Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 62, 3.1 indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim /
ṚV, 1, 96, 4.1 sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit /
ṚV, 1, 112, 22.1 yābhir naraṃ goṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ /
ṚV, 1, 166, 8.2 janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu //
ṚV, 1, 183, 3.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 1, 184, 5.2 yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā //
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 6, 18, 6.2 sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu //
ṚV, 6, 31, 1.2 vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ //
ṚV, 6, 49, 5.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 6, 62, 10.1 antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena /