Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 9.1 tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ /
BhāgPur, 1, 9, 17.1 tasmādidaṃ daivatantraṃ vyavasya bharatarṣabha /
BhāgPur, 2, 6, 25.2 devatānukramaḥ kalpaḥ saṅkalpastantram eva ca //
BhāgPur, 3, 1, 44.2 nanv anyathā ko 'rhati dehayogaṃ paro guṇānām uta karmatantram //
BhāgPur, 3, 5, 47.2 sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te //
BhāgPur, 3, 7, 30.2 naiṣkarmyasya ca sāṃkhyasya tantraṃ vā bhagavatsmṛtam //
BhāgPur, 3, 8, 12.2 kālākhyayāsāditakarmatantro lokān apītān dadṛśe svadehe //
BhāgPur, 3, 12, 35.1 cāturhotraṃ karmatantram upavedanayaiḥ saha /
BhāgPur, 3, 30, 9.1 gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ /
BhāgPur, 4, 2, 22.2 karmatantraṃ vitanute vedavādavipannadhīḥ //
BhāgPur, 4, 24, 62.2 bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 11, 2, 19.2 karmatantrapraṇetāra ekāśītir dvijātayaḥ //
BhāgPur, 11, 3, 47.2 vidhinopacared devaṃ tantroktena ca keśavam //
BhāgPur, 11, 5, 28.2 yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa //
BhāgPur, 11, 5, 31.2 nānātantravidhānena kalāv api tathā śṛṇu //