Occurrences

Atharvaveda (Paippalāda)
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 12, 10, 9.2 athāsyāḥ pathyaikā tanuś catasraś cākᄆpe diśaḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 43.1 aśaktau rajjuveṇuvidalābhyāṃ tanubhyām //
Jaiminīyabrāhmaṇa
JB, 1, 177, 10.0 yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt //
Ṛgveda
ṚV, 8, 76, 12.2 indrāt pari tanvam mame //
Ṛgvedakhilāni
ṚVKh, 4, 5, 11.2 tasya tvaṃ dror iveddho 'gnis tanuḥ pṛcchasva heḍitaḥ //
Arthaśāstra
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 91.0 vatsokṣāśvarṣabhebhyaś ca tanutve //
Buddhacarita
BCar, 4, 34.2 babhramurdarśayantyo 'sya śroṇīstanvaṃśukāvṛtāḥ //
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
Carakasaṃhitā
Ca, Sū., 5, 53.1 kaphaśca tanutāṃ prāptaḥ supītaṃ dhūmamādiśet /
Ca, Sū., 13, 45.1 balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām /
Ca, Sū., 13, 45.2 snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 17, 66.2 lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca //
Ca, Sū., 17, 99.1 tanu rūkṣāruṇaṃ śyāvaṃ phenilaṃ vātavidradhī /
Ca, Sū., 18, 12.2 tanutvak cātisārī ca pittaśothaḥ sa ucyate //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 22, 32.1 dravaṃ tanvasaraṃ yāvacchītīkaraṇamauṣadham /
Ca, Sū., 24, 20.1 aruṇābhaṃ bhavedvātādviśadaṃ phenilaṃ tanu /
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 7, 5.2 naṣṭā tanvī dvidhā chinnā vikṛtā viśirā ca yā //
Ca, Cik., 3, 157.1 tanunā mudgayūṣeṇa jāṅgalānāṃ rasena vā /
Ca, Cik., 4, 11.2 śyāvāruṇaṃ saphenaṃ ca tanu rūkṣaṃ ca vātikam //
Ca, Cik., 1, 3, 16.2 caturaṅguladīrghāṇi tilotsedhatanūni ca //
Garbhopaniṣat
GarbhOp, 1, 4.3 anyonyavāyuparipīḍitaśukradvaidhyād dvidhā tanū syād yugmāḥ prajāyante /
Lalitavistara
LalVis, 7, 97.16 prabhūtatanujihvaḥ /
Mahābhārata
MBh, 1, 8, 18.2 bhūyo manoharatarā babhūva tanumadhyamā //
MBh, 1, 57, 81.2 vidvān vidurarūpeṇa dhārmī tanur akilbiṣī //
MBh, 1, 116, 6.1 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam /
MBh, 1, 175, 10.1 svasā tasyānavadyāṅgī draupadī tanumadhyamā /
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 2, 47, 7.2 śyāmāstanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ /
MBh, 3, 52, 12.1 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām /
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 69, 6.3 mama śokena saṃvignā nairāśyāt tanumadhyamā //
MBh, 3, 95, 9.1 tataḥ sā darśanīyāni mahārhāṇi tanūni ca /
MBh, 3, 146, 66.2 skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam //
MBh, 3, 166, 4.2 dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ //
MBh, 3, 208, 5.2 tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā //
MBh, 3, 244, 11.2 tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti //
MBh, 3, 248, 15.2 bhajed adyāyatāpāṅgī sudatī tanumadhyamā //
MBh, 3, 254, 7.1 ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ /
MBh, 3, 264, 42.1 bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī /
MBh, 3, 265, 6.1 sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ /
MBh, 3, 290, 12.2 gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame /
MBh, 4, 8, 12.1 svarālapakṣmanayanā bimboṣṭhī tanumadhyamā /
MBh, 4, 14, 19.3 sa tasyāstanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān //
MBh, 4, 16, 2.1 kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā /
MBh, 4, 20, 6.1 dhanaṃjayo vā suśroṇi yamau vā tanumadhyame /
MBh, 4, 64, 35.1 uttarā tu mahārhāṇi vividhāni tanūni ca /
MBh, 5, 15, 3.2 gatvā nahuṣam ekānte bravīhi tanumadhyame //
MBh, 5, 36, 47.2 tanur ucchaḥ śikhī rājā mithyopacarito mayā /
MBh, 5, 52, 13.1 tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ /
MBh, 6, 115, 33.1 tato nṛpāḥ samājahrustanūni ca mṛdūni ca /
MBh, 10, 7, 9.2 tanuvāsasam atyugram umābhūṣaṇatatparam //
MBh, 11, 26, 41.2 nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ //
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 40, 38.2 tasmād vipula yatnena rakṣemāṃ tanumadhyamām //
MBh, 14, 19, 24.1 anyonyāścaiva tanavo yatheṣṭaṃ pratipadyate /
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
Manusmṛti
ManuS, 3, 10.2 tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam //
Rāmāyaṇa
Rām, Ār, 40, 15.1 vaiḍūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ /
Rām, Ār, 45, 44.2 gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī //
Rām, Ār, 56, 3.2 kva sā duḥkhasahāyā me vaidehī tanumadhyamā //
Rām, Ār, 60, 4.2 na hi taṃ vedmi vai rāma yatra sā tanumadhyamā //
Rām, Ki, 23, 23.1 bālasūryodayatanuṃ prayāntaṃ yamasādanam /
Rām, Ki, 65, 14.1 tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm /
Rām, Su, 8, 33.2 teṣu teṣvavakāśeṣu prasuptāstanumadhyamāḥ //
Rām, Su, 15, 6.1 atikāyottamāṅgīṃ ca tanudīrghaśirodharām /
Rām, Su, 28, 17.1 ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ /
Rām, Su, 32, 25.1 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā /
Rām, Su, 33, 19.3 ṣaḍunnato navatanustribhir vyāpnoti rāghavaḥ //
Rām, Yu, 111, 24.1 ete te tāpasāvāsā dṛśyante tanumadhyame /
Rām, Yu, 111, 26.1 asau sutanu śailendraś citrakūṭaḥ prakāśate /
Saundarānanda
SaundĀ, 3, 39.2 srotasi hi vavṛtire bahavo rajasastanutvamapi cakrire pare //
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
SaundĀ, 9, 40.2 sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati //
SaundĀ, 10, 56.2 mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ //
SaundĀ, 17, 37.1 sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
Yogasūtra
YS, 2, 4.1 avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām //
Amaruśataka
AmaruŚ, 1, 35.1 sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho'bhūt /
AmaruŚ, 1, 64.1 virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ /
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
AmaruŚ, 1, 95.2 itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ //
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 38.2 nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ //
AHS, Sū., 5, 1.4 tanv avyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam //
AHS, Sū., 23, 12.2 daśāṅgulā tanur madhye śalākā mukulānanā //
AHS, Sū., 26, 38.2 kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ //
AHS, Sū., 29, 7.2 pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ //
AHS, Sū., 30, 29.2 padmapattratanuḥ kṣāralepo ghrāṇārbudeṣu ca //
AHS, Śār., 1, 78.1 pāyayet saghṛtāṃ peyāṃ tanau bhūśayane sthitām /
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
AHS, Śār., 3, 111.1 jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat /
AHS, Śār., 3, 112.2 tanuraktonnatanakhaṃ snigdham ātāmramāṃsalam //
AHS, Nidānasthāna, 7, 35.1 tanvasrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ /
AHS, Nidānasthāna, 7, 35.1 tanvasrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ /
AHS, Nidānasthāna, 8, 24.2 cirād duḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat //
AHS, Nidānasthāna, 12, 14.2 satodabhedam udaraṃ tanukṛṣṇasirātatam //
AHS, Nidānasthāna, 13, 31.2 kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ //
AHS, Nidānasthāna, 13, 33.2 śīghrānusārapraśamo madhye prāg jāyate tanuḥ //
AHS, Nidānasthāna, 14, 13.2 kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu //
AHS, Nidānasthāna, 14, 18.2 paruṣaṃ tanu raktāntam antaḥśyāvaṃ samunnatam //
AHS, Nidānasthāna, 14, 22.1 ślakṣṇasparśaṃ tanu śvetatāmraṃ daugdhikapuṣpavat /
AHS, Nidānasthāna, 14, 48.1 rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ /
AHS, Nidānasthāna, 14, 54.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
AHS, Cikitsitasthāna, 3, 27.1 pittakāse tanukaphe trivṛtāṃ madhurair yutām /
AHS, Cikitsitasthāna, 3, 34.1 śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ /
AHS, Cikitsitasthāna, 7, 36.1 yūṣeṇa yavagodhūmaṃ tanunālpena bhojayet /
AHS, Cikitsitasthāna, 12, 32.1 tanūni tīkṣṇalohasya pattrāṇy ā lohasaṃkṣayāt /
AHS, Cikitsitasthāna, 18, 19.2 atyarthaśītās tanavas tanuvastrāntarāsthitāḥ //
AHS, Cikitsitasthāna, 18, 19.2 atyarthaśītās tanavas tanuvastrāntarāsthitāḥ //
AHS, Utt., 2, 33.1 pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām /
AHS, Utt., 11, 13.1 armoktaṃ pañcadhā tatra tanu dhūmāvilaṃ ca yat /
AHS, Utt., 12, 6.2 tenordhvam īkṣate nādhas tanucailāvṛtopamam //
AHS, Utt., 14, 2.1 so 'saṃjāto hi viṣamo dadhimastunibhastanuḥ /
AHS, Utt., 18, 60.2 tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet //
AHS, Utt., 25, 6.2 mastumāṃsapulākāmbutulyatanvalpasaṃsrutiḥ //
AHS, Utt., 27, 15.1 vaṃśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ /
AHS, Utt., 28, 8.2 rāgiṇī tanurūṣmāḍhyā jvaradhūmāyanānvitā //
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
AHS, Utt., 31, 14.1 śopho 'pākastanustāmro jvarakṛj jālagardabhaḥ /
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 33, 30.1 phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
Bhallaṭaśataka
BhallŚ, 1, 69.2 tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane //
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 11.2 nilīnakokilakulā tanvī cūtalateva sā //
BKŚS, 10, 198.2 rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ //
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 15, 83.2 śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām //
BKŚS, 19, 19.2 gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ //
BKŚS, 20, 1.1 iti śeṣaṃ vasantasya tanupāṭalakuḍmalam /
BKŚS, 26, 51.1 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 88.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 232.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 273.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 324.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 350.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 364.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 378.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 2, 408.0 yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ //
Divyāv, 2, 694.0 apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 15.0 tatropālinn imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 6, 3.1 avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ /
Kir, 6, 13.1 śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ /
Kir, 10, 30.1 katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ /
Kir, 10, 53.1 kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī /
Kir, 11, 6.2 aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ //
Kir, 16, 64.1 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm /
Kumārasaṃbhava
KumSaṃ, 1, 38.1 tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ /
KumSaṃ, 4, 13.2 bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati //
KumSaṃ, 5, 13.2 latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca //
KumSaṃ, 6, 25.2 upacinvan prabhāṃ tanvīṃ pratyāha parameśvaraḥ //
KumSaṃ, 8, 60.1 ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam /
Kāmasūtra
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 41.2 tava tanvaṅgi vadanam ity asau vikriyopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.1 nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam /
Kūrmapurāṇa
KūPur, 1, 47, 57.2 aśeṣavibhavopetairbhūṣitaistanumadhyamaiḥ //
Liṅgapurāṇa
LiPur, 1, 21, 71.2 namastokāya tanave guṇairapramitāya ca //
LiPur, 1, 27, 4.2 śaivīṃ tanuṃ samāsthāya pūjayetparameśvaram //
LiPur, 1, 65, 129.2 krūrakartā krūravāsī tanurātmā mahauṣadhaḥ //
LiPur, 1, 65, 134.1 prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ /
LiPur, 1, 74, 28.1 nṛṇāṃ tanuṃ samāsthāya sthito rudro na saṃśayaḥ /
Matsyapurāṇa
MPur, 11, 49.2 pūrṇenduvadanā tanvī vilāsollāsitekṣaṇā //
MPur, 11, 50.2 tanulomā sudaśanā mṛdugambhīrabhāṣiṇī //
MPur, 11, 51.2 kārmukabhrūyugopetā tanutāmranakhāṅkurā //
MPur, 146, 76.2 rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām /
MPur, 155, 1.2 śarīre mama tanvaṅgi site bhāsyasitadyutiḥ /
MPur, 155, 19.3 saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ //
Meghadūta
Megh, Pūrvameghaḥ, 50.1 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Megh, Uttarameghaḥ, 42.1 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena /
Nāradasmṛti
NāSmṛ, 2, 12, 9.2 sthūlaghāṭas tanūrutvag avilagnagatisvaraḥ //
Suśrutasaṃhitā
Su, Sū., 6, 29.2 bhūstaptā saritastanvyo diśaḥ prajvalitā iva //
Su, Sū., 13, 8.1 tatra pracchite tanuvastipaṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt sāntardīpayālābvā //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 18, 6.2 pralepapradehayor antaraṃ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo 'trālepaḥ /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 28, 15.1 kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 46, 408.2 supakvāstanavaścaiva bhūyiṣṭhaṃ laghavo matāḥ //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 5, 8.1 tatra vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktānyaruṇāni /
Su, Nid., 5, 12.2 kaṇḍvanvitaṃ śvetamapāyi sidhma vidyāttanu prāyaśa ūrdhvakāye //
Su, Nid., 9, 10.1 tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ /
Su, Nid., 13, 15.1 visarpavat sarpati yo dāhajvarakarastanuḥ /
Su, Nid., 16, 65.2 raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt //
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Cik., 1, 7.1 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 51.1 vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 17, 7.2 kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya //
Su, Cik., 25, 24.1 pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca /
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet //
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Cik., 36, 21.1 pravāhikāṃ vā janayet tanur alpaguṇāvahaḥ /
Su, Cik., 36, 21.2 tatra sāndre tanuṃ bastiṃ tanau sāndraṃ ca dāpayet //
Su, Cik., 36, 21.2 tatra sāndre tanuṃ bastiṃ tanau sāndraṃ ca dāpayet //
Su, Cik., 38, 35.2 yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ //
Su, Ka., 1, 45.2 bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā //
Su, Utt., 2, 8.1 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā /
Su, Utt., 4, 4.2 prastāri prathitamihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam //
Su, Utt., 15, 17.2 dhūsaraṃ tanu yaccāpi śukravattadupācaret //
Su, Utt., 17, 56.1 viṣamo vā tanurmadhye rājimān vā bahuprabhaḥ /
Su, Utt., 17, 80.2 prāpya naśyecchalākāgraṃ tanvabhram iva mārutam //
Su, Utt., 18, 63.1 aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā /
Su, Utt., 19, 7.1 vistīrṇadṛṣṭitanurāgam asatpradarśi sādhyaṃ yathāsthitamanāviladarśanaṃ ca /
Su, Utt., 24, 6.1 ānaddhā pihitā nāsā tanusrāvapravartinī /
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Su, Utt., 54, 13.2 rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā //
Su, Utt., 60, 11.1 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ /
Tantrākhyāyikā
TAkhy, 2, 197.1 āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā /
Viṣṇupurāṇa
ViPur, 1, 14, 39.2 asnehachāyam atanum asaktam asamīraṇam //
ViPur, 1, 15, 28.3 mayā dṛṣṭā ca tanvaṅgi praviṣṭā ca mamāśramam //
ViPur, 5, 13, 32.2 padāni tasyāścaitāni ghanānyalpatanūni ca //
ViPur, 5, 27, 8.2 ityevaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 1.1 atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām //
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 15.1 sa hi tadā prasuptatanuvicchinno bhavati //
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti //
YSBhā zu YS, 2, 28.1, 4.1 yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate //
Śatakatraya
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.2 staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ //
ṚtuS, Caturthaḥ sargaḥ, 3.2 nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.2 tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 10.1 tanūni pāṇḍūni madālasāni muhurmuhur jṛmbhaṇatatparāṇi /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.1 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni /
Bhāratamañjarī
BhāMañj, 1, 1255.1 tāṃ vīkṣya candravadanāṃ tanvīṃ valitalocanām /
BhāMañj, 7, 626.2 jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau //
BhāMañj, 14, 31.2 saṃvartakaṃ yājakaṃ ca saṃtaptastanutāṃ yayau //
Garuḍapurāṇa
GarPur, 1, 65, 20.1 putrāḥ śukre matsyagandhe tanuśukre ca kanyakāḥ /
GarPur, 1, 69, 36.1 mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
GarPur, 1, 156, 35.2 tanvagrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ //
GarPur, 1, 156, 35.2 tanvagrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ //
GarPur, 1, 164, 13.2 kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu //
GarPur, 1, 164, 21.2 ślakṣṇasparśaṃ tanu snigdhaṃ svacchamasvedapuṣpavat //
GarPur, 1, 165, 6.1 rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ /
GarPur, 1, 165, 12.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
Gītagovinda
GītGov, 3, 11.1 tanvi khinnam asūyayā hṛdayam tava ākalayāmi /
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
Kathāsaritsāgara
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 103.2 lakucaḥ kṣudrapanasastanu syātkubjakaṃ phalam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.3 tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam //
Rasahṛdayatantra
RHT, 9, 13.1 tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /
Rasaratnasamuccaya
RRS, 3, 71.1 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
RRS, 9, 68.1 tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
RRS, 9, 68.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
Rasendracūḍāmaṇi
RCūM, 5, 80.1 tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
RCūM, 5, 80.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
RCūM, 11, 32.2 svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //
Rasārṇava
RArṇ, 2, 24.1 śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
Ratnadīpikā
Ratnadīpikā, 1, 12.1 trikoṇāstanavo'dīrghāḥ vijñeyāste napuṃsakāḥ /
Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, 2, 31.2 snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām //
Smaradīpikā
Smaradīpikā, 1, 32.1 śaśivadanā bimbauṣṭhī tanvī tāmranakhī tathā /
Ānandakanda
ĀK, 1, 7, 11.1 dīrghāstryasrāśca tanavo niboddhavyā napuṃsakāḥ /
ĀK, 1, 15, 348.2 snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ //
ĀK, 1, 15, 476.2 kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu //
ĀK, 1, 21, 48.1 ghoraṃ tato'ghorataraṃ tanurūpaṃ caṭadvayam /
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 26, 79.1 tanūni svarṇapatrāṇi tasyāmupari vinyaset /
ĀK, 2, 1, 49.2 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //
Āryāsaptaśatī
Āsapt, 2, 116.2 navayauvaneva tanvī niṣevyate nirbharaṃ vāpī //
Āsapt, 2, 243.1 tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā /
Āsapt, 2, 330.2 lobhayati tava tanūdari jaghanataṭād upari romālī //
Āsapt, 2, 350.1 paśyottaras tanūdari phālgunam āsādya nirjitavipakṣaḥ /
Āsapt, 2, 405.1 bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī /
Āsapt, 2, 406.2 tanvī hastenāpi spraṣṭum aśuddhair na sā śakyā //
Āsapt, 2, 504.1 vitarantī rasam antar mamārdrabhāvaṃ tanoṣi tanugātri /
Āsapt, 2, 609.1 sā śyāmā tanvaṅgī dahatā śītopacāratīvreṇa /
Śukasaptati
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 86.2 bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 bhūrjo vṛkṣaviśeṣaḥ tasya tvak tadākārāṇi tanupatrāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 tanugrahaṇena yathā aṅgādīnāṃ manoharārthaṃ svarṇakārāḥ kurvanti tadvadatrāpi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 sūkṣmāṇīti tāni tanupatrāṇi tilavat khaṇḍitāni kṛtvetyarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 206.1 vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /
Caurapañcaśikā
CauP, 1, 1.1 adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 bhūrjapatravat tanu sūkṣmaṃ yathā syāttathā hemnaḥ suvarṇasya patrāṇi kārayet //
Haribhaktivilāsa
HBhVil, 1, 34.3 vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta //
HBhVil, 4, 209.1 vartulaṃ tiryag acchidraṃ hrasvaṃ dīrghaṃ tataṃ tanum /
Janmamaraṇavicāra
JanMVic, 1, 173.2 tanuvittāś ca ye martyā gurumantraparāyaṇāḥ /
Kokilasaṃdeśa
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 54.2 smāraṃ smāraṃ kathamapi mayā muhyatā sahyate 'sau mando vāyuḥ sutanu bakulodbhedasaurabhyabandhuḥ //
Mugdhāvabodhinī
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 68.2 atitanvī suvegā ca sannipāte praśāmyati /
Rasakāmadhenu
RKDh, 1, 1, 120.1 tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet /
RKDh, 1, 1, 120.2 tanūni svarṇapatrāṇi tāsāmupari vinyaset //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 4.0 tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ //
Rasasaṃketakalikā
RSK, 4, 8.2 liptvā tanvarkapatrāṇi yantre bhasmābhidhe kṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 13.2 paśya paśya hi tanvaṅgī hayaṃ sarvatra pāṇḍuram //
Sātvatatantra
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //