Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Ṛgveda
Mahābhārata
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Skandapurāṇa
Haribhaktivilāsa
Kaṭhāraṇyaka
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 25, 14.0 atha prajāpates tanūr anudravati brahmodyaṃ ca //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 9.0 tasya vai te vayam ghorās tanūr vinidhāsyāmaḥ //
Kāṭhakasaṃhitā
KS, 8, 12, 29.0 eṣā vā asyānnādī tanūḥ //
Ṛgveda
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
Mahābhārata
MBh, 7, 9, 22.1 ke vā tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 9, 3, 15.2 te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim //
MBh, 9, 42, 25.1 tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ /
MBh, 9, 43, 36.2 yugapad yogam āsthāya sasarja vividhāstanūḥ //
Kirātārjunīya
Kir, 8, 5.1 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ /
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kūrmapurāṇa
KūPur, 2, 2, 6.2 sa māyī māyayā baddhaḥ karoti vividhāstanūḥ //
Matsyapurāṇa
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 162.2 nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 4, 16, 5.1 eṣa vai lokapālānāṃ bibhartyekastanau tanūḥ /
Skandapurāṇa
SkPur, 13, 52.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
Haribhaktivilāsa
HBhVil, 4, 262.2 martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 53.0 prajāpates tanūr asīty ajāṃ duhanti //
Sātvatatantra
SātT, 1, 3.2 śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ //
SātT, 1, 38.1 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ /