Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
Atharvaprāyaścittāni
AVPr, 6, 1, 20.1 śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ /
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
Gopathabrāhmaṇa
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
Jaiminīyabrāhmaṇa
JB, 1, 177, 10.0 yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 11.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.2 taṃ mā kuru priyaṃ prajānāmadhipatiṃ paśūnām ariṣṭiṃ tanūnāmiti //
PārGS, 1, 18, 5.2 poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnāmiti savye //
Ṛgveda
ṚV, 1, 89, 9.1 śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām /
ṚV, 1, 179, 1.2 mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ //
ṚV, 2, 39, 4.2 śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān //
ṚV, 5, 4, 9.2 agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām //
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo vā tanūnām /
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 7, 34, 13.1 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām //
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
Ṛgvedakhilāni
ṚVKh, 1, 8, 1.2 svaśvaṃ dasrā ratham ā haveṣu tadā yutīr yeti rasan tanūnām //