Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 206.2 suravāravadhūḥ sā hi śāpān mātsyīṃ tanuṃ śritā /
BhāMañj, 1, 233.2 trinetravañcanāyeva kalpitāṃ lalanātanum //
BhāMañj, 1, 976.1 sa meruśṛṅgāttatyāja tanuṃ nāgācca pañcatām /
BhāMañj, 6, 323.2 teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa //
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 298.1 so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ /
BhāMañj, 7, 464.1 tadbāṇadāritatanuḥ pāvaniḥ kopakampitaḥ /
BhāMañj, 8, 129.2 cintāsaṃtāpitatanū tasthatuḥ kṣaṇamākulau //
BhāMañj, 8, 169.2 mahatāmapi bhūtānāmabhūtkaṇṭakitā tanuḥ //
BhāMañj, 9, 36.2 cacārālakṣitatanur mārgairgaruḍavikramaḥ //
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 10, 82.1 vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
BhāMañj, 12, 3.1 tatra tau vilapantau ca kṣipantau ca tanuṃ bhuvi /
BhāMañj, 13, 173.1 punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum /
BhāMañj, 13, 376.2 kabandhayūpe kṛtinā hutānena nijā tanuḥ //
BhāMañj, 13, 626.2 dāvānale tanuṃ tyaktvā lubdhako 'pi divaṃ yayau //
BhāMañj, 13, 683.2 madhyadeśyo 'sitatanuḥ śīlācāraparāṅmukhaḥ //
BhāMañj, 13, 773.2 na tyajāmi tanuṃ pāpā yonayaḥ santyato 'dhikāḥ //
BhāMañj, 13, 799.1 tacchrutvā so 'vadannaitāṃ tyaje 'haṃ sahajāṃ tanum /
BhāMañj, 13, 1395.1 kampamānatanuḥ sātha śayyāmāruhya viklavā /
BhāMañj, 14, 204.2 bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau //
BhāMañj, 15, 19.2 kampamānatanurvṛddho babhūva gamanotsukaḥ //
BhāMañj, 16, 41.1 tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
BhāMañj, 17, 11.2 śirīṣapelavatanuḥ papāta drupadātmajā //