Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Maṇimāhātmya
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 4.2 tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam //
Aitareyabrāhmaṇa
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 3, 4, 2.0 agner vā etāḥ sarvās tanvo yad etā devatāḥ //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 5, 25, 14.0 atha prajāpates tanūr anudravati brahmodyaṃ ca //
AB, 5, 25, 21.0 etā vāva dvādaśa prajāpates tanva eṣa kṛtsnaḥ prajāpatis tat kṛtsnam prajāpatim āpnoti daśamam ahaḥ //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 5.0 ta evainam aśāntatanavo 'nabhihutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
Atharvaveda (Śaunaka)
AVŚ, 5, 18, 6.1 na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva /
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
AVŚ, 7, 115, 3.1 ekaśataṃ lakṣmyo martyasya sākaṃ tanvā januṣo 'dhi jātāḥ /
AVŚ, 13, 3, 16.2 yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti /
AVŚ, 13, 4, 44.0 tāvāṃs te maghavan mahimopo te tanvaḥ śatam //
AVŚ, 18, 1, 12.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi //
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 11.5 sarvatanur bhūtvā sarvam āyur eti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 44, 8.2 māyābhir hy eṣa etat svāṃ tanuṃ gopāyati //
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 10.0 sa ha sāṅga eva satanur avihruto jarasaṃ gacchati //
JB, 1, 137, 10.0 dvādaśa bṛhatas tanvo māsā eva //
JB, 1, 169, 4.0 satanūny evaitat sāmāni kurvanti //
JB, 1, 203, 2.0 tam indraṃ bṛhad ekayā tanvātyaricyata //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 321, 24.0 te sarva eva sāṅgāḥ satanavo 'mṛtāḥ samabhavan //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 24, 7.0 gharmendhane gharmasya tanū gharmavrate ca //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 9.0 tasya vai te vayam ghorās tanūr vinidhāsyāmaḥ //
KauṣB, 3, 7, 12.0 atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca //
Kāṭhakasaṃhitā
KS, 7, 4, 41.0 tanvo vā asyaitāḥ //
KS, 8, 12, 29.0 eṣā vā asyānnādī tanūḥ //
KS, 10, 10, 72.0 tisro ma imās tanvo vīryāvatīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 1.0 śundhadhvaṃ daivyāya karmaṇe vasūnāṃ pavitram asi śatadhāraṃ sahasradhāram achidratanu //
MS, 1, 1, 9, 4.7 saṃ te tanvā tanvaḥ pṛcyantām //
MS, 1, 4, 2, 33.0 asā anu mā tanvachinno divyas tantuḥ //
MS, 2, 7, 2, 15.2 maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ //
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 25.7 adabdhāyo 'śītatano /
Taittirīyasaṃhitā
TS, 2, 2, 7, 5.6 ete vai mahāyajñasyāntye tanū yad arkāśvamedhau /
TS, 3, 1, 4, 15.2 agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva //
TS, 5, 4, 1, 8.0 atho sendram evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 20.0 atho sātmānam evāgniṃ satanuṃ cinute //
TS, 6, 1, 7, 8.0 satejasam evainaṃ satanuṃ karoti //
TS, 6, 6, 8, 16.0 apy agniṣṭome grahītavyā yajñasya satanutvāya //
Taittirīyāraṇyaka
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 5, 9, 3.4 sātmānam evainaṃ satanuṃ karoti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 17.4 agne yan me tanvā ūnaṃ tan me āpṛṇa //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 22.1 saṃ te tanvā tanvaḥ pṛcyantām ity avikṣārayan lepena parimārṣṭi //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 6, 6, 1.2 agniḥ sudakṣaḥ sutanur ha bhūtvā devebhyo havyā vaha jātavedaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 1.2 hastivarcasaṃ prathatāṃ bṛhad vayo yad adityai tanvaḥ saṃbabhūva /
Ṛgveda
ṚV, 1, 5, 10.1 mā no martā abhi druhan tanūnām indra girvaṇaḥ /
ṚV, 2, 9, 2.2 agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ //
ṚV, 2, 10, 5.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
ṚV, 2, 21, 6.2 poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām //
ṚV, 2, 23, 8.1 trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum /
ṚV, 6, 49, 13.2 tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca //
ṚV, 6, 51, 6.2 yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva //
ṚV, 8, 1, 18.2 ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa //
ṚV, 9, 66, 18.1 tvaṃ soma sūra eṣas tokasya sātā tanūnām /
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
ṚV, 10, 10, 11.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi //
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 14, 8.2 hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ //
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 16, 5.2 āyur vasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ //
ṚV, 10, 27, 2.1 yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān /
ṚV, 10, 51, 4.2 tasya me tanvo bahudhā niviṣṭā etam arthaṃ na ciketāham agniḥ //
ṚV, 10, 54, 2.1 yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu /
ṚV, 10, 97, 10.2 oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ //
ṚV, 10, 157, 3.1 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām //
Ṛgvedakhilāni
ṚVKh, 3, 12, 1.1 yatra lokyās tanutyajāḥ śraddhayā tapasā jitāḥ /
ṚVKh, 4, 4, 2.2 mṛḍayā nas tanubhyo bhayaṃ naḥ paśubhyaḥ //
Arthaśāstra
ArthaŚ, 2, 12, 17.1 acchaḥ snigdhaḥ saprabho ghoṣavān śītastīvrastanurāgaśca maṇidhātuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 128.0 matvarthe māsatanvoḥ //
Buddhacarita
BCar, 5, 81.2 avanatatanavastato 'sya yakṣāścakitagatair dadhire khurān karāgraiḥ //
BCar, 11, 71.1 himāriketūdbhavasaṃbhavāntare yathā dvijo yāti vimokṣayaṃstanum /
BCar, 12, 100.1 atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ /
Carakasaṃhitā
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Mahābhārata
MBh, 1, 2, 232.21 devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ /
MBh, 1, 7, 20.3 kravyādā ca tanur yā te sā sarvaṃ bhakṣayiṣyati //
MBh, 1, 69, 29.11 āhitastvattanor eṣa //
MBh, 1, 70, 39.2 ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām //
MBh, 1, 70, 41.1 rājaṃścarābhinavayā tanvā yauvanagocaraḥ /
MBh, 1, 93, 1.4 yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ //
MBh, 1, 94, 59.5 cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ //
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 189, 8.1 vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā /
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 1, 192, 21.15 na mamau me tanau prītistvadvākyāmṛtasaṃbhavā /
MBh, 1, 217, 1.13 śrāntaḥ śrāntatanur nityaṃ tato brahmāṇam āgamat /
MBh, 2, 16, 13.3 nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ //
MBh, 2, 70, 11.1 rurucarmāvṛtatanūn hriyā kiṃcid avāṅmukhān /
MBh, 3, 46, 22.2 ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ //
MBh, 3, 61, 101.1 ekavastrārdhasaṃvītaṃ sukumāratanutvacam /
MBh, 3, 81, 125.1 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum /
MBh, 3, 171, 4.1 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ /
MBh, 3, 211, 10.1 durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ samprayacchati /
MBh, 3, 252, 23.2 tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ //
MBh, 3, 253, 18.2 dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam //
MBh, 3, 298, 7.2 dānaṃ tapo brahmacaryam ityetāstanavo mama //
MBh, 4, 8, 30.2 tām eva sa tato rātriṃ praviśed aparāṃ tanum //
MBh, 4, 52, 14.2 samaye mucyamānasya sarpasyeva tanur yathā //
MBh, 5, 42, 26.2 te durdharṣā duṣprakampyā vidyāt tān brahmaṇastanum //
MBh, 5, 94, 27.1 tasya tān asyato ghorān iṣūn paratanucchidaḥ /
MBh, 5, 167, 6.2 yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā //
MBh, 6, 4, 6.1 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum /
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, BhaGī 9, 11.1 avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
MBh, 6, 62, 20.1 yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum /
MBh, 7, 8, 37.1 ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 9, 22.1 ke vā tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 29, 37.1 te 'rjunena śarā muktāḥ kaṅkapatrāstanucchidaḥ /
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 7, 85, 48.1 yo hi śaineya mitrārthe yudhyamānastyajet tanum /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 106, 45.2 samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva //
MBh, 7, 138, 21.1 pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi /
MBh, 8, 3, 13.3 bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ //
MBh, 8, 24, 151.1 sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ /
MBh, 8, 29, 5.1 kṛto 'vabhedena mamorum etya praviśya kīṭasya tanuṃ virūpām /
MBh, 8, 66, 31.2 śarair bhṛśāyastatanuḥ pravivyathe tathā yathā vajravidārito 'calaḥ //
MBh, 9, 3, 15.2 te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim //
MBh, 9, 4, 31.1 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ /
MBh, 9, 38, 23.2 jagāma yatra rājendra ruṣaṅgustanum atyajat //
MBh, 9, 38, 29.1 sarasvatyuttare tīre yastyajed ātmanastanum /
MBh, 9, 42, 24.2 aruṇām ānayāmāsa svāṃ tanuṃ puruṣarṣabha //
MBh, 9, 42, 25.1 tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ /
MBh, 9, 43, 36.2 yugapad yogam āsthāya sasarja vividhāstanūḥ //
MBh, 9, 51, 8.1 tataḥ sā tapasogreṇa pīḍayitvātmanastanum /
MBh, 10, 7, 64.1 evam uktvā maheṣvāsaṃ bhagavān ātmanastanum /
MBh, 11, 25, 5.2 klāntānām api nārīṇāṃ na śrīr jahati vai tanum //
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 120, 7.2 ślakṣṇākṣaratanuḥ śrīmān bhavecchāstraviśāradaḥ //
MBh, 12, 126, 34.3 rājānaṃ bhagavān viprastataḥ kṛśatanustanuḥ //
MBh, 12, 149, 48.1 ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum /
MBh, 12, 171, 18.2 asakṛccāsi nikṛto na ca nirvidyase tano //
MBh, 12, 181, 8.2 tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate //
MBh, 12, 189, 19.2 nirīhastyajati prāṇān brāhmīṃ saṃśrayate tanum //
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 235, 18.1 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ /
MBh, 12, 237, 26.2 tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti so 'nantam āpnotyabhayaṃ prajābhyaḥ //
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 290, 19.1 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 321, 41.1 taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ /
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 12, 327, 80.2 didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam //
MBh, 12, 328, 33.2 bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum //
MBh, 12, 331, 14.2 yad dṛṣṭavāṃstadā devam aniruddhatanau sthitam //
MBh, 12, 332, 15.1 tasmād api vinirmuktā aniruddhatanau sthitāḥ /
MBh, 12, 335, 15.2 tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam //
MBh, 12, 335, 43.3 aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ //
MBh, 12, 335, 57.1 śvetaṃ candraviśuddhābham aniruddhatanau sthitam /
MBh, 12, 335, 64.1 rajastamoviṣṭatanū tāvubhau madhukaiṭabhau /
MBh, 12, 335, 68.1 tau dānavau harir hatvā kṛtvā hayaśirastanum /
MBh, 12, 335, 68.2 punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum //
MBh, 12, 335, 73.1 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit /
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 16, 35.2 bibharti devastanubhir aṣṭābhiśca dadāti ca //
MBh, 13, 61, 8.2 saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām //
MBh, 13, 85, 2.1 devasya mahatastāta vāruṇīṃ bibhratastanum /
MBh, 13, 85, 53.2 devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum //
MBh, 13, 120, 5.2 kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi //
MBh, 13, 146, 3.1 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ /
MBh, 13, 146, 3.2 ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ //
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 14, 19, 21.2 yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau //
MBh, 15, 32, 13.1 indīvaraśyāmatanuḥ sthitā tu yaiṣāparāsannamahītale ca /
MBh, 15, 33, 26.1 sa yogabalam āsthāya viveśa nṛpatestanum /
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
MBh, 18, 1, 14.1 vīralokagatiṃ prāpto yuddhe hutvātmanastanum /
MBh, 18, 3, 39.2 avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm //
Manusmṛti
ManuS, 2, 28.2 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ //
ManuS, 2, 100.2 sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum //
ManuS, 4, 184.2 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ //
ManuS, 4, 189.1 hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum /
ManuS, 6, 32.1 āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum /
Rāmāyaṇa
Rām, Bā, 15, 3.2 mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge //
Rām, Bā, 38, 7.2 rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat //
Rām, Ay, 12, 4.1 saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ /
Rām, Ār, 2, 24.2 vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ //
Rām, Ār, 3, 18.1 abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum /
Rām, Ār, 32, 14.2 sītā nāma varārohā vaidehī tanumadhyamā //
Rām, Ār, 42, 13.3 mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum //
Rām, Ār, 57, 24.2 mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ //
Rām, Ki, 62, 9.1 sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ /
Rām, Su, 5, 6.1 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ /
Rām, Su, 42, 14.1 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ /
Rām, Yu, 40, 39.2 suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ //
Rām, Yu, 48, 22.1 ūrdhvaromāñcitatanuṃ śvasantam iva pannagam /
Rām, Yu, 52, 25.2 vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ //
Rām, Yu, 57, 55.1 chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ /
Rām, Yu, 105, 26.1 vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum /
Rām, Utt, 16, 13.1 saṃkruddho bhagavānnandī śaṃkarasyāparā tanuḥ /
Rām, Utt, 47, 3.1 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa /
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 100, 7.1 bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum /
Rām, Utt, 100, 9.2 yām icchasi mahātejas tāṃ tanuṃ praviśa svayam //
Saundarānanda
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
SaundĀ, 7, 4.1 sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam /
SaundĀ, 7, 41.2 kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ //
SaundĀ, 9, 24.2 kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca //
SaundĀ, 9, 31.2 tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati //
SaundĀ, 10, 39.2 nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva //
SaundĀ, 14, 5.2 samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ //
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
Śvetāśvataropaniṣad
ŚvetU, 5, 14.2 kalāsargakaraṃ devaṃ ye vidus te jahus tanum //
Amarakośa
AKośa, 2, 312.2 pṛśniralpatanau śroṇaḥ paṅgau muṇḍastu muṇḍite //
AKośa, 2, 336.1 kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ /
AKośa, 2, 343.1 uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ /
Amaruśataka
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
AmaruŚ, 1, 46.1 purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ /
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
AmaruŚ, 1, 64.1 virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ /
AmaruŚ, 1, 66.1 purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ /
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
AmaruŚ, 1, 101.1 caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 45.1 āsthāpanaṃ śuddhatanur jīrṇaṃ dhānyaṃ rasān kṛtān /
AHS, Sū., 8, 12.2 yāntas tiryak tanuṃ sarvāṃ daṇḍavat stambhayanti cet //
AHS, Sū., 10, 11.2 so 'tyabhyastas tanoḥ kuryāc chaithilyaṃ timiraṃ bhramam //
AHS, Sū., 11, 3.1 kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ /
AHS, Sū., 12, 31.1 tāpayanti tanuṃ tasmāt taddhetvākṛtisādhanam /
AHS, Sū., 18, 37.2 bhūyo 'py upaskṛtatanuḥ snehasvedair virecanam //
AHS, Sū., 23, 8.1 athāñjanaṃ śuddhatanor netramātrāśraye male /
AHS, Sū., 24, 12.1 snehapītā tanur iva klāntā dṛṣṭir hi sīdati /
AHS, Sū., 26, 29.2 kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ //
AHS, Sū., 27, 2.1 lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ /
AHS, Sū., 27, 18.2 atha snigdhatanuḥ sajjasarvopakaraṇo balī //
AHS, Śār., 4, 47.1 viddhe 'jasram asṛksrāvo māṃsadhāvanavat tanuḥ /
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Śār., 5, 90.2 śūnākṣaṃ kuṭilopastham upaklinnatanutvacam //
AHS, Śār., 6, 67.1 narāśanaṃ dīptatanuṃ samantād rudhirokṣitam /
AHS, Nidānasthāna, 2, 58.2 tāpayantas tanuṃ sarvāṃ tulyadūṣyādivardhitāḥ //
AHS, Nidānasthāna, 3, 2.2 te mithas tulyarūpatvam āgamya vyāpnutas tanum //
AHS, Nidānasthāna, 4, 26.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muṣṇatī /
AHS, Nidānasthāna, 6, 27.1 rūkṣaśyāvāruṇatanur made vātodbhave bhavet /
AHS, Nidānasthāna, 10, 21.2 sarve 'pi madhumehākhyā mādhuryācca tanorataḥ //
AHS, Nidānasthāna, 13, 2.1 dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum /
AHS, Nidānasthāna, 14, 27.2 puṇḍarīkaṃ tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ //
AHS, Nidānasthāna, 15, 27.2 vyāyacchanti tanuṃ doṣāḥ sarvām ā pādamastakam //
AHS, Nidānasthāna, 15, 38.2 gṛhītvārdhaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca //
AHS, Cikitsitasthāna, 7, 87.1 rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām /
AHS, Cikitsitasthāna, 7, 88.1 varatanuvaktrasaṃgatisugandhitaraṃ sarakam /
AHS, Cikitsitasthāna, 15, 108.1 snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ /
AHS, Cikitsitasthāna, 20, 3.1 taṃ pītvābhyaktatanur yathābalaṃ sūryapādasaṃtāpam /
AHS, Cikitsitasthāna, 20, 3.2 seveta viriktatanus tryahaṃ pipāsuḥ pibet peyām //
AHS, Utt., 26, 4.1 pravilambi saśeṣe 'sthni patitaṃ pātitaṃ tanoḥ /
AHS, Utt., 39, 114.1 snigdhaśuddhatanuḥ śītamadhuropaskṛtāśayaḥ /
Bhallaṭaśataka
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
Bodhicaryāvatāra
BoCA, 2, 12.1 pradhūpitair dhautamalair atulyairvastraiśca teṣāṃ tanum unmṛśāmi /
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
BoCA, 7, 69.1 viṣaṃ rudhiramāsādya prasarpati yathā tanau /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 96.2 harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām //
BKŚS, 10, 217.2 tanum ekākinī tyaktvā sukham āsitum icchasi //
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 18, 288.2 prajñātaiḥ phalamūlaiś ca puṣṇāmi viphalāṃ tanum //
BKŚS, 18, 343.1 sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ /
BKŚS, 18, 448.2 śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt //
BKŚS, 19, 83.1 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati /
BKŚS, 20, 245.2 gṛhān niragamad gaurī prakīrṇatanucandrikā //
BKŚS, 22, 262.2 muktvā kāpālikākalpam amalām akarot tanum //
BKŚS, 22, 279.1 sā hi kāpālikākalpakalaṅkāṃ dadhatī tanum /
BKŚS, 28, 30.2 priyadarśanayā sārdham abhinnaiva hi me tanuḥ //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 2, 4, 98.0 ahaṃ tu ghoṣaṇasthāne ciñcāvṛkṣaṃ ghanataravipulaśākhamāruhya gūḍhatanuratiṣṭham //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
Harivaṃśa
HV, 20, 4.2 somatvaṃ tanur āpede mahābuddhasya bhārata //
HV, 30, 32.1 candrasūryadvayaṃ jyotir yogīśaḥ kṣaṇadātanuḥ /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 189.1 kevalamamīṣu divaseṣu tanīyasīmiva tanuṃ bibharti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 6, 31.1 śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ /
Kir, 8, 5.1 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ /
Kir, 10, 15.1 tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ /
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 11, 7.1 jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ /
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kir, 16, 64.1 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm /
Kir, 17, 45.1 vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām /
Kir, 18, 45.1 sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 34.2 navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau //
KumSaṃ, 7, 76.2 umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham //
KumSaṃ, 7, 76.2 umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham //
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
Kāvyālaṃkāra
KāvyAl, 3, 24.2 haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam //
KāvyAl, 5, 18.2 yathā śucistanuḥ straiṇī tatpramāṇāni santi vā //
KāvyAl, 6, 47.2 hāriṇī tanuratyantaṃ kiyanna harate manaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.4 māmakyāṃ tanvām iti prāpte māmakyāṃ māmakī iti tanvām tanū iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.4 māmakyāṃ tanvām iti prāpte māmakyāṃ māmakī iti tanvām tanū iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.4 māmakyāṃ tanvām iti prāpte māmakyāṃ māmakī iti tanvām tanū iti /
Kūrmapurāṇa
KūPur, 1, 7, 40.1 utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ /
KūPur, 1, 7, 40.2 sā cotsṛṣṭā tanustena sadyo rātrirajāyata /
KūPur, 1, 7, 41.1 sattvamātrātmikāṃ devastanumanyāmagṛhṇata /
KūPur, 1, 7, 42.1 tyaktā sāpi tanustena sattvaprāyamabhūd dinam /
KūPur, 1, 7, 43.1 sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum /
KūPur, 1, 7, 44.2 sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata //
KūPur, 1, 7, 46.2 upāsate tadā yuktā rātryahnor madhyamāṃ tanum //
KūPur, 1, 7, 47.1 rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata /
KūPur, 1, 7, 48.1 tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
KūPur, 1, 8, 5.2 svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām //
KūPur, 1, 9, 21.2 anujñāpyātha yogena praviṣṭo brahmaṇastanum //
KūPur, 1, 9, 77.1 eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ /
KūPur, 1, 10, 27.2 teṣāmaṣṭatanurdevo dadāti paramaṃ padam //
KūPur, 1, 10, 59.1 havyaṃ vahati yo nityaṃ raudrī tejomayī tanuḥ /
KūPur, 1, 10, 66.2 taṃ sarvasākṣiṇaṃ devaṃ namasye bhavatastanum //
KūPur, 1, 10, 77.2 saṃbabhūvātha rudro 'sāvahaṃ tasyāparā tanuḥ //
KūPur, 1, 10, 80.1 ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ /
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 14, 14.2 so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarī tanuḥ //
KūPur, 1, 14, 54.1 īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
KūPur, 1, 15, 49.2 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā //
KūPur, 1, 15, 49.2 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā //
KūPur, 1, 15, 122.1 prasthite 'tha mahādeve viṣṇurviśvatanuḥ svayam /
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
KūPur, 1, 16, 38.1 yasya sā tāmasī mūrtiḥ śaṅkaro rājasī tanuḥ /
KūPur, 1, 19, 39.3 sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ //
KūPur, 1, 19, 62.2 candrāvayavalakṣmāṇaṃ naranārītanuṃ haram //
KūPur, 1, 23, 72.1 bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum /
KūPur, 1, 26, 2.2 tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū //
KūPur, 1, 29, 74.2 nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ //
KūPur, 1, 33, 26.1 tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām /
KūPur, 1, 41, 1.3 karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ //
KūPur, 1, 41, 32.1 eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ /
KūPur, 1, 42, 26.1 pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
KūPur, 1, 44, 26.1 tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham /
KūPur, 1, 49, 35.1 ityetāstanavastasya sapta manvantareṣu vai /
KūPur, 1, 49, 40.2 nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ //
KūPur, 1, 49, 44.1 yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ /
KūPur, 2, 2, 6.2 sa māyī māyayā baddhaḥ karoti vividhāstanūḥ //
KūPur, 2, 4, 8.2 sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ //
KūPur, 2, 5, 39.1 yogeśvaraṃ rudramanantaśaktiṃ parāyaṇaṃ brahmatanuṃ pavitram /
KūPur, 2, 6, 15.2 madājñayāsau satataṃ saṃhariṣyati me tanuḥ //
KūPur, 2, 18, 31.2 upāsito bhavet tena devo yogatanuḥ paraḥ //
KūPur, 2, 31, 43.1 yasyāśeṣajagatsūtir vijñānatanur īśvarī /
KūPur, 2, 37, 76.1 ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ /
KūPur, 2, 37, 83.2 sa vedān pradadau pūrvaṃ yogamāyātanurmama //
KūPur, 2, 43, 32.2 dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam //
Laṅkāvatārasūtra
LAS, 1, 2.1 śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam /
LAS, 1, 44.26 adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 2, 18.1 nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 88.1 vidārya tribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 132.72 tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati /
Liṅgapurāṇa
LiPur, 1, 1, 19.1 śabdaṃ brahmatanuṃ sākṣācchabdabrahmaprakāśakam /
LiPur, 1, 24, 3.2 yā imāste mahādeva tanavo lokavanditāḥ //
LiPur, 1, 28, 17.1 bhānunā śaśinā lokastasyaitāstanavaḥ prabhoḥ /
LiPur, 1, 36, 60.1 aṇḍānāṃ koṭayaścaiva viśvamūrtestanau tadā /
LiPur, 1, 36, 64.1 ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ /
LiPur, 1, 41, 15.2 nārāyaṇo'pi bhagavān dvidhā kṛtvātmanastanum //
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 56, 6.2 ityeṣā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
LiPur, 1, 65, 117.1 bhasmaśāyī bhasmagoptā bhasmabhūtatanurgaṇaḥ /
LiPur, 1, 69, 48.1 bhṛguśāpachalenaiva mānayanmānuṣīṃ tanum /
LiPur, 1, 70, 201.1 yayā sṛṣṭāsurāḥ sarve tāṃ tanuṃ sa vyapohata /
LiPur, 1, 70, 201.2 sāpaviddhā tanus tena sadyo rātrir ajāyata //
LiPur, 1, 70, 203.1 sṛṣṭvāsurāṃstataḥ so vai tanumanyāmagṛhṇata /
LiPur, 1, 70, 206.2 devānsṛṣṭvātha deveśastanumanyāmapadyata //
LiPur, 1, 70, 207.1 utsṛṣṭā sā tanustena sadyo'haḥ samajāyata /
LiPur, 1, 70, 210.1 yayā sṛṣṭāstu pitarastanuṃ tāṃ sa vyapohata /
LiPur, 1, 70, 210.2 sāpaviddhā tanustena sadyaḥ saṃdhyā vyajāyata //
LiPur, 1, 70, 211.2 tayormadhye tu paitrī yā tanuḥ sā tu garīyasī //
LiPur, 1, 70, 212.2 upāsante mudāyuktā rātryahṇor madhyamāṃ tanum //
LiPur, 1, 70, 213.1 tato hyanyāṃ punarbrahmā tanuṃ vai samagṛhṇata /
LiPur, 1, 70, 215.1 sṛṣṭvā punaḥ prajāścāpi svāṃ tanuṃ tām apohata /
LiPur, 1, 70, 215.2 sāpaviddhā tanustena jyotsnā sadyastvajāyata //
LiPur, 1, 70, 216.2 ityetāstanavastena hyapaviddhā mahātmanā //
LiPur, 1, 70, 218.2 tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai //
LiPur, 1, 70, 219.2 tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ //
LiPur, 1, 70, 224.1 pitṝṃścaiva sṛjattanvā ātmanā vividhānpunaḥ /
LiPur, 1, 70, 224.2 tāmutsṛjya tanuṃ jyotsnāṃ tato'nyāṃ prāpya sa prabhuḥ //
LiPur, 1, 70, 267.2 svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām //
LiPur, 1, 70, 270.1 brahmaṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭhati /
LiPur, 1, 73, 16.2 cidātmānaṃ tanuṃ kṛtvā cāgnirbhasmeti saṃspṛśet //
LiPur, 1, 82, 37.1 caturbhistanubhir nityaṃ sarvāsuranibarhaṇaḥ /
LiPur, 1, 82, 44.2 candraḥ sūryastathātmā ca tanavaḥ śivabhāṣitāḥ //
LiPur, 1, 82, 93.1 jyeṣṭhaḥ sarveśvaraḥ saumyo mahāviṣṇutanuḥ svayam /
LiPur, 1, 84, 70.1 sā bhavānyāstanuṃ gatvā bhavena saha modate /
LiPur, 1, 85, 10.2 sa tu nārāyaṇaḥ śete devo māyāmayīṃ tanum //
LiPur, 1, 85, 33.2 mantre ṣaḍakṣare sūkṣme pañcākṣaratanuḥ śivaḥ //
LiPur, 1, 85, 185.2 viniyogajamāyuṣyamārogyaṃ tanunityatā //
LiPur, 1, 86, 109.2 saṃsāraheturajñānaṃ saṃsārastanusaṃgrahaḥ //
LiPur, 1, 86, 111.2 dharmādharmau hi teṣāṃ ca tadvaśāttanusaṃgrahaḥ //
LiPur, 1, 86, 131.2 kāṭhinyaṃ yattanau sarvaṃ pārthivaṃ parigīyate //
LiPur, 1, 91, 74.2 śrīparvate vā viprendrāḥ saṃtyajetsvatanuṃ naraḥ //
LiPur, 1, 96, 61.1 nanāda tanuvegena taṃ gṛhītuṃ pracakrame /
LiPur, 1, 96, 106.1 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ /
LiPur, 1, 96, 110.1 yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā /
LiPur, 1, 98, 110.2 śailo nagastanurdeho dānavārirarindamaḥ //
LiPur, 1, 100, 44.1 hatānāṃ ca tadā teṣāṃ pradadau pūrvavattanum /
LiPur, 1, 101, 2.2 sā menātanum āśritya svecchayaiva varāṅganā /
LiPur, 1, 106, 13.1 sā praviṣṭā tanuṃ tasya devadevasya pārvatī /
LiPur, 1, 106, 13.2 kaṇṭhasthena viṣeṇāsya tanuṃ cakre tadātmanaḥ //
LiPur, 1, 107, 25.2 saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ //
LiPur, 2, 6, 27.2 vāsudevatanurvāpi caṇḍikā yatra tiṣṭhati //
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
LiPur, 2, 12, 23.2 somāhvayā tanustasya bhavānīmiti nirdiśet //
LiPur, 2, 12, 29.1 yajamānāhvayā yā sā tanuścāhutijā tayā /
LiPur, 2, 13, 23.1 budhair īśeti sā tasya tanurjñeyā na saṃśayaḥ /
LiPur, 2, 13, 24.1 bhīmasya sā tanurjñeyā tattvavijñānakāṅkṣibhiḥ /
LiPur, 2, 13, 25.1 rudrasyāpi tanurjñeyā paramārthaṃ bubhutsubhiḥ /
LiPur, 2, 23, 4.1 vijñānena tanuṃ kṛtvā brahmāgnerapi yatnataḥ /
LiPur, 2, 23, 4.2 avyaktabuddhyahaṅkāratanmātrāsaṃbhavāṃ tanum //
LiPur, 2, 26, 3.2 athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ //
LiPur, 2, 26, 7.7 snātvācāmya tanuṃ kṛtvā samabhyukṣyāghamarṣaṇam /
LiPur, 2, 46, 7.2 kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
LiPur, 2, 48, 44.2 prāsādāṅgasya sarvasya yathāṅgānāṃ tanoriva //
Matsyapurāṇa
MPur, 24, 63.2 ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām //
MPur, 24, 65.2 jarāṃ mā dehi navayā tanvā me yauvanātsukhī //
MPur, 47, 11.1 so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum /
MPur, 47, 34.2 tyaktvā divyāṃ tanuṃ viṣṇurmānuṣeṣviha jāyate /
MPur, 66, 9.2 etābhiḥ pāhi cāṣṭābhistanubhirmāṃ sarasvati //
MPur, 126, 58.1 ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ /
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
MPur, 141, 24.2 evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
MPur, 150, 22.2 apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām //
MPur, 150, 167.2 mahendrajālamāśritya cakre svāṃ koṭiśastanum //
MPur, 154, 18.2 nārī yābhartṛkākasmāttanuste tyaktabhūṣaṇā /
MPur, 154, 22.1 tanuste varuṇocchuṣkā parītasyeva vahninā /
MPur, 154, 56.2 niśāṃ sasmāra bhagavānsvatanoḥ pūrvasaṃbhavām //
MPur, 154, 74.1 tanustavāpi sahajā saikānaṃśā bhaviṣyati /
MPur, 154, 180.2 viṣṇuryuge yuge jāto nānājātirmahātanuḥ //
MPur, 154, 290.2 bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum //
MPur, 154, 456.1 na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ /
MPur, 154, 476.1 eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī /
MPur, 154, 502.1 cūrṇairudvartayāmāsa malināntaritāṃ tanum /
MPur, 154, 523.2 papraccha taṃ śubhatanurharaṃ vismayapūrvakam //
MPur, 158, 14.1 vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale /
MPur, 160, 33.3 tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ //
MPur, 161, 37.1 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā /
MPur, 161, 37.1 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā /
MPur, 162, 3.1 te dṛṣṭvā rukmaśailābhamapūrvāṃ tanumāśritam /
MPur, 162, 15.1 mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ /
MPur, 167, 67.2 yo'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare /
MPur, 174, 25.2 śaśacchāyāṅkitatanuṃ naiśasya tamasaḥ kṣayam //
MPur, 176, 7.1 śvetabhānur himatanur jyotiṣām adhipaḥ śaśī /
Meghadūta
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Megh, Uttarameghaḥ, 29.1 ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ /
Nāṭyaśāstra
NāṭŚ, 1, 69.2 sarvaratnojjvalatanuḥ kiṃcidudvṛttalocanaḥ //
NāṭŚ, 3, 80.2 nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 17.0 yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 18, 52.1 medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanor narasya /
Su, Cik., 27, 3.2 prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 14.2 daśavarṣasahasrāṇi navāṃ dhārayate tanum //
Su, Cik., 37, 44.2 dattvā snigdhatanuṃ jñātvā tataḥ paścānnirūhayet //
Su, Utt., 11, 11.1 nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya /
Su, Utt., 16, 4.2 kanīnakāpāṅgasamaṃ samantādyavākṛti snigdhatanor narasya //
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Su, Utt., 27, 11.2 revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ //
Su, Utt., 62, 8.1 rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ /
Sūryasiddhānta
SūrSiddh, 2, 52.2 savyetarākṛṣṭatanur bhavet vakragatis tadā //
Sūryaśataka
SūryaŚ, 1, 11.2 nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ //
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 446.1 kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha //
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 21.1, 1.0 tanubhuvanādikāryatayā vijñāto bhagavān īśvaraḥ tatpraṇayanāccāmnāyasya siddhaṃ prāmāṇyam //
Viṣṇupurāṇa
ViPur, 1, 5, 32.1 utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum /
ViPur, 1, 5, 34.1 tyaktā sāpi tanus tena sattvaprāyam abhūd dinam /
ViPur, 1, 5, 35.1 sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 37.1 rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ /
ViPur, 1, 5, 38.1 tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
ViPur, 1, 5, 41.1 rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 8, 7.3 dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt //
ViPur, 1, 9, 142.2 viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum //
ViPur, 1, 15, 16.2 bubhuje viṣayāṃstanvī tena sārdhaṃ mahātmanā //
ViPur, 1, 17, 5.2 vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum //
ViPur, 1, 22, 36.2 tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ //
ViPur, 2, 5, 13.1 pātālānāmadhaścāste viṣṇor yā tāmasī tanuḥ /
ViPur, 3, 1, 44.1 ityetāstanavastasya sapta manvantareṣu vai /
ViPur, 3, 3, 7.1 yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ /
ViPur, 3, 18, 64.2 tayaiva tanvyā virato vivāhārambhato nṛpaḥ //
ViPur, 4, 2, 89.1 tasminn aśeṣaujasi sarvarūpiṇyavyaktavispaṣṭatanāvanante /
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 5, 7, 16.2 prakampitatanukṣepacalatkuṇḍalakāntayaḥ //
ViPur, 5, 10, 48.2 adhiruhyārcayāmāsa dvitīyāmātmanastanum //
ViPur, 5, 16, 16.2 anāyastatanuḥ svastho hasaṃstatraiva tasthivān //
ViPur, 5, 20, 48.1 kva yauvanonmukhībhūtasukumāratanurhariḥ /
ViPur, 5, 34, 1.2 cakre karma mahacchaurirbibhrāṇo mānuṣīṃ tanum /
ViPur, 6, 5, 10.1 sukumāratanur garbhe jantur bahumalāvṛte /
Viṣṇusmṛti
ViSmṛ, 1, 37.1 yasmāt tasmād dhārayantaṃ suśuklāṃ tanum ūrjitām /
ViSmṛ, 3, 44.1 nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 162.1 yathā hi bharato varṇair varṇayaty ātmanas tanum /
YāSmṛ, 3, 162.2 nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ //
YāSmṛ, 3, 247.1 lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum /
YāSmṛ, 3, 259.2 gṛhītvotkṛtya vṛṣaṇau nairṛtyāṃ cotsṛjet tanum //
Śatakatraya
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
ŚTr, 3, 70.2 sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim //
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 9.2 patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām //
ṚtuS, Tṛtīyaḥ sargaḥ, 17.2 nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.1 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ /
Bhairavastava
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 1, 6, 29.1 prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum /
BhāgPur, 1, 13, 5.1 pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam /
BhāgPur, 1, 15, 34.1 yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
BhāgPur, 1, 15, 36.1 yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
BhāgPur, 2, 1, 33.1 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra /
BhāgPur, 2, 7, 1.2 yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 3, 12, 33.2 prajāpatipatis tanvaṃ tatyāja vrīḍitas tadā /
BhāgPur, 3, 13, 35.2 jitaṃ jitaṃ te 'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ /
BhāgPur, 3, 15, 43.2 antargataḥ svavivareṇa cakāra teṣāṃ saṃkṣobham akṣarajuṣām api cittatanvoḥ //
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 3, 16, 18.1 tvattaḥ sanātano dharmo rakṣyate tanubhis tava /
BhāgPur, 3, 18, 20.1 daityasya yajñāvayavasya māyāgṛhītavārāhatanor mahātmanaḥ /
BhāgPur, 3, 19, 28.2 tasyaiṣa daityaṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha //
BhāgPur, 3, 20, 8.2 harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt /
BhāgPur, 3, 20, 28.2 vimuñcātmatanuṃ ghorām ity ukto vimumoca ha //
BhāgPur, 3, 20, 39.1 visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām /
BhāgPur, 3, 20, 41.1 jagṛhus tadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 3, 31, 12.2 tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam /
BhāgPur, 4, 16, 5.1 eṣa vai lokapālānāṃ bibhartyekastanau tanūḥ /
BhāgPur, 4, 16, 5.1 eṣa vai lokapālānāṃ bibhartyekastanau tanūḥ /
BhāgPur, 4, 17, 29.2 namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane /
BhāgPur, 4, 19, 30.1 na vadhyo bhavatāmindro yadyajño bhagavattanuḥ /
BhāgPur, 4, 19, 30.2 yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ //
BhāgPur, 4, 26, 22.2 bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ //
BhāgPur, 8, 6, 3.1 viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum /
BhāgPur, 10, 2, 22.2 dehe mṛte taṃ manujāḥ śapanti gantā tamo 'ndhaṃ tanumānino dhruvam //
BhāgPur, 10, 3, 31.1 viśvaṃ yadetatsvatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān /
BhāgPur, 11, 3, 31.2 bhaktyā saṃjātayā bhaktyā bibhraty utpulakāṃ tanum //
BhāgPur, 11, 11, 3.1 vidyāvidye mama tanū viddhy uddhava śarīriṇām /
BhāgPur, 11, 15, 24.2 āropya brahmarandhreṇa brahma nītvotsṛjet tanum //
Bhāratamañjarī
BhāMañj, 1, 206.2 suravāravadhūḥ sā hi śāpān mātsyīṃ tanuṃ śritā /
BhāMañj, 1, 233.2 trinetravañcanāyeva kalpitāṃ lalanātanum //
BhāMañj, 1, 976.1 sa meruśṛṅgāttatyāja tanuṃ nāgācca pañcatām /
BhāMañj, 6, 323.2 teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa //
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 298.1 so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ /
BhāMañj, 7, 464.1 tadbāṇadāritatanuḥ pāvaniḥ kopakampitaḥ /
BhāMañj, 8, 129.2 cintāsaṃtāpitatanū tasthatuḥ kṣaṇamākulau //
BhāMañj, 8, 169.2 mahatāmapi bhūtānāmabhūtkaṇṭakitā tanuḥ //
BhāMañj, 9, 36.2 cacārālakṣitatanur mārgairgaruḍavikramaḥ //
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 10, 82.1 vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
BhāMañj, 12, 3.1 tatra tau vilapantau ca kṣipantau ca tanuṃ bhuvi /
BhāMañj, 13, 173.1 punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum /
BhāMañj, 13, 376.2 kabandhayūpe kṛtinā hutānena nijā tanuḥ //
BhāMañj, 13, 626.2 dāvānale tanuṃ tyaktvā lubdhako 'pi divaṃ yayau //
BhāMañj, 13, 683.2 madhyadeśyo 'sitatanuḥ śīlācāraparāṅmukhaḥ //
BhāMañj, 13, 773.2 na tyajāmi tanuṃ pāpā yonayaḥ santyato 'dhikāḥ //
BhāMañj, 13, 799.1 tacchrutvā so 'vadannaitāṃ tyaje 'haṃ sahajāṃ tanum /
BhāMañj, 13, 1395.1 kampamānatanuḥ sātha śayyāmāruhya viklavā /
BhāMañj, 14, 204.2 bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau //
BhāMañj, 15, 19.2 kampamānatanurvṛddho babhūva gamanotsukaḥ //
BhāMañj, 16, 41.1 tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
BhāMañj, 17, 11.2 śirīṣapelavatanuḥ papāta drupadātmajā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 226.2 abhiṣyaṇṇatanau granthyāṃ pramehe jaṭhare gare //
DhanvNigh, 6, 11.1 śulvaṃ tanau nayati śeṣamaśeṣadhātūn rogān karoti vividhāṃśca nihanti kāntim /
Garuḍapurāṇa
GarPur, 1, 4, 23.1 tamomātrā tanustyaktā śaṅkarābhūdvibhāvarī /
GarPur, 1, 4, 24.2 sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam //
GarPur, 1, 4, 25.2 sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan //
GarPur, 1, 4, 26.2 rajomātrāṃ tanuṃ gṛhya manuṣyāstvabhavaṃstataḥ //
GarPur, 1, 4, 28.1 rajomātrāṃ tanuṃ gṛhya kṣudabhūtkopa eva ca /
GarPur, 1, 11, 13.1 śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau /
GarPur, 1, 11, 16.1 ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam /
GarPur, 1, 19, 28.2 tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret //
GarPur, 1, 35, 6.2 ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare //
GarPur, 1, 50, 25.1 upāsito bhavettena devo yogatanuḥ paraḥ /
GarPur, 1, 58, 31.2 dvīpanadyadryudanvanto bhuvanāni harestanuḥ //
GarPur, 1, 67, 21.1 tanusthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ /
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 105, 19.2 lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum //
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
GarPur, 1, 148, 3.1 tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum /
GarPur, 1, 151, 9.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muñcatī /
GarPur, 1, 155, 21.1 rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
GarPur, 1, 155, 35.2 pravibhañjyāt tanurūpaṃ pibati tataḥ pibatyamṛta //
GarPur, 1, 159, 9.1 sarve te madhumehākhyā mādhuryācca tanoryataḥ /
GarPur, 1, 162, 2.2 dhamanīrdaśamīḥ prāpya vyāpnuvansakalāṃ tanum //
GarPur, 1, 162, 31.2 vātottānaḥ klamaḥ śīghramunnametpīḍitāṃ tanum //
GarPur, 1, 162, 33.2 śīghraṃ nāsau vā praśamen madhye prāgdahate tanum //
GarPur, 1, 166, 21.1 svedastambhaṃ tadā tasya vāyuśchinnatanuryadā /
GarPur, 1, 166, 26.1 āyacchanti tanor doṣāḥ sarvam ā pādamastakam /
GarPur, 1, 166, 36.2 tanuṃ gṛhītvā vāyuśca snāyustathaiva ca //
Gītagovinda
GītGov, 1, 8.1 tava karakamalavare nakham adbhutaśṛṅgam dalitahiraṇyakaśiputanubhṛṅgam //
GītGov, 2, 31.2 niḥsahanipatitatanulatayā madhusūdanam uditamanojam //
GītGov, 4, 12.2 tvayi vimukhe mayi sapadi sudhānidhiḥ api tanute tanudāham //
GītGov, 4, 19.2 sā manute kṛśatanuḥ atibhāram //
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
GītGov, 4, 37.1 kandarpajvarasaṃjvarāturatanoḥ āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati /
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 5, 15.2 bahu manute nanu te tanusaṃgatapavanacalitam api reṇum //
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
GītGov, 7, 13.1 kusumasukumāratanum atanuśaralīlayā /
GītGov, 8, 4.2 daśanavasanam aruṇam tava kṛṣṇa tanoti tanoḥ anurūpam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.2 gopāyantī tanum api nijāṃ yā kathaṃcin madarthaṃ bhūmau loke vahati mahatīm ekapatnīsamākhyāṃ //
Hitopadeśa
Hitop, 2, 91.2 kamaṇḍalūpamo 'mātyas tanutyāgī bahugrahaḥ /
Kathāsaritsāgara
KSS, 1, 8, 34.1 ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
KSS, 2, 3, 77.2 apūrvā nirmitā dhātrā candrasyevāparā tanuḥ //
KSS, 4, 1, 111.2 gatvā sarasvatīpūre śokenāndho jahau tanum //
KSS, 4, 2, 163.2 sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum //
KSS, 5, 1, 135.2 māndyam alpatarāhārakṛśīkṛtatanur mṛṣā //
KSS, 5, 3, 78.2 paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata //
KSS, 5, 3, 105.1 mayā tvadya praveṣṭavyā svā tanuśca purī ca sā /
KSS, 5, 3, 109.1 ityuktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
Kṛṣiparāśara
KṛṣiPar, 1, 61.1 śuklāṣāḍhyāṃ navamyāmudayagiritaṭī nirmalatvaṃ prayāti svīyaṃ kāyaṃ vidhatte kharatanukiraṇo maṇḍalākārayogam /
Maṇimāhātmya
MaṇiMāh, 1, 35.2 śvetair bindubhir anvito varatanur bhāsvān maṇir bindukaḥ /
Mukundamālā
MukMā, 1, 5.2 ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 10.1 sa mūrdhasamadeśatvānmūrdhā nāvayavastanoḥ /
MṛgT, Vidyāpāda, 3, 10.2 tasya tasya tanuryā pūs tasyām uṣati yena saḥ //
MṛgT, Vidyāpāda, 10, 28.2 samarjito vainayiko manovāktanuceṣṭayā //
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 3.0 atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.2, 1.0 yo manovāktanuceṣṭayā śuddhavyāpāreṇārjitaḥ sa vainayiko boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
Rasahṛdayatantra
RHT, 1, 7.1 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
RHT, 1, 20.2 sphurito'pyasphuritatanoḥ karoti kiṃ jantuvargasya //
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
RHT, 1, 33.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
RHT, 16, 19.2 uttānaikā kāryā niśchidrā chidramudritā ca tanau //
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
Rasamañjarī
RMañj, 2, 7.2 piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //
RMañj, 3, 29.2 bhasmībhavati tadbhuktaṃ vajravatkurute tanum //
RMañj, 3, 57.1 niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum /
Rasaratnasamuccaya
RRS, 1, 59.1 brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
RRS, 1, 60.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
RRS, 3, 19.2 vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //
RRS, 3, 37.1 tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /
Rasaratnākara
RRĀ, R.kh., 1, 28.1 jāyaṃ gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /
RRĀ, R.kh., 5, 12.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
Rasendracintāmaṇi
RCint, 7, 61.2 bhasmībhāvagataṃ yuktyā vajravat kurute tanum //
RCint, 8, 30.1 jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /
Rasendracūḍāmaṇi
RCūM, 11, 7.1 vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /
RCūM, 11, 25.1 tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /
Rasendrasārasaṃgraha
RSS, 1, 133.2 bhasmībhavati tadvajraṃ vajravatkurute tanum //
RSS, 1, 167.1 niścandramāritaṃ vyoma rūpaṃ vīryyaṃ dṛḍhaṃ tanum /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.1 diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam /
Rasādhyāya
RAdhy, 1, 113.1 itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /
Rasārṇava
RArṇ, 1, 59.2 bhairavīṃ tanum āśritya sādhayed rasabhairavam //
RArṇ, 15, 82.0 ṣaṭpale bhakṣite devi sadāśivatanurbhavet //
Rājanighaṇṭu
RājNigh, 0, 3.1 śrīmanmaheśanalināsananirjarendrās tatrāśvināv atha tato tritanūdbhavaś ca /
RājNigh, 12, 8.2 vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam //
RājNigh, 12, 40.2 mūrdhaśūlaviṣadoṣanāśanaṃ rocanaṃ ca tanukāntikārakam //
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
RājNigh, Kṣīrādivarga, 52.2 tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām //
RājNigh, Manuṣyādivargaḥ, 3.2 subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī //
RājNigh, Manuṣyādivargaḥ, 30.1 tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi /
RājNigh, Manuṣyādivargaḥ, 51.0 tadadhastādbhavetpārśvaṃ pṛṣṭhaṃ paścāttanoḥ smṛtam //
RājNigh, Siṃhādivarga, 135.2 kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ //
RājNigh, Rogādivarga, 86.1 kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca /
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
RājNigh, Sattvādivarga, 13.2 kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 12.6 tanuṃ rasamayīmāpya tadātmakakathācaṇāḥ /
SDS, Rāseśvaradarśana, 27.3 sphurito 'py asphuritatanoḥ karoti kiṃ jantuvargasyeti //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 5.0 kīdṛśaḥ san snigdhā śuddhā ca tanur yasya sa evam //
Skandapurāṇa
SkPur, 4, 3.3 sraṣṭā tasya jagannātho 'darśayatsvatanau jagat //
SkPur, 13, 52.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
Smaradīpikā
Smaradīpikā, 1, 44.1 madagandhatanur nityaṃ mattamātaṅgagāminī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 16.0 ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 17.0 udyuktānāṃ yogināṃ tu sūryatanurdvāḥ tatra dvāḥsthāḥ prayātuṃ na dadati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 19.0 nirvāṇodyogiyogināṃ pragamaścāsau nijatanudvāśceti tatsamāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 18.0 eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva //
Tantrasāra
TantraS, 1, 1.1 vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ /
Tantrāloka
TĀ, 1, 1.1 vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ /
TĀ, 1, 116.1 ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ /
TĀ, 5, 109.2 yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit //
TĀ, 7, 65.2 prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ //
TĀ, 7, 68.1 vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ /
TĀ, 8, 173.1 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
TĀ, 8, 173.2 tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ //
TĀ, 8, 174.1 tanvakṣasamudāyatve kathamekatvamityataḥ /
TĀ, 8, 176.2 ucyate vastuśabdena tanvakṣabhuvanātmakam //
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 231.1 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
TĀ, 8, 246.1 śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat /
TĀ, 8, 299.1 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
TĀ, 8, 301.1 te māyātattva evoktāstanau śaivyāmanantataḥ /
TĀ, 8, 387.1 pararūpeṇa yatrāste pañcamantramahātanuḥ /
TĀ, 12, 2.2 taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho //
TĀ, 16, 150.2 evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā //
TĀ, 16, 207.1 evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam /
TĀ, 16, 237.1 vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet /
TĀ, 21, 6.1 gurusevākṣīṇatanordīkṣām aprāpya pañcatām /
TĀ, 21, 41.1 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 brahmarūpaṃ kakāraṃ ca sarvāṅgaṃ tanusaṃśayaḥ //
Ānandakanda
ĀK, 1, 2, 104.1 syandamānāmṛtenaiva tanumāplāvayecchive /
ĀK, 1, 3, 27.2 svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet //
ĀK, 1, 3, 59.1 svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret /
ĀK, 1, 4, 502.2 krāmati tanau hi sūto janayati putrāṃścadevatāgarbhān //
ĀK, 1, 10, 21.2 anena kramaṇenaiva sūtaḥ saṃkramate tanum //
ĀK, 1, 10, 37.1 pūrvavatkrāmaṇaṃ kāryaṃ rasendraḥ krāmate tanum /
ĀK, 1, 11, 21.1 bhuvanāni namaskṛtya kaṭāhe nikṣipettanum /
ĀK, 1, 12, 37.2 tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet //
ĀK, 1, 15, 255.2 karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet //
ĀK, 1, 15, 501.2 sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye //
ĀK, 1, 19, 78.1 kastūrīkuṅkumahimaiścandanairlepayet tanum /
ĀK, 1, 19, 151.2 uṣṇodakaiśca bahubhiḥ snātvā saṃmārjayettanum //
ĀK, 1, 20, 140.1 amṛtāplāvitatanor yogino vatsaratrayāt /
ĀK, 1, 24, 71.2 ṣaṭpale bhakṣite devi sadāśivatanurbhavet //
Āryāsaptaśatī
Āsapt, 1, 12.1 pratibimbitapriyātanu sakaustubhaṃ jayati madhubhido vakṣaḥ /
Āsapt, 1, 27.2 jaya ṣaṇmukhanuta saptacchadagandhimadāṣṭatanutanaya //
Āsapt, 2, 16.1 ativinayavāmanatanur vilaṅghate gehadehalīṃ na vadhūḥ /
Āsapt, 2, 21.1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
Āsapt, 2, 23.2 tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva //
Āsapt, 2, 80.1 ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam /
Āsapt, 2, 86.2 iti jitasakalavadānye tanudāne lajjase sutanu //
Āsapt, 2, 86.2 iti jitasakalavadānye tanudāne lajjase sutanu //
Āsapt, 2, 87.2 strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ //
Āsapt, 2, 89.2 sutanoḥ śvasitakramanamadudarasphuṭanābhi śayanam idam //
Āsapt, 2, 93.2 śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ //
Āsapt, 2, 94.1 āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu /
Āsapt, 2, 99.2 vātapratīcchanapaṭī vahitram iva harasi māṃ sutanu //
Āsapt, 2, 105.2 śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ //
Āsapt, 2, 110.1 ikṣur nadīpravāho dyūtaṃ mānagrahaś ca he sutanu /
Āsapt, 2, 133.2 śivam āśāste sutanustanayos tava pañcalāñcalayoḥ //
Āsapt, 2, 190.2 karakampitakaravāle smara iva sā mūrchitā sutanuḥ //
Āsapt, 2, 241.1 tava sutanu sānumatyā bahudhātujanitanitambarāgāyāḥ /
Āsapt, 2, 255.1 tava mukhara vadanadoṣaṃ sahamānā moktum akṣamā sutanuḥ /
Āsapt, 2, 260.1 te sutanu śūnyahṛdayā ye śaṅkhaṃ śūnyahṛdayam abhidadhati /
Āsapt, 2, 281.2 kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu //
Āsapt, 2, 301.2 bata vividhās tanubhaṅgīr mugdhakaraṅgīyam ācarati //
Āsapt, 2, 312.2 tāṃ snigdhakupitadṛṣṭiṃ smarāmi rataniḥsahāṃ sutanum //
Āsapt, 2, 315.1 nāgara gītir ivāsau grāmasthityāpi bhūṣitā sutanuḥ /
Āsapt, 2, 321.1 nṛtyaśramagharmārdraṃ muñcasi kṛcchreṇa kañcukaṃ sutanu /
Āsapt, 2, 322.1 nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍacaritā vā /
Āsapt, 2, 348.2 prācīrāgraniveśitacibukatayā na patitā sutanuḥ //
Āsapt, 2, 391.1 paśya priyatanuvighaṭanabhayena śaśimaulidehasaṃlagnā /
Āsapt, 2, 507.2 sutanu lalāṭaniveśitalalāṭike tiṣṭha vijitāsi //
Āsapt, 2, 543.2 gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ //
Āsapt, 2, 579.1 subhaga svabhavanabhittau bhavatā saṃmardya pīḍitā sutanuḥ /
Āsapt, 2, 580.1 sā guṇamayī svabhāvasvacchā sutanuḥ karagrahāyattā /
Āsapt, 2, 615.1 sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe /
Āsapt, 2, 650.1 sahagharmacāriṇī mama paricchadaḥ sutanu neha sandehaḥ /
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Śukasaptati
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Śusa, 8, 1.5 tadaṅgāni hi bhūtāni rājñāṃ hi mahatī tanuḥ //
Śusa, 11, 20.2 dṛśyate 'dyāpi viyati hāriṇīṃ tanumāśritaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
Abhinavacintāmaṇi
ACint, 1, 116.2 sā śuddhā śobhanāsyā varamṛgatanujā rājayogyā prasiddhā //
ACint, 1, 118.2 ūrdhvaṃ śūlaviṣadoṣaharaṃ tadrocanaṃ tu tanukāntikaraṃ ca //
Bhāvaprakāśa
BhPr, 6, 2, 109.1 vātavyādhīnapasmāramunmādaṃ tanuvedanām /
BhPr, 6, Karpūrādivarga, 12.1 svāde tiktaṃ kaṣe pītaṃ chede raktaṃ tanau sitam /
BhPr, 6, 8, 21.2 vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //
Caurapañcaśikā
CauP, 1, 9.1 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 27.1, 3.0 aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 5.2 pareṇāṃśena dhṛtavān strīrūpāṃ mohinīṃ tanum //
Gorakṣaśataka
GorŚ, 1, 1.3 yasya sāṃnidhyamātreṇa cidānandāyate tanuḥ //
Haribhaktivilāsa
HBhVil, 1, 105.3 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
HBhVil, 2, 117.2 nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet //
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 4, 112.2 cintayed brahmarandhreṇa praviśantīṃ svakāṃ tanum /
HBhVil, 4, 229.2 śaṅkhacakrāṅkitatanuḥ śirasā mañjarīdharaḥ /
HBhVil, 4, 262.2 martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ //
HBhVil, 4, 267.2 nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ //
HBhVil, 4, 283.2 śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani /
HBhVil, 5, 54.2 sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ //
HBhVil, 5, 165.2 svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ //
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
HBhVil, 5, 449.2 gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ /
Haṃsadūta
Haṃsadūta, 1, 5.1 tatastāṃ nyastāṅgīmurasi lalitāyāḥ kamalinīpalāśaiḥ kālindīsalilaśiśirairvījitatanum /
Haṃsadūta, 1, 31.1 tṛṇāvartārāter virahadavasaṃtāpitatanoḥ sadābhīrīvṛndapraṇayabahumānonnatividaḥ /
Haṃsadūta, 1, 48.1 niviṣṭaḥ palyaṅke mṛdulataratūlīdhavalite trilokīlakṣmīṇāṃ kakudi darasācīkṛtatanuḥ /
Haṃsadūta, 1, 89.2 tanūbhūtaṃ sadyas tanuvanam idaṃ hāsyati hare haṭhādadya śvo vā mama sahacarī prāṇahariṇaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 53.0 prajāpates tanūr asīty ajāṃ duhanti //
Kokilasaṃdeśa
KokSam, 1, 86.1 saṃsarpadbhistanurucibharaiḥ saṅgamagrāmaśaures tāpiñchābhaiḥ stabakitatalaṃ gāhamāno vihāyaḥ /
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
KokSam, 2, 7.2 itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ //
KokSam, 2, 23.2 sā vā tasyā yadi tanulatā mālatī lohatulyā tau cedūrū kanakakadalīstambhayoḥ kvāpi ḍambhaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 13.0 punaḥ kiṃviśiṣṭāḥ tanuṃ prāptāḥ śarīraṃ grahītāraḥ //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 3.1 kiṃviśiṣṭena yoginā jīvanmuktiṃ samīhamānena yoginā divyā tanur vidheyā //
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 2, 21.1, 8.3 piṣṭastataḥ svinnatanuḥ suvarṇamukhānayaṃ khādati sarvadhātūn //
MuA zu RHT, 9, 13.2, 1.0 svarṇarūpyayoḥ śodhanamāha tanurityādi //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.1 purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 51.1 jajñe sahasrarūpā ca lakṣakoṭitanuḥ śivā /
SkPur (Rkh), Revākhaṇḍa, 26, 21.1 pañcātmikā tanurdeva brāhmaṇaiste pragīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 105.1 dadāti dvijamukhyāya sukumāratanurbhavet /
SkPur (Rkh), Revākhaṇḍa, 34, 21.1 tatra tīrthe tu yaḥ kaścit saṃnyāsena tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 42, 72.1 saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 53, 34.3 gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 56, 129.3 nagaśṛṅgaṃ samāruhya moktum icchāmyahaṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 125, 18.1 narmadātaṭamāśritya sthāpayitvātmanas tanum /
SkPur (Rkh), Revākhaṇḍa, 136, 17.2 viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 151, 11.1 narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 151, 11.1 narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 159, 24.2 parivādī dvijātīnāṃ labhate kācchapīṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 76.1 daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //
SkPur (Rkh), Revākhaṇḍa, 200, 12.2 āpohiṣṭheti mantreṇa prokṣayedātmanastanum //
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 225, 9.1 cāndrāyaṇairbrahmakūrcaiḥ karśayāmāsa vai tanum /
SkPur (Rkh), Revākhaṇḍa, 227, 6.1 iyaṃ māheśvarī gaṅgā maheśvaratanūdbhavā /
Sātvatatantra
SātT, 1, 3.2 śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ //
SātT, 1, 16.2 ukto 'yaṃ puruṣaḥ sākṣād īśvaro bhagavattanuḥ //
SātT, 1, 38.1 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ /
SātT, 2, 3.1 deveṣu nāradatanur bhagavān viśuddhaṃ naiṣkarmyayogam avahat khalu pāñcarātram /
SātT, 2, 17.1 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ /
SātT, 2, 17.2 tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ //
SātT, 2, 30.1 yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā /
SātT, 2, 74.1 yal līlātanubhir nityaṃ pālyate sacarācaram /
SātT, 5, 19.1 hṛtpadmakarṇikāmadhye śuddhasattvatanuṃ harim /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 101.2 vṛtraghoratanutrastadevasanmantrasādhakaḥ //
SātT, 9, 14.2 anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ //
SātT, 9, 15.2 kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te //
Yogaratnākara
YRā, Dh., 228.2 piṣṭastataḥ svinnatanuḥ suvarṇamukhyānayaṃ khādati sarvadhātūn //