Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 141.1 aṅkam āropitāyāṃ ca tantryo yasyām anāhatāḥ /
BKŚS, 10, 130.2 ramāmahe sukhaṃ kāntair veṇutantrīrutair iti //
BKŚS, 10, 238.2 tantrīṇāṃ varṇatantrīva madhurā padmadevikā //
BKŚS, 10, 238.2 tantrīṇāṃ varṇatantrīva madhurā padmadevikā //
BKŚS, 17, 21.2 catasraḥ pañca vā tantryaś chinnāś caḍ iti visvarāḥ //
BKŚS, 17, 22.1 athokto dattakas tena tantrīvartakasaṃgraham /
BKŚS, 17, 23.1 ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam /
BKŚS, 17, 37.2 vyavasthāpayituṃ tantrīḥ karaśākhābhir aspṛśam //
BKŚS, 17, 131.2 jaḍatāṃ gamitā yena paṭutantrīparaṃparā //
BKŚS, 17, 134.1 tantrīkiṇakaṭhorāgrā viśīrṇakarajātatāḥ /
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 17, 146.2 tantrībandhā yathāsthānam asaran dhaivatādikam //
BKŚS, 17, 147.1 tatas tantrīṣu gāndhāre jṛmbhamānāsu mantharam /
BKŚS, 18, 39.1 kvacid vasantarāgaṃ ca veṇutantrīrutānvitam /
BKŚS, 22, 7.1 atha kāvyakathāpānatantrīgītadurodaraiḥ /
BKŚS, 24, 58.2 vyavasthāpayituṃ tantrīr ārabhe durvyavasthitāḥ //
BKŚS, 24, 60.1 tantrīṣu karaśākhāgraiḥ parāmṛṣṭāsu te tataḥ /