Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 18.2 bhūyo manoharatarā babhūva tanumadhyamā //
MBh, 1, 57, 81.2 vidvān vidurarūpeṇa dhārmī tanur akilbiṣī //
MBh, 1, 116, 6.1 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam /
MBh, 1, 175, 10.1 svasā tasyānavadyāṅgī draupadī tanumadhyamā /
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 2, 47, 7.2 śyāmāstanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ /
MBh, 3, 52, 12.1 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām /
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 69, 6.3 mama śokena saṃvignā nairāśyāt tanumadhyamā //
MBh, 3, 95, 9.1 tataḥ sā darśanīyāni mahārhāṇi tanūni ca /
MBh, 3, 146, 66.2 skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam //
MBh, 3, 166, 4.2 dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ //
MBh, 3, 208, 5.2 tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā //
MBh, 3, 244, 11.2 tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti //
MBh, 3, 248, 15.2 bhajed adyāyatāpāṅgī sudatī tanumadhyamā //
MBh, 3, 254, 7.1 ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ /
MBh, 3, 264, 42.1 bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī /
MBh, 3, 265, 6.1 sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ /
MBh, 3, 290, 12.2 gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame /
MBh, 4, 8, 12.1 svarālapakṣmanayanā bimboṣṭhī tanumadhyamā /
MBh, 4, 14, 19.3 sa tasyāstanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān //
MBh, 4, 16, 2.1 kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā /
MBh, 4, 20, 6.1 dhanaṃjayo vā suśroṇi yamau vā tanumadhyame /
MBh, 4, 64, 35.1 uttarā tu mahārhāṇi vividhāni tanūni ca /
MBh, 5, 15, 3.2 gatvā nahuṣam ekānte bravīhi tanumadhyame //
MBh, 5, 36, 47.2 tanur ucchaḥ śikhī rājā mithyopacarito mayā /
MBh, 5, 52, 13.1 tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ /
MBh, 6, 115, 33.1 tato nṛpāḥ samājahrustanūni ca mṛdūni ca /
MBh, 10, 7, 9.2 tanuvāsasam atyugram umābhūṣaṇatatparam //
MBh, 11, 26, 41.2 nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ //
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 40, 38.2 tasmād vipula yatnena rakṣemāṃ tanumadhyamām //
MBh, 14, 19, 24.1 anyonyāścaiva tanavo yatheṣṭaṃ pratipadyate /
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /