Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 55, 32.3 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ /
MBh, 1, 71, 1.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MBh, 1, 78, 9.5 pāyayāmāsa śukrasya tanayāṃ raktapiñjarām /
MBh, 3, 61, 11.1 vidarbhatanayā rājan vilalāpa suduḥkhitā /
MBh, 3, 61, 31.2 vidarbharājatanayāṃ damayantīti viddhi mām //
MBh, 3, 61, 44.2 tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām //
MBh, 3, 61, 72.2 tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ //
MBh, 3, 66, 25.2 prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca //
MBh, 3, 123, 4.2 śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām //
MBh, 4, 67, 31.2 saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā //
MBh, 5, 193, 28.3 pūjitaśca pratiyayau nivartya tanayāṃ kila //
MBh, 9, 34, 40.2 dakṣasya tanayā yāstāḥ prādurāsan viśāṃ pate /
MBh, 12, 201, 11.2 ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā //
Manusmṛti
ManuS, 11, 172.2 mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret //
Rāmāyaṇa
Rām, Bā, 32, 12.2 somadā nāma bhadraṃ te ūrmilā tanayā tadā //
Rām, Bā, 34, 16.1 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm /
Rām, Ay, 110, 29.2 mameyaṃ tanayety uktvā sneho mayi nipātitaḥ //
Rām, Ay, 110, 30.2 evam etan narapate dharmeṇa tanayā tava //
Rām, Utt, 2, 8.1 devapannagakanyāśca rājarṣitanayāśca yāḥ /
Rām, Utt, 2, 12.1 tṛṇabindostu rājarṣestanayā na śṛṇoti tat /
Rām, Utt, 2, 21.2 gṛhītvā tanayāṃ gatvā pulastyam idam abravīt //
Rām, Utt, 2, 22.1 bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām /
Rām, Utt, 4, 22.1 saṃdhyāyāstanayāṃ labdhvā vidyutkeśo niśācaraḥ /
Rām, Utt, 37, 9.2 śrutvā janakarājasya kānane tanayāṃ hṛtām //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 57.1 pariṇeṣyati gaupālir bhavatas tanayāṃ yadā /
BKŚS, 5, 238.2 gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayām iti //
BKŚS, 5, 244.1 bhartṛkopanimittena tanayādoṣajanmanā /
BKŚS, 7, 17.1 kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama /
BKŚS, 10, 191.2 anayā tanayā labdhā seyaṃ madanamañjukā //
BKŚS, 12, 16.1 yadi mahyam iyaṃ dattā satyena tanayā tvayā /
BKŚS, 18, 326.1 gaccha sāgaradattasya tanayāṃ tac ca mauktikam /
BKŚS, 18, 576.2 vādayet tac ca yas tasmai dadyāḥ svatanayām iti //
BKŚS, 18, 661.1 tava putrāya pitrā nas tanayeyaṃ pratiśrutā /
BKŚS, 20, 176.2 yad dattvā tanayāṃ mahyam anyasmai dattavān iti //
BKŚS, 20, 303.2 vegavattanayāṃ devīṃ yāntīm antaḥpuraṃ prati //
BKŚS, 22, 11.2 putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti //
BKŚS, 22, 71.1 eṣa sāgaradattasya tanayām upayacchatām /
BKŚS, 22, 149.2 iyam evāstu te putras tanayā ca vadhūr iti //
BKŚS, 25, 40.1 ahaṃ tu mahadinnasya tanayā guṇaśālinaḥ /
Daśakumāracarita
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 195.1 arthalubdhaśca kuberadatto nivṛttyārthapater dhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
Harivaṃśa
HV, 2, 31.1 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ /
HV, 22, 3.3 śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 63.2 kathaṃcid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata //
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
KumSaṃ, 6, 89.1 etāvad uktvā tanayām ṛṣīn āha mahīdharaḥ /
KumSaṃ, 8, 47.1 adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ /
KumSaṃ, 8, 49.2 śailarājatanayā samīpagām ālalāpa vijayām ahetukam //
KumSaṃ, 8, 53.1 tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām /
Kūrmapurāṇa
KūPur, 1, 11, 191.2 cāṇūrahantṛtanayā nītijñā kāmarūpiṇī //
KūPur, 1, 13, 51.2 samudratanayāyāṃ vai daśa putrānajījanat //
KūPur, 1, 21, 3.2 svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam //
KūPur, 1, 21, 6.3 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
KūPur, 1, 23, 73.2 niyogād vāsudevasya yaśodātanayā hyabhūt //
Liṅgapurāṇa
LiPur, 1, 66, 59.2 svarbhānutanayāyāṃ te prabhāyāṃ jajñire nṛpāḥ //
LiPur, 1, 66, 64.2 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
LiPur, 1, 69, 49.2 niyogāddevadevasya yaśodātanayā hyabhūt //
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
Matsyapurāṇa
MPur, 25, 4.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MPur, 48, 105.3 tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe /
MPur, 114, 31.3 mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ //
MPur, 154, 297.2 umeti capale putri tvayoktā tanayā tataḥ //
MPur, 158, 13.2 jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā //
Viṣṇupurāṇa
ViPur, 1, 14, 5.1 samudratanayāyāṃ tu kṛtadāro mahīpatiḥ /
ViPur, 1, 15, 51.2 mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā //
ViPur, 3, 2, 2.2 sūryasya patnī saṃjñābhūttanayā viśvakarmaṇaḥ /
ViPur, 3, 18, 74.2 bhartāramapi cārvaṅgī tanayā pṛthivīkṣitaḥ //
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 2, 48.4 yāvaśyadeyā tanayā tayaiva /
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 75.1 kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat //
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 4, 6.1 kāśyapatanayāyāstu sumatyāḥ ṣaṣṭiṃ putrasahasrāṇyabhavan //
ViPur, 4, 4, 91.1 sītām ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe //
ViPur, 4, 7, 35.1 jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme //
ViPur, 4, 15, 38.1 pradyumno 'pi rukmiṇas tanayāṃ rukmavatīṃ nāmopayeme //
ViPur, 4, 20, 36.1 vicitravīryo 'pi kāśīrājatanaye ambāmbālike upayeme //
ViPur, 5, 25, 19.1 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
ViPur, 5, 28, 6.1 pradyumno 'pi mahāvīryo rukmiṇastanayāṃ śubhām /
ViPur, 5, 32, 7.2 bāṇasya tanayām ūṣāmupayeme dvijottama //
ViPur, 5, 35, 4.1 duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām /
Yājñavalkyasmṛti
YāSmṛ, 3, 232.2 mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 9.1 subhadrā draupadī kuntī virāṭatanayā tathā /
BhāgPur, 1, 16, 2.1 sa uttarasya tanayām upayema irāvatīm /
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
Bhāratamañjarī
BhāMañj, 1, 284.2 sevāvrataṃ tattanayāṃ devayānīmatoṣayat //
BhāMañj, 1, 299.1 tacchrutvā śukratanayāmuvāca vyākulaḥ kacaḥ /
BhāMañj, 1, 303.2 hṛṣṭā lalāsa śarmiṣṭhā tanayā vṛṣaparvaṇaḥ //
BhāMañj, 1, 305.1 tatraiva śukratanayā devayānī ghanastanī /
BhāMañj, 1, 338.1 iti daityendratanayā śrutvā bhūpālamabhyadhāt /
BhāMañj, 1, 476.1 sā kāśirājatanayā kṛṣṇaṃ piṅgalalocanam /
BhāMañj, 1, 515.1 tatastāṃ rājatanayāṃ kuntīṃ kamalalocanām /
BhāMañj, 1, 934.1 tanayā tapanasyāhaṃ tapatī nāma bhūpate /
BhāMañj, 1, 1019.2 tanayāvaraṇe cakre śauryaśulkaparaṃ paṇam //
BhāMañj, 1, 1108.1 avicāryaiva tanayāvatsalaḥ kiṃ viśaṅkase /
BhāMañj, 5, 395.1 sūtaste mātaliḥ śakra rakṣyo 'sya tanayāpatiḥ /
BhāMañj, 5, 440.1 atha tasmātsamādāya yayātitanayāṃ muniḥ /
BhāMañj, 5, 449.1 gālavaḥ śubhakṛtyo 'tha tanayāṃ tāṃ yayātaye /
BhāMañj, 13, 31.1 citrāṅgadasya tanayāṃ kaliṅganṛpateḥ purā /
BhāMañj, 13, 155.2 yathārthanāmnīṃ tanayāṃ sukumārīṃ samādiśat //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 1250.2 prahṛṣṭastanayāṃ prādātprāpya tatsaṃnidhiṃ makhe //
BhāMañj, 14, 165.2 ulūpī nāgatanayā bhuvi citrāṅgadāpatat //
Garuḍapurāṇa
GarPur, 1, 105, 10.2 mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā //
Kathāsaritsāgara
KSS, 1, 3, 58.1 iha rājñastu tanayā pāṭalītyasti kanyakā /
KSS, 1, 6, 167.2 rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam //
KSS, 1, 7, 100.2 tarhi putrāya rājanme dehi svāṃ tanayāmiti //
KSS, 2, 2, 120.2 javena rājatanayāṃ śrīdatto 'nusasāra tām //
KSS, 2, 3, 53.2 ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa //
KSS, 2, 3, 79.2 nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā //
KSS, 2, 3, 82.1 kiṃca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
KSS, 2, 4, 77.1 tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ /
KSS, 2, 5, 4.2 tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam //
KSS, 2, 5, 6.1 asti caitena dattāsyās tanayāyāḥ kareṇukā /
KSS, 3, 1, 66.1 tanayeyam anāvedya rājñe deyā kvacinna me /
KSS, 3, 2, 24.1 ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
KSS, 3, 4, 203.1 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
KSS, 3, 4, 260.2 nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ //
KSS, 3, 4, 287.2 vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram //
KSS, 3, 4, 400.1 tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ /
KSS, 3, 5, 102.1 rājā caṇḍamahāsenas tayā tanayayā yathā /
KSS, 4, 1, 96.2 sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam //
KSS, 4, 1, 109.2 tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ //
KSS, 4, 2, 142.2 atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan //
KSS, 5, 1, 53.2 vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarājyaṃ ca //
KSS, 5, 1, 230.2 nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ //
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 4.2 labheya rājatanayām enāṃ kiṃ jīvitena tat //
KSS, 5, 2, 170.2 āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau //
KSS, 5, 3, 79.2 paropakārinṛpatestanayāṃ varakanyakām //
KSS, 5, 3, 94.2 vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ //
KSS, 5, 3, 167.2 lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt //
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /
Skandapurāṇa
SkPur, 13, 126.2 himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra //
Āryāsaptaśatī
Āsapt, 1, 20.2 sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
Śukasaptati
Śusa, 21, 2.7 tayostanayā mandodarī /
Kokilasaṃdeśa
KokSam, 1, 71.1 sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 8.3 bhāryā tejovatī nāma tasyāstu tanayā śubhā //
SkPur (Rkh), Revākhaṇḍa, 50, 30.3 yo dadyātparayā bhaktyābhigamya tanayāṃ nijām //
SkPur (Rkh), Revākhaṇḍa, 97, 19.3 kasminvaṃśe prasūtāhaṃ kaivartatanayā katham //
SkPur (Rkh), Revākhaṇḍa, 142, 9.1 dvitīyā tanayā jajñe rukmiṇī nāma nāmataḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 158.2 nagnajit tanayāsatyānāyikānāyakottamaḥ //