Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāratamañjarī
Dhanvantarinighaṇṭu
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Kokilasaṃdeśa
Rasataraṅgiṇī

Avadānaśataka
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
Mahābhārata
MBh, 1, 26, 47.2 vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau //
MBh, 1, 28, 18.3 krathanena ca śūreṇa tapanena ca khecaraḥ /
MBh, 1, 61, 88.24 prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tadā /
MBh, 1, 104, 8.4 tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā /
MBh, 1, 104, 10.1 prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ /
MBh, 1, 112, 10.2 sarvabhūtānyati yathā tapanaḥ śiśirātyaye //
MBh, 1, 160, 20.2 tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayam //
MBh, 1, 163, 5.1 tataḥ sarvānavadyāṅgīṃ tapatīṃ tapanaḥ svayam /
MBh, 1, 212, 1.264 bhagavān astam abhyeti tapanastapatāṃ varaḥ /
MBh, 3, 83, 70.1 tapanasya sutā tatra triṣu lokeṣu viśrutā /
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 80, 34.2 madhyaṃdine mahārāja raśmibhistapano yathā //
MBh, 6, 97, 51.2 vimukto meghajālena yathaiva tapanastathā //
MBh, 7, 74, 11.1 na tathā gacchati rathastapanasya viśāṃ pate /
MBh, 8, 32, 37.2 tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe //
MBh, 13, 27, 91.1 kṣāntyā mahyā gopane dhāraṇe ca dīptyā kṛśānostapanasya caiva /
MBh, 13, 98, 10.1 dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca /
Manusmṛti
ManuS, 4, 89.1 saṃjīvanaṃ mahāvīciṃ tapanaṃ sampratāpanam /
Rāmāyaṇa
Rām, Yu, 33, 9.1 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ /
Rām, Yu, 33, 23.2 prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ //
Rām, Yu, 87, 27.2 gate 'staṃ tapane cāpi mahāmeghāvivotthitau //
Amarakośa
AKośa, 1, 119.1 bhānurhaṃsaḥ sahasrāṃśustapanaḥ savitā raviḥ /
AKośa, 1, 256.2 tadbhedās tapanāvīcimahārauravarauravāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 12.2 yasmāt taṃ tapanas tasmai kuṇḍalachadmanā dadau //
Divyāvadāna
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Harivaṃśa
HV, 3, 111.2 parjanyas tapano vyaktas tasya sarvam idaṃ jagat //
Harṣacarita
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 2.1 tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ /
Kir, 15, 41.2 rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ //
Kūrmapurāṇa
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
KūPur, 2, 10, 13.1 na tatra sūryaḥ pravibhātīha candro na nakṣatrāṇi tapano nota vidyut /
Liṅgapurāṇa
LiPur, 1, 98, 106.2 nidāghastapano meghaḥ pakṣaḥ parapuraṃjayaḥ //
Matsyapurāṇa
MPur, 74, 8.1 pūrveṇa tapanāyeti mārtaṇḍāyeti cānale /
MPur, 98, 5.1 namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ /
MPur, 104, 19.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 108, 23.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 110, 5.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 128, 35.2 tapanastejaso yogādāditya iti gadyate //
MPur, 129, 13.2 atha tāndānavānbrahmā tapasā tapanaprabhān //
MPur, 138, 26.1 dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ /
MPur, 151, 34.1 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam /
MPur, 158, 12.1 tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute /
MPur, 162, 24.1 kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam /
Viṣṇusmṛti
ViSmṛ, 43, 10.1 tapanam //
Abhidhānacintāmaṇi
AbhCint, 2, 12.2 trayītanurjagaccakṣustapano 'ruṇasārathiḥ //
Amaraughaśāsana
AmarŚās, 1, 72.1 yatra mūlakande pavanodayaḥ manasa udayaḥ tapanodayaḥ jīvodayaḥ śabdodayaḥ mātṛkākṣarodayaś ceti //
Bhāratamañjarī
BhāMañj, 1, 934.1 tanayā tapanasyāhaṃ tapatī nāma bhūpate /
BhāMañj, 1, 941.2 vaśiṣṭhastapanaṃ gatvā yayāce tapatīṃ svayam //
BhāMañj, 1, 1163.1 iti duryodhanenokte vīrastapanasaṃbhavaḥ /
BhāMañj, 7, 625.2 na sehire pare draṣṭuṃ raṇe tapanasaṃbhavam //
BhāMañj, 13, 9.2 sa hi me kathitaḥ kuntyā bhrātā tapanasaṃbhavaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 128.1 bhallātakaḥ smṛto'ruṣko dahanastapano'gnikaḥ /
Gītagovinda
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
Kathāsaritsāgara
KSS, 1, 6, 94.2 bālakaṃ padmasarasastīre tapanatejasam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 277.2 aruṣkarastathāruṣkas tapano 'gnimukhī dhanuḥ //
Rasaratnākara
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
Rasārṇava
RArṇ, 17, 144.2 taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //
Rājanighaṇṭu
RājNigh, Prabh, 24.1 kṣudrāgnimanthas tapano vijayā gaṇikārikā /
RājNigh, Kar., 29.1 śuklārkas tapanaḥ śvetaḥ pratāpaś ca sitārkakaḥ /
RājNigh, Āmr, 66.1 bhallātako 'gnir dahanas tapano 'ruṣkaro 'nalaḥ /
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 203.1 atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /
RājNigh, Sattvādivarga, 94.1 jyotīṃṣi tapanādīni jyotiścakrabhramīkramāt /
Āryāsaptaśatī
Āsapt, 2, 66.2 ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati //
Āsapt, 2, 80.2 khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati //
Āsapt, 2, 126.1 udito 'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ /
Āsapt, 2, 240.2 tapanakarās tapanaśilāṃ jvalayanti vidhuṃ madhurayanti //
Āsapt, 2, 271.2 pratiparvatapanavāsī niḥsṛtamātraḥ śaśī śītaḥ //
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Kokilasaṃdeśa
KokSam, 1, 74.1 śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ /
Rasataraṅgiṇī
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
RTar, 4, 57.1 utsedhe turagāṃgulaḥ khalu kalātulyāṃgulaścāyatau vistāre tapanāṃgulaśca masṛṇo bhittyā ca vai dvyaṃgulaḥ /