Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 195.1 arthalubdhaśca kuberadatto nivṛttyārthapater dhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //