Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Madanapālanighaṇṭu
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Bhāvaprakāśa
Gorakṣaśataka
Haṭhayogapradīpikā

Atharvaveda (Paippalāda)
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
AVP, 4, 18, 2.1 pravaktā pramādayitā nidrā tandrīs tṛtīyakaḥ /
Atharvaveda (Śaunaka)
AVŚ, 8, 8, 9.2 śramas tandrīś ca mohaś ca tair amūn abhidadhāmi sarvān //
AVŚ, 10, 2, 9.1 priyāpriyāṇi bahulā svapnaṃ saṃbādhatandryaḥ /
AVŚ, 11, 8, 19.1 svapno vai tandrīr nirṛtiḥ pāpmāno nāma devatāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 7.0 aśmani me tandriḥ //
Jaiminīyabrāhmaṇa
JB, 1, 98, 1.0 svapnaṃ tandrīṃ manyum aśanayām akṣakāmyāṃ strīkāmyām iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 158.0 spṛhigṛhipatidayinidrātandrāśraddhābhya āluc //
Carakasaṃhitā
Ca, Sū., 5, 31.1 kṣavathuścātitandrā ca buddhermoho 'tinidratā /
Ca, Sū., 5, 93.1 daurgandhyaṃ gauravaṃ tandrāṃ kaṇḍūṃ malamarocakam /
Ca, Sū., 7, 23.1 jṛmbhāṅgamardastandrā ca śirorogo 'kṣigauravam /
Ca, Sū., 13, 59.2 tandrīr arucir utkeśaḥ syādatisnigdhalakṣaṇam //
Ca, Sū., 13, 75.1 tandrā sotkleśa ānāho jvaraḥ stambho visaṃjñatā /
Ca, Sū., 16, 8.1 jaṅghorusadanaṃ tandrā staimityaṃ pīnasāgamaḥ /
Ca, Sū., 16, 15.1 tandrā klaibyamabuddhitvam aśastasvapnadarśanam /
Ca, Sū., 17, 25.2 bhavatyutpadyate tandrā tathālasyam arocakaḥ //
Ca, Sū., 17, 26.2 kaphādgurutvaṃ tandrā ca śiroroge tridoṣaje //
Ca, Sū., 17, 35.2 tandrāruciparītasya bhavatyaśmāvṛtaṃ yathā //
Ca, Sū., 17, 49.2 sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram //
Ca, Sū., 17, 52.1 nidrāṃ tandrām pralāpaṃ ca hṛdrogaṃ gātragauravam /
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 21, 47.2 koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ //
Ca, Sū., 22, 34.2 hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate //
Ca, Sū., 23, 6.2 tandrā klaibyamatisthaulyamālasyaṃ gurugātratā //
Ca, Sū., 24, 15.2 tandrānidrātiyogaśca tamasaścātidarśanam //
Ca, Sū., 24, 32.1 svalpāsaṃbaddhavacanaṃ tandrālasyasamanvitam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 28, 9.2 hṛllāso gauravaṃ tandrā sāṅgamardo jvaras tamaḥ //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Śār., 2, 23.1 niṣṭhīvikā gauravabhaṅgasādas tandrāpraharṣau hṛdaye vyathā ca /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Cik., 1, 55.2 vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 86.2 śītako gauravaṃ tandrā staimityaṃ parvaṇāṃ ca ruk //
Ca, Cik., 3, 89.1 liptatiktāsyatā tandrā śleṣmapittajvarākṛtiḥ /
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 96.2 kapholbaṇaṃ sannipātaṃ tandrākāsena cādiśet //
Ca, Cik., 3, 97.1 pratiśyā chardirālasyaṃ tandrārucyagnimārdavam /
Ca, Cik., 3, 100.1 śītako gauravaṃ tandrā pralāpo 'sthiśiro'tiruk /
Ca, Cik., 3, 105.1 tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ /
Ca, Cik., 3, 134.1 hṛdayasyāviśuddhiśca tandrā cālasyameva ca /
Ca, Cik., 3, 212.2 kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate //
Ca, Cik., 5, 29.2 hṛllāsaṃ gauravaṃ tandrāṃ janayedullikhettu tam //
Ca, Cik., 5, 170.2 tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati //
Mahābhārata
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 3, 75, 27.1 saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā /
MBh, 3, 148, 15.1 na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam /
MBh, 3, 148, 34.1 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā /
MBh, 3, 160, 32.1 tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān /
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 288, 18.1 nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca /
MBh, 5, 22, 5.1 gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam /
MBh, 5, 33, 66.2 nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā //
MBh, 5, 41, 11.3 aratiścaiva tandrī ca kāmakrodhau kṣayodayau //
MBh, 5, 88, 93.1 nidrātandrī krodhaharṣau kṣutpipāse himātapau /
MBh, 12, 57, 20.1 upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ /
MBh, 12, 153, 6.3 kāmaḥ krodhaśca darpaśca tandrīr ālasyam eva ca //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 188, 14.1 anirvedo gatakleśo gatatandrīr amatsaraḥ /
MBh, 12, 205, 32.2 hiṃsāvihārābhiratas tandrīnidrāsamanvitaḥ //
MBh, 12, 221, 47.1 nidrā tandrīr asaṃprītir asūyā cānavekṣitā /
MBh, 12, 239, 25.1 tathā mohaḥ pramādaśca tandrī nidrāprabodhitā /
MBh, 12, 263, 46.3 nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān //
MBh, 12, 266, 11.1 utthānena jayet tandrīṃ vitarkaṃ niścayājjayet /
MBh, 12, 289, 48.2 sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama //
MBh, 13, 2, 87.1 sneho rāgaśca tandrī ca moho drohaśca kevalaḥ /
MBh, 13, 130, 33.1 vyapetatandro dharmātmā śakyā satpatham āśritaḥ /
MBh, 14, 31, 2.2 svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ //
Rāmāyaṇa
Rām, Ay, 50, 3.2 jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam //
Rām, Ki, 48, 5.1 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām /
Rām, Su, 27, 8.1 sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā /
Amarakośa
AKośa, 1, 241.2 tandrī pramīlā bhrakuṭir bhrukuṭir bhrūkuṭiḥ striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.2 kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit //
AHS, Sū., 7, 24.2 tandrā kṛśatvaṃ pāṇḍutvam udaraṃ balasaṃkṣayaḥ //
AHS, Sū., 7, 64.2 jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ //
AHS, Sū., 7, 65.2 kuryāt saṃjñāpahāṃ tandrāṃ dāruṇāṃ mohakāriṇīm //
AHS, Sū., 14, 18.1 vyādhimārdavam utsāhas tandrānāśaś ca laṅghite /
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 22, 12.2 hṛllāsatandrārucipīnasāśca sādhyā viśeṣāt kavaḍagraheṇa //
AHS, Śār., 1, 36.2 hṛdayaspandanaṃ tandrā tṛḍglānī romaharṣaṇam //
AHS, Śār., 5, 92.1 tandrādāhārucicchardimūrchādhmānātisāravān /
AHS, Nidānasthāna, 2, 22.2 aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave //
AHS, Nidānasthāna, 2, 25.2 śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam //
AHS, Nidānasthāna, 2, 26.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
AHS, Nidānasthāna, 2, 33.1 doṣapākaścirāt tandrā pratataṃ kaṇṭhakūjanam /
AHS, Nidānasthāna, 2, 37.2 dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ //
AHS, Nidānasthāna, 5, 35.2 mukhaśvayathumādhuryatandrāhṛllāsakāsavān //
AHS, Nidānasthāna, 6, 22.2 śabdāsahatvaṃ tandrā ca vikṣaye 'ṅgaśiro'tiruk //
AHS, Nidānasthāna, 7, 19.2 tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā //
AHS, Nidānasthāna, 12, 8.2 sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā //
AHS, Nidānasthāna, 13, 12.1 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ /
AHS, Nidānasthāna, 13, 19.2 tandrā balānalabhraṃśo loḍharaṃ taṃ halīmakam //
AHS, Nidānasthāna, 13, 60.1 kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ /
AHS, Nidānasthāna, 15, 50.2 dhyānāṅgamardastaimityatandrāchardyarucijvaraiḥ //
AHS, Nidānasthāna, 16, 29.1 sarvaṃ ca mārutaṃ sāmaṃ tandrāstaimityagauravaiḥ /
AHS, Nidānasthāna, 16, 30.2 yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt //
AHS, Nidānasthāna, 16, 46.1 śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ /
AHS, Cikitsitasthāna, 1, 43.2 doṣe 'thavātinicite tandrāstaimityakāriṇi //
AHS, Cikitsitasthāna, 14, 28.1 hṛllāsaṃ gauravaṃ tandrāṃ janayed ullikhet tu tam /
AHS, Kalpasiddhisthāna, 5, 34.2 tandrāśītajvarālasyaprasekārucigauravaiḥ //
AHS, Utt., 3, 20.2 pūtanāyāṃ vamiḥ kampas tandrā rātrau prajāgaraḥ //
AHS, Utt., 21, 48.2 galaugho mūrdhagurutātandrālālājvarapradaḥ //
AHS, Utt., 23, 11.1 tandrā śūnākṣikūṭatvaṃ karṇakaṇḍūyanaṃ vamiḥ /
AHS, Utt., 36, 21.1 saṃdhiviśleṣaṇaṃ tandrā pañcame parvabhedanam /
AHS, Utt., 39, 23.1 tandrāśramaklamavalīpalitāmayavarjitāḥ /
AHS, Utt., 39, 52.1 atikrāntajarāvyādhitandrālasyaśramaklamaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 64.2 paralokasamāsannā jarātandrīr ivāgatā //
Daśakumāracarita
DKCar, 2, 6, 170.1 patiṃ ca daivatamiva muktatandrā paryacarat //
Kāvyādarśa
KāvĀ, 1, 105.1 tadastatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ /
Kūrmapurāṇa
KūPur, 2, 12, 19.2 āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 157.2 krodho madaḥ kṣudhā tandrā niṣṭhīvanavijṛmbhaṇe //
Suśrutasaṃhitā
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 27.1 tandrā nidrā vātaśopho balavyāpadi lakṣaṇam /
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Nid., 1, 35.1 daurbalyaṃ sadanaṃ tandrā vaivarṇyaṃ ca kaphāvṛte /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Śār., 2, 20.1 dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ /
Su, Śār., 4, 49.2 nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet //
Su, Śār., 4, 54.1 vaktre madhuratā tandrā hṛdayodveṣṭanaṃ bhramaḥ /
Su, Śār., 4, 56.2 tamovātakaphāttandrā nidrā śleṣmatamobhavā //
Su, Cik., 24, 58.1 tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṃstvavardhanam /
Su, Cik., 32, 22.2 kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ //
Su, Cik., 33, 12.1 kāsopalepasvarabhedanidrātandrāsyadaurgandhyaviṣopasargāḥ /
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Utt., 39, 35.1 nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ /
Su, Utt., 39, 50.1 liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā /
Su, Utt., 39, 78.1 kāmaje cittavibhraṃśastandrālasyamarocakaḥ /
Su, Utt., 39, 105.2 balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ //
Su, Utt., 39, 116.2 hṛdayodveṣṭanaṃ tandrā lālāsrutirarocakaḥ //
Su, Utt., 40, 11.2 tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ //
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 44, 12.1 jvarāṅgamardabhramasādatandrākṣayānvito lāgharako 'lasākhyaḥ /
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 55, 17.2 jṛmbhāṅgamardo 'ṅgaśiro'kṣijāḍyaṃ nidrābhighātādathavāpi tandrā //
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Viṣṇupurāṇa
ViPur, 5, 1, 48.2 klamatandrībhayakrodhakāmādibhirasaṃyutaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 158.1 viṣayendriyasaṃrodhas tandrālasyavivarjanam /
Abhidhānacintāmaṇi
AbhCint, 2, 225.2 nandīmukhī śvāsahetistandrā suptaṃ tu sādhikā //
AbhCint, 2, 227.2 ālasyaṃ tandrā kausīdyaṃ harṣaścittaprasannatā //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 29.2 mā vedagarbha gās tandrīṃ sarga udyamam āvaha /
Garuḍapurāṇa
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 147, 10.2 śītajāḍyatimirabhramitandrāśleṣmavātajanitajvaraliṅgam //
GarPur, 1, 147, 11.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
GarPur, 1, 147, 18.1 doṣapākaściraṃ tandrā pratataṃ kaṇṭhakūjanam /
GarPur, 1, 147, 23.2 dāhādau punaranteṣu tandrālasye vamiḥ kramāt //
GarPur, 1, 153, 9.1 mukhaśvayathumādhuryatandrāhṛllāsakāsavān /
GarPur, 1, 157, 20.2 tandrānilāt tāluśoṣas timiraṃ karṇayoḥ svanaḥ //
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 162, 12.2 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ //
GarPur, 1, 162, 20.1 tandrā vā cānalabhraṃśastaṃ vadanti halīmakam /
GarPur, 1, 163, 17.1 kaphapittājjvaraḥ stambho nidrā tandrā śirorujā /
GarPur, 1, 166, 48.1 śyāmāṅgam aṅgastaimityatandrāmūrchārucijvaraiḥ /
GarPur, 1, 167, 28.1 sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ /
GarPur, 1, 167, 29.2 muktiṃ vidyānnirāmaṃ taṃ tandrādīnāṃ viparyayāt //
GarPur, 1, 167, 41.1 rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ /
GarPur, 1, 168, 49.2 kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate //
Gītagovinda
GītGov, 7, 25.2 tadadharapānarabhasakṛtatandrā //
Hitopadeśa
Hitop, 1, 34.3 nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 67.5 tandrāsvedajvarānāhārucipārśvarujo jayet //
Rasaratnākara
RRĀ, R.kh., 10, 57.2 nidrāṃ tandrāṃ klamaṃ dāhaṃ saphenaṃ lomaharṣaṇam //
Rasendracintāmaṇi
RCint, 8, 78.1 gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 28.1 tandrā tu viṣayājñānaṃ pramīlā tandrikā ca sā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 23.2, 21.0 tandrādigrahaṇaṃ ca roganāśe'pyasya jyāyastvamiti pratipādanārtham //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3.4, 2.1 tandrālakṣaṇaṃ tantrāntare /
ĀVDīp zu Ca, Cik., 2, 3.4, 2.3 nidrārtasyeva yasyaite tasya tandrāṃ vinirdiśet iti //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 25.2 vibandhādhmānaśothāmatandrāhikkājvarāsrajit /
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
Gorakṣaśataka
GorŚ, 1, 64.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 32.2 mocanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam //
HYP, Tṛtīya upadeshaḥ, 39.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /