Occurrences

Laṅkāvatārasūtra
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Mṛgendraṭīkā

Laṅkāvatārasūtra
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 14.2, 1.13 tathā kṛṣṇebhyas tantubhyaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.16 kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.31 itaśca tantubhyaḥ paṭo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 1.0 bahubhyo'pi hi tantubhyaḥ paṭasyaikasyotpattir dṛṣṭā //