Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā

Aitareyabrāhmaṇa
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 1, 9.0 so 'gnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 8, 8.0 so 'gnaye tantumate pathikṛte vratabhṛte puroḍāśaṃ nirvaped ekakapālaṃ saptakapālaṃ navakapālam //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 9.2 tisras tantumatīr hutvā catasro vāruṇīr japet //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 20, 13.0 ekādaśīprabhṛti tisraś ca tantumatīḥ //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 10.1 tisras tantumatīr juhoti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 4, 2.0 agnaye vaiśvānarāya svāhāgnaye tantumate svāheti //
Carakasaṃhitā
Ca, Sū., 24, 21.1 īṣatpāṇḍu kaphādduṣṭaṃ picchilaṃ tantumadghanam /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 41.1 kaphāt snigdham asṛk pāṇḍu tantumat picchilaṃ ghanam /
AHS, Śār., 5, 83.1 tantumān makṣikākrānto rājīmāṃścandrakair yutaḥ /
AHS, Nidānasthāna, 8, 9.2 picchilaṃ tantumacchvetaṃ snigdham āmaṃ kaphānvitam //
AHS, Kalpasiddhisthāna, 6, 19.1 lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca /