Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 7.1 tadyathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti //
Su, Sū., 1, 7.1 tadyathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti //
Su, Sū., 1, 7.1 tadyathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti //
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 1, 8.8 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca /
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 1, 40.1 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //
Su, Sū., 4, 9.2 śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 12.3 vistareṇottare tantre sarvābādhāś ca vakṣyate //
Su, Sū., 34, 14.1 svatantrakuśalo 'nyeṣu śāstrārtheṣvabahiṣkṛtaḥ /
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Śār., 8, 23.1 sirāvyadhaścikitsārdhaṃ śalyatantre prakīrtitaḥ /
Su, Cik., 8, 8.2 tatrādhigatatantro 'pi bhiṣaṅmuhyed asaṃśayam //
Su, Utt., 1, 4.1 idānīṃ tat pravakṣyāmi tantramuttaramuttamam /
Su, Utt., 1, 5.1 śālākyatantrābhihitā videhādhipakīrtitāḥ /
Su, Utt., 1, 8.2 mahatastasya tantrasya durgādhasyāmbudheriva //
Su, Utt., 41, 6.2 ekādaśānāmekasmin sāṃnidhyāt tantrayuktitaḥ //
Su, Utt., 65, 3.1 dvātriṃśattantrayuktayo bhavanti śāstre /
Su, Utt., 65, 4.1 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca //
Su, Utt., 65, 5.3 svavākyasiddhirapi ca kriyate tantrayuktitaḥ //
Su, Utt., 65, 7.2 prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ //
Su, Utt., 65, 33.1 tantre 'tiśayopavarṇanaṃ vyākhyānam /
Su, Utt., 65, 33.2 yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā //
Su, Utt., 65, 42.1 dvātriṃśadyuktayo hyetāstantrasāragaveṣaṇe /
Su, Utt., 66, 15.2 evam etad aśeṣeṇa tantram uttaram ṛddhimat //