Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 5.1 papraccha kuśalaṃ sarvaṃ tapaḥsvādhyāyakarmasu /
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 1, 25.1 srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ /
GokPurS, 1, 25.2 evaṃ tapasyatas tasya vyatīyāya yugatrayam //
GokPurS, 1, 59.2 kailāsaparvataṃ gatvā tapa ugraṃ samācarat //
GokPurS, 1, 61.1 kailāse rāvaṇas tīvraṃ tapaś carati duścaram /
GokPurS, 1, 63.2 paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt //
GokPurS, 1, 68.1 gānena tapasā lubdho liṅgaṃ tasmai dadāv aham /
GokPurS, 2, 56.1 tatra ye ye tapas taptum āvasan devatādayaḥ /
GokPurS, 3, 20.1 garuḍo'pi varaṃ labdhvā tapasārādhya śaṃkaram /
GokPurS, 3, 25.1 bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt /
GokPurS, 4, 19.3 mahatā tapasā deva tvadarthe nirmitā śubhā //
GokPurS, 5, 4.3 ayi putri mahādevaḥ pātāle tapasi sthitaḥ //
GokPurS, 5, 11.1 pāpasthālyāṃ mahābhāgā sthitvā samacarat tapaḥ /
GokPurS, 5, 28.2 sā sandhyā saha putrais tu tapas taptum upākramat //
GokPurS, 5, 30.1 tasyās tapaḥprabhāveṇa tutoṣa parameśvaraḥ /
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 6, 17.2 madbhaktir dhriyatāṃ vipra cara tvaṃ tapa āyuṣe //
GokPurS, 6, 21.1 liṅgaṃ tatra pratiṣṭhāpya tapas tepe suduścaram /
GokPurS, 6, 21.2 prasannas tapasā tasya pratyakṣo 'bhūddhariḥ svayam //
GokPurS, 6, 35.1 tapas tepe sa gokarṇe liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 6, 45.2 tapas tepe nirāhāraḥ śivadhyānaparāyaṇaḥ //
GokPurS, 6, 57.5 kumāreśaṃ samabhyarcya tapas tīvraṃ samācara //
GokPurS, 6, 72.1 dakṣasya duhitā bhūtvā gokarṇe vyacarat tapaḥ /
GokPurS, 6, 73.1 tasyās tapaḥprabhāveṇa brahmā pratyakṣatāṃ gataḥ /
GokPurS, 7, 4.1 uvāca padmabhūr devīṃ gokarṇe tapa ācara /
GokPurS, 7, 7.1 tato gokarṇam āsādya cacāra tapa uttamam /
GokPurS, 7, 12.1 gokarṇaṃ kṣetram āsādya tapaś cakruḥ samāhitāḥ /
GokPurS, 7, 23.2 adhobhāgaṃ praviśyāśu tapas tīvram atapyata //
GokPurS, 7, 29.1 himavatparvate ramye tapaḥ kurvann uvāsa ha /
GokPurS, 7, 41.1 tapaś cakāra suciraṃ gokarṇe tu tapovane /
GokPurS, 7, 41.1 tapaś cakāra suciraṃ gokarṇe tu tapovane /
GokPurS, 7, 50.1 kṣatriyo 'pi tava bhrātā tapasā brāhmaṇo bhavet /
GokPurS, 7, 69.1 tapaś cakāra suciraṃ varṣāṇām ayutaṃ prabhuḥ /
GokPurS, 7, 77.2 tapasā mahatā tatra toṣayāmāsa śaṅkaram //
GokPurS, 7, 80.2 siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt /
GokPurS, 7, 81.2 sarvalokahitārthāya tapasoddhartum arhasi //
GokPurS, 8, 2.1 prāptukāmas tu tāṃ pāpas tapo ghoram atapyata /
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
GokPurS, 8, 36.1 dṛṣṭvā hariharau tatra tapaś cara suduścaram /
GokPurS, 8, 38.1 tapasā toṣya tau devau śāpān muktā babhūva sā /
GokPurS, 8, 41.2 tīrthaṃ sunirmalaṃ kṛtvā tapaḥ kṛtvā suniścalā //
GokPurS, 8, 49.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvā suniścalam /
GokPurS, 8, 53.1 tapas tepe nirāhāro ghoram uddiśya śaṅkaram /
GokPurS, 8, 55.3 krodhāviṣṭas tapas tepe dagdhukāmaś carācaram //
GokPurS, 8, 64.1 mahatā tapasā labhyāny alabhyāni ca pāpinām /
GokPurS, 8, 67.2 nirvṛtiṃ tapasānvicchan gokarṇaṃ kṣetram āgamat //
GokPurS, 8, 74.2 nāgarājaḥ api siddhyarthaṃ tapas tepe atidāruṇam /
GokPurS, 8, 74.3 tasya tattapasā rājan śivaḥ pratyakṣatāṃ gataḥ //
GokPurS, 8, 81.1 tapas tepe nirāhāraḥ siddhim icchan purā nṛpa /
GokPurS, 8, 81.2 ghoreṇa tapasā tasya tutoṣa bhagavān haraḥ //
GokPurS, 9, 1.3 kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ //
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
GokPurS, 9, 40.2 teṣāṃ caivopadeśena taiḥ sākaṃ tapa ācarat //
GokPurS, 9, 47.1 tasmāt kṣetrād bahiḥ sthitvā tapas tīvram atapyata /
GokPurS, 9, 64.1 prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ /
GokPurS, 9, 74.2 tapas tepur nirāhārā brahmadhyānaparāyaṇāḥ //
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
GokPurS, 9, 84.2 tapas taptvā vidhānena pratyakṣīkṛtya śaṅkaram //
GokPurS, 10, 14.1 tapaḥ kṛtvā ca suciraṃ pratyakṣīkṛtya śaṅkaram /
GokPurS, 10, 17.1 haraṃ saṃtoṣya tapasā bhaktyā cānanyapūrvayā /
GokPurS, 10, 20.1 tatrāśramapadaṃ kṛtvā cacāra sumahat tapaḥ /
GokPurS, 10, 21.1 tatas tattapasā śambhus tuṣṭa āgatya cābravīt /
GokPurS, 10, 36.2 tathā gokarṇam āsādya tapaḥ kuru vināyaka //
GokPurS, 10, 37.2 tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ //
GokPurS, 10, 44.2 nṛsiṃhamūrtiṃ saṃsthāpya tapas tepe yatātmavān //
GokPurS, 10, 51.1 vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ /
GokPurS, 10, 55.1 tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha /
GokPurS, 10, 56.2 tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt //
GokPurS, 10, 57.1 tuṣṭo 'smi nitarāṃ vedāḥ śāstrāṇi tapasā ca vaḥ /
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 10, 61.2 gokarṇaṃ kṣetram āsādya tapas tepe yatātmavān //
GokPurS, 10, 62.1 śukam utpādayāmāsa tathāpi tapa ācarat /
GokPurS, 10, 65.2 śuko 'pi tapa āsthāya yogasiddhim avāptavān //
GokPurS, 10, 66.2 viśvakarmā tapas taptvā gokarṇe liṅgam uttamam /
GokPurS, 10, 68.1 liṅgaṃ saṃsthāpya gokarṇe tapa ādhāya bhaktitaḥ /
GokPurS, 10, 68.2 paritoṣya maheśānaṃ tapasā siddhim āptavān //
GokPurS, 10, 70.1 liṅgaṃ tatra pratiṣṭhāpya tapasā siddhim āptavān /
GokPurS, 10, 70.2 tṛṇāgnir api viprendras tapasā siddhim āptavān //
GokPurS, 10, 73.1 śataśṛṅge tapaḥ kṛtvā siddhiṃ prāptāḥ purā nṛpa /
GokPurS, 10, 78.1 vālmīkir api gokarṇe tapaḥ kṛtvā vidhānataḥ /
GokPurS, 10, 79.2 tapaś cacāra suciraṃ ghoram uddiśya śaṅkaram //
GokPurS, 10, 80.1 tapasā tasya vīrasya śivaḥ pratyakṣatāṃ gataḥ /
GokPurS, 10, 80.3 tuṣṭo 'smi te harivara tapasā kim abhīpsitam //
GokPurS, 10, 83.2 tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām //
GokPurS, 10, 85.1 tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā /
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
GokPurS, 11, 19.1 tapaś cacāra suciraṃ kurvan dānāni pārthiva /
GokPurS, 11, 25.3 gokarṇaṃ kṣetram āsādya tapas taptvā samāhitaḥ //
GokPurS, 11, 29.2 gokarṇaṃ kṣetram āsādya tapas taptvā yathāvidhi //
GokPurS, 11, 33.2 śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa //
GokPurS, 11, 36.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvātidāruṇam /
GokPurS, 11, 39.3 diśaś cāpi tapas taptvā siddhās tatra kurūdvaha //
GokPurS, 11, 40.1 gālavaś ca kaholaś ca tapas taptvātidāruṇam /
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
GokPurS, 11, 81.3 gokarṇe tapa ādhāya bhartṛdrohodbhavādikāt //
GokPurS, 11, 83.2 vyālo bhūtvā tato mukto gokarṇe tapa ācarat //
GokPurS, 11, 85.2 ete cānye ca bahavas tapasā siddhim āgatāḥ //
GokPurS, 12, 6.1 siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum /
GokPurS, 12, 9.2 ūrdhvapādo nirālambaś cacāra suciraṃ tapaḥ //
GokPurS, 12, 12.2 bhūtanāthas tapas taptvā pratyakṣīkṛtya śaṅkaram //
GokPurS, 12, 26.1 tayā sārdhaṃ nṛpavaraḥ siddhim icchaṃs tapo 'carat /
GokPurS, 12, 27.3 tuṣṭo 'smi tapasā te 'dya sapatnīkasya pārthiva //
GokPurS, 12, 49.1 tapaś caritum icchāmi upadeśaṃ kuru prabho /
GokPurS, 12, 53.1 vṛkṣamūlam upāśritya nirāhāro 'carat tapaḥ /
GokPurS, 12, 60.2 tapas taptvā tu suciraṃ yathākāmam uvāsa ha //
GokPurS, 12, 92.1 mahābalaṃ ca sampūjya tatra sthitvācarat tapaḥ /
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //