Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Meghadūta
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gorakṣaśataka
Haribhaktivilāsa
Nāḍīparīkṣā
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 1.0 niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām //
Aitareyabrāhmaṇa
AB, 3, 11, 18.0 yo yajñasya prasādhanas tantur deveṣv ātataḥ tam āhutaṃ naśīmahīti //
AB, 3, 11, 19.0 prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
Atharvaprāyaścittāni
AVPr, 1, 3, 21.0 iti gārhapatyād adhy āhavanīya udatantuṃ niṣiñcan iyāt //
AVPr, 1, 3, 22.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
AVPr, 1, 3, 23.1 tanvaṃs tantur upa sedur agne tvaṃ pathā rajasi devayānaḥ /
AVPr, 6, 2, 14.2 achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā //
AVPr, 6, 5, 7.2 tantuṃ tanvan /
Atharvaveda (Paippalāda)
AVP, 5, 28, 1.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan //
AVP, 10, 11, 9.1 yo me tantuṃ yo me prajāṃ cakṣuḥ śrotraṃ jighāṃsati /
AVP, 12, 9, 10.1 vaśām askandad ṛṣabhas tiṣṭhantīm adhi tantuṣu /
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 5.1 pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam /
AVŚ, 6, 122, 1.2 asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema //
AVŚ, 6, 122, 2.1 tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena /
AVŚ, 9, 4, 1.2 bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyas tantum ātān //
AVŚ, 9, 9, 6.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
AVŚ, 10, 2, 17.1 ko asmin reto ny adadhāt tantur ā tāyatām iti /
AVŚ, 10, 7, 42.2 prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam //
AVŚ, 12, 3, 52.2 samānaṃ tantum abhisaṃvasānau tasmint sarvaṃ śamalaṃ sādayāthaḥ //
AVŚ, 13, 1, 6.1 rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna /
AVŚ, 13, 1, 60.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
AVŚ, 13, 3, 19.2 ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā /
AVŚ, 13, 3, 20.1 samyañcaṃ tantuṃ pradiśo 'nu sarvā antar gāyatryām amṛtasya garbhe /
AVŚ, 14, 2, 51.1 ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ /
AVŚ, 15, 3, 6.0 ṛcaḥ prāñcas tantavo yajūṃṣi tiryañcaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 29.3 etad brāhmaṇa te paṇyaṃ tantuś cārajanīkṛta iti //
BaudhDhS, 2, 3, 36.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
BaudhDhS, 2, 3, 36.2 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 4.2 navyaṃ navyaṃ tantum ātanvate divi samudre antaḥ kavayaḥ sudītayaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 3.0 vāṇaṃ ca śatatantum āghāṭīḥ piñcholāḥ karkarīkā iti tad u patnayaḥ //
BaudhŚS, 16, 21, 7.0 ādatte vāṇaṃ śatatantum //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 8, 20.0 vāsasas tantūn //
Gopathabrāhmaṇa
GB, 1, 1, 12, 7.0 sa etaṃ trivṛtaṃ saptatantum ekaviṃśatisaṃsthaṃ yajñam apaśyat //
GB, 1, 1, 12, 9.0 agnir yajñaṃ trivṛtaṃ saptatantum iti //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 2, 2, 13, 27.0 tantur asi prajābhyas tveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 4.1 tasya tantumācchidya mukhavātena pradhvaṃsayet //
HirGS, 1, 26, 10.2 tantuṃ tanvan /
HirGS, 1, 26, 10.4 trayastriṃśat tantavaḥ /
Kauśikasūtra
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 15, 2.1 manāyai tantuṃ prathamaṃ paśyed anyā atanvata /
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
Khādiragṛhyasūtra
KhādGS, 3, 5, 28.0 sūtratantūn karṣūṣu nidadhyādyathāpiṇḍam etadva iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
Kāṭhakasaṃhitā
KS, 7, 9, 39.0 acchinno daivyas tantur mā manuṣyaś chedīti //
KS, 7, 9, 60.0 jyotiṣe tantava āśiṣam āśāsa iti //
KS, 13, 12, 81.0 tantuṃ tataṃ rajaso bhānum anvihīti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 2, 33.0 asā anu mā tanvachinno divyas tantuḥ //
MS, 1, 4, 2, 36.0 jyotiṣe tantave tvā //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 5, 11, 51.0 jyotiṣe tantave tvety antarāgnī upaviśya vadet //
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 8, 9, 52.0 etāvanto vai yajñasya tantavaḥ //
MS, 1, 8, 9, 56.0 etaddha sma vā āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti //
MS, 1, 9, 1, 42.0 mā devānāṃ tantuś chedi mā manuṣyāṇām //
MS, 2, 8, 8, 12.0 tantunā prajābhyaḥ prajā jinva //
MS, 2, 12, 4, 7.2 punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam //
MS, 2, 13, 22, 1.2 pratnaṃ sadhastham anupaśyamānā ā tantum agnir divyaṃ tatāna //
MS, 2, 13, 22, 2.1 tvaṃ tantur uta setur agne tvaṃ panthā bhavasi devayānaḥ /
MS, 3, 11, 1, 6.2 peśasvatī tantunā saṃvayantī devānāṃ devaṃ yajataḥ surukme //
MS, 3, 11, 1, 8.2 acchinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 1.0 tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 13.3 yāś ca devīs tantūn abhito tatantha /
Taittirīyasaṃhitā
TS, 1, 5, 6, 35.1 tām āśiṣam āśāse tantave jyotiṣmatīm //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 7, 6, 60.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti //
TS, 3, 4, 2, 4.2 tantuṃ tanvan rajaso bhānum anvihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
TS, 3, 4, 3, 6.7 tantuṃ tanvan rajaso bhānum anvihīty āha /
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 6, 1, 4, 76.0 acchinnaṃ tantum pṛthivyā anugeṣam ity āha //
Taittirīyopaniṣad
TU, 1, 11, 1.5 ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
Vaitānasūtra
VaitS, 2, 6, 17.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan /
VaitS, 4, 1, 1.2 ukthye maitrāvaruṇādibhyaḥ prasauti tantur asi prajābhyas tvā prajāṃ jinva /
Vasiṣṭhadharmasūtra
VasDhS, 17, 9.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
VasDhS, 17, 9.2 janayituḥ putro bhavati saṃparāye moghaṃ vettā kurute tantum etam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
VSM, 15, 7.1 tantunā rāyaspoṣeṇa rāyaspoṣaṃ jinva /
Vārāhagṛhyasūtra
VārGS, 1, 31.4 trayastriṃśat tantavaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 3, 7, 20.22 trayastriṃśat tantavaḥ /
VārŚS, 1, 5, 1, 10.1 purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 5, 4, 30.3 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
VārŚS, 3, 2, 5, 25.1 vāṇaṃ śatatantuṃ mauñjibhir granthibhir adhvaryur udgātre prayacchati //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.6 apramattā rakṣatha tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
ĀpDhS, 2, 13, 6.7 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 2.2 putrasya nāma gṛhṇāti tām āśiṣam āśāse tantava ity ajātasya /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 16, 11, 12.6 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasvaḥ /
ĀpŚS, 19, 17, 12.1 tantuṃ tanvann iti vapāṃ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
Ṛgveda
ṚV, 1, 142, 1.2 tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe //
ṚV, 1, 159, 4.2 navyaṃ navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ //
ṚV, 1, 164, 5.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
ṚV, 2, 3, 6.2 tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī //
ṚV, 2, 28, 5.2 mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ //
ṚV, 4, 13, 4.1 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma /
ṚV, 6, 9, 2.1 nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ /
ṚV, 6, 9, 3.1 sa it tantuṃ sa vi jānāty otuṃ sa vaktvāny ṛtuthā vadāti /
ṚV, 8, 13, 14.2 tantuṃ tanuṣva pūrvyaṃ yathā vide //
ṚV, 9, 22, 6.1 tantuṃ tanvānam uttamam anu pravata āśata /
ṚV, 9, 22, 7.2 tataṃ tantum acikradaḥ //
ṚV, 9, 69, 6.2 tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃcana //
ṚV, 9, 73, 9.1 ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā /
ṚV, 9, 83, 2.1 tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran /
ṚV, 9, 86, 32.1 sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānas trivṛtaṃ yathā vide /
ṚV, 10, 5, 3.2 viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ //
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 52, 4.2 agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum //
ṚV, 10, 53, 6.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
ṚV, 10, 56, 6.2 svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam //
ṚV, 10, 57, 2.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
ṚV, 10, 69, 7.1 dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā /
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
ṚV, 10, 130, 1.1 yo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ /
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 172, 3.1 pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 11, 97.1 śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikam khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca //
Carakasaṃhitā
Ca, Nid., 4, 22.1 tantubaddhamivālālaṃ picchilaṃ yaḥ pramehati /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Mahābhārata
MBh, 1, 41, 4.1 ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān /
MBh, 1, 41, 4.2 taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam //
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 41, 17.2 asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā //
MBh, 1, 41, 21.9 kulatantur hi naḥ śiṣṭastvam evaikastapodhana //
MBh, 1, 41, 23.2 ete nastantavastāta kālena paribhakṣitāḥ //
MBh, 1, 97, 22.1 yathā te kulatantuśca dharmaśca na parābhavet /
MBh, 1, 103, 3.2 samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu //
MBh, 3, 31, 24.1 śakunis tantubaddho vā niyato 'yam anīśvaraḥ /
MBh, 5, 14, 9.2 bisatantupraviṣṭaṃ ca tatrāpaśyacchatakratum //
MBh, 5, 16, 12.2 aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum //
MBh, 5, 36, 57.1 tantavo 'pyāyatā nityaṃ tantavo bahulāḥ samāḥ /
MBh, 5, 36, 57.1 tantavo 'pyāyatā nityaṃ tantavo bahulāḥ samāḥ /
MBh, 5, 56, 41.2 te tān āvārayiṣyanti aiṇeyān iva tantunā //
MBh, 6, 41, 93.2 tvayi piṇḍaśca tantuśca dhṛtarāṣṭrasya dṛśyate //
MBh, 8, 48, 10.2 sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā //
MBh, 12, 47, 13.1 yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati /
MBh, 12, 136, 107.1 chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ /
MBh, 12, 136, 107.1 chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ /
MBh, 12, 136, 115.1 tataścicheda taṃ tantuṃ mārjārasya sa mūṣakaḥ /
MBh, 12, 187, 48.2 ūrṇanābhir yathā sraṣṭā vijñeyāstantuvad guṇāḥ //
MBh, 12, 210, 33.1 bisatantur yathaivāyam antaḥsthaḥ sarvato bise /
MBh, 12, 210, 33.2 tṛṣṇātantur anādyantastathā dehagataḥ sadā //
MBh, 12, 212, 47.1 yathorṇanābhiḥ parivartamānas tantukṣaye tiṣṭhati pātyamānaḥ /
MBh, 12, 233, 16.2 navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare //
MBh, 12, 241, 2.2 ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān //
MBh, 12, 253, 21.2 kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ //
MBh, 12, 287, 31.1 yathā bhārāvasaktā hi naur mahāmbhasi tantunā /
MBh, 12, 290, 70.2 padmatantuvad āviśya pravahan viṣayānnṛpa //
MBh, 12, 292, 4.2 sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ //
MBh, 12, 316, 28.1 saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ /
MBh, 13, 48, 6.1 sarvān upāyān api sampradhārya samuddharet svasya kulasya tantum /
Manusmṛti
ManuS, 9, 199.2 teṣām utpannatantūnām apatyaṃ dāyam arhati //
Nyāyasūtra
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
Rāmāyaṇa
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 10.1 yas tūrṇanābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 8.1 lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam /
AHS, Sū., 7, 6.1 phenordhvarājisīmantatantubudbudasambhavaḥ /
AHS, Sū., 7, 11.1 dhyāmamaṇḍalatā vastre śadanaṃ tantupakṣmaṇām /
AHS, Nidānasthāna, 5, 34.2 kaphāt snigdhaṃ ghanaṃ śītaṃ śleṣmatantugavākṣitam //
AHS, Nidānasthāna, 10, 13.2 lālātantuyutaṃ mūtraṃ lālāmehena picchilam //
AHS, Nidānasthāna, 11, 32.1 rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ /
AHS, Cikitsitasthāna, 13, 49.2 aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 13.1 uktā ca nanu bālāsi mṛṇālītantukomalā /
BKŚS, 17, 131.1 udaraṃ dṛṣṭam etasyā lūtātantunirantaram /
BKŚS, 17, 139.1 lūtātantutataṃ cāyaṃ vīṇākarparam āha yat /
BKŚS, 17, 140.2 tantucakraṃ bhayodbhrāntalūtāmaṇḍalasaṃkulam //
BKŚS, 20, 186.1 taiś ca grathitavān asmi kadalīpaṭutantubhiḥ /
BKŚS, 28, 84.2 svahastavilatair yatnān mṛṇālītantusūtrakaiḥ //
BKŚS, 28, 85.2 mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam //
BKŚS, 28, 88.1 yat punar mekhalā baddhā niḥsarair bisatantubhiḥ /
Daśakumāracarita
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 29.2 bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 572.1 ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana /
KātySmṛ, 1, 847.2 bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ /
Laṅkāvatārasūtra
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
Liṅgapurāṇa
LiPur, 1, 41, 23.1 mṛṇālatantubhāgaikaśatabhāge vyavasthitam /
LiPur, 2, 21, 74.1 sakūrcena savastreṇa tantunā veṣṭitena ca /
LiPur, 2, 27, 44.1 yavamātrāntaraṃ samyak tantunā veṣṭayeddhi vai /
Meghadūta
Megh, Uttarameghaḥ, 9.1 yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.20 yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 14.2, 1.5 yathā yatraiva tantavas tatraiva paṭaḥ /
SKBh zu SāṃKār, 14.2, 1.6 anye tantavo 'nyaḥ paṭo na /
SKBh zu SāṃKār, 14.2, 1.13 tathā kṛṣṇebhyas tantubhyaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.16 kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.19 dharmaś ca paṭas tantūnām /
STKau zu SāṃKār, 9.2, 2.21 upādānopādeyabhāvācca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.23 upādānopādeyabhāvaśca tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.25 itaśca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.31 itaśca tantubhyaḥ paṭo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 9.2, 2.43 evaṃ ca tantuṣu paṭa iti vyapadeśo yatheha vane tilakā ityupapannaḥ /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.55 tasmād āvirbhūtapaṭabhāvās tantavaḥ kriyanta iti riktaṃ vacaḥ /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
Sūryaśataka
SūryaŚ, 1, 4.1 prabhraśyatyuttarīyatviṣi tamasi samudvīkṣya vītāvṛtīnprāgjantūṃstantūn yathā yānatanu vitanute tigmarocirmarīcīn /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 13.1, 1.0 janiṣyamāṇe'pi kārye tantvādīnāṃ paraspareṇa saṃyogādasya paṭaṃ prati teṣu kāraṇabuddhirutpadyate //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
Viṣṇupurāṇa
ViPur, 6, 5, 53.2 tantukāraṇapakṣmaughair āste kārpāsabījavat //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 3, 42.1, 3.1 laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati //
Śatakatraya
ŚTr, 1, 6.1 vyālaṃ bālamṛṇālatantubhir asau roddhuṃ samujjṛmbhate chettuṃ vajramaṇiṃ śirīṣakusumaprāntena saṃnahyati /
ŚTr, 1, 17.2 abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatantur vāraṇaṃ vāraṇānām //
Amaraughaśāsana
AmarŚās, 1, 62.1 ūrṇātantunibhākārā gatā sā nābhimaṇḍalam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 5.1 tantumātro bhaved eva paṭo yadvad vicāritaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 14.2 svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave //
BhāgPur, 1, 12, 16.2 eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha //
BhāgPur, 2, 3, 8.1 dharmārtha uttamaślokaṃ tantuḥ tanvan pitṝn yajet /
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 4, 24, 37.2 namo hiraṇyavīryāya cāturhotrāya tantave //
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
BhāgPur, 11, 21, 12.1 dhānyadārvasthitantūnāṃ rasataijasacarmaṇām /
Bhāratamañjarī
BhāMañj, 1, 94.1 tvadbrahmacaryavicchinnapuṇyasaṃtānatantavaḥ /
BhāMañj, 13, 541.1 svārthamuddiśya lambante ye kṣaṇaṃ prītitantubhiḥ /
BhāMañj, 13, 838.1 tṛṣṇātantur anādyanto bisānāmiva dehinām /
BhāMañj, 13, 994.2 akṣīṇavāsanātanturbhinno 'pi na vimucyate //
BhāMañj, 13, 1138.2 chidyate vāsanātanturiti cintayatā satām //
BhāMañj, 14, 64.2 tṛṣṇātantur visasyeva śuṣyato na tu śuṣyati //
Garuḍapurāṇa
GarPur, 1, 42, 5.2 dhūpayedīśamantreṇa tantudevā iti smṛtāḥ //
