Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 4, 23.1 tamomātrā tanustyaktā śaṅkarābhūdvibhāvarī /
GarPur, 1, 4, 24.2 sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam //
GarPur, 1, 4, 25.2 sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan //
GarPur, 1, 4, 26.2 rajomātrāṃ tanuṃ gṛhya manuṣyāstvabhavaṃstataḥ //
GarPur, 1, 4, 28.1 rajomātrāṃ tanuṃ gṛhya kṣudabhūtkopa eva ca /
GarPur, 1, 11, 13.1 śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau /
GarPur, 1, 11, 16.1 ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam /
GarPur, 1, 19, 28.2 tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret //
GarPur, 1, 35, 6.2 ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare //
GarPur, 1, 50, 25.1 upāsito bhavettena devo yogatanuḥ paraḥ /
GarPur, 1, 58, 31.2 dvīpanadyadryudanvanto bhuvanāni harestanuḥ //
GarPur, 1, 67, 21.1 tanusthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ /
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 105, 19.2 lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum //
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
GarPur, 1, 148, 3.1 tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum /
GarPur, 1, 151, 9.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muñcatī /
GarPur, 1, 155, 21.1 rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
GarPur, 1, 155, 35.2 pravibhañjyāt tanurūpaṃ pibati tataḥ pibatyamṛta //
GarPur, 1, 159, 9.1 sarve te madhumehākhyā mādhuryācca tanoryataḥ /
GarPur, 1, 162, 2.2 dhamanīrdaśamīḥ prāpya vyāpnuvansakalāṃ tanum //
GarPur, 1, 162, 31.2 vātottānaḥ klamaḥ śīghramunnametpīḍitāṃ tanum //
GarPur, 1, 162, 33.2 śīghraṃ nāsau vā praśamen madhye prāgdahate tanum //
GarPur, 1, 166, 21.1 svedastambhaṃ tadā tasya vāyuśchinnatanuryadā /
GarPur, 1, 166, 26.1 āyacchanti tanor doṣāḥ sarvam ā pādamastakam /
GarPur, 1, 166, 36.2 tanuṃ gṛhītvā vāyuśca snāyustathaiva ca //