Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī

Avadānaśataka
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
Mahābhārata
MBh, 8, 32, 37.2 tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe //
Manusmṛti
ManuS, 4, 89.1 saṃjīvanaṃ mahāvīciṃ tapanaṃ sampratāpanam /
Rāmāyaṇa
Rām, Yu, 33, 23.2 prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ //
Divyāvadāna
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Matsyapurāṇa
MPur, 98, 5.1 namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ /
MPur, 162, 24.1 kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam /
Viṣṇusmṛti
ViSmṛ, 43, 10.1 tapanam //
Bhāratamañjarī
BhāMañj, 1, 941.2 vaśiṣṭhastapanaṃ gatvā yayāce tapatīṃ svayam //