GarPur, 1, 42, 6.2 ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ //
GarPur, 1, 43, 12.1 vighneśo viṣṇurityete sthitāstantuṣu devatāḥ /
GarPur, 1, 43, 41.2 tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara //
GarPur, 1, 159, 25.2 lālātantuyutaṃ mūtraṃ lālāmehena picchilam //
Hitopadeśa
Hitop, 1, 96.3 bhaṅge'pi hi mṛṇālānām anubadhnanti tantavaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 3.2 tenopādānam apyasti na paṭas tantubhir vinā //
MṛgT, Vidyāpāda, 9, 7.1 paṭastantugaṇāddṛṣṭaḥ sarvam ekam anekataḥ /
MṛgT, Vidyāpāda, 9, 14.1 tantvādikārakādānaṃ paṭāsattve paṭārthinaḥ /
MṛgT, Vidyāpāda, 9, 20.2 tena tantugatākāraṃ paṭākārāvarodhakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 3.0 nahi utpattimatām upādānakāraṇaṃ vinotpattir dṛṣṭā yathā paṭādes tantvādyabhāve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 1.0 bahubhyo'pi hi tantubhyaḥ paṭasyaikasyotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ abhiprāyārtham rasasaṃcārād vividhavarṇam svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 260.2 trivṛdūrdhvavṛtaṃ kāryaṃ tantutrayamadhovṛtam //
Rasamañjarī
RMañj, 9, 3.1 kṛkalāsasya pucchāgraṃ mudrikā protatantubhiḥ /
Rasaratnākara
RRĀ, R.kh., 10, 69.1 tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat /
Rasendracintāmaṇi
RCint, 8, 225.2 tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
Rājanighaṇṭu
RājNigh, Kar., 188.2 bisaṃ ca padmatantuś ca bisinī nalinīruham //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 15.0 yathā tantavaḥ paṭasya //
SarvSund zu AHS, Sū., 9, 1.2, 65.0 tatra kāraṇaguṇapūrvakaṃ tāvadyathā tantuśvetatvapūrvakaṃ paṭe śvetatvaṃ dṛṣṭam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 12.0 tantavaḥ sūtrāṇi yathā tān //
Tantrāloka
TĀ, 7, 67.2 śrīsvacchande 'ta evoktaṃ yathā parṇaṃ svatantubhiḥ //
TĀ, 16, 25.1 mūlānusandhānabalāt prāṇatantūmbhane sati /
Ānandakanda
ĀK, 1, 15, 357.1 tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate /
ĀK, 1, 15, 357.3 ayaṃ tantubandhanamantraḥ /
ĀK, 1, 15, 367.1 kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak /
Āryāsaptaśatī
Āsapt, 2, 210.2 lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ //
Āsapt, 2, 664.1 harati hṛdayaṃ śalākānihito 'ñjanatantur eṣa sakhi mugdhe /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 6.0 atikṣīṇā ceti bisatantuvat atiśītā ceti himasparśavat //
Dhanurveda
DhanV, 1, 31.1 sārddhapañcamahastantu śreṣṭhaṃ cāpaṃ prakīrtitam /
DhanV, 1, 47.2 dhanuḥpramāṇaṃ niḥsandhiḥ kāryastriguṇatantubhiḥ //
DhanV, 1, 50.2 vilomatanturūpeṇa kuryādvā guṇamuttamam //
DhanV, 1, 53.1 vṛttārkasūtratantūnāṃ hastā aṣṭādaśāḥ smṛtāḥ /
DhanV, 1, 108.1 yojyā dṛḍhāścatuḥsaṃkhyāḥ saṃnaddhāḥ snāyuḥ tantubhiḥ /
Gorakṣaśataka
GorŚ, 1, 23.1 tantunā maṇivat proto yatra kandaḥ suṣumṇayā /
GorŚ, 1, 49.1 prasphuradbhujagākārā padmatantunibhā śubhā /
Haribhaktivilāsa
HBhVil, 2, 28.2 sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 45.2 nāḍī tantusamā mandā śītalā śleṣmadoṣajā //
Nāḍīparīkṣā, 1, 49.2 sammūrchanādyair jaṭharāgnimāndyānnāḍī vahettantucalā ca jantoḥ //
Nāḍīparīkṣā, 1, 50.2 nāḍī tantusamā mandā śītalā śītadoṣajā //
Nāḍīparīkṣā, 1, 71.2 tantumandopariṣṭāttu hyadhastādvakratāṃ gatā //
Nāḍīparīkṣā, 1, 77.1 kampate spandate tantuvatpunaścāṅguliṃ spṛśet /
Nāḍīparīkṣā, 1, 80.2 tantumandā vahennāḍī trirātraṃ na sa jīvati //
Sātvatatantra
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 73.1 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 36.6 yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ /
Tarkasaṃgraha, 1, 36.8 yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya /
Tarkasaṃgraha, 1, 36.8 yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 330.2 tṛṇāgreṇāmbhasi kṣiptam adho galati tantuvat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 15.0 tantuṃ tanvann ity uttareṇa gārhapatyam ā barhiṣaḥ stīrtvā //
ŚāṅkhŚS, 2, 6, 13.0 tantuṃ tanvann ity antarā śvāpade gate //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //