Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Gūḍhārthadīpikā
Janmamaraṇavicāra
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 6, 5, 11.0 nārāśaṃsād unnetād upadasyerann ayaṃ no agnir adhyakṣa iti dvābhyāṃ //
Atharvaveda (Paippalāda)
AVP, 1, 22, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVP, 4, 30, 1.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata prācyā diśo 'gninā rājñādhyakṣeṇa /
AVP, 4, 30, 9.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata sarvābhyo digbhya īśānena rājñādhyakṣeṇa /
AVP, 5, 4, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVP, 5, 26, 7.2 tvaṣṭā me adhyakṣaḥ pūṣā te 'rātiṃ ghnantu sarvadā //
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVŚ, 5, 3, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVŚ, 9, 2, 7.1 adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva /
AVŚ, 10, 1, 6.1 pratīcīna āṅgiraso 'dhyakṣo naḥ purohitaḥ /
Kauśikasūtra
KauśS, 11, 10, 13.2 ayaṃ no agnir adhyakṣo 'yaṃ no vasuvittamaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.20 indrāyādhyakṣāya /
MS, 1, 4, 1, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
MS, 2, 2, 5, 30.0 yo vai vāco 'dhyakṣaḥ sa vācaspatiḥ //
Taittirīyasaṃhitā
TS, 6, 1, 7, 56.0 indrāyādhyakṣāyety āha //
TS, 6, 1, 7, 57.0 indram evāsyā adhyakṣaṃ karoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
Ṛgveda
ṚV, 8, 43, 24.1 viśāṃ rājānam adbhutam adhyakṣaṃ dharmaṇām imam /
ṚV, 10, 88, 13.2 nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣam bṛhantam //
ṚV, 10, 128, 1.2 mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 1.1 pañcasaṃvatsaramayaṃ yugādhyakṣaṃ prajāpatim /
Arthaśāstra
ArthaŚ, 1, 5, 8.1 vṛttopanayanastrayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍanītiṃ vaktṛprayoktṛbhyaḥ //
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 19, 11.1 caturthe hiraṇyapratigraham adhyakṣāṃśca kurvīta //
ArthaŚ, 1, 20, 12.1 purastād alaṅkārabhūmir mantrabhūmir upasthānaṃ kumārādhyakṣasthānaṃ ca //
ArthaŚ, 2, 1, 7.1 ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni //
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 7, 1.1 akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet //
ArthaŚ, 2, 7, 4.1 uttamamadhyamāvareṣu ca karmasu tajjātikam adhyakṣaṃ kuryāt sāmudayikeṣvavakᄆptikam vyayam upahatya rājā nānutapyeta //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 7, 41.2 mahopakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet //
ArthaŚ, 2, 9, 1.1 amātyasampadopetāḥ sarvādhyakṣāḥ śaktitaḥ karmasu niyojyāḥ //
ArthaŚ, 2, 9, 28.1 tasmād asyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ //
ArthaŚ, 2, 9, 28.1 tasmād asyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ //
ArthaŚ, 2, 9, 29.1 uttarādhyakṣā hastyaśvarathārohāḥ //
ArthaŚ, 2, 11, 1.1 kośādhyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā tajjātakaraṇādhiṣṭhitaḥ pratigṛhṇīyāt //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 12, 28.1 lavaṇādhyakṣaḥ pākamuktaṃ lavaṇabhāgaṃ prakrayaṃ ca yathākālaṃ saṃgṛhṇīyād vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca //
ArthaŚ, 2, 13, 1.1 suvarṇādhyakṣaḥ suvarṇarajatakarmāntānām asambandhāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet //
ArthaŚ, 2, 13, 28.1 tulāpratimānaṃ pautavādhyakṣe vakṣyāmaḥ //
ArthaŚ, 2, 15, 1.1 koṣṭhāgārādhyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopasthānāny upalabhet //
ArthaŚ, 2, 15, 2.1 sītādhyakṣopanītaḥ sasyavarṇakaḥ sītā //
ArthaŚ, 2, 15, 12.1 dhānyasnehakṣāralavaṇānāṃ dhānyakalpaṃ sītādhyakṣe vakṣyāmaḥ //
ArthaŚ, 2, 15, 50.1 hastyaśvayos tadadhyakṣe vidhāpramāṇaṃ vakṣyāmaḥ //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 2, 17, 1.1 kupyādhyakṣo dravyavanapālaiḥ kupyam ānāyayet //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 19, 1.1 pautavādhyakṣaḥ pautavakarmāntān kārayet //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 2, 26.1 anyathānicitam eṣāṃ paṇyādhyakṣo gṛhṇīyāt //
ArthaŚ, 4, 2, 33.1 paṇyabāhulyāt paṇyādhyakṣaḥ sarvapaṇyānyekamukhāni vikrīṇīta //
ArthaŚ, 4, 4, 4.1 te grāmāṇām adhyakṣāṇāṃ ca śaucāśaucaṃ vidyuḥ //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
ArthaŚ, 4, 9, 1.1 samāhartṛpradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣapuruṣāṇāṃ ca niyamanaṃ kuryuḥ //
ArthaŚ, 4, 9, 1.1 samāhartṛpradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣapuruṣāṇāṃ ca niyamanaṃ kuryuḥ //
ArthaŚ, 4, 9, 12.1 kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ vā //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 13, 9.1 grāmāntareṣu vā muṣitaṃ pravāsitaṃ vivītādhyakṣo dadyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 67.0 vibhāṣā adhyakṣe //
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 2, 5, 88.2 guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam //
MBh, 2, 41, 9.1 vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale /
MBh, 3, 3, 24.1 lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ /
MBh, 3, 64, 6.2 bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ //
MBh, 3, 231, 20.2 anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ //
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 6, BhaGī 9, 10.1 mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram /
MBh, 8, 14, 18.2 nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ //
MBh, 9, 26, 51.1 teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ /
MBh, 9, 28, 69.1 vetrajharjharahastāśca dvārādhyakṣā viśāṃ pate /
MBh, 9, 28, 88.2 vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt //
MBh, 9, 44, 50.1 daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ /
MBh, 12, 47, 22.2 vadanti jagato 'dhyakṣam akṣaraṃ paramaṃ padam //
MBh, 12, 88, 7.1 grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ /
MBh, 12, 200, 33.2 adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ //
MBh, 12, 200, 38.1 eṣa bhūtapatistāta svadhyakṣaśca prakīrtitaḥ /
MBh, 12, 326, 58.1 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca /
MBh, 12, 348, 4.2 manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ //
MBh, 13, 17, 74.2 liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ //
MBh, 13, 17, 142.2 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ //
MBh, 13, 135, 6.2 lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet //
MBh, 13, 135, 28.1 lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ /
MBh, 13, 135, 28.1 lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ /
MBh, 15, 29, 18.2 senādhyakṣān samānāyya sarvān idam athābravīt //
MBh, 15, 29, 20.1 stryadhyakṣāṃścābravīd rājā yānāni vividhāni me /
MBh, 15, 30, 12.2 stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu //
Manusmṛti
ManuS, 7, 81.1 adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ /
ManuS, 7, 119.2 grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram //
Rāmāyaṇa
Rām, Bā, 17, 24.1 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
Rām, Bā, 68, 2.1 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam /
Rām, Ay, 76, 22.1 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca /
Rām, Ay, 76, 24.2 saha yodhair balādhyakṣā balaṃ sarvam acodayan //
Rām, Yu, 62, 20.1 hastyadhyakṣair gajair muktair muktaiśca turagair api /
Saundarānanda
SaundĀ, 14, 36.1 dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 11.2 karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca //
Amarakośa
AKośa, 2, 472.2 rakṣivargastvanīkastho 'thādhyakṣādhikṛtau samau //
AKośa, 2, 473.2 bhaurikaḥ kanakādhyakṣo rūpyādhyakṣastu naiṣkikaḥ //
AKośa, 2, 473.2 bhaurikaḥ kanakādhyakṣo rūpyādhyakṣastu naiṣkikaḥ //
AKośa, 2, 614.1 paurogavas tadadhyakṣaḥ sūpakārās tu ballavāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 13, 34.2 pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ //
BKŚS, 19, 177.1 tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ /
BKŚS, 20, 179.2 vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ //
Daśakumāracarita
DKCar, 2, 2, 101.1 tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣānumatyā vyatyaṣajat //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 125.0 samānabhartṛprakṛtayastantrādhyakṣāḥ svāni karmaphalānyabhakṣayan //
Harivaṃśa
HV, 15, 43.2 ājñaptavān vai saṃgrāme senādhyakṣāṃś ca sarvaśaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 17.1 yad adhyakṣeṇa jagatāṃ vayam āropitās tvayā /
Kāmasūtra
KāSū, 1, 2, 10.1 tam adhyakṣapracārād vārtāsamayavidbhyo vaṇigbhyaśceti //
KāSū, 5, 5, 7.1 tathā vrajayoṣidbhiḥ saha gavādhyakṣasya //
KāSū, 5, 5, 8.1 vidhavānāthāpravrajitābhiḥ saha sūtrādhyakṣasya //
KāSū, 5, 5, 10.1 krayavikraye paṇyādhyakṣasya //
KāSū, 5, 5, 17.2 kāśirājaṃ jayasenam aśvādhyakṣa iti //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
Kātyāyanasmṛti
KātySmṛ, 1, 814.1 grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
Kūrmapurāṇa
KūPur, 2, 6, 24.1 yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 161.1 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ /
LiPur, 1, 98, 99.2 arogo niyamādhyakṣo viśvāmitro dvijottamaḥ //
LiPur, 1, 98, 139.1 viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 4, 6, 24.0 paravarṇā lokāsteṣu tadadhyakṣeṣu vihartavyamityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
Suśrutasaṃhitā
Su, Ka., 1, 14.1 tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam /
Viṣṇupurāṇa
ViPur, 2, 9, 6.1 ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 8.1 daśādhyakṣān //
ViSmṛ, 3, 9.1 śatādhyakṣān //
ViSmṛ, 3, 10.1 deśādhyakṣāṃś ca //
ViSmṛ, 3, 11.1 grāmadoṣāṇāṃ grāmādhyakṣaḥ parihāraṃ kuryāt //
ViSmṛ, 3, 12.1 aśakto daśagrāmādhyakṣāya nivedayet //
ViSmṛ, 3, 13.1 so 'py aśaktaḥ śatādhyakṣāya //
ViSmṛ, 3, 14.1 so 'py aśakto deśādhyakṣāya //
ViSmṛ, 3, 15.1 deśādhyakṣo 'pi sarvātmanā doṣam ucchindyāt //
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
Yājñavalkyasmṛti
YāSmṛ, 1, 323.1 tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 24.2 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām /
BhāgPur, 3, 16, 16.3 kṛto me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase //
BhāgPur, 4, 16, 12.2 udāsīna ivādhyakṣo vāyurātmeva dehinām //
BhāgPur, 4, 20, 11.1 udāsīnamivādhyakṣaṃ dravyajñānakriyātmanām /
BhāgPur, 4, 22, 51.2 karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param //
BhāgPur, 4, 27, 16.2 purañjanapurādhyakṣo gandharvairyuyudhe balī //
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 11, 11, 26.1 etan me puruṣādhyakṣa lokādhyakṣa jagatprabho /
BhāgPur, 11, 11, 26.1 etan me puruṣādhyakṣa lokādhyakṣa jagatprabho /
Bhāratamañjarī
BhāMañj, 13, 343.1 kośādhyakṣaḥ svayaṃ rājā parirakṣyaḥ śuciḥ sadā /
BhāMañj, 13, 352.2 tatsahasrasya cādhyakṣaḥ sarvaṃ rājño nivedayet //
BhāMañj, 14, 10.2 so 'tha sarvānsamāhūya kośādhyakṣānmakhotsukaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 16.1 sarvādhyakṣaḥ surādhyakṣaḥ surāsuranamaskṛtaḥ /
GarPur, 1, 15, 143.2 aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ //
GarPur, 1, 15, 157.2 puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca //
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 34, 50.2 oṃ namo hayaśirase vidyādhyakṣāya vai namaḥ //
GarPur, 1, 91, 4.1 bhūtādhyakṣaṃ tathā baddhaniyantāraṃ prabhuṃ vibhum /
GarPur, 1, 91, 4.2 caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam //
GarPur, 1, 91, 10.1 adhyakṣaṃ jāgradādīnāṃ śāntarūpaṃ sureśvaram /
GarPur, 1, 112, 4.2 rūpavānsuprasannaśca kośādhyakṣo vidhīyate //
GarPur, 1, 112, 5.2 balābalaparijñātā senādhyakṣo vidhīyate //
GarPur, 1, 112, 9.2 śauryavīryaguṇopeto dharmādhyakṣo vidhīyate //
Kathāsaritsāgara
KSS, 2, 5, 177.2 daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat //
Skandapurāṇa
SkPur, 23, 53.1 dvārādhyakṣāya śūrāya suyaśāpataye namaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 190.1 bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ /
TĀ, 1, 263.2 parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 1.0 atha pāradanāmānyāha rasendraḥ rasānāmindra adhyakṣaḥ rasendraḥ pāradaḥ //
Janmamaraṇavicāra
JanMVic, 1, 190.2 tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.1 sarvādhyakṣaḥ sarvaśaktiḥ sarvārthaḥ sarvatomukhaḥ /