Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 13.0 punaḥ kiṃviśiṣṭāḥ tanuṃ prāptāḥ śarīraṃ grahītāraḥ //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 3.1 kiṃviśiṣṭena yoginā jīvanmuktiṃ samīhamānena yoginā divyā tanur vidheyā //
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 2, 21.1, 8.3 piṣṭastataḥ svinnatanuḥ suvarṇamukhānayaṃ khādati sarvadhātūn //
MuA zu RHT, 9, 13.2, 1.0 svarṇarūpyayoḥ śodhanamāha tanurityādi //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //