Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 1.2 babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ //
SaundĀ, 1, 2.1 aśiśriyadyaḥ satataṃ dīptaṃ kāśyapavattapaḥ /
SaundĀ, 1, 3.2 tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat //
SaundĀ, 1, 5.1 tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe /
SaundĀ, 1, 5.2 kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat //
SaundĀ, 1, 10.2 ākīrṇo 'pi tapobhṛdbhiḥ śūnyaśūnya ivābhavat //
SaundĀ, 1, 14.2 pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ //
SaundĀ, 1, 16.2 saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ //
SaundĀ, 1, 17.2 taporāgeṇa dharmasya vilopamiva cakrire //
SaundĀ, 1, 18.1 atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam /
SaundĀ, 2, 36.2 tapasā tejasā caiṣa dviṣatsainyam amīmapat //
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
SaundĀ, 3, 2.1 vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn /
SaundĀ, 3, 2.2 prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata //
SaundĀ, 3, 4.2 niścayam anadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram //
SaundĀ, 3, 5.1 atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ /
SaundĀ, 6, 3.2 tapaḥkṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
SaundĀ, 8, 45.2 munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ //
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
SaundĀ, 10, 33.1 pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām /
SaundĀ, 10, 36.2 divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām //
SaundĀ, 10, 59.2 imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ //