Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 41, 4.1 ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān /
MBh, 1, 41, 4.2 taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam //
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 41, 17.2 asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā //
MBh, 1, 41, 21.9 kulatantur hi naḥ śiṣṭastvam evaikastapodhana //
MBh, 1, 41, 23.2 ete nastantavastāta kālena paribhakṣitāḥ //
MBh, 1, 97, 22.1 yathā te kulatantuśca dharmaśca na parābhavet /
MBh, 1, 103, 3.2 samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu //
MBh, 3, 31, 24.1 śakunis tantubaddho vā niyato 'yam anīśvaraḥ /
MBh, 5, 14, 9.2 bisatantupraviṣṭaṃ ca tatrāpaśyacchatakratum //
MBh, 5, 16, 12.2 aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum //
MBh, 5, 36, 57.1 tantavo 'pyāyatā nityaṃ tantavo bahulāḥ samāḥ /
MBh, 5, 36, 57.1 tantavo 'pyāyatā nityaṃ tantavo bahulāḥ samāḥ /
MBh, 5, 56, 41.2 te tān āvārayiṣyanti aiṇeyān iva tantunā //
MBh, 6, 41, 93.2 tvayi piṇḍaśca tantuśca dhṛtarāṣṭrasya dṛśyate //
MBh, 8, 48, 10.2 sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā //
MBh, 12, 47, 13.1 yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati /
MBh, 12, 136, 107.1 chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ /
MBh, 12, 136, 107.1 chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ /
MBh, 12, 136, 115.1 tataścicheda taṃ tantuṃ mārjārasya sa mūṣakaḥ /
MBh, 12, 187, 48.2 ūrṇanābhir yathā sraṣṭā vijñeyāstantuvad guṇāḥ //
MBh, 12, 210, 33.1 bisatantur yathaivāyam antaḥsthaḥ sarvato bise /
MBh, 12, 210, 33.2 tṛṣṇātantur anādyantastathā dehagataḥ sadā //
MBh, 12, 212, 47.1 yathorṇanābhiḥ parivartamānas tantukṣaye tiṣṭhati pātyamānaḥ /
MBh, 12, 233, 16.2 navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare //
MBh, 12, 241, 2.2 ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān //
MBh, 12, 253, 21.2 kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ //
MBh, 12, 287, 31.1 yathā bhārāvasaktā hi naur mahāmbhasi tantunā /
MBh, 12, 290, 70.2 padmatantuvad āviśya pravahan viṣayānnṛpa //
MBh, 12, 292, 4.2 sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ //
MBh, 12, 316, 28.1 saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ /
MBh, 13, 48, 6.1 sarvān upāyān api sampradhārya samuddharet svasya kulasya tantum /