Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 5, 56, 4.1 akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ /
MBh, 5, 56, 7.1 sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā /
MBh, 9, 62, 57.3 uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam //
MBh, 12, 33, 7.2 vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhistathā //
Rāmāyaṇa
Rām, Yu, 109, 19.2 gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha //
Rām, Utt, 6, 13.1 sukeśatanayair deva tribhistretāgnisaṃnibhaiḥ /
Harivaṃśa
HV, 9, 68.1 sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān /
Kirātārjunīya
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Liṅgapurāṇa
LiPur, 1, 43, 38.1 putrapremṇābhyaṣiñcacca srotobhistanayaistribhiḥ /
Matsyapurāṇa
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.2 tathā ca na siddhasādhanaṃ naiyāyikatanayair udbhāvanīyam /
Viṣṇupurāṇa
ViPur, 2, 8, 117.1 dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ /
ViPur, 3, 13, 37.2 dauhitrairvā naraśreṣṭha kāryāstattanayaistathā //
ViPur, 4, 2, 84.1 sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa /
ViPur, 4, 4, 13.1 bhagavann ebhiḥ sagaratanayair asamañjasacaritam anugamyate //
Bhāratamañjarī
BhāMañj, 5, 458.1 saṃdhāya pāṇḍutanayairvasudhāṃ vasudhāmabhiḥ /
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 736.2 krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam //
Kathāsaritsāgara
KSS, 4, 3, 7.3 pañcabhistanayair yuktā bahubandhujanāvṛtā //