Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Haribhaktivilāsa
Kaṭhāraṇyaka
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
Aitareyabrāhmaṇa
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 5.0 prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 5.0 prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 3, 8, 6.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaprāyaścittāni
AVPr, 2, 7, 32.0 saṃsthitahomeṣv apām agnis tanūbhiḥ //
AVPr, 3, 8, 14.0 athāpy atrāgner ayatā somatanūr bhavati //
AVPr, 6, 1, 17.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yad āyuḥ //
AVPr, 6, 1, 20.1 śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ /
AVPr, 6, 2, 2.3 yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata //
AVPr, 6, 2, 2.3 yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata //
AVPr, 6, 8, 3.1 trayastriṃśad vai yajñasya tanvaḥ /
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 1, 2.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVP, 1, 3, 2.1 jyāke pari ṇo namāśmā bhavatu nas tanūḥ /
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 6, 1.2 vācaspatir balā teṣāṃ tanvam adya dadhātu me //
AVP, 1, 6, 2.2 asoṣpate ni ramaya mayy eva tanvaṃ mama //
AVP, 1, 6, 3.2 vācaspatir ni yachatu mayy eva tanvaṃ mama //
AVP, 1, 16, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVP, 1, 17, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVP, 1, 17, 4.2 śaṃ te pṛṣṭibhyo majjabhyaḥ śam astu tanve tava //
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 26, 4.1 yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe /
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 31, 4.1 śīrṣahatyām upahatyām akṣyos tanvo rapaḥ /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 1, 54, 3.1 varca ā dhehi me tanvāṃ saha ojo vayo balam /
AVP, 1, 57, 4.0 sūrir asi varcodhās tanūpāna āyuṣyaḥ kṛtyādūṣaṇaḥ //
AVP, 1, 73, 2.2 agne sarvās tanvaḥ saṃ rabhasva tābhir na ehi draviṇodā ajasraḥ //
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
AVP, 1, 86, 7.2 aśmānaṃ tanvaṃ kṛṇmahe adyā naḥ soma mṛḍaya //
AVP, 1, 96, 4.2 prajāpatinā tanvam ā prīṇe 'riṣṭo ma ātmā //
AVP, 1, 108, 3.1 yat tanūṣv anahyanta devā dvirājayodhinaḥ /
AVP, 1, 109, 4.1 somārudrā yuvam asmāsv antas tanūṣu viśvā bheṣajāni dhattam /
AVP, 4, 4, 2.1 ājyasya parameṣṭhin jātavedas tanūvaśin /
AVP, 4, 5, 7.2 saṃ puṃsām indra vṛṣṇyam asmai dhehi tanūbalam //
AVP, 4, 9, 2.1 idam ugrāya babhrave yo 'kṣeṣu tanūvaśī /
AVP, 4, 10, 4.1 adbhir ātmānaṃ tanvaṃ śumbhamānā gṛhān prehi mahiṣī bhavāsi /
AVP, 4, 14, 3.1 mātariśvā pavamānas tvāyan sūrya ābhrājan tanvā dṛśe kaḥ /
AVP, 4, 15, 7.1 ut tiṣṭha prehi sam adhāyi te paruḥ saṃ te dhātā dadhātu tanvo viriṣṭam /
AVP, 4, 16, 8.2 ghuṇāṃs tvaṃ sarvān āditya ghorayā tanvā tapa //
AVP, 4, 26, 6.1 asau ca yā na urvarād imāṃ tanvaṃ mama /
AVP, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 13, 1.1 śivaḥ śivābhir vayasvan saṃ gacchasva tanvā jātavedaḥ /
AVP, 10, 9, 4.2 ayāma śuddhā ud itas tanūbhiḥ //
AVP, 12, 11, 4.2 tanvaṃ ko asyās tāṃ veda yayodakrāmad ekayā //
AVP, 12, 20, 7.1 jyotiṣmatīs tapanā yāś ca rocanāḥ pratyoṣantīs tanvo yās te agne /
AVP, 12, 22, 13.2 maṇiṃ kṣatrasya vardhanaṃ tanūpānaṃ kṛṇomi te //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 1.2 vācaspatir balā teṣāṃ tanvo adya dadhātu me //
AVŚ, 1, 2, 2.1 jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi /
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 6, 3.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVŚ, 1, 7, 2.1 ājyasya parameṣṭhin jātavedas tanūvaśin /
AVŚ, 1, 12, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVŚ, 1, 12, 4.2 śaṃ me caturbhyo aṅgebhyaḥ śam astu tanve mama //
AVŚ, 1, 13, 2.2 mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi //
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
AVŚ, 1, 23, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVŚ, 1, 26, 4.1 suṣūdata mṛḍata mṛḍayā nas tanūbhyo /
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 13, 4.1 ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ /
AVŚ, 2, 29, 1.1 pārthivasya rase devā bhagasya tanvo bale /
AVŚ, 2, 31, 5.2 ye asmākaṃ tanvam āviviśuḥ sarvaṃ taddhanmi janima krimīṇām //
AVŚ, 3, 22, 1.1 hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva /
AVŚ, 3, 28, 5.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 4, 4, 4.2 saṃ puṃsām indra vṛṣṇyam asmin dhehi tanūvaśin //
AVŚ, 4, 4, 8.2 atha ṛṣabhasya ye vājās tān asmin dhehi tanūvaśin //
AVŚ, 4, 15, 10.1 apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva /
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVŚ, 5, 1, 3.1 yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ /
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 3, 5.2 daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 5, 3, 7.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
AVŚ, 5, 4, 10.1 śīrṣāmayam upahatyām akṣyos tanvo rapaḥ /
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 8, 2.3 tebhiḥ śakema vīryaṃ jātavedas tanūvaśin //
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 6, 9, 1.1 vāñcha me tanvaṃ pādau vāñchākṣyau vāñcha sakthyau /
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 49, 1.1 nahi te agne tanvaḥ krūram ānaṃśa martyaḥ /
AVŚ, 6, 53, 2.2 vaiśvānaro no adabdhas tanūpā antas tiṣṭhāti duritāni viśvā //
AVŚ, 6, 53, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
AVŚ, 6, 53, 3.2 tvaṣṭā no atra varīyaḥ kṛṇotv anu no mārṣṭu tanvo yad viriṣṭam //
AVŚ, 6, 62, 2.1 vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ /
AVŚ, 6, 74, 1.1 saṃ vaḥ pṛcyantāṃ tanvaḥ saṃ manāṃsi sam u vratā /
AVŚ, 6, 91, 1.2 tenā te tanvo rapo 'pācīnam apa vyaye //
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 6, 120, 3.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 6, 124, 2.2 yatrāspṛkṣat tanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
AVŚ, 7, 42, 2.1 somārudrā yuvam etāny asmad viśvā tanūṣu bheṣajāni dhattam /
AVŚ, 7, 42, 2.2 ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat //
AVŚ, 7, 57, 1.2 yad ātmani tanvo me viriṣṭaṃ sarasvatī tad ā pṛṇad ghṛtena //
AVŚ, 7, 104, 1.2 bṛhaspatinā sakhyaṃ juṣāṇo yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 7, 109, 1.1 idam ugrāya babhrave namo yo akṣeṣu tanūvaśī /
AVŚ, 8, 1, 5.2 sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ //
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 8, 4, 17.1 pra yā jigāti khargaleva naktam apa druhus tanvaṃ gūhamānā /
AVŚ, 8, 5, 19.2 tan me tanvaṃ trāyatāṃ sarvato bṛhad āyuṣmāṁ jaradaṣṭir yathāsāni //
AVŚ, 8, 5, 20.2 imaṃ methim abhisaṃviśadhvaṃ tanūpānaṃ trivarūtham ojase //
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 3, 6.2 pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava //
AVŚ, 9, 4, 20.1 gāvaḥ santu prajāḥ santv atho astu tanūbalam /
AVŚ, 9, 5, 26.1 pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti /
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 11, 3, 32.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 41.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 44.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 46.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 30.1 śuddhā na āpas tanve kṣarantu yo naḥ syedur apriye taṃ nidadhmaḥ /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 54.1 tanvaṃ svargo bahudhā vicakre yathā vida ātmann anyavarṇām /
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 2, 33.1 tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ /
AVŚ, 14, 1, 21.2 enā patyā tanvaṃ saṃspṛśasvātha jivrir vidatham āvadāsi //
AVŚ, 14, 1, 27.1 aślīlā tanūr bhavati ruśatī pāpayāmuyā /
AVŚ, 14, 1, 38.1 idam ahaṃ ruśantaṃ grābhaṃ tanūdūṣim apohāmi /
AVŚ, 14, 1, 40.2 śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃspṛśasva //
AVŚ, 14, 2, 32.1 devā agre nyapadyanta patnīḥ samaspṛśanta tanvas tanūbhiḥ /
AVŚ, 14, 2, 32.1 devā agre nyapadyanta patnīḥ samaspṛśanta tanvas tanūbhiḥ /
AVŚ, 14, 2, 50.1 yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ /
AVŚ, 16, 1, 3.0 mroko manohā khano nirdāha ātmadūṣis tanūdūṣiḥ //
AVŚ, 16, 1, 7.0 yo 'psv agnir ati taṃ sṛjāmi mrokaṃ khaniṃ tanūdūṣim //
AVŚ, 16, 1, 12.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me //
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 12.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi //
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 10.2 āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 2, 24.2 mā te hāsta tanvaḥ kiṃcaneha //
AVŚ, 18, 2, 36.1 śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ /
AVŚ, 18, 3, 7.2 saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe //
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
AVŚ, 18, 3, 59.2 tebhyaḥ svarāḍ asunītir no adya yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 18, 4, 10.1 yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 52.2 yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi //
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 26.2 yā te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 36.1 tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi yā te ghorā tanūḥ /
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 6, 24.1 atha muñjakulāyam āharati yā te agna ojasvinī tanūr oṣadhīṣu praviṣṭā /
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 4, 3, 30.0 viśveṣāṃ devānāṃ tanūr iti dvitīyam //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
BaudhŚS, 4, 7, 15.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ svāheti //
BaudhŚS, 4, 10, 1.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
BaudhŚS, 4, 10, 11.0 athāsya dhūmam anvīkṣate tanūṃ tvacaṃ putraṃ naptāram aśīyeti //
BaudhŚS, 16, 9, 4.0 tato vai te jīrṇās tanūr apāghnateti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
BhārGS, 1, 19, 9.5 yāsyai ninditā tanūs tām ito nāśayāmasi svāheti //
BhārGS, 2, 30, 9.3 yatrāspṛkṣat tanuvaṃ yatra vāsa āpo bādhantāṃ nirṛtiṃ parācīr iti //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 18.1 tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 26, 7.1 agnis te tanuvaṃ māti dhāg iti darbhair abhijvalayati //
BhārŚS, 7, 4, 7.2 ghṛtena tvaṃ tanuvo vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
BhārŚS, 7, 13, 1.0 dakṣiṇena śāmitram anyatarad upāsyati sam asya tanuvā bhaveti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
Gopathabrāhmaṇa
GB, 1, 2, 15, 8.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
GB, 1, 2, 15, 9.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
GB, 1, 2, 15, 10.0 yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati //
GB, 1, 2, 21, 21.0 tasya takṣāṇas tanūṃ jyeṣṭhāṃ dakṣiṇāṃ niramimata //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 2, 2, 2, 3.0 yā na imāḥ priyās tanvas tāḥ samavadyāmahā iti //
GB, 2, 2, 2, 6.0 yat tanvaḥ samavādyanta tat tānūnaptrasya tānūnaptratvam //
GB, 2, 2, 3, 10.0 tanūnaptra ity āha //
GB, 2, 2, 3, 11.0 tanvo hi te tāḥ samavādyanta //
GB, 2, 2, 10, 1.0 yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti //
GB, 2, 2, 10, 14.0 trayastriṃśad vai yajñasya tanva iti //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 3, 5, 8.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
GB, 2, 3, 5, 9.0 priyābhyām eva tat tanūbhyāṃ samardhayati //
GB, 2, 3, 5, 10.0 priyayā tanvā samṛdhyate ya evaṃ veda //
GB, 2, 4, 9, 22.0 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 15, 3.1 yā ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
HirGS, 1, 16, 7.2 yatrā vṛkṣastanuvai yatra vāsa āpo bādhantāṃ nirṛtiṃ parācaiḥ /
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 5.3 yā te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 3.2 enā patyā tanvaṃ saṃsṛjasvāthājīvrī vidatham āvadāsīti //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 24, 10.2 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 6.1 rūpaṃ rūpam maghavā bobhavīti māyāḥ kṛṇvānaḥ pari tanvaṃ svām /
JUB, 1, 44, 8.1 māyāḥ kṛṇvānaḥ pari tanvaṃ svām iti /
JUB, 4, 3, 2.1 sa no mayobhūḥ pitav āviśasva śāntiko yas tanuve syonaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 49, 8.0 athainaṃ carmaṇā prorṇvanti svayā tanvā samṛdhyasveti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 6.0 śyaitaṃ ha vā agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 145, 15.0 te tanvāv abrūtām āvaṃ nu nidhanābhyāṃ vivahāvahā iti //
JB, 1, 169, 3.0 tanūr vā eṣā sāmnām //
JB, 1, 177, 10.0 yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt //
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat //
Jaiminīyaśrautasūtra
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
Kauśikasūtra
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 5, 8, 14.0 sam asyai tanvā bhavety anyataraṃ darbham avāsyati //
KauśS, 5, 9, 11.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā //
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
KauśS, 8, 4, 8.0 tanvaṃ svarga ity anyān āvapati //
KauśS, 9, 6, 19.3 sa naḥ pito madhumāṁ āviveśa śivas tokāya tanvo na ehīti //
KauśS, 11, 10, 1.7 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi /
KauśS, 13, 1, 15.0 rajjvos tanvoś ca //
KauśS, 13, 8, 2.2 sahasram asya tanva iha nāśyāḥ śataṃ tanvo vinaśyantu /
KauśS, 13, 8, 2.2 sahasram asya tanva iha nāśyāḥ śataṃ tanvo vinaśyantu /
KauśS, 13, 16, 2.10 tanūpāḥ sāmno vasuvidaṃ lokam anusaṃcarāṇi //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 39, 2.1 śvetā kṛṣṇā rohiṇī jātavedo yās te tanūs tiraścīnā nirdahantīḥ śvasantīḥ /
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 10.0 atha yaiva te śivā śagmā yajñiyā tanūḥ //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 1, 1, 17.0 etā vā agnes tanvaḥ //
KauṣB, 1, 1, 19.0 atrāgniḥ sāṅgaḥ satanūḥ prīto bhavati //
KauṣB, 3, 3, 24.0 eṣā vā agner yajñiyā tanūr yāsya havyavāṭ //
KauṣB, 3, 4, 20.0 grīṣme hi tanvaṃ tapati //
Kaṭhopaniṣad
KaṭhUp, 2, 24.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.4 śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti //
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.2 yā te 'putriyā tanūḥ putriyāṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 30, 3.3 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛddhyai nādhamānām /
KāṭhGS, 30, 3.5 prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasā na indraḥ /
KāṭhGS, 59, 5.2 mā hāsmahi prajayā mā tanūbhir mā rādhāma dviṣate soma rājann iti //
Kāṭhakasaṃhitā
KS, 3, 6, 5.0 sam asya tanvā bhava //
KS, 6, 7, 54.0 yā vā agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 8, 41.0 apiprer agne svāṃ tanvam //
KS, 7, 4, 35.0 eṣā vā agneḥ paśavyā tanūr yā dadhikrāvatī //
KS, 7, 6, 36.0 tanūpā agne 'si //
KS, 7, 6, 37.0 tanvaṃ me pāhīti //
KS, 7, 6, 39.0 yan me agna ūnaṃ tanvas tan ma āpṛṇeti //
KS, 7, 8, 28.0 eṣā vā agneḥ priyā tanūr yā varūthyā //
KS, 7, 8, 29.0 priyayaivainaṃ tanvopāsthita //
KS, 7, 11, 7.0 agninaivaitat tanvaṃ viparidhatte //
KS, 7, 11, 29.0 agninaivaitat tanvaṃ yathāyathaṃ kurute //
KS, 7, 15, 9.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
KS, 7, 15, 10.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
KS, 7, 15, 12.0 tābhyām evainaṃ tanūbhyāṃ saṃgamayati //
KS, 8, 3, 44.0 yāvatīr vā agnes tanvaḥ //
KS, 8, 3, 46.0 etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta //
KS, 8, 6, 1.0 saha vā imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 8, 62.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 8, 63.0 satanūr evaitat satejā ādhīyate //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 9, 5.0 tasya yā pavamānā tanūr āsīt paśūṃs tayā prāviśat //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 9, 27.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 9, 28.0 satanūr evaitat satejā ādhīyate //
KS, 8, 12, 23.0 eṣā vā asyānavaruddhā tanūḥ //
KS, 8, 15, 24.0 te devā vijayam upayanto 'gnau priyās tanvas saṃnyadadhata //
KS, 8, 15, 29.0 yo mā maddevatyam ādadhātai sa etābhis tanūbhis saṃbhavād iti //
KS, 8, 15, 31.0 ta etābhis tanūbhis samabhavan //
KS, 8, 15, 32.0 etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte //
KS, 10, 3, 32.0 eṣā saṃvatsarasya krūrā tanūr yā vaiśvānarī //
KS, 10, 6, 35.0 eṣā vā agner bhiṣajyā tanūr yā surabhimatī //
KS, 10, 6, 40.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 44.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 8, 19.0 eṣendrasyāntyā tanūr yārkavatī //
KS, 10, 9, 8.0 eṣendrasya bhiṣajyā tanūr yāṃhomuk //
KS, 10, 9, 22.0 ete indrasyāntye tanvau ye arkavatī //
KS, 10, 9, 23.0 ye evendrasyāntye tanvau tābhyām eva yajñam ālabhate //
KS, 10, 9, 39.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 9, 49.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 12, 12, 48.0 prajāpater vā eṣā tanūḥ //
KS, 13, 10, 58.0 sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai saṃbharati //
KS, 14, 10, 26.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yā śipiviṣṭavatī //
KS, 19, 5, 23.0 anuṣṭub vā agneḥ priyā tanūḥ //
KS, 19, 5, 24.0 priyayaivainaṃ tanvā paridadhāti //
KS, 19, 5, 66.0 eṣā vā agneḥ priyā tanūr yad ajā //
KS, 19, 5, 67.0 priyayaivainaṃ tanvā saṃsṛjati //
KS, 19, 9, 21.0 eṣā vā agneḥ priyā tanūr yā vaiśvānarī //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 10, 39.0 agner vai priyā tanūs tayā kṛmukaṃ prāviśat //
KS, 19, 10, 41.0 priyām evāsya tanvaṃ tejasā samanakti //
KS, 20, 1, 13.0 agner vā eṣā vaiśvānarasya priyā tanūr yat sikatāḥ //
KS, 20, 1, 65.0 eṣā vā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 1, 66.0 priyayaivainau tanvā saṃśāsti //
KS, 21, 3, 20.0 yan naivaṃ cinuyāt priyayainaṃ tanvā vyardhayet //
KS, 21, 3, 21.0 yad evaṃ cinute priyayaivainaṃ tanvā samardhayati //
KS, 21, 3, 22.0 satanūr evaitad vaiśvānaraś cīyate //
KS, 21, 5, 64.0 tanūr vāmadevyam //
KS, 21, 5, 65.0 sātmānam evainaṃ satanūṃ cinute //
KS, 21, 6, 9.0 yaddhiraṇyaśalkaiḥ prokṣaty amṛtenaivāsya tanvaṃ pṛṇakti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 4.7 saṃ te tanvā tanvaḥ pṛcyantām //
MS, 1, 2, 1, 2.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 3, 6.2 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā //
MS, 1, 2, 4, 1.1 iyaṃ te śukra tanūr idaṃ varcaḥ /
MS, 1, 2, 4, 1.5 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
MS, 1, 2, 5, 5.5 tapasas tanūr asi prajāpater varṇaḥ /
MS, 1, 2, 6, 12.4 agnes tanūr asi /
MS, 1, 2, 6, 12.6 somasya tanūr asi /
MS, 1, 2, 7, 6.3 tanūnaptre śakmane śakvarāya śakmanā ojiṣṭhāya /
MS, 1, 2, 7, 7.4 yā mama tanūr eṣā sā tvayy agne vratapate /
MS, 1, 2, 7, 7.5 yā tava tanūr iyaṃ sā mayi /
MS, 1, 2, 7, 8.1 yā te agne 'yāśayā tanūr varṣiṣṭhā gahaneṣṭhā /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 13, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
MS, 1, 2, 13, 6.9 agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 2, 13, 6.10 agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 14, 3.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 15, 4.1 tmanāsya haviṣo yaja sam asya tanvā bhava /
MS, 1, 2, 16, 2.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 3, 38, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
MS, 1, 3, 38, 3.2 tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 2, 32.0 rādhāṃsi saṃpṛñcānā asaṃpṛñcānau tanvaḥ //
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 5, 2, 4.15 tanūpā agne 'si /
MS, 1, 5, 2, 4.16 tanvaṃ me pāhi /
MS, 1, 5, 2, 4.17 yan me agna ūnaṃ tanvas tan mā āpṛṇa /
MS, 1, 5, 6, 12.0 eṣā vā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhā //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 8.0 agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīḥ //
MS, 1, 5, 9, 10.0 yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīmābhiṣṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 3, 20.0 eṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ //
MS, 1, 6, 7, 4.0 ity etāvatīr vā agnes tanvaḥ ṣoḍhā sapta sapta //
MS, 1, 6, 12, 59.0 tasmā agnir yajñiyāṃ tanvaṃ prāyacchat //
MS, 1, 7, 1, 4.2 ghṛtena tvaṃ tanvaṃ vardhayasva rāyaspoṣā yajamānaṃ sacantām //
MS, 1, 7, 2, 16.0 devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 2, 22.0 ta etābhis tanūbhiḥ samabhavan //
MS, 1, 7, 2, 23.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 7, 2, 26.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 6, 7.0 eṣā vā asya jātavedasyā tanūḥ krūrā //
MS, 1, 8, 6, 11.0 eṣā vā asya śṛṇatī tanūḥ krūrā //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 11, 9, 35.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭam //
MS, 2, 1, 3, 22.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 10, 39.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 2, 9, 23.0 ete vā indrasya yajñiye tanvau yad arkaś cāśvamedhaś ca //
MS, 2, 2, 10, 3.0 eṣā vā indrasya bheṣajā tanūr yad aṃhomuk //
MS, 2, 3, 1, 56.0 yā vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 58.0 yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 60.0 yā vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 62.0 yā vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 64.0 yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma //
MS, 2, 4, 2, 44.0 eṣā vai prajāpater vīryavatī tanūḥ //
MS, 2, 4, 4, 24.0 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti //
MS, 2, 6, 12, 1.15 prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot /
MS, 2, 7, 8, 4.8 sāma te tanūr vāmadevyam /
MS, 2, 7, 10, 2.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
MS, 2, 7, 10, 10.4 nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne //
MS, 2, 7, 13, 12.1 oṣadhayaḥ prācucyavur yat kiṃca tanvo rapaḥ //
MS, 2, 7, 15, 15.26 tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ prajānaṃs tanveha niṣīda //
MS, 2, 7, 17, 9.3 tena cinvānas tanvaṃ niṣīda /
MS, 2, 7, 17, 9.8 tena cinvānas tanvaṃ niṣīda /
MS, 2, 7, 17, 9.14 tena cinvānas tanvaṃ niṣīda /
MS, 2, 7, 17, 10.2 tena cinvānas tanvaṃ niṣīda /
MS, 2, 7, 17, 10.9 tena cinvānas tanvaṃ niṣīda /
MS, 2, 9, 2, 2.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
MS, 2, 9, 2, 2.2 tayā nas tanvā śaṃtamayā giriśantābhicākaśīhi //
MS, 2, 9, 9, 3.1 yā te rudra śivā tanūḥ śivā viśvāha bheṣajā /
MS, 2, 10, 2, 5.2 śikṣā sakhibhyo haviṣā svadhāvaḥ svayaṃ yajasva tanvaṃ juṣāṇaḥ //
MS, 2, 11, 2, 15.0 ātmā ca me tanūś ca me //
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 2, 13, 9, 11.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
MS, 3, 11, 11, 2.1 tanūnapāñ śucivratas tanūpāś ca sarasvatī /
MS, 3, 16, 3, 4.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
MS, 3, 16, 3, 16.1 ṛjīte parivṛṅgdhi no 'śmā bhavatu nas tanūḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 3.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
Mānavagṛhyasūtra
MānGS, 1, 1, 21.1 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyur ity aṅgāni //
MānGS, 1, 14, 16.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām /
MānGS, 1, 14, 16.6 prajāpatis tanvaṃ me juṣasva tvaṣṭā devaiḥ sahamāna indraḥ /
MānGS, 2, 4, 5.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.2 taṃ mā kuru priyaṃ prajānāmadhipatiṃ paśūnām ariṣṭiṃ tanūnāmiti //
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 18, 5.2 poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnāmiti savye //
PārGS, 2, 1, 9.2 savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.2 agne yanme tanvā ūnaṃ tanma āpṛṇa //
PārGS, 3, 1, 4.5 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 11.0 ayonau retaḥ siktvāgnir mūrdhā ghṛtavatī dvitīyaṃ yad itas tanvo mameti ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 3.6 tanuvo vāvaitā agnyādheyasya /
TB, 1, 1, 7, 2.3 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 1, 7, 2.8 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.1 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.4 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.7 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.10 yās te agne śivās tanuvaḥ /
TB, 1, 1, 7, 3.12 yās te agne ghorās tanuvaḥ /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 8, 6.12 etā vā agneḥ śivās tanuvaḥ /
TB, 1, 1, 8, 6.14 yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt /
TB, 1, 1, 9, 1.2 eṣā vā agner yajñiyā tanūḥ /
TB, 1, 2, 1, 8.5 agnes tanūṃ yajñiyāṃ saṃbharāmi /
TB, 1, 2, 1, 17.7 saṃ yā vaḥ priyās tanuvaḥ /
TB, 1, 2, 1, 17.10 saṃpriyās tanuvo mama //
TB, 1, 2, 1, 24.2 śaṃbhūḥ prajābhyas tanuve syonaḥ /
TB, 1, 2, 1, 24.6 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 2, 1, 6, 1.10 tanuvai vāyuḥ //
TB, 2, 1, 6, 3.1 tanuvā aham iti vāyuḥ /
TB, 2, 2, 4, 4.4 tasmai somas tanuvaṃ prāyacchat /
TB, 2, 2, 9, 6.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.9 yāsya sā tanūr āsīt //
TB, 2, 2, 9, 8.8 yāsya sā tanūr āsīt /
Taittirīyasaṃhitā
TS, 1, 1, 5, 2.3 agnes tanūr asi vāco visarjanam /
TS, 1, 1, 8, 1.13 agnis te tanuvam māti dhāk /
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 3, 4, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 1, 3, 11, 1.4 tanūṃ tvacam putraṃ naptāram aśīya /
TS, 1, 5, 4, 5.1 tato vai te jīrṇās tanūr apāghnata //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 5, 5, 17.1 tanūpā agne 'si //
TS, 1, 5, 5, 18.1 tanuvam me pāhi //
TS, 1, 5, 5, 19.1 agne yan me tanuvā ūnaṃ tan ma āpṛṇa /
TS, 1, 5, 7, 42.1 tanūpā agne 'si //
TS, 1, 5, 7, 43.1 tanuvam me pāhīti āha //
TS, 1, 5, 7, 44.1 tanūpā hy eṣa //
TS, 1, 5, 7, 45.1 agne yan me tanuvā ūnaṃ tan ma ā pṛṇeti āha //
TS, 1, 8, 10, 20.1 prati tyan nāma rājyam adhāyi svāṃ tanuvaṃ varuṇo aśiśret //
TS, 2, 1, 11, 3.1 somas tanūbhī rudriyābhiḥ /
TS, 2, 2, 2, 3.6 eṣā vā asya ghorā tanūr yad rudraḥ /
TS, 2, 2, 2, 4.2 eṣā vā asya bheṣajyā tanūr yat surabhimatī /
TS, 2, 2, 12, 23.3 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
TS, 3, 1, 4, 16.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ //
TS, 4, 5, 1, 3.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
TS, 4, 5, 1, 3.2 tayā nas tanuvā śaṃtamayā giriśantābhi cākaśīhi //
TS, 5, 1, 5, 23.1 chandāṃsi khalu vā agneḥ priyā tanūḥ //
TS, 5, 1, 5, 24.1 priyayaivainaṃ tanuvā paridadhāti //
TS, 5, 1, 6, 22.1 eṣā vā agneḥ priyā tanūr yad ajā //
TS, 5, 1, 6, 23.1 priyayaivainaṃ tanuvā saṃsṛjati //
TS, 5, 2, 1, 2.9 chandāṃsi khalu vā agneḥ priyā tanūḥ /
TS, 5, 2, 1, 2.10 priyām evāsya tanuvam abhi //
TS, 5, 2, 2, 23.1 tanuvā vā eṣa hinasti yaṃ hinasti //
TS, 5, 2, 2, 24.1 mā hiṃsīs tanuvā prajā ity āha //
TS, 5, 2, 4, 4.1 chandāṃsi khalu vā agneḥ priyā tanūḥ //
TS, 5, 2, 4, 5.1 priyayaivainau tanuvā saṃśāsti //
TS, 5, 2, 12, 6.2 śam asthabhyo majjabhyaḥ śam u te tanuve bhuvat //
TS, 5, 4, 1, 3.0 sa etā indras tanūr apaśyat //
TS, 5, 4, 1, 5.0 tābhir vai sa tanuvam indriyaṃ vīryam ātmann adhatta //
TS, 5, 4, 1, 7.0 yad indratanūr upadadhāti tanuvam eva tābhir indriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 5, 4, 1, 7.0 yad indratanūr upadadhāti tanuvam eva tābhir indriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 5, 4, 1, 13.0 ta etā yajñatanūr apaśyan //
TS, 5, 4, 1, 16.0 yad yajñatanūr upadadhāti yajñam eva tābhir yajamāno 'varunddhe //
TS, 5, 5, 1, 55.0 eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ //
TS, 5, 5, 1, 56.0 priyām evāsya tanuvam avarunddhe //
TS, 5, 7, 3, 1.1 indrasya vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ /
TS, 5, 7, 3, 3.4 tasyaite tanuvau ghorānyā śivānyā /
TS, 5, 7, 3, 3.5 yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 5, 7, 3, 4.5 eṣā khalu vā agneḥ priyā tanūr yad vaiśvānaraḥ /
TS, 5, 7, 3, 4.6 priyāyām evaināṃ tanuvām pratiṣṭhāpayati /
TS, 6, 1, 1, 24.0 somasya tanūr asi tanuvam me pāhīty āha //
TS, 6, 1, 1, 24.0 somasya tanūr asi tanuvam me pāhīty āha //
TS, 6, 1, 7, 7.0 iyaṃ te śukra tanūr idaṃ varca ity āha //
TS, 6, 1, 10, 25.0 tapasas tanūr asi prajāpater varṇa ity āha //
TS, 6, 2, 2, 11.0 yā na imāḥ priyās tanuvas tāḥ samavadyāmahai //
TS, 6, 2, 2, 28.0 tanūnaptra ity āha //
TS, 6, 2, 2, 29.0 tanuvo hi te tāḥ samavādyanta //
TS, 6, 2, 2, 70.0 yā te agne rudriyā tanūr ity āha //
TS, 6, 3, 2, 2.2 tvaṃ soma tanūkṛdbhya ity āha /
TS, 6, 3, 2, 2.3 tanūkṛddhy eṣa /
TS, 6, 3, 2, 6.5 ātmanaḥ pūrvā tanūr ādeyety āhuḥ /
TS, 6, 6, 8, 13.0 sa priyās tanūr apanyadhatta //
TS, 6, 6, 9, 7.0 eṣā vai prajāpater atimokṣiṇī nāma tanūr yad adābhyaḥ //
Taittirīyāraṇyaka
TĀ, 2, 4, 7.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
TĀ, 2, 4, 7.2 tvaṣṭā no atra vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam /
TĀ, 5, 2, 13.12 eṣā vā agneḥ priyā tanūḥ /
TĀ, 5, 2, 13.14 priyayaivainaṃ tanuvā saṃsṛjati /
TĀ, 5, 4, 12.6 yo vai gharmasya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.8 eṣa ha vā asya priyāṃ tanuvam ākrāmati /
TĀ, 5, 11, 2.8 ete vā etasya priye tanuvau /
TĀ, 5, 11, 2.10 priyayaivainaṃ tanuvā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 11.0 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ barhir aṅktvāhavanīye 'nupraharati //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 21, 6.0 tanūṃ tvacam iti dhūmaṃ prekṣate //
Vaitānasūtra
VaitS, 1, 3, 14.2 ariṣṭāni me sarvāṅgāni santu tanūs tanvā me saheti nābhim //
VaitS, 1, 3, 14.2 ariṣṭāni me sarvāṅgāni santu tanūs tanvā me saheti nābhim //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 4, 1.8 hantā vṛtrasya haritām anīkam anādhṛṣṭās tanvaḥ sūryasya /
VaitS, 3, 6, 4.1 havirupāvahṛta ityādi vaiśvānaro 'gniṣṭoma ityantābhir yajñatanūbhiḥ purā pracaritor āgnīdhrīye juhoti //
VaitS, 3, 14, 14.2 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
VSM, 2, 24.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 2, 24.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭi tanvo yad viliṣṭam //
VSM, 3, 17.1 tanūpā agne 'si tanvaṃ me pāhi /
VSM, 3, 17.1 tanūpā agne 'si tanvaṃ me pāhi /
VSM, 3, 56.1 vayaṃ soma vrate tava manastanūṣu bibhrataḥ /
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 4, 13.1 iyaṃ te yajñiyā tanūḥ /
VSM, 4, 15.2 vaiśvānaro adabdhas tanūpā agnir naḥ pātu duritād avadyāt //
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 4, 18.1 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 5.1 āpataye tvā paripataye gṛhṇāmi tanūnaptrye śākvarāya śakvana ojiṣṭhāya /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 8.1 yā te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.3 yā te agne rajaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.5 yā te agne hariśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 35.2 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 8, 14.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 14.2 tvaṣṭā sudatro vidadhātu rāyo 'nu mārṣṭu tanvo yad viliṣṭam //
VSM, 8, 16.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 16.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam //
VSM, 11, 24.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
VSM, 12, 4.3 sāma te tanūr vāmadevyaṃ yajñāyajñiyaṃ pucchaṃ dhiṣṇyāḥ śaphāḥ /
VSM, 12, 32.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
VSM, 12, 42.2 pīyati tvo anu tvo gṛṇāti vandāruṣ ṭe tanvaṃ vande agne //
VSM, 12, 44.2 ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ //
VSM, 12, 84.2 oṣadhīḥ prācucyavur yat kiṃca tanvo rapaḥ //
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
VSM, 13, 47.2 mayuṃ paśuṃ medham agne juṣasva tena cinvānas tanvo niṣīda /
VSM, 13, 48.2 gauram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 49.3 gavayam āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 50.3 uṣṭram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 51.3 śarabham āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
VSM, 15, 7.4 uttamena tanūbhis tanūr jinva /
VSM, 15, 7.4 uttamena tanūbhis tanūr jinva /
Vārāhagṛhyasūtra
VārGS, 16, 1.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūm ṛtviye nādhamānām /
VārGS, 16, 1.6 prajāpate tanvaṃ me juṣasva tvaṣṭā vīraiḥ sahasāham indraḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 2, 3, 34.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
VārŚS, 1, 3, 1, 22.1 saṃ te tanvā tanvaḥ pṛcyantām ity avikṣārayan lepena parimārṣṭi //
VārŚS, 1, 3, 2, 21.1 yoktreṇa patnī saṃnahyate 'ntarvastram āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ tanūm /
VārŚS, 1, 3, 7, 20.10 daivībhyas tanūbhyaḥ svāhā /
VārŚS, 1, 4, 2, 8.5 ātmā vo astu saṃpriyaḥ saṃpriyās tanvo mama /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
VārŚS, 1, 5, 4, 29.2 tat tvaṃ bibhṛhi punar ā mamaitos tanvāham agne bibharāṇi nāma /
VārŚS, 1, 5, 4, 38.2 te bibhṛto mahase jīvase ca yathāyathaṃ nau tanvau jātavedaḥ /
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi yā te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
VārŚS, 1, 5, 5, 8.3 sa no mayobhūḥ pitur āviveśa śivas tokāya tanvo na edhi /
VārŚS, 1, 6, 2, 1.2 ghṛtenāgne tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt /
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 6, 4, 34.1 paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti //
VārŚS, 1, 6, 6, 11.2 ghṛtenāgne tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ /
VārŚS, 2, 2, 5, 7.8 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā /
VārŚS, 3, 2, 5, 20.5 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha sīṣadhātu /
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 2.1 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ tṛṇam aṅktvānupraharati //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 25, 7.4 agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti //
ĀpŚS, 6, 26, 1.2 śataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti gārhapatyam //
ĀpŚS, 6, 28, 11.1 yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 25, 5.1 yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 6.5 yā deveṣu tanvam airayanteti ca sūktaśeṣam //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 2, 2, 1, 14.1 sa etās tisras tanūr eṣu lokeṣu vinyadhatta /
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 7, 4, 11.1 rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti /
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 4, 6, 1, 1.6 sa ha sarvatanūr eva yajamāno 'muṣmiṃl loke sambhavati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 2, 6.10 sāma te tanūr vāmadevyam ity ātmā vai tanūḥ /
ŚBM, 6, 7, 2, 6.10 sāma te tanūr vāmadevyam ity ātmā vai tanūḥ /
ŚBM, 6, 7, 2, 6.11 ātmā te tanūr vāmadevyam ity etat /
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 10, 1, 3, 4.1 tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 3, 5.2 atha yā asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ /
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 4, 2, 18.3 sa pañcadaśāhno rūpāṇy apaśyad ātmanas tanvo muhūrtāṃl lokampṛṇāḥ pañcadaśaiva rātreḥ /
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 22, 15.2 chandāṃsy aṅgāni yajūṃṣi nāma sāma te tanūḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 4, 14.0 atha vai parimādo yan nakhāni dantās tanūr lomānīti //
Ṛgveda
ṚV, 1, 23, 21.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
ṚV, 1, 31, 9.2 tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe //
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 55, 8.1 aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe /
ṚV, 1, 55, 8.2 āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ //
ṚV, 1, 68, 8.1 icchanta reto mithas tanūṣu saṃ jānata svair dakṣair amūrāḥ //
ṚV, 1, 72, 3.2 nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ //
ṚV, 1, 72, 5.2 ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ //
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 85, 3.1 gomātaro yacchubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ /
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 89, 8.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ //
ṚV, 1, 89, 9.1 śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām /
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 123, 10.1 kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam /
ṚV, 1, 123, 11.1 susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam /
ṚV, 1, 124, 6.2 arepasā tanvā śāśadānā nārbhād īṣate na maho vibhātī //
ṚV, 1, 140, 6.2 ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ //
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 147, 2.2 pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne //
ṚV, 1, 147, 4.2 mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ //
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 165, 5.1 ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ /
ṚV, 1, 165, 11.2 indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ //
ṚV, 1, 165, 11.2 indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ //
ṚV, 1, 165, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 166, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 167, 11.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 168, 10.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 179, 1.2 mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ //
ṚV, 1, 181, 4.1 iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ /
ṚV, 1, 189, 6.1 vi gha tvāvāṁ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham /
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 2, 35, 13.2 so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa //
ṚV, 2, 36, 5.1 eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ /
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 2, 39, 4.2 śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān //
ṚV, 2, 39, 5.2 hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha //
ṚV, 2, 39, 6.2 nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme //
ṚV, 3, 1, 1.2 devāṁ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva //
ṚV, 3, 4, 6.1 ā bhandamāne uṣasā upāke uta smayete tanvā virūpe /
ṚV, 3, 15, 2.2 janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta //
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 3, 19, 5.2 sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu //
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 34, 1.2 brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe //
ṚV, 3, 41, 6.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 3, 48, 4.1 ugras turāṣāᄆ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 3, 53, 8.1 rūpaṃ rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanvam pari svām /
ṚV, 3, 53, 18.1 balaṃ dhehi tanūṣu no balam indrānaᄆutsu naḥ /
ṚV, 4, 2, 14.1 adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ /
ṚV, 4, 6, 6.2 na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ //
ṚV, 4, 10, 6.1 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 4, 16, 17.2 ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ //
ṚV, 4, 16, 20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ //
ṚV, 4, 18, 10.2 arīᄆhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam //
ṚV, 4, 24, 3.1 tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām /
ṚV, 4, 38, 7.1 uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye /
ṚV, 4, 51, 9.2 gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ //
ṚV, 4, 56, 6.1 punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ /
ṚV, 5, 4, 6.1 vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai /
ṚV, 5, 4, 9.2 agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām //
ṚV, 5, 15, 3.1 aṃhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya /
ṚV, 5, 34, 3.2 apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ //
ṚV, 5, 41, 17.2 atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 60, 4.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre /
ṚV, 5, 60, 4.2 śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu //
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo vā tanūnām /
ṚV, 5, 70, 3.2 turyāma dasyūn tanūbhiḥ //
ṚV, 5, 70, 4.1 mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ /
ṚV, 5, 80, 4.1 eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt /
ṚV, 5, 80, 5.1 eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt /
ṚV, 6, 9, 4.2 ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ //
ṚV, 6, 11, 2.2 pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām //
ṚV, 6, 18, 14.2 karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ //
ṚV, 6, 24, 7.2 vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā //
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 45, 27.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 6, 46, 4.2 asmākam bodhy avitā mahādhane tanūṣv apsu sūrye //
ṚV, 6, 46, 10.2 adha smā no maghavann indra girvaṇas tanūpā antamo bhava //
ṚV, 6, 46, 12.1 yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām /
ṚV, 6, 46, 12.2 adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ //
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 6, 49, 12.2 sa pispṛśati tanvi śrutasya stṛbhir na nākaṃ vacanasya vipaḥ //
ṚV, 6, 51, 7.2 viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa //
ṚV, 6, 66, 4.2 nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ //
ṚV, 6, 74, 3.1 somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam /
ṚV, 6, 74, 3.2 ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat //
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 6, 75, 12.1 ṛjīte pari vṛṅdhi no 'śmā bhavatu nas tanūḥ /
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 7, 8, 5.2 stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta //
ṚV, 7, 19, 2.1 tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye /
ṚV, 7, 19, 11.1 nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva /
ṚV, 7, 30, 2.1 havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau /
ṚV, 7, 34, 13.1 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 7, 57, 3.1 naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ /
ṚV, 7, 59, 7.1 sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan /
ṚV, 7, 66, 3.1 tā na stipā tanūpā varuṇa jaritṝṇām /
ṚV, 7, 72, 1.2 abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā //
ṚV, 7, 86, 2.1 uta svayā tanvā saṃ vade tat kadā nv antar varuṇe bhuvāni /
ṚV, 7, 86, 5.1 ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ /
ṚV, 7, 91, 4.1 yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ /
ṚV, 7, 95, 3.2 sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta //
ṚV, 7, 99, 1.1 paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti /
ṚV, 7, 101, 3.1 starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 7, 104, 17.1 pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā /
ṚV, 8, 3, 24.1 ātmā pitus tanūr vāsa ojodā abhyañjanam /
ṚV, 8, 9, 11.1 yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā /
ṚV, 8, 11, 10.2 svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva //
ṚV, 8, 17, 6.1 svāduṣ ṭe astu saṃsude madhumān tanve tava /
ṚV, 8, 20, 6.2 yatrā naro dediśate tanūṣv ā tvakṣāṃsi bāhvojasaḥ //
ṚV, 8, 20, 12.1 ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire /
ṚV, 8, 20, 26.1 viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata /
ṚV, 8, 39, 2.1 ny agne navyasā vacas tanūṣu śaṃsam eṣām /
ṚV, 8, 44, 12.1 agniḥ pratnena manmanā śumbhānas tanvaṃ svām /
ṚV, 8, 44, 15.1 yo agniṃ tanvo dame devam martaḥ saparyati /
ṚV, 8, 46, 15.1 dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam /
ṚV, 8, 48, 9.1 tvaṃ hi nas tanvaḥ soma gopā gātre gātre niṣasatthā nṛcakṣāḥ /
ṚV, 8, 68, 12.1 uru ṇas tanve tana uru kṣayāya nas kṛdhi /
ṚV, 8, 71, 13.2 agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām //
ṚV, 8, 79, 3.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
ṚV, 8, 86, 1.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 2.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 3.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 91, 6.1 asau ca yā na urvarād imāṃ tanvam mama /
ṚV, 8, 96, 10.2 girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat //
ṚV, 8, 96, 11.2 ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat //
ṚV, 8, 96, 15.1 adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ /
ṚV, 8, 100, 1.1 ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt /
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 70, 8.1 śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi /
ṚV, 9, 73, 2.2 madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan //
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
ṚV, 9, 96, 20.1 maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām /
ṚV, 10, 7, 6.2 yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta //
ṚV, 10, 7, 7.2 rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan //
ṚV, 10, 8, 3.2 asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta //
ṚV, 10, 8, 4.2 ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai //
ṚV, 10, 9, 7.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 11.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi //
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
ṚV, 10, 15, 14.2 tebhiḥ svarāḍ asunītim etāṃ yathāvaśaṃ tanvaṃ kalpayasva //
ṚV, 10, 28, 11.2 sima ukṣṇo 'vasṛṣṭāṁ adanti svayam balāni tanvaḥ śṛṇānāḥ //
ṚV, 10, 28, 12.1 ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ /
ṚV, 10, 34, 6.1 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ /
ṚV, 10, 46, 1.2 dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ //
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 51, 2.1 ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat /
ṚV, 10, 54, 3.2 yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ //
ṚV, 10, 56, 1.2 saṃveśane tanvaś cārur edhi priyo devānām parame janitre //
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 56, 4.2 sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ //
ṚV, 10, 56, 5.2 tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu //
ṚV, 10, 57, 6.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
ṚV, 10, 59, 5.2 rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva //
ṚV, 10, 59, 7.2 punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ //
ṚV, 10, 65, 2.1 indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā /
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ //
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 72, 8.1 aṣṭau putrāso aditer ye jātās tanvas pari /
ṚV, 10, 81, 5.2 śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ //
ṚV, 10, 83, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladeyāya mehi //
ṚV, 10, 85, 27.2 enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ //
ṚV, 10, 85, 30.1 aśrīrā tanūr bhavati ruśatī pāpayāmuyā /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.2 sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ //
ṚV, 10, 92, 2.2 aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate //
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 95, 9.2 tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḍayo dandaśānāḥ //
ṚV, 10, 98, 10.2 tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi //
ṚV, 10, 100, 10.2 tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 10.2 tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //
ṚV, 10, 107, 6.2 sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha //
ṚV, 10, 108, 6.1 asenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ /
ṚV, 10, 112, 3.1 haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṃ sparśayasva /
ṚV, 10, 116, 6.2 asmadryag vāvṛdhānaḥ sahobhir anibhṛṣṭas tanvaṃ vāvṛdhasva //
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 128, 3.2 daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ //
ṚV, 10, 128, 5.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
ṚV, 10, 132, 5.2 avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā //
ṚV, 10, 157, 2.1 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkᄆpāti //
ṚV, 10, 158, 4.1 cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ /
ṚV, 10, 169, 3.1 yā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda /
ṚV, 10, 183, 2.1 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām /
Ṛgvedakhilāni
ṚVKh, 1, 7, 3.1 eha yātaṃ tanvā śāśadānā madhūni naś cakamānā nu medhām /
ṚVKh, 1, 8, 1.2 svaśvaṃ dasrā ratham ā haveṣu tadā yutīr yeti rasan tanūnām //
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /
Mahābhārata
MBh, 13, 146, 4.1 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ /
Rāmāyaṇa
Rām, Bā, 16, 5.1 apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca /
Rām, Bā, 16, 6.1 kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca /
Saundarānanda
SaundĀ, 8, 49.1 athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te /
Śvetāśvataropaniṣad
ŚvetU, 3, 5.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
ŚvetU, 3, 5.2 tayā nas tanuvā śaṃtamayā giriśantābhicākaśīhi //
Amarakośa
AKośa, 2, 336.1 kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ /
Amaruśataka
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
Kūrmapurāṇa
KūPur, 1, 2, 95.2 ekasyaiva smṛtāstisrastanūḥ kāryavaśāt prabhoḥ //
Liṅgapurāṇa
LiPur, 1, 70, 123.2 akarotsa tanūmanyāṃ kalpādiṣu yathāpurā //
Matsyapurāṇa
MPur, 175, 46.2 dārayogaṃ vinā srakṣye putram ātmatanūruham //
Viṣṇupurāṇa
ViPur, 1, 4, 8.1 akarot sa tanūm anyāṃ kalpādiṣu yathā purā /
Viṣṇusmṛti
ViSmṛ, 86, 16.2 mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //
Śatakatraya
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 22.2 nūnaṃ bhṛtaṃ tadabhighāti rajas tamaś ca sattvena no varadayā tanuvā nirasya //
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 10, 4, 41.2 śraddhā dayā titikṣā ca kratavaśca harestanūḥ //
Garuḍapurāṇa
GarPur, 1, 4, 13.1 daṃṣṭūyoddharati jñātvā vārāhīm āsthitastanūm /
GarPur, 1, 4, 22.2 utsasarja tatastāṃ tu tamomātrātmikāṃ tanūm //
Kathāsaritsāgara
KSS, 5, 3, 61.1 tatastāsu tanūstyaktvā martyalokaṃ gatāsu saḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 30.1 tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi /
Skandapurāṇa
SkPur, 4, 18.1 śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ /
Haribhaktivilāsa
HBhVil, 5, 132.6 tato nijatanūm eva pūjāpīṭhaṃ prakalpayet /
HBhVil, 5, 230.2 taccheṣeṇārcanadravyajātāni svatanūm api //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 54.0 prajāpater vā eṣā priyā tanūr yad ajā //
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
KaṭhĀ, 2, 5-7, 70.0 pūṣā tveti vatsam upāvasṛjati satanūtvāya //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 21.1 prāṇasya tvā paraspāṃ cakṣuṣas tanvam pāhi /
KaṭhĀ, 3, 4, 268.0 etā vā etasya priyās tanvaḥ //
KaṭhĀ, 3, 4, 327.0 gharmasya tanvau bhavataḥ //
KaṭhĀ, 3, 4, 329.0 svayaiva tanvainaṃ samardhayati //
KaṭhĀ, 3, 4, 350.0 pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai //
Sātvatatantra
SātT, 1, 51.2 pātuṃ punar viśvam asau svakāryaṃ bheje tanūs taṃ praṇamāmi kṛṣṇam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 2, 3, 10.0 ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt //
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 4, 11, 8.2 sam indra naḥ saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
ŚāṅkhŚS, 4, 11, 8.4 anu no mārṣṭu tanvo yad viliṣṭam /
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //