Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 26.2 harṣeṇa kaścidvṛṣavannanarda kaścit prajajvāla tanūruhebhyaḥ //
Mahābhārata
MBh, 1, 94, 89.2 tasya tad vacanaṃ śrutvā samprahṛṣṭatanūruhaḥ /
MBh, 1, 104, 9.47 evam uktā tataḥ kuntī samprahṛṣṭatanūruhā /
MBh, 1, 123, 65.1 arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ /
MBh, 3, 106, 1.2 te taṃ dṛṣṭvā hayaṃ rājan samprahṛṣṭatanūruhāḥ /
MBh, 3, 146, 22.1 hriyamāṇaśramaḥ pitrā samprahṛṣṭatanūruhaḥ /
MBh, 3, 146, 63.1 sa bhīmasenas taṃ śrutvā samprahṛṣṭatanūruhaḥ /
MBh, 3, 149, 11.1 pratyuvāca tato bhīmaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 165, 3.1 athābravīt punar devaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 262, 11.2 ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ //
MBh, 4, 63, 22.2 tato virāṭo nṛpatiḥ samprahṛṣṭatanūruhaḥ /
MBh, 9, 55, 41.1 tataḥ sampūjitaḥ sarvaiḥ samprahṛṣṭatanūruhaḥ /
MBh, 12, 142, 1.3 dīrghakāloṣito rājaṃstatra citratanūruhaḥ //
MBh, 12, 327, 48.1 śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ /
Rāmāyaṇa
Rām, Ār, 40, 30.1 taṃ vai ruciradantauṣṭhaṃ rūpyadhātutanūruham /
Rām, Ār, 42, 19.2 iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ //
Rām, Ki, 66, 5.1 harīṇām utthito madhyāt samprahṛṣṭatanūruhaḥ /
Rām, Su, 44, 34.1 sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ /
Rām, Su, 56, 6.1 sa niyuktastatastena samprahṛṣṭatanūruhaḥ /
Rām, Yu, 113, 23.1 evam uktvā mahātejāḥ samprahṛṣṭatanūruhaḥ /
Amarakośa
AKośa, 2, 257.1 garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham /
AKośa, 2, 364.1 tanūruhaṃ roma loma tadvṛddhau śmaśru pummukhe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 8.1 valībhirācitaḥ śyāvaḥ śīryamāṇatanūruhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 144.1 māṃ ca pradakṣiṇīkṛtya savikāratanūruhaḥ /
BKŚS, 18, 627.2 praviśya tvarayāliṅgad aṅgais tuṅgatanūruham //
BKŚS, 20, 336.2 adrākṣaṃ vikasantīva tuṅgībhūtais tanūruhaiḥ //
BKŚS, 23, 66.1 māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ /
BKŚS, 28, 71.2 tanūruhavikāreṇa sāśruṇāliṅgitā balāt //
Daśakumāracarita
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
Kūrmapurāṇa
KūPur, 1, 32, 14.1 tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ /
Liṅgapurāṇa
LiPur, 1, 34, 30.2 tasmātsarvaprayatnena bhasmadigdhatanūruhāḥ //
LiPur, 1, 92, 119.1 taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā /
LiPur, 2, 5, 20.1 śubhalakṣaṇasampannaṃ cakrāṅkitatanūruham /
LiPur, 2, 55, 6.1 pṛṣṭaḥ kailāsaśikhare hṛṣṭapuṣṭatanūruhaḥ /
Matsyapurāṇa
MPur, 47, 126.1 etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ /
MPur, 139, 11.2 kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ //
MPur, 172, 21.1 balāhakāñjananibhaṃ balāhakatanūruham /
Suśrutasaṃhitā
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 33.1 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra /
BhāgPur, 11, 7, 58.2 śaktibhir durvibhāvyābhiḥ komalāṅgatanūruhāḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 56.1 tanūruhāṇi grahaṇe khātpatanti patatriṇām /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 19.2 tato dṛṣṭvā sa rājendraḥ samprahṛṣṭatanūruhaḥ //