya buddhvā sa rāgadoṣān avicintya kāṃścit /
BCar, 4, 77.2 kapiñjalādaṃ tanayaṃ vasiṣṭho 'janayanmuniḥ //
BCar, 5, 36.1 iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
BCar, 5, 39.1 iti bhūmipatirniśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ /
BCar, 8, 79.1 ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā /
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 9, 31.1 avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya /
Carakasaṃhitā
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā /
Lalitavistara
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 12, 22.1 śuddhodanasya tanayaḥ paramābhirūpo dvātriṃśalakṣaṇadharo guṇatejayuktaḥ /
Mahābhārata
MBh, 1, 1, 42.2 devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ //
MBh, 1, 2, 94.2 draupadyāstanayānāṃ ca sambhavo 'traiva kīrtitaḥ /
MBh, 1, 2, 94.5 maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ //
MBh, 1, 5, 6.9 vītahavyasya tanayaḥ smṛto gṛtsamadaḥ prabhuḥ /
MBh, 1, 5, 6.20 tapasastu mahātejāḥ prakāśastanayo 'bhavat /
MBh, 1, 5, 6.24 ṛcīkastasya tanayo brahmasūnur mahātapāḥ /
MBh, 1, 14, 8.4 bhavato bhavato yuktau prasādāt tanayau mama //
MBh, 1, 68, 8.3 apreṣayati duḥṣante mahiṣyāstanayasya ca /
MBh, 1, 89, 7.1 subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ /
MBh, 1, 89, 49.1 janamejayasya tanayā bhuvi khyātā mahābalāḥ /
MBh, 1, 92, 23.1 evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā /
MBh, 1, 98, 5.1 pāṇigrāhasya tanaya iti vedeṣu niścitam /
MBh, 1, 100, 21.14 andho 'yam anyam icchāmi kausalyātanayaṃ śubham /
MBh, 1, 114, 31.6 pulomāyāstu tanayān kālakeyāṃśca sarvaśaḥ /
MBh, 1, 119, 38.54 ityuktvā tanayaṃ jyeṣṭhaṃ hṛdayena vidūyatā /
MBh, 1, 126, 31.1 ayaṃ pṛthāyāstanayaḥ kanīyān pāṇḍunandanaḥ /
MBh, 1, 147, 5.3 punnāmno narakāt trāṇāt tanayaḥ putra ucyate //
MBh, 1, 173, 20.2 tena saṃgamya te bhāryā tanayaṃ janayiṣyati /
MBh, 1, 183, 1.2 bhrātur vacastat prasamīkṣya sarve jyeṣṭhasya pāṇḍostanayāstadānīm /
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 40, 7.1 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati /
MBh, 3, 18, 15.2 śarān dīptāgnisaṃkāśān mumoca tanaye mama //
MBh, 3, 18, 23.1 tato mohaṃ samāpanne tanaye mama bhārata /
MBh, 3, 20, 14.2 mumoca tanaye vīre mama rukmiṇinandane //
MBh, 3, 63, 21.3 rājyena tanayābhyāṃ ca satyam etad bravīmi te //
MBh, 3, 89, 13.1 viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca /
MBh, 3, 119, 21.2 eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu vane carantyalpasukhāḥ sukhārhāḥ //
MBh, 3, 145, 3.3 ādideśa naravyāghras tanayaṃ śatrukarśanam //
MBh, 3, 147, 3.2 pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ //
MBh, 3, 147, 4.2 hanūmān vāyutanayo vāyuputram abhāṣata //
MBh, 3, 155, 37.1 muditāḥ pāṇḍutanayā manohṛdayanandanam /
MBh, 3, 194, 5.2 sa tam ādiśya tanayam uttaṅkāya mahātmane /
MBh, 3, 215, 4.1 suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tviti /
MBh, 3, 267, 41.2 tvaṣṭur devasya tanayo balavān viśvakarmaṇaḥ //
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 5, 56, 4.1 akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ /
MBh, 5, 56, 7.1 sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā /
MBh, 5, 147, 11.2 śaśāpa tān api kruddho yayātistanayān atha //
MBh, 5, 168, 7.2 dhṛṣṭadyumnasya tanayo bālyānnātikṛtaśramaḥ //
MBh, 6, 47, 1.2 krauñcaṃ tato mahāvyūham abhedyaṃ tanayastava /
MBh, 6, 47, 4.1 prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava /
MBh, 6, 54, 39.2 abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī //
MBh, 6, 70, 29.1 tavāpi tanayo rājan bhūriśravasam āhave /
MBh, 6, 74, 27.1 putro 'pi tava durdharṣo draupadyāstanayān raṇe /
MBh, 6, 82, 1.3 ratham āropayāmāsa vikarṇastanayastava //
MBh, 6, 85, 3.1 yatra me tanayāḥ sarve jīyante na jayantyuta /
MBh, 6, 85, 5.1 anyeṣāṃ caiva vīrāṇāṃ madhyagāstanayā mama /
MBh, 6, 88, 5.2 samudyacchanmahābāhur jighāṃsustanayaṃ tava //
MBh, 6, 106, 40.1 aprāptān eva tān bāṇāṃścicheda tanayastava /
MBh, 6, 106, 40.3 pārthaṃ ca niśitair bāṇair avidhyat tanayastava //
MBh, 6, 107, 53.1 arjuno vāryamāṇastu bahuśastanayena te /
MBh, 6, 112, 25.1 tataḥ svaratham āropya pauravaṃ tanayastava /
MBh, 6, 112, 95.3 ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim //
MBh, 7, 28, 28.1 devānām asurāṇāṃ ca avadhyastanayo 'stu me /
MBh, 7, 28, 29.1 evaṃ varam ahaṃ śrutvā jagatyāstanaye tadā /
MBh, 7, 54, 17.2 mā śucastanayaṃ bhadre gataḥ sa paramāṃ gatim //
MBh, 7, 64, 10.1 adhyardhamātre dhanuṣāṃ sahasre tanayastava /
MBh, 7, 67, 45.2 avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama //
MBh, 7, 92, 13.1 sātvatena ca bāṇaughair nirviddhastanayastava /
MBh, 7, 110, 32.1 tava dṛṣṭvā tu tanayān bhīmasenasamīpagān /
MBh, 7, 112, 25.1 nirasyann iva dehebhyastanayānām asūṃstava /
MBh, 7, 112, 38.1 yad dyūtakāle durbuddhir abravīt tanayastava /
MBh, 7, 118, 22.2 uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ //
MBh, 7, 120, 49.2 saindhavaṃ paryarakṣanta śāsanāt tanayasya te //
MBh, 7, 122, 6.1 so 'jighāṃsur guruṃ saṃkhye gurostanayam eva ca /
MBh, 7, 131, 35.2 tanayāstava karṇaśca vyathitāḥ prādravan diśaḥ //
MBh, 7, 131, 72.2 vyadhamad droṇatanayo nīlameghaṃ samutthitam //
MBh, 7, 132, 11.1 vyāmohite tu tanaye bāhlīkaḥ samupādravat /
MBh, 7, 132, 31.3 jighāṃsur dharmatanayaṃ tava putrahite rataḥ //
MBh, 7, 133, 6.2 hantāsmi pāṇḍutanayān pāñcālāṃśca samāgatān //
MBh, 7, 135, 29.2 drauṇiṃ pāñcālatanayo vāgbhir ātarjayat tadā //
MBh, 7, 143, 40.2 dhanur gṛhya mahārāja vivyādha tanayaṃ tava //
MBh, 7, 146, 21.2 cicheda samare rājan preṣitāṃstanayena te //
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 7, 162, 52.1 tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava /
MBh, 7, 164, 34.2 śaraiścāvākirad rājañ śaineyaṃ tanayastava //
MBh, 7, 164, 43.2 kṣipram abhyapatat karṇaḥ parīpsaṃstanayaṃ tava //
MBh, 7, 165, 71.2 aśaknuvann avasthātum apāyāt tanayastava //
MBh, 7, 166, 38.1 kṛśāśvatanayā hyadya matprayuktā mahāmṛdhe /
MBh, 7, 169, 2.1 tasmin ākruśyati droṇe maharṣitanaye tadā /
MBh, 7, 172, 12.2 mānyam ācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā //
MBh, 8, 4, 77.1 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ /
MBh, 8, 15, 19.2 karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ //
MBh, 8, 21, 9.2 dinakarakiraṇaprabhaiḥ pṛṣatkai ravitanayo 'bhyahanacchinipravīram //
MBh, 8, 62, 15.1 vṛṣasenaś ca rādheya saṃkruddhas tanayas tava /
MBh, 8, 65, 44.2 hatān avākīrya śarakṣatāṃś ca lālapyamānāṃs tanayān pitṝṃś ca //
MBh, 9, 10, 38.2 tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt //
MBh, 9, 18, 24.1 draupadyāstanayāḥ pañca mādrīputrau ca pāṇḍavau /
MBh, 9, 28, 20.1 yacca duryodhano mandaḥ kṛtavāṃstanayo mama /
MBh, 9, 30, 10.1 tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ /
MBh, 9, 38, 25.1 tataḥ sarvān upādāya tanayān vai mahātapāḥ /
MBh, 9, 56, 50.1 tatastu rabhaso bhīmo gadayā tanayaṃ tava /
MBh, 9, 57, 56.2 duryodhane tadā rājan patite tanaye tava //
MBh, 9, 62, 57.3 uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam //
MBh, 12, 27, 1.2 abhimanyau hate bāle draupadyāstanayeṣu ca /
MBh, 12, 33, 7.2 vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhistathā //
MBh, 12, 49, 3.1 jahnor ajahnus tanayo ballavastasya cātmajaḥ /
MBh, 12, 121, 21.1 asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ /
MBh, 12, 122, 39.1 kṣupastu manave prādād ādityatanayāya ca /
MBh, 12, 201, 7.1 daśānāṃ tanayastveko dakṣo nāma prajāpatiḥ /
MBh, 12, 201, 10.1 aryamā caiva bhagavān ye cānye tanayā vibho /
MBh, 12, 263, 12.1 āśāyāstanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ /
MBh, 12, 281, 13.1 viśvāmitrasya putratvam ṛcīkatanayo 'gamat /
MBh, 12, 310, 27.2 evaṃvidhaste tanayo dvaipāyana bhaviṣyati //
MBh, 12, 346, 2.2 bhrātarastanayā bhāryā yayustaṃ brāhmaṇaṃ prati //
MBh, 13, 4, 5.1 vallabhastasya tanayaḥ sākṣād dharma ivāparaḥ /
MBh, 13, 4, 5.2 kuśikastasya tanayaḥ sahasrākṣasamadyutiḥ //
MBh, 13, 14, 18.2 tathā mamāpi tanayaṃ prayaccha balaśālinam //
MBh, 13, 14, 48.2 lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam //
MBh, 13, 15, 36.2 ādhayo vyādhayaścaiva bhagavaṃstanayāstava //
MBh, 13, 31, 28.2 athāsya tanayo jajñe pratardana iti śrutaḥ //
MBh, 13, 31, 32.1 taṃ dṛṣṭvā paramaṃ harṣaṃ sudevatanayo yayau /
MBh, 13, 31, 60.1 tamasaśca prakāśo 'bhūt tanayo dvijasattamaḥ /
MBh, 13, 82, 17.2 etāsāṃ tanayāścāpi kṛṣiyogam upāsate //
MBh, 13, 126, 13.2 devakītanayaḥ prīto devakalpam akalpayat //
MBh, 13, 154, 18.1 tato bhāgīrathī devī tanayasyodake kṛte /
MBh, 14, 66, 6.1 śrutvābhimanyostanayaṃ jātaṃ ca mṛtam eva ca /
MBh, 14, 66, 11.2 ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam //
MBh, 14, 79, 7.1 nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje /
MBh, 14, 85, 20.2 śakuneścāpi tanayaṃ sāntvayann idam abravīt //
MBh, 15, 3, 3.2 sadaiva prītimatyāsīt tanayeṣu nijeṣviva //
MBh, 16, 8, 67.1 hārdikyatanayaṃ pārtho nagaraṃ mārtikāvatam /
MBh, 18, 3, 18.1 taṃ paśya puruṣavyāghram ādityatanayaṃ vibho /
MBh, 18, 4, 11.2 draupadyāstanayā rājan yuṣmākam amitaujasaḥ //
Manusmṛti
ManuS, 8, 275.1 mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum /
Rāmāyaṇa
Rām, Bā, 19, 23.2 bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam //
Rām, Bā, 27, 9.2 bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ //
Rām, Bā, 35, 7.2 na cāpi tanayo rāma tasyām āsīt paraṃtapa //
Rām, Bā, 46, 14.1 sucandratanayo rāma dhūmrāśva iti viśrutaḥ /
Rām, Bā, 46, 14.2 dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata //
Rām, Ay, 10, 38.1 parā bhavati me prītir dṛṣṭvā tanayam agrajam /
Rām, Ay, 68, 27.1 ānāyayitvā tanayaṃ kausalyāyā mahādyutim /
Rām, Ay, 71, 25.2 amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ //
Rām, Ay, 99, 19.2 catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam //
Rām, Ay, 103, 9.1 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā /
Rām, Ki, 63, 14.2 anyatra vālitanayād anyatra ca hanūmataḥ //
Rām, Yu, 31, 49.3 aṅgadaṃ vālitanayaṃ samāhūyedam abravīt //
Rām, Yu, 59, 29.2 tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ //
Rām, Yu, 83, 17.1 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ /
Rām, Yu, 109, 19.2 gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha //
Rām, Utt, 5, 14.1 evaṃ bhaviṣyatītyuktvā sukeśatanayān prabhuḥ /
Rām, Utt, 5, 30.1 kṛtadārāstu te rāma sukeśatanayāḥ prabho /
Rām, Utt, 6, 12.2 ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ //
Rām, Utt, 6, 13.1 sukeśatanayair deva tribhistretāgnisaṃnibhaiḥ /
Rām, Utt, 6, 18.2 tāṃścāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān //
Rām, Utt, 6, 23.1 sukeśatanayā deva varadānabaloddhatāḥ /
Rām, Utt, 6, 27.1 avadhyā mama te devāḥ sukeśatanayā raṇe /
Rām, Utt, 9, 10.1 etasminn antare rāma pulastyatanayo dvijaḥ /
Rām, Utt, 12, 14.2 ahaṃ paulastyatanayo daśagrīvaśca nāmataḥ //
Saundarānanda
SaundĀ, 3, 28.2 śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ //
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
Śvetāśvataropaniṣad
ŚvetU, 4, 22.1 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
Amarakośa
AKośa, 2, 291.2 ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāṃ tvamī //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 82.2 gopālatanayas tatra viveśāvantivardhanaḥ //
BKŚS, 4, 23.1 jyeṣṭhaś ca tanayas tasya pitṛbhaktyaiva sāgaram /
BKŚS, 4, 52.2 ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ //
BKŚS, 5, 130.1 tanayaḥ kambalasyāham ayam aśvatarasya tu /
BKŚS, 6, 6.2 anvarthanāmnas tanayān akurvan rājamantriṇaḥ //
BKŚS, 12, 15.2 gambhīradhvanivitrastatanayām idam abravīt //
BKŚS, 14, 13.1 labdheṣṭatanayau tau ca modamānāv aharniśam /
BKŚS, 18, 34.2 suhṛdaḥ pibataḥ paśya sadāratanayān iti //
BKŚS, 18, 247.1 ahaṃ campāniveśasya tanayo mitravarmaṇaḥ /
BKŚS, 18, 325.1 tenoktam asi dīrghāyur jāmātā tanayaś ca me /
BKŚS, 18, 676.2 kaccit sāgaradattasya bhavantau tanayāv iti //
BKŚS, 21, 132.2 yamau ca tanayau jātau yamakālau kulasya yau //
Daśakumāracarita
DKCar, 1, 1, 8.1 teṣāṃ sitavarmaṇaḥ sumatisatyavarmāṇau dharmapālasya sumantrasumitrakāmapālāḥ padmodbhavasya suśrutaratnodbhavāviti tanayāḥ samabhūvan //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 5.1 vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām /
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 2, 4, 61.0 aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 8, 255.0 ato vasantabhānuṃ parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
Harivaṃśa
HV, 7, 40.1 dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpa /
HV, 8, 28.1 ādityaś cābravīt saṃjñāṃ kimarthaṃ tanayeṣu vai /
HV, 9, 62.2 bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama /
HV, 9, 63.1 sa taṃ vyādiśya tanayaṃ rājarṣir dhundhunigrahe /
HV, 9, 68.1 sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān /
HV, 10, 64.2 dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ //
HV, 10, 73.2 dilīpas tasya tanayo rāmasya prapitāmahaḥ /
HV, 10, 75.1 rāmasya tanayo jajñe kuśa ity abhiviśrutaḥ /
HV, 12, 25.2 tebhyas te prayatātmānaḥ śaśaṃsus tanayās tadā //
HV, 15, 16.1 satyajit tasya tanayo viśvajit tasya cātmajaḥ /
HV, 15, 24.2 yogātmā tasya tanayo viṣvaksenaḥ paraṃtapaḥ //
HV, 15, 25.2 brahmadattasya tanayo viṣvaksena iti śrutaḥ //
HV, 19, 1.2 brahmadattasya tanayaḥ sa vaibhrājas tv ajāyata /
HV, 21, 27.2 dāyādyam indrād ājahrur ācārāt tanayā rajeḥ //
HV, 23, 15.1 kakṣeyutanayās tv āsaṃs traya eva mahārathāḥ /
HV, 23, 42.1 ṛceyos tu mahārāja raudrāśvatanayasya vai /
HV, 23, 43.1 ṛceyutanayo rājan matināro mahīpatiḥ /
HV, 23, 50.1 bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ /
HV, 23, 56.2 dhanvaṃtares tu tanayaḥ ketumān iti viśrutaḥ //
HV, 23, 73.1 suhotrasya bṛhat putro bṛhatas tanayās trayaḥ /
HV, 23, 96.1 bāhyāśvatanayāḥ pañca babhūvur amaropamāḥ /
HV, 23, 110.1 parīkṣitas tu tanayo dhārmiko janamejayaḥ /
HV, 23, 130.1 druhyos tu tanayo rājan babhrusenaś ca pārthivaḥ /
HV, 23, 157.3 kārtavīryasya tanayā vīryavanto mahārathāḥ //
HV, 24, 3.2 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā //
HV, 24, 21.2 pṛthukīrtyāṃ tu saṃjajñe tanayo vṛddhaśarmaṇaḥ //
HV, 25, 3.1 citrāṃ nāma kumārīṃ ca rohiṇītanayā nava /
HV, 26, 6.1 antarasya suyajñas tu suyajñatanayo 'bhavat /
HV, 26, 7.2 maruttas tasya tanayo rājarṣir abhavan nṛpaḥ //
HV, 27, 17.1 kukurasya suto dhṛṣṇur dhṛṣṇos tu tanayas tathā /
HV, 27, 17.2 kapotaromā tasyātha taittiris tanayo 'bhavat /
HV, 28, 36.2 jajñāte tanayau pṛśneḥ śvaphalkaś citrakas tathā //
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 239.1 asūta cānehasā sarvalakṣaṇābhirāmaṃ tanayam //
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Kirātārjunīya
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Kir, 6, 18.2 dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ //
Kir, 10, 16.1 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi /
Kir, 10, 39.2 abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni //
Kir, 10, 52.2 surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham //
Kir, 11, 45.1 kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ /
Kir, 12, 12.1 rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ /
Kir, 12, 16.1 na dadāha bhūruhavanāni haritanayadhāma dūragam /
Kir, 12, 25.2 pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire //
Kir, 13, 36.1 sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim /
Kir, 15, 53.1 sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam /
Kūrmapurāṇa
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 15, 90.1 hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ /
KūPur, 1, 19, 20.1 dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ /
KūPur, 1, 20, 8.1 asamañjasya tanayo hyaṃśumān nāma pārthivaḥ /
KūPur, 1, 20, 12.3 saudāsastasya tanayaḥ khyātaḥ kalmāṣapādakaḥ //
KūPur, 1, 20, 56.1 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ /
KūPur, 1, 21, 3.1 āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
KūPur, 1, 23, 43.2 jajñāte tanayau pṛśneḥ śvaphalkaścitrakaśca ha //
KūPur, 1, 23, 48.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
KūPur, 1, 23, 82.1 tān dṛṣṭvā tanayān vīrān raukmiṇeyāñjanārdanam /
KūPur, 1, 38, 40.1 naro gayasya tanayastasya putro virāḍabhūt /
KūPur, 2, 11, 131.1 nārāyaṇo 'pi bhagavān devakītanayo hariḥ /
Liṅgapurāṇa
LiPur, 1, 2, 26.2 vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām //
LiPur, 1, 28, 11.1 vinā yathā hi pitaraṃ mātaraṃ tanayāstviha /
LiPur, 1, 29, 5.3 tuṣṭyarthaṃ devadevasya sadāratanayāgnayaḥ //
LiPur, 1, 30, 34.1 sadāratanayāḥ śrāntāḥ praṇemuś ca pitāmaham /
LiPur, 1, 37, 9.1 maheśvarāṅgajaścaiva bhavānyāstanayaḥ prabhuḥ /
LiPur, 1, 43, 36.2 tato devyā mahādevaḥ śilādatanayaṃ prabhuḥ //
LiPur, 1, 43, 38.1 putrapremṇābhyaṣiñcacca srotobhistanayaistribhiḥ /
LiPur, 1, 43, 52.2 dātumarhasi deveśa śailādistanayo mama //
LiPur, 1, 64, 46.1 tataḥ sāsūta tanayaṃ daśame māsi suprabham /
LiPur, 1, 64, 55.1 dṛṣṭvā ca tanayaṃ bālā parāśaramatidyutim /
LiPur, 1, 64, 70.1 sā niśamya vacanaṃ tadā śubhaṃ sasmitā tanayamāha vismitā /
LiPur, 1, 65, 36.1 dhundhumārasya tanayāstrayastrailokyaviśrutāḥ /
LiPur, 1, 66, 13.2 rucakastasya tanayo rājā paramadhārmikaḥ //
LiPur, 1, 66, 19.1 asamañjasya tanayaḥ so'ṃśumānnāma viśrutaḥ /
LiPur, 1, 66, 26.1 sudāsastasya tanayo rājā tvindrasamo'bhavat /
LiPur, 1, 66, 37.2 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ //
LiPur, 1, 66, 59.1 āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ /
LiPur, 1, 68, 27.1 anantakāt suto yajño yajñasya tanayo dhṛtiḥ /
LiPur, 1, 68, 27.2 uśanāstasya tanayaḥ samprāpya tu mahīmimām //
LiPur, 1, 68, 29.1 marutastasya tanayo rājarṣirvaṃśavardhanaḥ /
LiPur, 1, 68, 40.1 sudhṛtistanayastasya vidvānparamadhārmikaḥ /
LiPur, 1, 68, 40.2 kauśikastanayastasmāt tasmāccaidyānvayaḥ smṛtaḥ //
LiPur, 1, 69, 26.1 asyāmutpādayāmāsa tanayāṃstānnibodhata /
LiPur, 1, 69, 61.2 smaranti vihito mṛtyur devakyās tanayo 'ṣṭamaḥ //
LiPur, 1, 69, 64.1 tasya kṛṣṇasya tanayāḥ pradyumnapramukhās tathā /
LiPur, 1, 69, 70.1 tān dṛṣṭvā tanayānvīrān raukmiṇeyāṃś ca rukmiṇīm /
LiPur, 1, 72, 59.2 praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram //
LiPur, 1, 80, 52.1 nandī śilādatanayaḥ sarvabhūtagaṇāgraṇīḥ /
LiPur, 1, 82, 98.2 rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ //
LiPur, 1, 89, 110.1 dāridryārṇavamagnaṃ ca tanayaṃ sā prasūyate /
LiPur, 1, 89, 114.2 aṣṭamyāṃ sarvasampannaṃ tanayaṃ samprasūyate //
LiPur, 1, 93, 3.2 hiraṇyākṣasya tanayo hiraṇyanayanopamaḥ //
LiPur, 1, 93, 21.1 hiraṇyanetratanayaṃ śūlāgrasthaṃ sureśvaraḥ /
LiPur, 1, 95, 14.1 tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ /
LiPur, 1, 107, 60.1 devī tanayamālokya dadau tasmai girīndrajā /
LiPur, 2, 8, 16.1 asūta sā ca tanayaṃ viśalyākhyā prayatnataḥ /
LiPur, 2, 11, 2.3 sanatkumāra yogīndra brahmaṇastanayottama //
LiPur, 2, 13, 4.2 vikeśī kathyate patnī tanayo 'ṅgārakaḥ smṛtaḥ //
LiPur, 2, 24, 40.2 putrārthī tanayaṃ śreṣṭhaṃ rogī rogātpramucyate //
Matsyapurāṇa
MPur, 4, 35.1 uttānapādāttanayānprāpa mantharagāminī /
MPur, 4, 41.1 janayāmāsa tanayān daśa śūrānakalmaṣān /
MPur, 9, 7.1 svārociṣasya tanayāś catvāro devavarcasaḥ /
MPur, 12, 43.2 asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ //
MPur, 12, 45.1 bhagīrathasya tanayo nābhāga iti viśrutaḥ /
MPur, 14, 17.2 vicitravīryastanayastathā citrāṅgado nṛpaḥ //
MPur, 14, 18.1 imāv utpādya tanayau kṣetrajāvasya dhīmataḥ /
MPur, 44, 22.2 antarasya suyajñasya suyajñastanayo'bhavat //
MPur, 44, 24.2 maruttastasya tanayo rājarṣīṇāmanuttamaḥ //
MPur, 44, 25.1 āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ /
MPur, 44, 62.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ /
MPur, 45, 25.2 anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca //
MPur, 46, 16.2 upāsaṅgadharaṃ lebhe tanayaṃ devarakṣitā /
MPur, 47, 24.1 kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ /
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 48, 23.1 senasya sutapā jajñe sutapastanayo baliḥ /
MPur, 49, 2.1 prācītvatasya tanayo manasyuśca tathābhavat /
MPur, 49, 14.1 bharatasya vinaṣṭeṣu tanayeṣu purā kila /
MPur, 49, 38.2 āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ //
MPur, 49, 49.2 aśvajittanayastasya senajit tasya cātmajaḥ //
MPur, 49, 71.2 āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān //
MPur, 49, 74.1 supārśvatanayaścāpi sumatirnāma dhārmikaḥ /
MPur, 50, 2.2 bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu //
MPur, 50, 55.1 suhotraṃ tanayaṃ mādrī sahadevādasūyata /
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 121, 18.1 kuberānucarastasminprahetitanayo vaśī /
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 137, 30.2 danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ //
MPur, 171, 59.2 anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Megh, Uttarameghaḥ, 15.2 yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.2 tathā ca na siddhasādhanaṃ naiyāyikatanayair udbhāvanīyam /
STKau zu SāṃKār, 14.2, 1.19 vyaktād vyaktam utpadyata iti kaṇabhakṣākṣacaraṇatanayāḥ /
Viṣṇupurāṇa
ViPur, 1, 10, 14.1 yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ /
ViPur, 1, 11, 6.1 sapatnī tanayaṃ dṛṣṭvā tam aṅkārohaṇotsukam /
ViPur, 1, 11, 32.2 uttānapādatanayaṃ māṃ nibodhata sattamāḥ /
ViPur, 1, 12, 37.2 uttānapādatanayaṃ tapasaḥ saṃnivartaya //
ViPur, 1, 12, 51.3 uttānapādatanayaṃ dvijavarya jagatpatiḥ //
ViPur, 1, 12, 91.2 sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
ViPur, 1, 17, 49.2 rājan niyamyatāṃ kopo bāle 'tra tanaye nije /
ViPur, 1, 18, 11.3 daityarājasya tanayo hiraṇyakaśipor bhavān //
ViPur, 1, 21, 9.2 paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ //
ViPur, 2, 1, 37.2 naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ //
ViPur, 2, 4, 59.2 saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ //
ViPur, 2, 8, 117.1 dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ /
ViPur, 2, 13, 23.1 vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ /
ViPur, 2, 15, 4.1 tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā /
ViPur, 3, 1, 15.1 vasiṣṭhatanayāstatra sapta saptarṣayo 'bhavan /
ViPur, 3, 2, 32.2 bhaviṣyanti manostasya tanayāḥ pṛthivīśvarāḥ //
ViPur, 3, 13, 37.2 dauhitrairvā naraśreṣṭha kāryāstattanayaistathā //
ViPur, 3, 14, 19.2 māghāsitānte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ //
ViPur, 4, 1, 36.1 tasmāc ca sucandrastattanayo dhūmrāśvastasyāpi sṛñjayo 'bhūt //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 79.2 dṛṣṭāḥ sutāstattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā //
ViPur, 4, 2, 84.1 sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa /
ViPur, 4, 3, 2.1 ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt //
ViPur, 4, 4, 13.1 bhagavann ebhiḥ sagaratanayair asamañjasacaritam anugamyate //
ViPur, 4, 4, 18.1 tatas tattanayāś cāśvakhuragatinirbandhenāvanīm ekaiko yojanaṃ cakhnuḥ //
ViPur, 4, 4, 19.1 pātāle cāśvaṃ paribhramantaṃ tam avanīpatitanayās te dadṛśuḥ //
ViPur, 4, 4, 24.1 sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tadā tuṣṭāva //
ViPur, 4, 4, 39.1 tattanayaḥ sudāsaḥ //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 4, 110.1 tasya bṛhadbalaḥ yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata //
ViPur, 4, 5, 1.2 ikṣvākutanayo yo 'sau nimir nāmnā sahasraṃ vatsaraṃ satram ārebhe //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 10, 15.1 atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha //
ViPur, 4, 11, 9.1 tattanayo mahiṣmān yo 'sau māhiṣmatīṃ purīṃ nirvāpayāmāsa //
ViPur, 4, 12, 3.1 tattanayaḥ śaśibinduḥ caturdaśamahāratneśaś cakravarty abhavat //
ViPur, 4, 12, 41.3 tasmān navarathaḥ tasyāpi daśarathaḥ tataś ca śakuniḥ tattanayaḥ karambhiḥ karambher devarāto 'bhavat //
ViPur, 4, 13, 69.1 jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ //
ViPur, 4, 15, 23.1 nandopanandakṛtakādyā madirāyās tanayāḥ //
ViPur, 4, 17, 1.2 druhyos tu tanayo babhruḥ //
ViPur, 4, 19, 29.1 ajamīḍhadvijamīḍhapurumīḍhās trayo hastinas tanayāḥ //
ViPur, 4, 23, 4.1 sahadevāt somāpis tasyānuśrutaśravās tasyāpyayutāyus tataśca niramitras tattanayaḥ sunetras tasmād api bṛhatkarmā //
ViPur, 4, 24, 150.2 tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye //
ViPur, 5, 5, 2.2 vārddhake 'pi samutpannastanayo yattavādhunā //
ViPur, 5, 5, 5.2 sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ //
ViPur, 5, 15, 9.1 śvaphalkatanayaṃ so 'hamakrūraṃ yadupuṃgavam /
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
ViPur, 5, 23, 23.3 vasudevasya tanayo yadorvaṃśasamudbhavaḥ //
ViPur, 5, 27, 9.2 śambareṇa hṛto viṣṇostanayaḥ sūtikāgṛhāt //
ViPur, 5, 27, 15.2 tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśambaraḥ //
ViPur, 5, 27, 25.1 eṣa te tanayaḥ subhru hatvā śambaramāgataḥ /
ViPur, 5, 27, 26.1 iyaṃ māyāvatī bhāryā tanayasyāsya te satī /
ViPur, 5, 28, 6.2 svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ //
ViPur, 5, 29, 18.1 murostu tanayānsapta sahasrāṃstāṃstato hariḥ /
ViPur, 5, 32, 2.1 dīptimantaḥ prayakṣādyā rohiṇyāstanayā hareḥ /
ViPur, 5, 32, 3.1 tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ /
ViPur, 5, 32, 23.1 dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija /
ViPur, 6, 5, 38.1 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu /
Yājñavalkyasmṛti
YāSmṛ, 1, 49.2 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā //
YāSmṛ, 2, 133.1 sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ /
Śatakatraya
ŚTr, 1, 42.1 daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 5.1 lalāṭo 'gnibhayaṃkaro 'ditinakṛt kośakṣayaṃ lohitaḥ śatrūṇāṃ vijaya śaśāṅkatanayaḥ sainyopabhebhaṃ guruḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 89.2 tanayastu jayantaḥ syājjayadatto jayaśca saḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 19.2 sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me //
BhāgPur, 3, 1, 25.1 sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāk tanayaṃ pratītam /
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
BhāgPur, 3, 3, 6.2 āmantritas tattanayāya śeṣaṃ dattvā tadantaḥpuram āviveśa //
BhāgPur, 3, 33, 13.1 sā cāpi tanayoktena yogādeśena yogayuk /
BhāgPur, 4, 8, 10.1 tathā cikīrṣamāṇaṃ taṃ sapatnyās tanayaṃ dhruvam /
BhāgPur, 4, 8, 68.2 mā mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate /
BhāgPur, 4, 9, 44.2 snāpayāmāsa tanayaṃ jātoddāmamanorathaḥ //
BhāgPur, 4, 9, 65.1 uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam /
BhāgPur, 10, 1, 8.1 rohiṇyāstanayaḥ prokto rāmaḥ saṅkarṣaṇastvayā /
BhāgPur, 10, 4, 21.1 tasmādbhadre svatanayānmayā vyāpāditānapi /
Bhāratamañjarī
BhāMañj, 1, 12.1 dhṛtarāṣṭrānujaḥ pāṇḍuḥ kṣetrajāṃstanayānvane /
BhāMañj, 1, 83.2 pramatirnāma tanayo rurustasyābhavatsutaḥ //
BhāMañj, 1, 112.1 pratyākhyānaruṣā kadrūḥ śaśāpa tanayāniti /
BhāMañj, 1, 170.2 atha tattanayaḥ śṛṅgī mahākopī vilokya tam //
BhāMañj, 1, 212.2 asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ //
BhāMañj, 1, 264.1 ayaṃ te tanayo rājanmayi jāto guṇādhikaḥ /
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 278.2 bhajasva tanayaṃ jāyāṃ bhaja rājīvalocanām //
BhāMañj, 1, 377.1 saṃyātis tanayastasya tataḥ śampātirityabhūt /
BhāMañj, 1, 378.2 akrodhanastattanayastasya devātithiḥ sutaḥ //
BhāMañj, 1, 385.1 parīkṣittasya tanayastatastvaṃ janamejayaḥ /
BhāMañj, 1, 468.2 kānīnastanayo me 'sti munirjātaḥ parāśarāt //
BhāMañj, 1, 477.2 apyasyāṃ tanayo vyāsa bhaviṣyati kulocitaḥ //
BhāMañj, 1, 478.1 iti pṛṣṭo muniḥ prāha tanayo 'syāṃ bhaviṣyati /
BhāMañj, 1, 481.2 tanayaḥ pāṇḍuvaktrāyāṃ pāṇḍurasyāṃ bhaviṣyati //
BhāMañj, 1, 511.2 asūta tanayaṃ karṇaṃ bhāsvatkanakakuṇḍalam //
BhāMañj, 1, 537.1 rahaḥ saṃgaccha subhage tanayānsamavāpsyati /
BhāMañj, 1, 543.2 ājñayā tanayaṃ lebhe vaśiṣṭhādaśmakābhidham //
BhāMañj, 1, 548.2 bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye //
BhāMañj, 1, 563.2 jāte jambhāritanaye nanandurnandanaukasaḥ //
BhāMañj, 1, 582.1 uttiṣṭha pāhi tanayānanugacchāmyahaṃ patim /
BhāMañj, 1, 585.1 svaputranirviśeṣau tu pālyau me tanayau tvayā /
BhāMañj, 1, 586.1 tataḥ kathaṃcitsaṃpreṣya pṛthāṃ tanayapālane /
BhāMañj, 1, 621.1 purāhirājatanayaḥ sa bālye tamabhāṣata /
BhāMañj, 1, 670.1 svayamudyatayordraṣṭuṃ tanayau śakrasūryayoḥ /
BhāMañj, 1, 713.1 iti duryodhanavacaḥ śrutvā tanayavatsalaḥ /
BhāMañj, 1, 733.1 prasthitānpāṇḍutanayānpaurāḥ śaṅkitacetasaḥ /
BhāMañj, 1, 754.1 aṅke ca mādrītanayau prayayau bhīmavikramaḥ /
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 803.1 tato hiḍimbā tanayaṃ vikaṭāsyaṃ ghaṭotkacam /
BhāMañj, 1, 813.2 nirīkṣamāṇastanayaṃ kanyāṃ cāgre dvijottamaḥ //
BhāMañj, 1, 917.1 tatpāṇḍutanayaḥ śrutvā taṃ papraccha sakautukaḥ /
BhāMañj, 1, 948.1 yajvanastasya tanayastapatyāmabhavatkuruḥ /
BhāMañj, 1, 961.2 vrajanvaśiṣṭhatanayaṃ dadarśaikāyane pathi //
BhāMañj, 1, 1038.1 ityuktvā rājatanayo māninaḥ pṛthivībhujaḥ /
BhāMañj, 1, 1054.2 pracchannānpāṇḍutanayānpaśya madhye dvijanmanām //
BhāMañj, 1, 1102.2 visṛjya pāṇḍutanayānānināya nijālayam //
BhāMañj, 1, 1168.1 adyaiva pāṇḍutanayāñjahi yuddhe mahīpate /
BhāMañj, 1, 1170.1 iti śrutvāmbikāsūnustanayaḥ snehamohitaḥ /
BhāMañj, 1, 1195.2 sānugāḥ pāṇḍutanayāḥ prayayurhastināpuram //
BhāMañj, 1, 1258.1 seyamekaiva me jātā kanyāpi tanayo yathā /
BhāMañj, 1, 1308.2 asūta tanayaṃ kāntaṃ kāle kamalalocanam //
BhāMañj, 1, 1311.1 kṛṣṇāpi pāṇḍuputrebhyaḥ kālena tanayānkramāt /
BhāMañj, 5, 43.2 āmantrya pāṇḍutanayānmātsyaṃ ca dvārakāṃ yayau //
BhāMañj, 5, 112.2 ādiṣṭaḥ pāṇḍutanayānprayayau sapurohitaḥ //
BhāMañj, 5, 237.2 bhīmādbhayaṃ me nānyasmāttanayānāṃ bhaviṣyati //
BhāMañj, 5, 308.1 durnimittaikapiśunastanayaḥ śalabhastava /
BhāMañj, 5, 346.2 tanayasnehamohena kathamutpathamāsthitaḥ //
BhāMañj, 5, 447.2 dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi //
BhāMañj, 5, 448.1 viśvāmitras tatastasyāṃ turyaṃ tanayamaṣṭakam /
BhāMañj, 5, 458.1 saṃdhāya pāṇḍutanayairvasudhāṃ vasudhāmabhiḥ /
BhāMañj, 5, 478.1 iti bruvāṇāmāmantrya tāṃ pāṇḍutanayānprati /
BhāMañj, 5, 483.2 pāṇḍostvaṃ tanayaḥ karṇaḥ kṣetrajo dharmajāgrajaḥ //
BhāMañj, 5, 487.1 sahasraraśmestanayaḥ karṇo 'haṃ kathamacyuta /
BhāMañj, 5, 498.1 kṛṣṇe prayāte viduraḥ kuntīṃ tanayavatsalām /
BhāMañj, 5, 568.2 ratho gāndhāratanayau bhrātarau vṛṣakācalau //
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 299.1 sa hatvā cāmaraṃ śūraḥ pauravyatanayaṃ nṛpam /
BhāMañj, 6, 374.2 śakunestanayānsapta jaghāna ghanavikramān //
BhāMañj, 6, 388.1 tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ /
BhāMañj, 7, 171.2 sa babhau pāṇḍutanayānvārayansapadānugān //
BhāMañj, 7, 223.2 aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam //
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 7, 231.2 taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam //
BhāMañj, 7, 294.1 saritastanaye vīre varṇamāyāḥ śrutāyudhe /
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 571.1 somadattasya tanayaṃ śalaṃ hatvātha sātyakiḥ /
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 724.2 durjayaṃ tanayaṃ matvā droṇo mene na tattathā //
BhāMañj, 7, 736.2 krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam //
BhāMañj, 9, 60.2 jaghāna mādrītanayo vanavāsadaśāṃ smaran //
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 10, 54.1 anāvṛṣṭyāṃ sa tanayastayā matsyāśanairvṛtaḥ /
BhāMañj, 11, 79.1 so 'bravīddroṇatanayaṃ jiṣṇuṃ ca kṣayaśaṅkitaḥ /
BhāMañj, 11, 85.2 uttarāyāḥ sthitaṃ garbhe saubhadratanayaṃ śiśum //
BhāMañj, 11, 86.2 uvāca droṇatanayaṃ vyāso devarṣiṇā saha //
BhāMañj, 11, 91.2 prayayau droṇatanayo muniśca muninā saha //
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //
BhāMañj, 13, 38.2 uvāca kuntī dhairyeṇa vidhūya tanayavyathām //
BhāMañj, 13, 81.1 draupadī dharmatanayaṃ babhāṣe valguvādinī /
BhāMañj, 13, 283.1 anaṅganāmnastatsūnostanayo 'tibalastataḥ /
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 711.1 tacchrutvovāca tanayaḥ sarvametadaninditam /
BhāMañj, 13, 1122.2 araṇyām aratasyāpi tatrāsya tanayo 'bhavat //
BhāMañj, 13, 1130.1 gurorvyāsasya tanayo janakena sa pūjitaḥ /
BhāMañj, 13, 1149.2 vyānaśca tasya tanayaḥ khyāto 'pānaśca tatsutaḥ //
BhāMañj, 13, 1156.2 ādarādvyāsatanayastaṃ praṇamya sukhasthitam //
BhāMañj, 13, 1188.1 līne tataḥ pare dhāmni śuke tanayavatsalaḥ /
BhāMañj, 13, 1362.2 labhasva tanayaṃ kṛṣṇa tasyātmā tvaṃ sa vā tava //
BhāMañj, 13, 1442.1 sa vītahavyatanayānsarvānabhyetya saṃgare /
BhāMañj, 13, 1586.1 rājye surājñaḥ śaibyasya gatāsuṃ tanayaṃ tataḥ /
BhāMañj, 13, 1737.1 vasudevasya tanayo bhaviṣyati hariḥ kṣitau /
BhāMañj, 14, 129.2 bālasya bālastanayo jāto 'dya gatajīvanaḥ //
BhāMañj, 14, 147.1 tatsuto mama pautro 'yaṃ svasreyatanayastava /
BhāMañj, 14, 150.1 pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam /
BhāMañj, 14, 172.2 parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām //
BhāMañj, 15, 66.1 śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛśānunā /
Garuḍapurāṇa
GarPur, 1, 5, 1.3 athāmṛjat prajākartṝn mānasāṃs tanayān prabhuḥ //
GarPur, 1, 6, 2.2 dhruvasya tanayaḥ śliṣṭirmahābalaparākramaḥ //
GarPur, 1, 6, 6.1 ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
GarPur, 1, 6, 53.1 paulomāḥ kālakañjāśca mārīcatanayāḥ smṛtāḥ /
GarPur, 1, 17, 5.2 āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim //
GarPur, 1, 54, 17.1 naro gayasya tanayastatputro 'bhūd virāḍagataḥ /
GarPur, 1, 94, 32.1 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā /
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 114, 65.2 samāpabhogajīveṣu yathaivaṃ tanayeṣu ca //
GarPur, 1, 139, 66.2 druhyostu tanayaḥ setur āraddhaśca tadātmajaḥ //
Hitopadeśa
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Kathāsaritsāgara
KSS, 1, 2, 66.1 ekaśrutadharaḥ prāpto bālo 'yaṃ tanayastava /
KSS, 1, 4, 106.2 nandasya tanayo bālo rājyaṃ ca bahuśatrumat //
KSS, 1, 4, 128.2 tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām //
KSS, 1, 6, 9.1 vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe /
KSS, 1, 7, 51.1 taddṛṣṭvā devadattākhyastasyaikastanayastadā /
KSS, 2, 1, 28.2 śatānīkasya tanayo bhūṣaṇaṃ śaśinaḥ kule //
KSS, 2, 2, 217.1 tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
KSS, 2, 3, 74.2 jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ //
KSS, 2, 5, 68.1 tataḥ sa tatpitā tena tanayena samaṃ yayau /
KSS, 3, 4, 34.1 adya caitasya viprasya tanayas tena vartmanā /
KSS, 3, 6, 60.1 purā purāres tanayaṃ senānyaṃ prāptum icchati /
KSS, 3, 6, 82.1 na mayā tanayas tvattaḥ samprāpta iti vādinīm /
KSS, 3, 6, 93.2 upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat //
KSS, 4, 1, 43.1 daivād yugapad etau ca jātau dvau tanayau mama /
KSS, 4, 1, 55.1 yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ /
KSS, 4, 1, 61.2 tanayena samaṃ tasthau jayadattanṛpaḥ sukham //
KSS, 4, 1, 64.1 tadbhītyā tasya tanayo jananyā nijayā niśi /
KSS, 4, 1, 107.1 tasya ca svānurūpau dvāvutpannau tanayau kramāt /
KSS, 4, 1, 117.1 āgatyaiva prasūtāsmi yugapat tanayāvubhau /
KSS, 4, 2, 7.1 bhāvitattanayākrāntiśaṅkākampitavāribhiḥ /
KSS, 4, 2, 118.1 uttiṣṭhotpatsyate ko'pi mahātmā tanayastava /
KSS, 4, 2, 160.1 tenāhaṃ sahasotpannavairāgyastanayaṃ nijam /
KSS, 4, 2, 185.1 tad buddhvāgatya vinatātanayo garuḍastadā /
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
KSS, 4, 3, 7.3 pañcabhistanayair yuktā bahubandhujanāvṛtā //
KSS, 4, 3, 54.2 krameṇa tanayāstatra bhāvikalyāṇasūcakāḥ //
KSS, 4, 3, 56.2 vasantakasyāpyutpede tanayo 'tha tapantakaḥ //
KSS, 5, 1, 12.2 bhavatastanayaṃ draṣṭum āgato 'smyavanīpate //
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 16.1 ratnadattābhidhānaśca tasyābhūt tanayo yuvā /
Kṛṣiparāśara
KṛṣiPar, 1, 45.1 avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ /
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.3 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā //
Rasamañjarī
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
Rasendrasārasaṃgraha
RSS, 1, 80.1 hṛdayotsāhajananaḥ surūpatanayapradaḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 9.1 tasmādabhūttanayaḥ prabhūtanayaḥ parāyaḥ sadayaḥ śatāyuḥ /
Skandapurāṇa
SkPur, 1, 25.2 umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ /
SkPur, 4, 6.2 manmūrtistanayastasmādbhaviṣyati mamājñayā //
SkPur, 5, 2.2 dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //
SkPur, 20, 50.2 tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
Tantrāloka
TĀ, 8, 96.1 tasyāṣṭau tanayāḥ sākaṃ kanyayā navamo 'ṃśakaḥ /
Āryāsaptaśatī
Āsapt, 1, 27.2 jaya ṣaṇmukhanuta saptacchadagandhimadāṣṭatanutanaya //
Āsapt, 2, 288.1 durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī /
Āsapt, 2, 302.2 sakhi sa yaśodātanayo nityaṃ kandalitakandarpaḥ //
Devīmāhātmya
Devīmāhātmya, 1, 1.2 sāvarṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ /
Devīmāhātmya, 1, 2.2 sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 30.2 bhavitā tanayaś caṇḍavīryo 'ṅgārakanāmakaḥ //
GokPurS, 4, 42.1 īdṛśas tanayo jātaḥ ko vā bhāgyaviparyayaḥ /
GokPurS, 4, 44.3 eṣa te tanayaḥ pūrvajanmany āsīt tu vānaraḥ //
GokPurS, 6, 17.1 tato 'bravīn mahādevo mṛkaṇḍutanayaṃ munim /
GokPurS, 8, 52.1 bhīmo nāma svatanaye rājyaṃ nyasya vanaṃ yayau /
GokPurS, 10, 32.1 taṃ dṛṣṭvā tanayaṃ devī taṃ bhartāram amanyata /
GokPurS, 10, 40.2 viṣṇuḥ svatanayāṃ śaktiṃ dadau tasmai narādhipa //
GokPurS, 11, 30.2 dharmasya tanayān hatvā svayaṃ ca balino 'bhavan //
Haribhaktivilāsa
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
Haṃsadūta
Haṃsadūta, 1, 2.1 yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndhinyās tanayam anuvindan madhupurīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 12.2 gandharvatanayo dhīmānpraṇamyāgāttu bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 53, 1.3 kanīyāṃs tanayo deva kathaṃ mṛtyumupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 18.1 aṅkūro rākṣasaśreṣṭhaḥ kumbhasya tanayo mahān /
SkPur (Rkh), Revākhaṇḍa, 192, 21.1 tepāte dharmatanayau tapaḥ paramaduścaram /
SkPur (Rkh), Revākhaṇḍa, 199, 3.1 saṃmatau sarvadevānāmādityatanayāvubhau /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.3 mṛkaṇḍatanayo dhīmānsaptakalpasmaraḥ puraḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 2.2 mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate //
SkPur (Rkh), Revākhaṇḍa, 232, 4.2 mṛkaṇḍatanayo dhīmānparamārthaviduttamaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 11.1 tadvanmṛkaṇḍatanayo 'pyanubhūyākhilāṃ nadīm /
Sātvatatantra
SātT, 2, 10.1 siddheśvaraś ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatāna tasyai /
SātT, 2, 11.1 yogeśvaro 'tritanayo bhagavān ananto dattākhya āsa samatāvavadat svacaryām /
SātT, 2, 18.1 saṃvatsarasya tanayaḥ sa ha yāminīnām ālokanādivividhaṃ mudam ācikīrṣuḥ /
SātT, 2, 19.1 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ /
SātT, 2, 24.2 vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim //
SātT, 2, 65.1 pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān gayāyām /
SātT, 2, 71.2 bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām //
SātT, 2, 72.2 sattrāyaṇasya sadane bhagavān anādidevo 'pi devavanitātanayo 'bhijātaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.1 datto 'tritanayo yogī yogamārgapradarśakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 59.2 dugdhābdhimathano vipro virājatanayo 'jitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 104.1 vāsavītanayo vyāso vedaśākhānirūpakaḥ /