Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 139, 17.6 vīkṣamāṇastadāpaśyat tanvīṃ pīnapayodharām /
Rāmāyaṇa
Rām, Su, 4, 20.2 latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām //
Rām, Su, 18, 29.1 kliṣṭakauśeyavasanāṃ tanvīm apyanalaṃkṛtām /
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 35.2 iyam eva tatas tanvī kṣiptakuṅkumagauratā //
Kumārasaṃbhava
KumSaṃ, 7, 13.1 tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 31.2 dūrvākāṇḍamiva śyāmaṃ tanvī śyāmālatā yathā //
Matsyapurāṇa
MPur, 11, 62.1 budhaḥ provāca tāṃ tanvīmilā tvaṃ varavarṇinī /
MPur, 158, 22.1 pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm /
Meghadūta
Megh, Uttarameghaḥ, 22.1 tanvī śyāmā śikharidaśanā pakvabimbādharauṣṭhī madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 21.2 proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata //
ViPur, 3, 18, 81.2 uvāca tanvī bhartāramupalabhyātmayogataḥ //
ViPur, 3, 18, 88.1 tataḥ sā pitaraṃ tanvī vivāhārthamacodayat /
Śatakatraya
ŚTr, 2, 21.1 viśramya viśramya vanadrumāṇāṃ chāyāsu tanvī vicacāra kācit /
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 203.2 sohalā rudatī tanvī sūkṣmamūlāparājitā //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 28.1 vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ /
Bhāratamañjarī
BhāMañj, 1, 186.1 ramamāṇastayā tanvyā varodyāne sa bhūpatiḥ /
BhāMañj, 1, 414.1 ramamāṇastayā tanvyā navodyāne sa bhūpatiḥ /
BhāMañj, 1, 945.1 ramamāṇastayā tanvyā mandārakṛtaśekharaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 92.1 sarpānukāriṇī tanvī dīrghaparṇī ca parṇikā /
DhanvNigh, 2, 38.2 bāṣpikā dīrghikā tanvī bilvikā dārupattrikā //
Garuḍapurāṇa
GarPur, 1, 65, 110.2 bṛhatyaḥ putrāstanvyastu pramadāḥ parikīrtitāḥ //
Gītagovinda
GītGov, 10, 8.1 nīlanalinābham api tanvi tava locanam dhārayati kokanadarūpam /
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
Kathāsaritsāgara
KSS, 2, 2, 35.2 tanvī nyapīdat paryaṅke strīsahasropasevitā //
KSS, 3, 4, 209.1 sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 45.1 hiṅgupattrī pṛthustanvī pṛthvīkā cārupattrikā /
MPālNigh, 2, 45.2 bāṣpikā kāravī tanvī bilvikā dīrghikā tathā //
Rājanighaṇṭu
RājNigh, Pipp., 70.2 tanvī ca dārupattrī ca bilvī bāṣpī navāhvayā //
RājNigh, Śat., 18.1 vātaghnī pītinī tanvī sudhā sarvānukāriṇī /
RājNigh, Manuṣyādivargaḥ, 3.2 subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī //
Āryāsaptaśatī
Āsapt, 2, 337.1 nānāvarṇakarūpaṃ prakalpayantī manoharaṃ tanvī /
Śukasaptati
Śusa, 17, 2.1 mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /
Caurapañcaśikā
CauP, 1, 7.2 tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi //
CauP, 1, 19.1 adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
Haṃsadūta
Haṃsadūta, 1, 59.1 uro yasya sphāraṃ sphurati vanamālāvalayitaṃ vitanvānaṃ tanvījanamanasi sadyo manasijam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 25.1 dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām /
SkPur (Rkh), Revākhaṇḍa, 85, 44.3 raktāmbaradharā tanvī raktacandanacarcitā //
SkPur (Rkh), Revākhaṇḍa, 103, 48.2 tanvī śyāmā viśālākṣī snigdhāṅgī rūpasaṃyutā /
SkPur (Rkh), Revākhaṇḍa, 192, 87.2 mayeyaṃ darśitā tanvī tatastu śamameṣyatha //