Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 4.2 tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam //
Aitareyabrāhmaṇa
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 5.0 prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
Atharvaprāyaścittāni
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 3, 1, 26.0 tapo 'vāntaradīkṣāyām //
AVPr, 5, 1, 12.1 āyāhi tapasā janiṣv agne pāvako arciṣā /
AVPr, 5, 1, 12.3 ā no yāhi tapasā janeṣv āgne pāvaka dīdyat /
AVPr, 5, 6, 2.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
AVPr, 5, 6, 5.0 agninā tapo 'nvabhavat //
Atharvaveda (Paippalāda)
AVP, 1, 53, 3.1 bhadram icchanta ṛṣayaḥ svarvidas tapo dīkṣām upa ni ṣedur agre /
AVP, 1, 95, 4.1 yā devaiḥ prahiteṣuḥ patāt tapase vā mahase vāvasṛṣṭā /
AVP, 1, 106, 4.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVP, 4, 32, 2.2 manyur viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
AVP, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
AVP, 5, 14, 4.1 tapaś ca satyaṃ caudanaṃ prāśnītāṃ parameṣṭhinau /
AVP, 10, 11, 6.1 yo mā brahmaṇā tapasā yaś ca yajñair jighāṃsati /
AVP, 10, 11, 7.1 yo me brahma yo me tapo balaṃ śreṣṭhaṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 2.1 namas te pravato napād yatas tapaḥ samūhasi /
AVŚ, 2, 19, 1.1 agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 1.0 vāyo yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 1.1 sūrya yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 1.1 candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 1.1 āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 3, 10, 12.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVŚ, 4, 11, 6.2 tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ //
AVŚ, 4, 26, 3.1 asaṃtāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye /
AVŚ, 4, 32, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
AVŚ, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 4, 35, 1.1 yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat /
AVŚ, 4, 35, 2.1 yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa /
AVŚ, 5, 6, 9.1 cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete /
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 5, 17, 6.1 devā vā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ /
AVŚ, 5, 18, 8.1 jihvā jyā bhavati kulmalaṃ vāṅ nāḍīkā dantās tapasābhidigdhāḥ /
AVŚ, 5, 18, 9.2 anuhāya tapasā manyunā cota dūrād ava bhindanty enam //
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 28, 1.2 harite trīṇi rajate trīṇy ayasi trīṇi tapasāviṣṭitāni //
AVŚ, 6, 61, 1.2 mahyaṃ devā uta viśve tapojā mahyaṃ devaḥ savitā vyaco dhāt //
AVŚ, 6, 104, 2.1 idam ādānam akaraṃ tapasendreṇa saṃśitam /
AVŚ, 6, 122, 4.1 yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ /
AVŚ, 6, 133, 3.2 tam ahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi //
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 6, 133, 4.2 sā no mekhale matim ā dhehi medhām atho no dhehi tapa indriyaṃ ca //
AVŚ, 7, 61, 1.1 yad agne tapasā tapa upatapyāmahe tapaḥ /
AVŚ, 7, 61, 1.1 yad agne tapasā tapa upatapyāmahe tapaḥ /
AVŚ, 7, 61, 1.1 yad agne tapasā tapa upatapyāmahe tapaḥ /
AVŚ, 7, 61, 2.1 agne tapas tapyāmaha upa tapyāmahe tapaḥ /
AVŚ, 7, 61, 2.1 agne tapas tapyāmaha upa tapyāmahe tapaḥ /
AVŚ, 7, 77, 2.2 druhaḥ pāśān prati muñcatāṃ sas tapiṣṭhena tapasā hantanā tam //
AVŚ, 8, 3, 13.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 8, 10, 25.3 tāṃ bṛhaspatir āṅgiraso 'dhok tāṃ brahma ca tapaś cādhok /
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 10, 5, 49.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 11.1 yatra tapaḥ parākramya vrataṃ dhārayaty uttaram /
AVŚ, 10, 7, 29.1 skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 10, 7, 36.1 yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe /
AVŚ, 10, 7, 38.1 mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe /
AVŚ, 10, 10, 33.2 ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ //
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 26.2 ṛṣīn ārṣeyāṃs tapaso 'dhi jātān brahmaudane suhavā johavīmi //
AVŚ, 11, 5, 1.2 sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti //
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 11, 5, 4.2 brahmacārī samidhā mekhalayā śrameṇa lokāṃs tapasā piparti //
AVŚ, 11, 5, 5.1 pūrvo jāto brahmaṇo brahmacārī gharmaṃ vasānas tapasodatiṣṭhat /
AVŚ, 11, 5, 8.2 te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanaso bhavanti //
AVŚ, 11, 5, 10.2 tau rakṣati tapasā brahmacārī tat kevalaṃ kṛṇute brahma vidvān //
AVŚ, 11, 5, 11.2 tayoḥ śrayante raśmayo 'dhi dṛḍhās tān ā tiṣṭhati tapasā brahmacārī //
AVŚ, 11, 5, 17.1 brahmacaryeṇa tapasā rājā rāṣṭraṃ virakṣati /
AVŚ, 11, 5, 19.1 brahmacaryeṇa tapasā devā mṛtyum apāghnata /
AVŚ, 11, 5, 26.1 tāni kalpad brahmacārī salilasya pṛṣṭhe tapo 'tiṣṭhat tapyamānaḥ samudre /
AVŚ, 11, 7, 9.1 agnihotraṃ ca śraddhā ca vaṣaṭkāro vrataṃ tapaḥ /
AVŚ, 11, 7, 17.1 ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca /
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 6.2 tapo ha jajñe karmaṇas tat te jyeṣṭham upāsata //
AVŚ, 12, 1, 1.1 satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti /
AVŚ, 12, 1, 39.2 sapta satreṇa vedhaso yajñena tapasā saha //
AVŚ, 12, 3, 12.2 yam odanaṃ pacato devate iha taṃ nas tapa uta satyaṃ ca vettu //
AVŚ, 12, 3, 46.1 satyāya ca tapase devatābhyo nidhiṃ śevadhiṃ paridadma etam /
AVŚ, 12, 5, 1.0 śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā //
AVŚ, 13, 1, 10.1 yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ /
AVŚ, 13, 2, 25.1 rohito divam āruhat tapasā tapasvī /
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 17, 1, 24.1 udagād ayam ādityo viśvena tapasā saha /
AVŚ, 18, 2, 8.1 ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
AVŚ, 18, 2, 15.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
AVŚ, 18, 2, 16.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
AVŚ, 18, 2, 16.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
AVŚ, 18, 2, 16.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 18.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 7.2 aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ /
BaudhDhS, 1, 15, 32.2 undatīr balaṃ dhattaujo dhatta balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭeti //
BaudhDhS, 2, 9, 5.25 oṃ tapas tarpayāmi /
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 11, 34.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 2, 16, 3.1 āyuṣā tapasā yuktaḥ svādhyāyejyāparāyaṇaḥ /
BaudhDhS, 2, 17, 37.9 oṃ tapas tarpayāmi /
BaudhDhS, 3, 3, 20.2 devaviprāgnihotre ca yuktas tapasi tāpasaḥ //
BaudhDhS, 3, 10, 9.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
BaudhDhS, 4, 1, 23.2 ā keśāntān nakhāgrāc ca tapas tapyata uttamam //
BaudhDhS, 4, 1, 30.1 etadādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 14.2 ṛtasya gauptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 15.0 athaināny aṅgārair adhivāsayati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 1.4 śraddhāṃ tapasi juhomi svāhā /
BhārGS, 2, 6, 1.5 tapaḥ śraddhāyāṃ juhomi svāhā /
BhārGS, 2, 17, 1.3 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 20, 6.2 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
BhārGS, 3, 9, 2.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhyajāyata /
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 13.1 athaināṃ pradakṣiṇam aṅgāraiḥ paryūhati bhṛgūṇām aṅgirasāṃ tapasā tapasveti //
BhārŚS, 1, 24, 9.1 athaināny aṅgārair adhyūhati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 6.3 sa tapo 'tapyata /
BĀU, 1, 5, 1.1 yat saptānnāni medhayā tapasājanayat pitā /
BĀU, 1, 5, 2.1 yat saptānnāni medhayā tapasājanayat piteti /
BĀU, 1, 5, 2.2 medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 4, 4, 21.12 tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena /
BĀU, 5, 11, 1.1 etad vai paramaṃ tapo yad vyāhitas tapyate /
BĀU, 5, 11, 1.3 etad vai paramaṃ tapo yaṃ pretam araṇyaṃ haranti /
BĀU, 5, 11, 1.5 etad vai paramaṃ tapo yaṃ pretam agnāv abhyādadhati /
BĀU, 6, 2, 16.1 atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti /
Chāndogyopaniṣad
ChU, 2, 23, 1.3 tapa eva dvitīyaḥ /
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
Gautamadharmasūtra
GautDhS, 1, 3, 25.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ //
GautDhS, 3, 1, 11.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
GautDhS, 3, 5, 27.1 ākrośānṛtahiṃsāsu trirātraṃ paramaṃ tapaḥ //
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 33.0 tasya juhuyād ekāṣṭakā tapasā tapyamāneti //
GobhGS, 4, 5, 8.0 tapaś ca tejaś ceti japitvā prāṇāyāmam āyamyārthamanā vairūpākṣam ārabhyocchvaset //
Gopathabrāhmaṇa
GB, 1, 1, 9, 7.0 śreṣṭho ha vedas tapaso 'dhi jāto brahmajyānāṃ kṣitaye saṃbabhūva //
GB, 1, 1, 22, 1.0 saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabhūva brahmavedasyātharvaṇaṃ śukram //
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 34, 13.0 karmaṇā tapaḥ //
GB, 1, 1, 34, 14.0 tapasā satyam //
GB, 1, 1, 35, 9.0 karmaṇā tapaḥ //
GB, 1, 1, 35, 10.0 tapasā satyam //
GB, 1, 1, 36, 9.0 karmaṇā tapaḥ //
GB, 1, 1, 36, 10.0 tapasā satyam //
GB, 1, 2, 8, 17.0 tasmāt taptāt tapaso bhūya evābhyatapat //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 4, 13, 6.0 tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda //
GB, 1, 5, 24, 1.1 śraddhāyāṃ retas tapasā tapasvī vaiśvānaraḥ siṣice 'patyam īpsan /
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 3, 2, 17.0 brahma tapasīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 5.2 ekāṣṭakā tapasā tapyamānā /
HirGS, 2, 15, 9.4 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 12, 32.3 ṛtasya goptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
JaimGS, 2, 9, 27.3 nādiśet tapasā yuktaṃ nādiśed divamāśritam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 9.2 te 'bhyapaśyant sa tapo vā abhūd iti //
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 47, 7.1 yaśas tapo 'sya tat /
JUB, 2, 3, 3.1 sa tapo 'tapyata /
JUB, 2, 3, 3.2 sa tapas taptvaikam evākṣaram abhavat //
JUB, 3, 3, 7.1 taddha viśvāmitraḥ śrameṇa tapasā vratacaryeṇendrasya priyaṃ dhāmopajagāma //
JUB, 3, 15, 4.2 sa tapo 'tapyata /
JUB, 3, 20, 13.1 tapo me tejo me 'nnam me vāṅ me /
JUB, 3, 20, 16.2 tapo me tejo me 'nnam me vāṅ me /
JUB, 3, 32, 4.1 tasyāntarātmā tapaḥ /
JUB, 3, 32, 5.1 tapaso 'ntarātmāgniḥ /
JUB, 3, 32, 7.1 tasyāntarātmā tapaḥ /
JUB, 3, 32, 8.1 tapaso 'ntarātmā vidyut /
JUB, 4, 14, 6.1 ta u śrameṇa tapasā vratacaryeṇendram avarurudhire //
JUB, 4, 21, 8.1 tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāṇi satyam āyatanam //
JUB, 4, 22, 2.1 tās tapo 'tapyanta /
JUB, 4, 22, 2.2 tās tapas tepānā huss ity eva prācīḥ prāśvasan /
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
Jaiminīyabrāhmaṇa
JB, 1, 37, 6.0 tad dvādaśāhaṃ hutvā prajñāṃ medhāṃ mīmāṃsāṃ tapas tad udājahāra //
JB, 1, 97, 11.0 asmin vā ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 122, 4.0 rūra itivṛddhaḥ paśukāmas tapo 'tapyata //
JB, 1, 122, 17.0 yudhājīvo vaiśvāmitraḥ pratiṣṭhākāmas tapo 'tapyata //
JB, 1, 160, 30.0 puṣkala āṅgirasaḥ paśukāmas tapo 'tapyata //
JB, 1, 182, 2.0 devā vai svargakāmās tapo 'tapyanta //
JB, 1, 191, 12.0 aṣṭādaṃṣṭro vairūpaḥ paśukāmas tapo 'tapyata //
JB, 1, 215, 12.0 śāktyā annādyakāmās tapo 'tapyanta //
JB, 1, 217, 2.0 śrutakakṣaḥ kākṣīvataḥ paśukāmas tapo 'tapyata //
JB, 1, 224, 8.0 tau tapo 'tapyetām //
JB, 1, 287, 23.0 sā tryakṣarā punar āgacchat tapaś ca dakṣiṇāś cāharantī //
JB, 1, 287, 25.0 tasmād u tam eva tapas tepānaṃ manyante yo dadat //
JB, 1, 357, 2.0 sa tapo 'tapyata //
Kauśikasūtra
KauśS, 2, 1, 22.0 yad agne tapasā ity āgrahāyaṇyāṃ bhakṣayati //
KauśS, 6, 1, 8.0 agne yat te tapa iti purastāddhomāḥ //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 9.2 mayi brahma ca tapaś ca dhārayāṇīti //
KauśS, 14, 3, 26.2 adhītam iṣṭaṃ brahmaṇo vīryeṇa tena mā devās tapasāvateheti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 1.0 prajāpatiḥ prajātikāmas tapo 'tapyata //
KauṣB, 6, 4, 1.0 prajāpatis tapo 'tapyata //
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
Kauṣītakyupaniṣad
KU, 1, 2.13 tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi /
Kaṭhopaniṣad
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
KaṭhUp, 4, 6.1 yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata /
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
KāṭhGS, 41, 11.3 ṛtasya goptrī tapastarutrī ghnatī rakṣaḥ sahamānā arātim /
KāṭhGS, 41, 11.5 śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva /
KāṭhGS, 41, 11.6 sā mā mekhale parirerihasva mayi dhehi tapa indriyaṃ ceti vācayan mekhalām ābadhnīte //
Kāṭhakasaṃhitā
KS, 6, 7, 25.0 tapasā vai prajāpatiḥ prajā asṛjata //
KS, 7, 6, 44.0 agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KS, 13, 12, 89.0 tapaso havir asi prajāpater varṇaḥ //
KS, 15, 6, 33.0 anibhṛṣṭam asi vāco bandhus tapojāḥ //
KS, 20, 13, 28.0 tapo navadaśa ity uttarāt //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.19 vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam //
MS, 1, 2, 2, 1.3 dīkṣāyai tapase agnaye svāhā /
MS, 1, 2, 5, 5.5 tapasas tanūr asi prajāpater varṇaḥ /
MS, 1, 5, 2, 4.18 agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 9, 8.0 agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīḥ //
MS, 1, 6, 11, 23.0 tat tapo 'vidat //
MS, 1, 8, 4, 2.0 tā vai tapasaivāsṛjata //
MS, 1, 8, 4, 4.0 tapo vā eṣa upaiti yo vācaṃ yacchati //
MS, 1, 8, 9, 19.0 tapasainaṃ punar avarundhāte //
MS, 1, 9, 2, 7.0 viṣṇur dīkṣātapobhyām //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 6, 3.0 tapaso vai prajāḥ prājāyanta //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 2, 4, 3, 19.0 tapo vai sa vajra āsīt //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 6, 8, 2.3 anibhṛṣṭam asi vāco bandhus tapojāḥ /
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 15, 8.2 tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
MS, 2, 8, 4, 5.0 tapo navadaśaḥ //
MS, 2, 11, 6, 8.0 saṃvatsaraś ca tapaś ca //
MS, 2, 11, 6, 23.0 dīkṣā ca tapaś ca //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
MS, 2, 13, 2, 1.0 tapo yonir asi //
MS, 3, 16, 2, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
MS, 4, 4, 2, 1.7 tapojā iti /
MS, 4, 4, 2, 1.8 tapojā hi rāṣṭram /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 8.1 tapasā cīyate brahma tato 'nnam abhijāyate /
MuṇḍU, 1, 1, 9.1 yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ /
MuṇḍU, 1, 2, 11.1 tapaḥśraddhe ye hyupavasanty araṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ /
MuṇḍU, 2, 1, 7.2 prāṇāpānau vrīhiyavau tapaś ca śraddhā satyaṃ brahmacaryaṃ vidhiś ca //
MuṇḍU, 2, 1, 10.1 puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam /
MuṇḍU, 3, 1, 5.1 satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam /
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
MuṇḍU, 3, 2, 4.1 nāyam ātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt /
Mānavagṛhyasūtra
MānGS, 1, 1, 18.1 yad agne tapasā tapo brahmacaryam upemasi /
MānGS, 1, 1, 18.1 yad agne tapasā tapo brahmacaryam upemasi /
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
MānGS, 1, 22, 7.1 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
MānGS, 2, 13, 6.19 upayantu māṃ devagaṇās tyāgāś ca tapasā saha /
MānGS, 2, 15, 3.1 vyāhṛtibhis tilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātram ekarātraṃ vā //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.6 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 5, 2.1 anādeśe mantrā balavantas tapo'nvitāḥ pāvanā bhavanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 1.3 sa tapo 'tapyata /
TB, 1, 2, 1, 15.10 iha siñca tapaso yaj janiṣyate //
TB, 2, 1, 2, 1.7 sa tapo 'tapyata /
TB, 2, 2, 3, 1.2 sa tapo 'tapyata /
TB, 2, 2, 3, 3.9 yathāhaṃ yuṣmāṃs tapasāsṛkṣi /
TB, 2, 2, 3, 4.1 te tapo 'tapyanta /
TB, 2, 2, 9, 3.7 ya evaṃ tapaso vīryaṃ vidvāṃs tapyate /
TB, 2, 2, 9, 5.8 sa tapo 'tapyata /
TB, 2, 2, 9, 6.6 sa tapo 'tapyata /
TB, 2, 2, 9, 7.5 sa tapo 'tapyata /
TB, 2, 2, 9, 8.4 sa tapo 'tapyata /
TB, 2, 3, 6, 4.5 tapaḥ pratyaśṛṇot /
TB, 2, 3, 8, 1.2 sa tapo 'tapyata /
TB, 3, 1, 6, 4.13 tapase svāhā brahmavarcasāya svāheti //
Taittirīyasaṃhitā
TS, 1, 1, 7, 2.4 bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam /
TS, 1, 7, 6, 6.1 yat te tapas tasmai te māvṛkṣīti //
TS, 5, 1, 11, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
TS, 5, 3, 3, 37.1 tapo navadaśa ity uttarataḥ //
TS, 5, 3, 5, 34.1 te tapo 'tapyanta //
TS, 5, 3, 5, 35.1 tāni tapasāpaśyan //
TS, 5, 5, 7, 33.0 āpaṃ tvāgne tapasā //
TS, 6, 1, 1, 12.0 aṅgirasaḥ suvargaṃ lokam yanto 'psu dīkṣātapasī prāveśayan //
TS, 6, 1, 1, 14.0 sākṣād eva dīkṣātapasī avarunddhe //
TS, 6, 1, 6, 23.0 sā dakṣiṇābhiś ca tapasā cāgacchat //
TS, 6, 1, 6, 25.0 etat khalu vāva tapa ity āhur yaḥ svaṃ dadātīti //
TS, 6, 1, 10, 7.0 satapasam evainaṃ krīṇāti //
TS, 6, 1, 10, 25.0 tapasas tanūr asi prajāpater varṇa ity āha //
Taittirīyopaniṣad
TU, 1, 9, 1.3 tapaśca svādhyāyapravacane ca /
TU, 1, 9, 1.14 tapa iti taponityaḥ pauruśiṣṭiḥ /
TU, 1, 9, 1.16 taddhi tapas taddhi tapaḥ //
TU, 1, 9, 1.16 taddhi tapas taddhi tapaḥ //
TU, 2, 6, 1.9 sa tapo 'tapyata /
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 3, 1, 2.8 sa tapo 'tapyata /
TU, 3, 1, 2.9 sa tapastaptvā //
TU, 3, 2, 1.8 tapasā brahma vijijñāsasva /
TU, 3, 2, 1.9 tapo brahmeti /
TU, 3, 2, 1.10 sa tapo 'tapyata /
TU, 3, 2, 1.11 sa tapastaptvā //
TU, 3, 3, 1.8 tapasā brahma vijijñāsasva /
TU, 3, 3, 1.9 tapo brahmeti /
TU, 3, 3, 1.10 sa tapo 'tapyata /
TU, 3, 3, 1.11 sa tapastaptvā //
TU, 3, 4, 1.8 tapasā brahma vijijñāsasva /
TU, 3, 4, 1.9 tapo brahmeti /
TU, 3, 4, 1.10 sa tapo 'tapyata /
TU, 3, 4, 1.11 sa tapastaptvā //
TU, 3, 5, 1.8 tapasā brahma vijijñāsasva /
TU, 3, 5, 1.9 tapo brahmeti /
TU, 3, 5, 1.10 sa tapo 'tapyata /
TU, 3, 5, 1.11 sa tapastaptvā //
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 7, 1.0 vātaraśanā ha vā ṛṣayaḥ śramaṇā ūrdhvamanthino babhūvus tān ṛṣayo 'rtham āyaṃs te nilāyam acaraṃs te 'nupraviśuḥ kūśmāṇḍāni tāṃs teṣv anvāvindañchraddhayā ca tapasā ca //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 5, 4, 5.2 pṛthivīṃ tapasas trāyasveti hiraṇyam upāsyati /
TĀ, 5, 4, 10.7 divaṃ tapasas trāyasvety upariṣṭāddhiraṇyam adhinidadhāti /
TĀ, 5, 6, 6.4 svāhā sam agnis tapasāgatety āha /
TĀ, 5, 6, 7.5 tapojāṃ vācam asme niyaccha devāyuvam ity āha /
TĀ, 5, 6, 7.7 sā tapojāḥ /
TĀ, 5, 7, 7.7 sūryasya tapas tapety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 11.0 sāṅgacaturvedatapoyogād ṛṣiḥ //
Vaitānasūtra
VaitS, 2, 1, 7.3 jātavedo bhuvanasya yad reta iha siñca tapaso yaj janiṣyate /
VaitS, 3, 3, 18.2 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ /
Vasiṣṭhadharmasūtra
VasDhS, 3, 60.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyatīti //
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 9.2 vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
VasDhS, 6, 23.1 yogas tapo damo dānaṃ satyaṃ śaucaṃ śrutaṃ ghṛṇā /
VasDhS, 6, 26.1 kiṃcid vedamayaṃ pātraṃ kiṃcit pātraṃ tapomayam /
VasDhS, 8, 14.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
VasDhS, 10, 5.1 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
VasDhS, 20, 47.2 śarīraparitāpena tapasādhyayanena ca /
VasDhS, 22, 8.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
VasDhS, 25, 5.2 ā lomāgrān nakhāgrācca tapas tapyatu uttamam //
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
VasDhS, 25, 8.2 yogaḥ paraṃ tapo nityaṃ tasmād yuktaḥ sadā bhavet //
VasDhS, 26, 17.2 evaṃ tapas tv avidyasya vidyā vāpy atapasvinaḥ //
VasDhS, 26, 18.2 evaṃ tapaś ca vidyā ca saṃyuktaṃ bheṣajaṃ mahat //
VasDhS, 26, 19.1 vidyātapobhyāṃ saṃyuktaṃ brāhmaṇaṃ japanaityakam /
VasDhS, 27, 5.1 tapas tapyati yo 'raṇye munir mūlaphalāśanaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 18.6 bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam //
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 4, 7.3 dīkṣāyai tapase 'gnaye svāhā /
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 5, 6.2 saha nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ //
VSM, 5, 40.2 yathāyathaṃ nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir amaṃstānu tapas tapaspatiḥ //
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
Vārāhagṛhyasūtra
VārGS, 5, 7.3 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
VārGS, 5, 34.1 yadagne tapasā tapo brahmacaryam upemasi /
VārGS, 5, 34.1 yadagne tapasā tapo brahmacaryam upemasi /
VārGS, 16, 1.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam /
VārGS, 16, 1.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 18.2 jātavedo bhuvanasya reta iha siñca tapaso yaj janiṣyate /
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 2, 1, 6, 11.0 tapo yonir asīti pade puṣkaraparṇam upadadhāty apāṃ pṛṣṭham asīti ca //
VārŚS, 2, 2, 1, 27.1 tapo yonir ity aṣṭau ṛcā tvā chandasā sādayāmīti ca //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 1.0 niyameṣu tapaḥśabdaḥ //
ĀpDhS, 1, 12, 1.0 tapaḥ svādhyāya iti brāhmaṇam //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 25, 6.1 agniṃ vā praviśet tīkṣṇaṃ vā tapa āyacchet //
ĀpDhS, 2, 24, 8.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
Āpastambagṛhyasūtra
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 3.1 śaṅkhinaṃ kumāraṃ tapoyukta uttarābhyām abhimantryottarayodakumbhena śirasto 'vanayet prātar madhyandine sāyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 23, 1.11 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 11, 10.0 agninā tapo 'nvabhavad ity anubhūḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.3 agniś ca viṣṇo tapa uttamaṃ maho dīkṣāpālāya vanataṃ hi śakrā /
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 2, 2, 4, 1.4 sa tapo 'tapyata /
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 4, 8.1 dīkṣāyai tapase 'gnaye svāheti /
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 17.1 tapojā iti /
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 10, 2, 5, 3.1 etad u ha yajñe tapaḥ yad upasadaḥ /
ŚBM, 10, 2, 5, 3.2 tapo vā upasadaḥ /
ŚBM, 10, 2, 5, 3.3 tad yat tapasi cīyate tasmāt tāpaścitaḥ /
ŚBM, 10, 4, 4, 1.2 sa tapo 'tapyata sahasraṃ saṃvatsarān pāpmānaṃ vijihāsan //
ŚBM, 10, 4, 4, 2.1 tasya tapas tepānasya ebhyo lomagartebhya ūrdhvāni jyotīṃṣy āyan /
ŚBM, 10, 4, 4, 4.6 tasmād evaṃvit tapa eva tapyeta /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 4, 5, 2.12 tapaḥ pratiṣṭhāḥ /
ŚBM, 10, 5, 3, 3.3 tat tapo 'tapyata /
ŚBM, 10, 5, 3, 4.4 sā tapo 'tapyata /
ŚBM, 10, 5, 3, 5.4 sa tapo 'tapyata /
ŚBM, 10, 5, 3, 6.4 tat tapo 'tapyata /
ŚBM, 10, 5, 3, 7.4 tat tapo 'tapyata /
ŚBM, 10, 5, 3, 9.3 tat tapo 'tapyata /
ŚBM, 10, 5, 3, 11.3 sa tapo 'tapyata /
ŚBM, 10, 5, 4, 16.2 na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute /
ŚBM, 10, 6, 5, 6.3 sa tapo 'tapyata /
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 7, 1, 1.1 brahma vai svayambhu tapo 'tapyata /
ŚBM, 13, 7, 1, 1.2 tad aikṣata na vai tapasy ānantyamasti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 15.2 icchanta ṛṣayo 'paśyann upākarma tapobalāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 12.0 tena satyena tena tapasā ṛtur asmi ārtavo 'smi //
ŚāṅkhĀ, 13, 1, 4.0 tam etaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā yajñenānāśakena ceti māṇḍūkeyaḥ //
Ṛgveda
ṚV, 6, 5, 4.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
ṚV, 7, 1, 7.1 viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham /
ṚV, 7, 82, 7.1 na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana /
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
ṚV, 8, 60, 16.2 bhinatsy adriṃ tapasā vi śociṣā prāgne tiṣṭha janāṁ ati //
ṚV, 9, 113, 2.2 ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava //
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 68, 6.1 yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ /
ṚV, 10, 83, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
ṚV, 10, 83, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
ṚV, 10, 87, 14.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //
ṚV, 10, 109, 4.1 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ /
ṚV, 10, 129, 3.2 tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam //
ṚV, 10, 154, 2.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
ṚV, 10, 154, 2.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
ṚV, 10, 154, 2.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 5.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 169, 2.2 yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha //
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 190, 1.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata /
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.2 tāni chandāṃsy asṛjanta dhīrā yajñaṃ tanvānās tapasābhyapaśyan //
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 2, 6, 6.2 tasya phalāni tapasā nudantu māyāntarā yāśca bāhyā alakṣmīḥ //
ṚVKh, 3, 10, 23.1 ṛṣayas tu tapas tepuḥ sarve svargajigīṣavaḥ /
ṚVKh, 3, 10, 23.2 tapasas tapasogryaṃ tu pāvamānīr ṛco japet //
ṚVKh, 3, 10, 23.2 tapasas tapasogryaṃ tu pāvamānīr ṛco japet //
ṚVKh, 3, 12, 1.1 yatra lokyās tanutyajāḥ śraddhayā tapasā jitāḥ /
ṚVKh, 3, 15, 30.1 bhṛgūṇām aṅgirasāṃ tapaso gṛṇa saṃyatam /
ṚVKh, 4, 2, 12.1 tām agnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām /
ṚVKh, 4, 4, 2.1 namas te pravato napād yattas tapaḥ samūhasi /
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
Ṛgvidhāna
ṚgVidh, 1, 1, 4.2 siddhayaś ca tapomūlāḥ śraddadhānasya kurvataḥ //
ṚgVidh, 1, 2, 2.2 tapasy adhyayane yukto bhaved bhūtānukampakaḥ //
ṚgVidh, 1, 2, 4.1 tapasā svargam āpnoti tapasā vindate mahat /
ṚgVidh, 1, 2, 4.1 tapasā svargam āpnoti tapasā vindate mahat /
ṚgVidh, 1, 2, 4.2 tapoyuktasya sidhyanti karmāṇi niyatātmanaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 15.0 karmaṇo romanthatapobhyāṃ varticaroḥ //
Aṣṭādhyāyī, 3, 1, 88.0 tapas tapaḥkarmakasyaiva //
Aṣṭādhyāyī, 5, 2, 102.0 tapaḥsahasrābhyāṃ vinīnī //
Buddhacarita
BCar, 1, 49.1 atho nimittaiśca tapobalācca tajjanma janmāntakarasya buddhvā /
BCar, 1, 50.1 taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
BCar, 1, 51.2 viveśa dhīro vanasaṃjñayeva tapaḥprakarṣācca jarāśrayācca //
BCar, 1, 56.2 nityaṃ tyajanto vidhivadbabhūvustapobhirāḍhyā vibhavairdaridrāḥ //
BCar, 2, 49.2 śuklāny amuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa //
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 4, 18.1 gautamaṃ dīrghatapasaṃ maharṣiṃ dīrghajīvinam /
BCar, 4, 20.1 viśvāmitro maharṣiśca vigāḍho 'pi mahattapaḥ /
BCar, 4, 74.1 utathyasya ca bhāryāyāṃ mamatāyāṃ mahātapaḥ /
BCar, 5, 33.2 puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ //
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 5, 47.1 atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
BCar, 6, 3.1 sa vismayanivṛttyarthaṃ tapaḥpūjārthameva ca /
BCar, 6, 15.1 janmamaraṇanāśārthaṃ praviṣṭo 'smi tapovanam /
BCar, 6, 28.2 kharadarbhāṅkuravatī tapovanamahī kva ca //
BCar, 6, 66.1 tatastathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi /
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 10.2 tamāśramaṃ so 'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ //
BCar, 7, 11.1 tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām /
BCar, 7, 11.1 tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām /
BCar, 7, 13.1 tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya /
BCar, 7, 13.2 krameṇa tasmai kathayāṃcakāra tapoviśeṣāṃstapasaḥ phalaṃ ca //
BCar, 7, 13.2 krameṇa tasmai kathayāṃcakāra tapoviśeṣāṃstapasaḥ phalaṃ ca //
BCar, 7, 14.2 yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ //
BCar, 7, 18.1 evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam /
BCar, 7, 20.1 duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
BCar, 7, 20.1 duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
BCar, 7, 32.2 tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa //
BCar, 7, 34.1 kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa /
BCar, 7, 34.2 sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma //
BCar, 7, 34.2 sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma //
BCar, 7, 36.2 tapāṃsi caiṣāmanurudhyamānastasthau śive śrīmati vṛkṣamūle //
BCar, 7, 39.2 tapāṃsi tānyeva tapodhanānāṃ yatsaṃnikarṣādbahulībhavanti //
BCar, 7, 42.1 tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
BCar, 7, 53.1 yajñaistapobhirniyamaiśca taistaiḥ svargaṃ yiyāsanti hi rāgavantaḥ /
BCar, 7, 58.2 vidhivadanuvidhāya te 'pi taṃ praviviśurāśramiṇastapovanam //
BCar, 8, 4.1 nivṛtya caivābhimukhastapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ /
BCar, 8, 61.2 kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
BCar, 9, 68.1 yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
BCar, 9, 69.2 tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ //
BCar, 9, 71.2 tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva //
BCar, 9, 73.2 avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam //
BCar, 12, 91.2 tapaḥpravṛttān vratino bhikṣūn pañca niraikṣata //
BCar, 12, 94.2 duṣkarāṇi samārebhe tapāṃsyanaśanena saḥ //
BCar, 12, 97.1 dehādapacayastena tapasā tasya yaḥ kṛtaḥ /
BCar, 12, 100.1 atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ /
Carakasaṃhitā
Ca, Sū., 1, 3.2 indramugratapā buddhvā śaraṇyamamareśvaram //
Ca, Sū., 1, 6.2 tapopavāsādhyayanabrahmacaryavratāyuṣām //
Ca, Sū., 1, 14.2 tapasastejasā dīptā hūyamānā ivāgnayaḥ //
Ca, Sū., 11, 18.1 āptāstāvat rajastamobhyāṃ nirmuktāstapojñānabalena ye /
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 22, 3.1 tapaḥsvādhyāyaniratānātreyaḥ śiṣyasattamān /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Śār., 2, 47.2 jñānaṃ tapastatparatā ca yoge yasyāsti taṃ nānupatanti rogāḥ //
Ca, Indr., 4, 24.1 antareṇa tapastīvraṃ yogaṃ vā vidhipūrvakam /
Ca, Cik., 1, 56.2 brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā //
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 21.1 brāhmaṃ tapo brahmacaryamadhyātmadhyānameva ca /
Ca, Cik., 3, 16.1 tapovighnāśanāḥ kartuṃ tapovighnaṃ mahātmanaḥ /
Ca, Cik., 3, 16.1 tapovighnāśanāḥ kartuṃ tapovighnaṃ mahātmanaḥ /
Ca, Cik., 3, 314.1 brahmacaryeṇa tapasā satyena niyamena ca /
Ca, Cik., 22, 3.1 jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ /
Ca, Cik., 1, 3, 5.2 yāvad aicchaṃs tapastepus tatprabhāvān mahābalāḥ //
Ca, Cik., 1, 3, 7.1 tapasā brahmacaryeṇa yānena praśamena ca /
Ca, Cik., 1, 4, 4.1 tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 1, 1, 5.2 apṛcchat sa tapovṛddhiṃ sadbhiścaivābhinanditaḥ //
MBh, 1, 1, 27.5 śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ /
MBh, 1, 1, 53.1 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam /
MBh, 1, 1, 56.2 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 1, 1, 63.24 tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ /
MBh, 1, 1, 63.34 tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt /
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 3, 15.3 mahātapasvī svādhyāyasampanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ /
MBh, 1, 5, 6.6 bhṛgor babhūvuḥ ṣaṭ putrāstapasā bhāvitātmanaḥ /
MBh, 1, 5, 6.7 kaviśca cyavanaścaiva śaṅkhalaśca mahātapāḥ /
MBh, 1, 5, 6.8 suraśmiḥ saptaraśmiśca vitathaśca mahātapāḥ /
MBh, 1, 5, 6.15 vatsasyāpi vinindastu sūnur āsīn mahātapāḥ /
MBh, 1, 5, 6.24 ṛcīkastasya tanayo brahmasūnur mahātapāḥ /
MBh, 1, 8, 2.5 jātastapasi tīvre ca sthitaḥ sthirayaśāstataḥ //
MBh, 1, 8, 4.1 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ /
MBh, 1, 9, 4.1 yadi dattaṃ tapastaptaṃ guravo vā mayā yadi /
MBh, 1, 11, 1.3 bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ //
MBh, 1, 11, 5.1 tasyāhaṃ tapaso vīryaṃ jānamānastapodhana /
MBh, 1, 11, 17.2 tapovīryabalopetād vedavedāṅgapāragāt /
MBh, 1, 13, 9.2 brahmacārī yatāhārastapasyugre rataḥ sadā //
MBh, 1, 13, 10.3 sa kadācin mahābhāgastapobalasamanvitaḥ /
MBh, 1, 13, 15.2 mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ //
MBh, 1, 13, 21.1 na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ /
MBh, 1, 13, 33.1 tam uvāca mahāprājño jaratkārur mahātapāḥ /
MBh, 1, 13, 41.2 pitṝṃśca tārayāmāsa saṃtatyā tapasā tathā /
MBh, 1, 14, 11.1 dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ /
MBh, 1, 15, 10.2 amṛtārthe samāgamya taponiyamasaṃsthitāḥ //
MBh, 1, 20, 11.2 tapaḥ śrutaṃ sarvam ahīnakīrte anāgataṃ copagataṃ ca sarvam //
MBh, 1, 25, 10.9 bhrātā tasyānujaścāsīt supratīko mahātapāḥ //
MBh, 1, 25, 12.2 vibhāge bahavo doṣā bhaviṣyanti mahātapāḥ /
MBh, 1, 26, 2.4 taporatāṃllambamānān brahmarṣīn abhivīkṣya saḥ /
MBh, 1, 26, 5.2 dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam //
MBh, 1, 26, 12.2 vālakhilyāṃstapaḥsiddhān idam uddiśya kāraṇam //
MBh, 1, 26, 14.2 muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo'rthinaḥ //
MBh, 1, 26, 35.3 tapasā vālakhilyānāṃ bhūtam utpannam adbhutam //
MBh, 1, 27, 1.3 tapasā vālakhilyānāṃ sambhūto garuḍaḥ katham //
MBh, 1, 27, 14.2 tapaso naḥ phalenādya dāruṇaḥ saṃbhavatviti //
MBh, 1, 27, 25.1 tapastaptvā vrataparā snātā puṃsavane śuciḥ /
MBh, 1, 27, 27.1 tapasā vālakhilyānāṃ mama saṃkalpajau tathā /
MBh, 1, 32, 2.3 tapo vipulam ātasthe vāyubhakṣo yatavrataḥ //
MBh, 1, 32, 3.1 gandhamādanam āsādya badaryāṃ ca taporataḥ /
MBh, 1, 32, 5.1 tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ /
MBh, 1, 32, 7.1 tvaṃ hi tīvreṇa tapasā prajāstāpayase 'nagha /
MBh, 1, 32, 9.2 tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta //
MBh, 1, 32, 12.1 so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram /
MBh, 1, 32, 17.3 dharme me ramatāṃ buddhiḥ śame tapasi ceśvara //
MBh, 1, 34, 13.1 tasya putro jaratkāror utpatsyati mahātapāḥ /
MBh, 1, 34, 14.2 sa munipravaro deva jaratkārur mahātapāḥ /
MBh, 1, 35, 10.1 utpannaḥ sa jaratkārustapasyugre rato dvijaḥ /
MBh, 1, 36, 4.1 kṣapayāmāsa tīvreṇa tapasetyata ucyate /
MBh, 1, 36, 6.5 tapasyabhirato dhīmān na dārān abhyakāṅkṣata //
MBh, 1, 36, 7.1 sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaklamaḥ san /
MBh, 1, 36, 21.1 taruṇastasya putro 'bhūt tigmatejā mahātapāḥ /
MBh, 1, 37, 4.3 brūhi tvaṃ kṛśa tattvena paśya me tapaso balam //
MBh, 1, 37, 27.3 krodhāt śāpam utsṛjatā tapohānir anuttamā /
MBh, 1, 38, 5.1 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho /
MBh, 1, 38, 13.3 parikṣite nṛpataye dayāpanno mahātapāḥ //
MBh, 1, 38, 17.2 ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ //
MBh, 1, 38, 22.2 paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ //
MBh, 1, 41, 1.2 etasminn eva kāle tu jaratkārur mahātapāḥ /
MBh, 1, 41, 10.1 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ /
MBh, 1, 41, 11.1 athavāpi samagreṇa tarantu tapasā mama /
MBh, 1, 41, 12.3 na tu viprāgrya tapasā śakyam etad vyapohitum //
MBh, 1, 41, 13.1 asti nastāta tapasaḥ phalaṃ pravadatāṃ vara /
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 41, 18.3 niyatātmā mahātmā ca suvrataḥ sumahātapāḥ //
MBh, 1, 41, 19.1 tena sma tapaso lobhāt kṛcchram āpāditā vayam /
MBh, 1, 41, 24.2 tatra lambāmahe sarve so 'pyekastapa āsthitaḥ //
MBh, 1, 41, 25.2 sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan /
MBh, 1, 41, 25.3 jaratkāruṃ tapolubdhaṃ mandātmānam acetasam //
MBh, 1, 41, 26.1 na hi nastat tapastasya tārayiṣyati sattama /
MBh, 1, 41, 28.1 tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat /
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 42, 12.1 ugre tapasi vartantaṃ pitaraścodayanti mām /
MBh, 1, 43, 1.3 sanāmā tava kanyeyaṃ svasā me tapasānvitā //
MBh, 1, 43, 4.1 tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ /
MBh, 1, 43, 12.2 atīva tapasā yukto vaiśvānarasamadyutiḥ /
MBh, 1, 43, 13.1 tataḥ katipayāhasya jaratkārur mahātapāḥ /
MBh, 1, 43, 18.2 tam ṛṣiṃ dīptatapasaṃ śayānam analopamam /
MBh, 1, 43, 21.1 evam uktaḥ sa bhagavāñjaratkārur mahātapāḥ /
MBh, 1, 43, 27.1 uvāca bhāryām ityukto jaratkārur mahātapāḥ /
MBh, 1, 43, 39.2 ugrāya tapase bhūyo jagāma kṛtaniścayaḥ //
MBh, 1, 44, 10.1 pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ /
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 1, 46, 6.1 tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā /
MBh, 1, 46, 10.4 saptarātrād itaḥ pāpaṃ paśya me tapaso balam //
MBh, 1, 48, 9.1 vātsyaḥ śrutaśravā vṛddhastapaḥsvādhyāyaśīlavān /
MBh, 1, 55, 3.6 sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ /
MBh, 1, 56, 31.7 tapo niyamam āsthāya kṛtam etan maharṣiṇā /
MBh, 1, 57, 3.1 tam āśrame nyastaśastraṃ nivasantaṃ taporatim /
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 57, 4.3 taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat //
MBh, 1, 57, 16.3 evaṃ saṃsāntvya nṛpatiṃ tapasaḥ saṃnyavartayat //
MBh, 1, 57, 69.44 durlabhaṃ ceti manye 'haṃ mayā prāptaṃ mahat tapaḥ /
MBh, 1, 57, 69.45 mahatā tapasā tāta mahāyogabalena ca /
MBh, 1, 57, 70.1 sa mātaram upasthāya tapasyeva mano dadhe /
MBh, 1, 57, 70.9 gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame //
MBh, 1, 57, 79.2 tan me sahasrasamitaṃ kasmān nehājayat tapaḥ //
MBh, 1, 57, 89.2 maharṣer ugratapasastasmād droṇo vyajāyata //
MBh, 1, 58, 4.2 jāmadagnyastapastepe mahendre parvatottame //
MBh, 1, 60, 44.1 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam /
MBh, 1, 60, 45.3 mahātapā mahātejā bāla eva guṇair yutaḥ //
MBh, 1, 64, 18.2 naikapakṣigaṇākīrṇāṃ tapovanamanoramām /
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 64, 41.1 sa kāśyapatapoguptam āśramapravaraṃ śubham /
MBh, 1, 65, 11.1 vibhrājamānāṃ vapuṣā tapasā ca damena ca /
MBh, 1, 65, 20.1 tapyamānaḥ kila purā viśvāmitro mahat tapaḥ /
MBh, 1, 65, 21.1 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti /
MBh, 1, 65, 23.1 asāvādityasaṃkāśo viśvāmitro mahātapāḥ /
MBh, 1, 65, 23.2 tapyamānastapo ghoraṃ mama kampayate manaḥ /
MBh, 1, 65, 23.3 tapastasya mahāghoraṃ brahmacaryaṃ ca saṃśritam //
MBh, 1, 65, 24.2 saṃśitātmā sudurdharṣa ugre tapasi vartate //
MBh, 1, 65, 25.2 cara tasya tapovighnaṃ kuru me priyam uttamam //
MBh, 1, 65, 26.2 lobhayitvā varārohe tapasaḥ saṃnivartaya //
MBh, 1, 65, 27.2 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ /
MBh, 1, 65, 28.1 tejasastapasaścaiva kopasya ca mahātmanaḥ /
MBh, 1, 65, 34.7 nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ //
MBh, 1, 65, 37.1 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam /
MBh, 1, 66, 2.1 athāpaśyad varārohā tapasā dagdhakilbiṣam /
MBh, 1, 66, 7.6 cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ /
MBh, 1, 66, 7.7 tapasaḥ saṃkṣayād eva munir mohaṃ viveśa saḥ /
MBh, 1, 66, 7.11 tapasā dīptavīryo 'sāvākāśād eti yāti ca /
MBh, 1, 66, 7.12 adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam /
MBh, 1, 66, 8.5 maharṣer ugratapasas tejastvam avināśinī /
MBh, 1, 67, 5.11 mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam /
MBh, 1, 67, 22.1 bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati /
MBh, 1, 67, 24.1 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ /
MBh, 1, 68, 4.7 gate kāle tu mahati na sasmāra tapovanam //
MBh, 1, 68, 9.37 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ /
MBh, 1, 68, 22.2 tapasā saṃbhṛtaṃ tejo dhārayāmāsa vai tadā //
MBh, 1, 70, 27.2 tejasā tapasā caiva vikrameṇaujasā tathā /
MBh, 1, 70, 42.1 evam uktaḥ sa rājarṣistapovīryasamāśrayāt /
MBh, 1, 70, 46.2 tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ /
MBh, 1, 70, 46.2 tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ /
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 71, 56.1 itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ /
MBh, 1, 72, 2.2 bhrājase vidyayā caiva tapasā ca damena ca //
MBh, 1, 74, 6.4 kruddhasya niṣphalānyeva dānayajñatapāṃsi ca /
MBh, 1, 74, 6.5 tasmād akrodhane yajñastapo dānaṃ mahat phalam /
MBh, 1, 76, 10.7 daivenopahatā subhrūr utāho tapasāpi vā /
MBh, 1, 79, 30.5 evam uktvā yayātistu kāvyaṃ smṛtvā mahātapāḥ /
MBh, 1, 80, 25.4 akarot sa vane rājā sabhāryastapa uttamam //
MBh, 1, 81, 15.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ //
MBh, 1, 83, 1.3 tat tvāṃ pṛcchāmi nahuṣasya putra kenāsi tulyastapasā yayāte //
MBh, 1, 83, 2.3 ātmanastapasā tulyaṃ kaṃcit paśyāmi vāsava //
MBh, 1, 84, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām //
MBh, 1, 84, 5.4 vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ /
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 1, 86, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MBh, 1, 87, 3.2 tapyeta yadi tat kṛtvā caret so 'nyat tatastapaḥ /
MBh, 1, 88, 12.36 tapasā nirjitāṃllokān pratigṛhṇīṣva māmakān /
MBh, 1, 88, 12.39 tasmād dānena tapasā cāsmākaṃ divam āvraja /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 89, 43.2 kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ //
MBh, 1, 89, 43.2 kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ //
MBh, 1, 92, 17.2 tapastepe sutasyārthe sabhāryaḥ kurunandana /
MBh, 1, 93, 7.1 sa vāruṇistapastepe tasmin bharatasattama /
MBh, 1, 93, 27.2 ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum /
MBh, 1, 93, 33.1 śaptvā ca tān mahābhāgastapasyeva mano dadhe /
MBh, 1, 94, 7.4 yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ //
MBh, 1, 94, 11.2 dānadharmatapoyogācchriyā paramayā yutaḥ //
MBh, 1, 94, 18.3 tapasā karṣitogreṇa japadhyānarataḥ sadā //
MBh, 1, 96, 53.63 pārśve himavato ramye tapo ghoraṃ samādade /
MBh, 1, 96, 53.64 saṃkṣiptakaraṇā tatra tapa āsthāya suvratā /
MBh, 1, 96, 53.66 tasyāstat tu tapo dṛṣṭvā surāṇāṃ kṣobhakārakam /
MBh, 1, 96, 53.104 vyudastāṃ sarvalokeṣu tapasā saṃśitavratām /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 99, 14.1 yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ /
MBh, 1, 99, 17.1 tava hyanumate bhīṣma niyataṃ sa mahātapāḥ /
MBh, 1, 99, 21.3 tasyāḥ sa cintitaṃ jñātvā satyavatyā mahātapāḥ //
MBh, 1, 100, 4.4 jagāma tasyāḥ śayanaṃ vipule tapasi sthitaḥ //
MBh, 1, 100, 13.1 sa tatheti pratijñāya niścakrāma mahātapāḥ /
MBh, 1, 101, 2.3 dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ /
MBh, 1, 101, 3.1 sa āśramapadadvāri vṛkṣamūle mahātapāḥ /
MBh, 1, 101, 4.1 tasya kālena mahatā tasmiṃstapasi tiṣṭhataḥ /
MBh, 1, 101, 11.2 sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ //
MBh, 1, 101, 14.1 śūlāgre tapyamānena tapastena mahātmanā /
MBh, 1, 101, 15.7 īdṛśasya dvijaśreṣṭha ugre tapasi vartataḥ //
MBh, 1, 101, 21.4 sa tena tapasā lokān vijigye durlabhān paraiḥ /
MBh, 1, 101, 23.3 śīghram ācakṣva me tattvaṃ paśya me tapaso balam //
MBh, 1, 107, 8.7 sa gatvā tapasā siddhiṃ viśvāmitro yathā bhuvi /
MBh, 1, 107, 23.2 jagāma tapase dhīmān himavantaṃ śiloccayam /
MBh, 1, 107, 23.4 jagāma parvatāyaiva tapase saṃśitavrataḥ //
MBh, 1, 107, 37.20 tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ /
MBh, 1, 107, 37.34 yadi satyaṃ tapastaptaṃ dattaṃ vāpyathavā hutam /
MBh, 1, 107, 37.42 tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ /
MBh, 1, 109, 7.3 mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau /
MBh, 1, 109, 26.1 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ /
MBh, 1, 110, 6.3 atīva tapasātmānaṃ yojayiṣyāmyasaṃśayam //
MBh, 1, 110, 13.3 alābhe yadi vā lābhe samadarśī mahātapāḥ //
MBh, 1, 110, 26.3 āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat /
MBh, 1, 110, 27.2 tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ //
MBh, 1, 110, 30.1 tyaktagrāmyasukhācārastapyamāno mahat tapaḥ /
MBh, 1, 110, 32.2 tapasā duścareṇedaṃ śarīram upaśoṣayan //
MBh, 1, 111, 1.2 tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān /
MBh, 1, 111, 4.1 sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ /
MBh, 1, 111, 11.4 so 'ham ugreṇa tapasā sabhāryastyaktajīvitaḥ /
MBh, 1, 111, 14.1 yajñaiśca devān prīṇāti svādhyāyatapasā munīn /
MBh, 1, 111, 24.1 iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ /
MBh, 1, 111, 36.1 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt /
MBh, 1, 112, 34.2 śakto janayituṃ putrāṃstapoyogabalānvayāt //
MBh, 1, 113, 10.6 śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ /
MBh, 1, 113, 10.8 śiśire salilasthāyī saha patnyā mahātapāḥ /
MBh, 1, 113, 10.22 arundhatīva patnīnāṃ tapasā karśitastanī /
MBh, 1, 113, 10.23 tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ /
MBh, 1, 113, 12.3 tapasā dīptavīryo hi śvetaketur na cakṣame /
MBh, 1, 113, 12.9 pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām /
MBh, 1, 113, 12.17 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ /
MBh, 1, 113, 30.1 manniyogāt sukeśānte dvijātestapasādhikāt /
MBh, 1, 114, 18.1 taṃ toṣayitvā tapasā putraṃ lapsye mahābalam /
MBh, 1, 114, 18.4 karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ //
MBh, 1, 114, 20.2 ugraṃ sa tapa ātasthe parameṇa samādhinā //
MBh, 1, 114, 61.15 tāṃśca devagaṇān sarvāṃstapaḥsiddhā maharṣayaḥ /
MBh, 1, 115, 12.1 tathā mantravido viprāstapastaptvā suduṣkaram /
MBh, 1, 115, 28.8 tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran /
MBh, 1, 115, 28.35 śataśṛṅge tapastepe śākamūlaphalāśanaḥ /
MBh, 1, 116, 22.38 yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi /
MBh, 1, 116, 22.59 tvayā labdhāḥ sma rājendra mahatā tapasā vayam /
MBh, 1, 116, 22.67 tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam /
MBh, 1, 116, 22.71 duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha /
MBh, 1, 117, 2.1 hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ /
MBh, 1, 117, 2.2 asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ //
MBh, 1, 117, 20.4 sa yathoktaṃ tapastepe tatra mūlaphalāśanaḥ /
MBh, 1, 117, 20.6 tena vṛttasamācāraistapasā ca tapasvinaḥ /
MBh, 1, 117, 20.14 tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān /
MBh, 1, 119, 8.1 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane /
MBh, 1, 119, 12.1 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama /
MBh, 1, 120, 4.1 adhijagmur yathā vedāṃstapasā brahmavādinaḥ /
MBh, 1, 120, 4.2 tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha //
MBh, 1, 120, 5.1 dhanurvedaparatvācca tapasā vipulena ca /
MBh, 1, 120, 6.2 prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava //
MBh, 1, 120, 10.1 sa tu jñānagarīyastvāt tapasaśca samanvayāt /
MBh, 1, 120, 19.1 nihitau gautamastatra tapasā tāvavindata /
MBh, 1, 121, 11.2 tatraiva ca vasan droṇastapastepe mahātapāḥ /
MBh, 1, 121, 11.2 tatraiva ca vasan droṇastapastepe mahātapāḥ /
MBh, 1, 121, 11.3 vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ /
MBh, 1, 121, 16.6 tataḥ sa vratibhiḥ śiṣyaistapoyuktair mahātapāḥ /
MBh, 1, 121, 16.6 tataḥ sa vratibhiḥ śiṣyaistapoyuktair mahātapāḥ /
MBh, 1, 121, 16.8 tato mahendram āsādya bhāradvājo mahātapāḥ /
MBh, 1, 143, 16.17 tapasā śālihotreṇa saro vṛkṣaśca nirmitaḥ /
MBh, 1, 143, 27.6 śākamūlaphalāhārāstapaḥ kurvanti pāṇḍavāḥ /
MBh, 1, 143, 27.20 pārāśaryo mahāprājño divyadarśī mahātapāḥ /
MBh, 1, 144, 11.3 etad vai śālihotrasya tapasā nirmitaṃ saraḥ /
MBh, 1, 146, 24.1 yajñaistapobhir niyamair dānaiśca vividhaistathā /
MBh, 1, 154, 1.2 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ /
MBh, 1, 155, 31.1 tatastasya narendrasya upayājo mahātapāḥ /
MBh, 1, 157, 6.1 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 157, 8.1 tapastaptum athārebhe patyartham asukhā tataḥ /
MBh, 1, 157, 8.2 toṣayāmāsa tapasā sā kilogreṇa śaṃkaram //
MBh, 1, 157, 16.2 pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ /
MBh, 1, 158, 38.1 saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā /
MBh, 1, 160, 7.2 viśrutā triṣu lokeṣu tapatī tapasā yutā //
MBh, 1, 160, 13.2 niyamair upavāsaiśca tapobhir vividhair api //
MBh, 1, 161, 18.2 ādityaṃ praṇipātena tapasā niyamena ca //
MBh, 1, 162, 18.25 praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ //
MBh, 1, 163, 9.1 tapasārādhya varadaṃ devaṃ gopatim īśvaram /
MBh, 1, 163, 23.4 abhiṣicya kuruṃ rājye tapastaptvā tapodhanaḥ /
MBh, 1, 164, 2.2 jātakautūhalo 'tīva vasiṣṭhasya tapobalāt //
MBh, 1, 164, 4.3 subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt /
MBh, 1, 164, 5.2 tapasā nirjitau śaśvad ajeyāvamarair api /
MBh, 1, 165, 18.2 kṣatriyo 'haṃ bhavān viprastapaḥsvādhyāyasādhanaḥ /
MBh, 1, 165, 42.2 balābalaṃ viniścitya tapa eva paraṃ balam //
MBh, 1, 165, 43.2 bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe //
MBh, 1, 165, 44.1 sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā /
MBh, 1, 166, 13.2 ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān //
MBh, 1, 167, 12.3 śakter bhāryā mahābhāga tapoyuktā tapasvinī //
MBh, 1, 169, 10.1 taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ /
MBh, 1, 170, 11.2 sarvalokavināśāya tapasā mahataidhitaḥ //
MBh, 1, 170, 12.2 tapasogreṇa mahatā nandayiṣyan pitāmahān //
MBh, 1, 170, 14.1 aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka /
MBh, 1, 170, 21.2 dūṣayanti tapastejaḥ krodham utpatitaṃ jahi //
MBh, 1, 173, 1.3 agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ /
MBh, 1, 173, 22.2 jñānayogena mahatā tapasā ca paraṃtapa /
MBh, 1, 188, 14.4 tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ /
MBh, 1, 188, 22.4 dharmādyāstapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ /
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.47 tāṃ tathetyabravīd dhīmān brahmarṣir vai mahātapāḥ /
MBh, 1, 188, 22.58 ākāśagaṅgām āplutya tayā saha taponidhiḥ /
MBh, 1, 188, 22.69 sa ca tāṃ tapasā devīṃ ramayāmāsa yogataḥ /
MBh, 1, 188, 22.90 maudgalyo rājaśārdūla tapobhir bhāvitaḥ sadā /
MBh, 1, 188, 22.97 ācarantī tapovighnaṃ tasmācchṛṇu vaco mama /
MBh, 1, 188, 22.103 bhogair atṛptā deveśaṃ tapasārādhayat tadā /
MBh, 1, 188, 22.106 tīvreṇa tapasā tasyāstuṣṭaḥ paśupatiḥ svayam /
MBh, 1, 189, 36.2 tato vyāsaḥ paramodārakarmā śucir viprastapasā tasya rājñaḥ /
MBh, 1, 189, 41.2 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 189, 42.1 toṣayāmāsa tapasā sā kilogreṇa śaṃkaram /
MBh, 1, 189, 48.2 seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā //
MBh, 1, 192, 21.13 vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ /
MBh, 1, 199, 20.1 yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ /
MBh, 1, 200, 9.7 avekṣamāṇo dyutimān ājagāma mahātapāḥ /
MBh, 1, 200, 9.9 pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ /
MBh, 1, 200, 9.9 pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ /
MBh, 1, 201, 6.1 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ /
MBh, 1, 201, 6.2 tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ //
MBh, 1, 201, 9.1 tayostapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ /
MBh, 1, 201, 10.1 tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ /
MBh, 1, 201, 10.2 tapovighātārtham atho devā vighnāni cakrire //
MBh, 1, 201, 18.2 āvayostapasānena yadi prītaḥ pitāmahaḥ //
MBh, 1, 201, 21.1 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ /
MBh, 1, 201, 22.1 trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ /
MBh, 1, 201, 25.3 nivartya tapasastau ca brahmalokaṃ jagāma ha //
MBh, 1, 202, 17.1 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ /
MBh, 1, 203, 10.3 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ //
MBh, 1, 207, 17.2 aputraḥ prasavenārthī tapastepe sa uttamam //
MBh, 1, 207, 18.1 ugreṇa tapasā tena praṇipātena śaṃkaraḥ /
MBh, 1, 208, 17.1 tasya vai tapasā rājaṃstad vanaṃ tejasāvṛtam /
MBh, 1, 208, 18.1 tasya dṛṣṭvā tapastādṛg rūpaṃ cādbhutadarśanam /
MBh, 1, 208, 18.2 avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā //
MBh, 1, 208, 20.7 nākampata mahātejāḥ sthitastapasi nirmale //
MBh, 1, 215, 11.48 kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ /
MBh, 1, 215, 11.55 taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ /
MBh, 1, 215, 11.58 prīto 'smi rājaśārdūla tapasā te paraṃtapa /
MBh, 1, 215, 11.67 tvayā ca sumahat taptaṃ tapo rājan varārthinā /
MBh, 1, 216, 10.1 sasarja yat svatapasā bhauvano bhuvanaprabhuḥ /
MBh, 1, 220, 7.1 sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata /
MBh, 1, 220, 8.1 sa lokān aphalān dṛṣṭvā tapasā nirjitān api /
MBh, 1, 220, 9.1 kimartham āvṛtā lokā mamaite tapasārjitāḥ /
MBh, 1, 220, 10.3 phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ //
MBh, 1, 220, 12.1 tad apākriyate sarvaṃ yajñena tapasā sutaiḥ /
MBh, 1, 221, 9.1 stambamitrastapaḥ kuryād droṇo brahmavid uttamaḥ /
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 1, 224, 20.3 gurutvān mandapālasya tapasaśca viśeṣataḥ /
MBh, 1, 224, 20.5 evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ /
MBh, 1, 225, 11.2 tapasā mahatā cāpi dāsyāmi tava tāny aham //
MBh, 2, 5, 102.2 etad ākhyāya sa munir nāradaḥ sumahātapāḥ /
MBh, 2, 7, 14.1 sahadevaḥ sunīthaśca vālmīkiśca mahātapāḥ /
MBh, 2, 7, 15.2 maruttaśca marīciśca sthāṇuścātrir mahātapāḥ //
MBh, 2, 8, 31.2 dīrghakālaṃ tapastaptvā nirmitā viśvakarmaṇā //
MBh, 2, 8, 32.2 tām ugratapaso yānti suvratāḥ satyavādinaḥ //
MBh, 2, 10, 2.1 tapasā nirmitā rājan svayaṃ vaiśravaṇena sā /
MBh, 2, 10, 22.24 kāṣṭhakūṭaḥ somanandī vijayaśca tapo'dhikaḥ /
MBh, 2, 11, 5.2 yena sā tapasā śakyā karmaṇā vāpi gopate //
MBh, 2, 11, 16.8 sanatkumāro bhagavān yogācāryo mahātapāḥ /
MBh, 2, 11, 18.2 artho dharmaśca kāmaśca harṣo dveṣastapo damaḥ //
MBh, 2, 11, 49.1 kiṃ karma tenācaritaṃ tapo vā niyatavratam /
MBh, 2, 11, 64.1 tapasā ye ca tīvreṇa tyajantīha kalevaram /
MBh, 2, 14, 11.2 kārtavīryastapoyogād balāt tu bharato vibhuḥ /
MBh, 2, 16, 21.4 rājyaṃ cāpi parityajya tapovanam athāśrayat /
MBh, 2, 16, 22.2 śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam //
MBh, 2, 16, 23.10 so 'haṃ tapaścariṣyāmi patnībhyāṃ sahito vane /
MBh, 2, 16, 26.2 bhagavan rājyam utsṛjya prasthitasya tapovanam /
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 17, 23.1 tapovanasthe pitari mātṛbhyāṃ saha bhārata /
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 17, 24.2 sabhāryaḥ svargam agamat tapastaptvā bṛhadrathaḥ /
MBh, 2, 20, 16.2 svargayonistapo yuddhe mārgaḥ so 'vyabhicāravān //
MBh, 2, 49, 10.1 abhyaṣiñcat tato dhaumyo vyāsaśca sumahātapāḥ /
MBh, 2, 62, 33.1 īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ /
MBh, 2, 70, 18.1 dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā /
MBh, 2, 71, 39.1 yājopayājatapasā putraṃ lebhe sa pāvakāt /
MBh, 3, 2, 71.1 ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ /
MBh, 3, 2, 77.2 tapasā siddhim anviccha yogasiddhiṃ ca bhārata //
MBh, 3, 2, 78.2 tapasā siddhim anviccha dvijānāṃ bharaṇāya vai //
MBh, 3, 2, 79.2 tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham //
MBh, 3, 3, 10.2 uddharanti prajāḥ sarvās tapa āsthāya puṣkalam //
MBh, 3, 3, 11.2 tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ //
MBh, 3, 3, 12.2 tapa āsthāya dharmeṇa dvijātīn bhara bhārata //
MBh, 3, 3, 13.2 dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam //
MBh, 3, 13, 14.3 ātiṣṭhas tapa ekena pādena niyame sthitaḥ //
MBh, 3, 13, 15.2 nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ //
MBh, 3, 13, 48.1 vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām /
MBh, 3, 13, 48.1 vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām /
MBh, 3, 25, 6.2 dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ //
MBh, 3, 30, 37.2 kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat //
MBh, 3, 32, 10.1 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ /
MBh, 3, 32, 25.1 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca /
MBh, 3, 32, 29.2 dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā //
MBh, 3, 32, 35.1 kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ /
MBh, 3, 34, 2.2 dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane //
MBh, 3, 34, 70.1 etaddhyapi tapo rājan purāṇam iti naḥ śrutam /
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 37, 38.2 brāhmaṇās tapasā yuktā devendram ṛṣayo yathā //
MBh, 3, 38, 10.2 tapasā yojayātmānam ugreṇa bharatarṣabha //
MBh, 3, 38, 32.1 so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ /
MBh, 3, 39, 12.2 tvarayā parayā yuktas tapase dhṛtaniścayaḥ /
MBh, 3, 39, 20.2 tapasyugre vartamāna ugratejā mahāmanāḥ //
MBh, 3, 39, 26.2 ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ //
MBh, 3, 41, 1.3 badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn //
MBh, 3, 42, 12.2 samāsthāyārjunaṃ tatra dadṛśus tapasānvitam //
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 43, 32.2 tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ //
MBh, 3, 44, 4.1 nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā /
MBh, 3, 45, 35.2 trātum arhati viprāgrya tapobalasamanvitaḥ //
MBh, 3, 45, 37.1 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ /
MBh, 3, 46, 24.2 astrahetoḥ parākrāntaṃ tapasā kauravarṣabham //
MBh, 3, 55, 9.1 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ /
MBh, 3, 61, 64.1 sābhivādya tapovṛddhān vinayāvanatā sthitā /
MBh, 3, 61, 66.2 tapasyagniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ /
MBh, 3, 61, 82.1 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ /
MBh, 3, 61, 87.2 vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham //
MBh, 3, 63, 5.1 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ /
MBh, 3, 74, 19.1 mama ca vyavasāyena tapasā caiva nirjitaḥ /
MBh, 3, 78, 17.2 dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ //
MBh, 3, 78, 18.2 vartamānaṃ tapasyugre vāyubhakṣaṃ manīṣiṇam //
MBh, 3, 78, 20.1 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ /
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 80, 15.1 kasyacit tvatha kālasya japann eva mahātapāḥ /
MBh, 3, 80, 16.1 sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā /
MBh, 3, 80, 30.2 vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute //
MBh, 3, 80, 44.1 yatra devās tapas taptvā daityā brahmarṣayas tathā /
MBh, 3, 80, 58.1 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ /
MBh, 3, 81, 26.2 pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ //
MBh, 3, 81, 29.1 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ /
MBh, 3, 81, 61.2 antardhānam avāpnoti tapasā dagdhakilbiṣaḥ //
MBh, 3, 81, 72.3 tapaścaranti vipulaṃ bahuvarṣasahasrakam //
MBh, 3, 81, 99.1 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ /
MBh, 3, 81, 112.2 tvatprasādān mahādeva tapo me na kṣareta vai /
MBh, 3, 81, 112.5 tapas te vardhatāṃ vipra matprasādāt sahasradhā //
MBh, 3, 81, 163.1 yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ /
MBh, 3, 83, 83.1 yatra gaṅgā mahārāja sa deśas tat tapovanam /
MBh, 3, 83, 104.2 durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ //
MBh, 3, 86, 5.1 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ /
MBh, 3, 86, 12.1 yatra devais tapas taptaṃ mahad icchadbhir āśrame /
MBh, 3, 87, 10.3 tatrālpenaiva sidhyanti mānavās tapasā vibho //
MBh, 3, 88, 20.1 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ /
MBh, 3, 89, 10.2 yat tad brahmaśiro nāma tapasā rudram āgatam //
MBh, 3, 89, 18.1 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya /
MBh, 3, 89, 18.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 3, 89, 18.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 3, 89, 22.1 yacca kiṃcit tapoyuktaṃ phalaṃ tīrtheṣu bhārata /
MBh, 3, 90, 2.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana /
MBh, 3, 91, 12.1 tīrthāni hi mahābāho tapovighnakaraiḥ sadā /
MBh, 3, 91, 13.2 yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ //
MBh, 3, 92, 14.1 tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava /
MBh, 3, 92, 18.1 caramāṇās tapo nityaṃ sparśanād ambhasaś ca te /
MBh, 3, 92, 21.1 kīrtiṃ puṇyām avindanta yathā devās tapobalāt /
MBh, 3, 93, 5.2 ūṣur āplutya gātrāṇi tapaś cātasthur uttamam //
MBh, 3, 93, 8.1 tatra te nyavasan vīrās tapaś cātasthur uttamam /
MBh, 3, 93, 15.1 tatra vidyātaponityā brāhmaṇā vedapāragāḥ /
MBh, 3, 94, 5.1 sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ /
MBh, 3, 94, 18.2 nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ //
MBh, 3, 95, 11.2 ugram ātiṣṭhata tapaḥ saha patnyānukūlayā //
MBh, 3, 95, 13.2 tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ //
MBh, 3, 95, 20.2 īśo 'si tapasā sarvaṃ samāhartum iheśvara /
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 95, 21.3 yathā tu me na naśyeta tapas tan māṃ pracodaya //
MBh, 3, 99, 19.2 ye santi vidyātapasopapannās teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ //
MBh, 3, 99, 20.1 lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya /
MBh, 3, 99, 20.1 lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya /
MBh, 3, 101, 13.2 āśramasthaṃ taporāśiṃ karmabhiḥ svair abhiṣṭuvan //
MBh, 3, 102, 19.2 ṛṣibhiśca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ //
MBh, 3, 103, 10.1 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ /
MBh, 3, 104, 9.1 sa putrakāmo nṛpatis tatāpa sumahat tapaḥ /
MBh, 3, 104, 10.1 sa tapyamānaḥ sumahat tapo yogasamanvitaḥ /
MBh, 3, 105, 25.2 tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam //
MBh, 3, 106, 4.1 tān dṛṣṭvā bhasmasādbhūtān nāradaḥ sumahātapāḥ /
MBh, 3, 106, 40.2 tapaḥsiddhisamāyogāt sa rājā bharatarṣabha /
MBh, 3, 107, 3.2 jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ //
MBh, 3, 107, 4.1 ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ /
MBh, 3, 107, 13.1 sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ /
MBh, 3, 107, 23.1 taṃ toṣaya mahābāho tapasā varadaṃ haram /
MBh, 3, 109, 14.1 nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ /
MBh, 3, 109, 19.2 viśvāmitreṇa yatrograṃ tapas taptam anuttamam //
MBh, 3, 110, 3.1 tapaso yaḥ prabhāvena varṣayāmāsa vāsavam /
MBh, 3, 110, 6.3 viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ //
MBh, 3, 110, 11.2 vibhāṇḍakasya brahmarṣestapasā bhāvitātmanaḥ /
MBh, 3, 110, 13.1 mahāhradaṃ samāsādya kāśyapas tapasi sthitaḥ /
MBh, 3, 110, 16.2 ṛśyaśṛṅgas taponityo vana eva vyavardhata //
MBh, 3, 110, 22.1 sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ /
MBh, 3, 110, 26.1 sa ced avatared rājan viṣayaṃ te mahātapāḥ /
MBh, 3, 111, 6.1 sā tatra gatvā kuśalā taponityasya saṃnidhau /
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 112, 16.2 yāni prakīryeha gataḥ svam eva sa āśramaṃ tapasā dyotamānaḥ //
MBh, 3, 112, 18.2 icchāmyahaṃ carituṃ tena sārdhaṃ yathā tapaḥ sa caratyugrakarmā //
MBh, 3, 113, 1.3 atulyarūpāṇyatighoravanti vighnaṃ sadā tapasaś cintayanti //
MBh, 3, 113, 3.2 kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārās tapasas tānyapāpa //
MBh, 3, 114, 22.1 tataḥ prasannā pṛthivī tapasā tasya pāṇḍava /
MBh, 3, 116, 1.2 sa vedādhyayane yukto jamadagnir mahātapāḥ /
MBh, 3, 116, 1.3 tapas tepe tato devān niyamād vaśam ānayat //
MBh, 3, 116, 3.2 āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā //
MBh, 3, 116, 13.2 tam uvāca mahāmanyur jamadagnir mahātapāḥ //
MBh, 3, 116, 18.2 dadau ca sarvān kāmāṃstāñ jamadagnir mahātapāḥ //
MBh, 3, 117, 3.1 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃstapasi sthitaḥ /
MBh, 3, 117, 5.3 pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ //
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 3, 118, 17.2 samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 118, 18.1 tam ugram āsthāya tapaś carantaṃ śuśrāva rāmaś ca janārdanaś ca /
MBh, 3, 121, 21.1 cukopa bhārgavaścāpi mahendrasya mahātapāḥ /
MBh, 3, 121, 22.3 kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ //
MBh, 3, 122, 1.3 samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ //
MBh, 3, 122, 4.2 tapyati sma tapo rājan valmīkena samāvṛtaḥ //
MBh, 3, 122, 11.2 kṣāmakaṇṭhaś ca brahmarṣis tapobalasamanvitaḥ /
MBh, 3, 122, 15.1 taponityasya vṛddhasya roṣaṇasya viśeṣataḥ /
MBh, 3, 122, 20.2 tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam //
MBh, 3, 122, 26.2 nityaṃ paryacarat prītyā tapasā niyamena ca //
MBh, 3, 124, 19.1 tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt /
MBh, 3, 125, 18.2 yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ //
MBh, 3, 126, 18.2 sutārthaṃ sthāpitā hyāpas tapasā caiva saṃbhṛtāḥ //
MBh, 3, 126, 19.1 mayā hyatrāhitaṃ brahma tapa āsthāya dāruṇam /
MBh, 3, 126, 20.1 mahābalo mahāvīryas tapobalasamanvitaḥ /
MBh, 3, 126, 23.2 āpas tvayā mahārāja mattapovīryasaṃbhṛtāḥ /
MBh, 3, 126, 41.2 tenātmatapasā lokāḥ sthāpitāścāpi tejasā //
MBh, 3, 129, 2.2 yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ //
MBh, 3, 129, 19.1 sarvāṃllokān prapaśyāmi tapasā satyavikrama /
MBh, 3, 130, 1.2 iha martyās tapas taptvā svargaṃ gacchanti bhārata /
MBh, 3, 135, 16.2 tapas tepe tato ghoraṃ vedajñānāya pāṇḍava //
MBh, 3, 135, 17.2 janayāmāsa saṃtāpam indrasya sumahātapāḥ //
MBh, 3, 135, 18.2 abravīt kasya hetos tvam āsthitas tapa uttamam //
MBh, 3, 135, 19.3 pratibhāntviti tapye 'ham idaṃ paramakaṃ tapaḥ //
MBh, 3, 135, 20.2 tapasā jñātum icchāmi sarvajñānāni kauśika //
MBh, 3, 135, 23.3 bhūya evākarod yatnaṃ tapasyamitavikrama //
MBh, 3, 135, 24.1 ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ /
MBh, 3, 135, 24.1 ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ /
MBh, 3, 135, 25.1 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim /
MBh, 3, 135, 27.3 mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ //
MBh, 3, 135, 38.2 yathaiva bhavatā cedaṃ tapo vedārtham udyatam /
MBh, 3, 135, 41.2 tasmai prādād varān indra uktavān yān mahātapāḥ /
MBh, 3, 136, 4.1 sa putraśokād udvignas tapas tepe suduścaram /
MBh, 3, 138, 3.1 vaikṛtaṃ tvagnihotre sa lakṣayitvā mahātapāḥ /
MBh, 3, 138, 10.1 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ /
MBh, 3, 140, 12.1 tān vigāhasva pārthādya tapasā ca damena ca /
MBh, 3, 141, 1.3 agninā tapasā caiva śakyaṃ gantuṃ vṛkodara //
MBh, 3, 141, 6.2 ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ //
MBh, 3, 141, 22.2 tapasā śakyate gantuṃ parvato gandhamādanaḥ /
MBh, 3, 141, 22.3 tapasā caiva kaunteya sarve yokṣyāmahe vayam //
MBh, 3, 142, 24.2 padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ //
MBh, 3, 142, 25.1 nātaptatapasā śakyo deśo gantuṃ vṛkodara /
MBh, 3, 143, 15.1 nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ /
MBh, 3, 145, 29.2 sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ //
MBh, 3, 148, 25.1 pracalanti na vai dharmāt tapodānaparāyaṇāḥ /
MBh, 3, 148, 28.2 tapodānapravṛttā ca rājasī bhavati prajā //
MBh, 3, 148, 31.1 yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ /
MBh, 3, 149, 51.1 tapodharmadamejyābhir viprā yānti yathā divam /
MBh, 3, 155, 8.1 tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam /
MBh, 3, 155, 91.1 tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam /
MBh, 3, 156, 1.2 yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam /
MBh, 3, 156, 5.1 kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ /
MBh, 3, 156, 10.2 dānadharmatapaḥśaucair ārjavena titikṣayā //
MBh, 3, 158, 52.2 ugraṃ tapas tapasyantaṃ yamunātīram āśritam /
MBh, 3, 160, 21.2 pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ //
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 161, 12.2 iti bruvantaḥ paramāśiṣas te pārthās tapoyogaparā babhūvuḥ //
MBh, 3, 162, 10.1 jaṭilaṃ devarājasya tapoyuktam akalmaṣam /
MBh, 3, 163, 9.2 bhavatā ca samādiṣṭas tapase prasthito vanam //
MBh, 3, 163, 10.1 bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ /
MBh, 3, 163, 13.1 tato mām abravīt prītas tapa ātiṣṭha bhārata /
MBh, 3, 163, 14.2 tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ //
MBh, 3, 164, 21.2 tapaścedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava //
MBh, 3, 164, 22.1 bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam /
MBh, 3, 164, 22.2 uvāca bhagavān sarvaṃ tapasaścopapādanam //
MBh, 3, 169, 29.1 tapas taptvā mahat tīvraṃ prasādya ca pitāmaham /
MBh, 3, 170, 6.3 divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ /
MBh, 3, 170, 6.4 tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam //
MBh, 3, 170, 54.2 tvayā vimathitaṃ vīra svavīryāstratapobalāt //
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 174, 20.2 tasmād vanāccaitrarathaprakāśācchriyā jvalantas tapasā ca yuktāḥ //
MBh, 3, 174, 22.2 tapodamācārasamādhiyuktās tṛṇodapātrāharaṇāśmakuṭṭāḥ //
MBh, 3, 177, 7.1 kratubhis tapasā caiva svādhyāyena damena ca /
MBh, 3, 178, 42.1 tato me vismayo jātas tad dṛṣṭvā tapaso balam /
MBh, 3, 178, 43.1 satyaṃ damas tapo yogam ahiṃsā dānanityatā /
MBh, 3, 180, 5.1 bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 180, 5.2 svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati //
MBh, 3, 180, 16.1 dharmaḥ paraḥ pāṇḍava rājyalābhāt tasyārtham āhus tapa eva rājan /
MBh, 3, 180, 19.1 dānaṃ ca satyaṃ ca tapaś ca rājañśraddhā ca śāntiś ca dhṛtiḥ kṣamā ca /
MBh, 3, 180, 39.3 atha paścāt tapovṛddho bahuvarṣasahasradhṛk /
MBh, 3, 180, 39.4 pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ //
MBh, 3, 180, 48.1 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 181, 28.1 manuṣyās taptatapasaḥ sarvāgamaparāyaṇāḥ /
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 182, 2.1 evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ /
MBh, 3, 182, 11.2 kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam //
MBh, 3, 182, 13.3 putro hyayaṃ mama nṛpās tapobalasamanvitaḥ //
MBh, 3, 182, 15.2 kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ /
MBh, 3, 183, 10.2 evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ /
MBh, 3, 183, 12.1 tam abravīd ṛṣistatra vacaḥ kruddho mahātapāḥ /
MBh, 3, 183, 21.1 sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ /
MBh, 3, 183, 31.2 pratyājagāma tejasvī gṛhān eva mahātapāḥ //
MBh, 3, 183, 32.2 tapaḥ samabhisaṃdhāya vanam evānvapadyata //
MBh, 3, 185, 3.1 ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ /
MBh, 3, 185, 4.2 ekapādasthitas tīvraṃ cacāra sumahat tapaḥ //
MBh, 3, 185, 5.2 so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā //
MBh, 3, 185, 50.1 tapasā cātitīvreṇa pratibhāsya bhaviṣyati /
MBh, 3, 185, 51.3 pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ //
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 186, 85.1 tapasā cintayaṃścāpi taṃ śiśuṃ nopalakṣaye /
MBh, 3, 187, 21.2 satyaṃ dānaṃ tapaścogram ahiṃsā caiva jantuṣu //
MBh, 3, 187, 45.1 yāvat sa bhagavān brahmā na budhyati mahātapāḥ /
MBh, 3, 188, 18.2 śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ //
MBh, 3, 190, 43.2 tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma //
MBh, 3, 190, 66.3 yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ //
MBh, 3, 192, 1.3 mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam //
MBh, 3, 192, 9.1 uttaṅkas tu mahārāja tapo 'tapyat suduścaram /
MBh, 3, 192, 27.2 tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati //
MBh, 3, 193, 7.2 jagāma tapase dhīmāṃs tapovanam amitrahā //
MBh, 3, 193, 7.2 jagāma tapase dhīmāṃs tapovanam amitrahā //
MBh, 3, 193, 14.1 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva /
MBh, 3, 193, 18.1 śete lokavināśāya tapa āsthāya dāruṇam /
MBh, 3, 194, 24.2 dharme tapasi dāne ca śīlasattvadameṣu ca //
MBh, 3, 195, 1.3 sa tapo 'tapyata mahan mahāvīryaparākramaḥ //
MBh, 3, 195, 9.1 śete lokavināśāya tapobalasamāśritaḥ /
MBh, 3, 196, 16.1 tapasā devatejyābhir vandanena titikṣayā /
MBh, 3, 197, 25.1 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām /
MBh, 3, 198, 24.2 brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā //
MBh, 3, 198, 57.2 yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama /
MBh, 3, 200, 12.1 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 3, 200, 51.1 tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ /
MBh, 3, 202, 16.3 tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi //
MBh, 3, 202, 18.2 etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca //
MBh, 3, 203, 39.2 etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ //
MBh, 3, 203, 40.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 3, 203, 48.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 3, 205, 2.1 pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam /
MBh, 3, 205, 27.3 tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale //
MBh, 3, 207, 6.3 yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ //
MBh, 3, 207, 9.1 tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā /
MBh, 3, 207, 10.3 agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ //
MBh, 3, 210, 2.1 acaranta tapas tīvraṃ putrārthe bahuvārṣikam /
MBh, 3, 210, 5.1 pañcavarṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ /
MBh, 3, 210, 6.1 daśa varṣasahasrāṇi tapas taptvā mahātapāḥ /
MBh, 3, 210, 6.1 daśa varṣasahasrāṇi tapas taptvā mahātapāḥ /
MBh, 3, 211, 3.1 tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat /
MBh, 3, 211, 3.1 tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat /
MBh, 3, 211, 6.2 agnis tapo hyajanayat pañca yajñasutān iha //
MBh, 3, 212, 15.1 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ /
MBh, 3, 212, 15.2 bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā //
MBh, 3, 212, 16.1 bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī /
MBh, 3, 213, 38.1 bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare /
MBh, 3, 214, 14.2 tasyās tapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca //
MBh, 3, 217, 6.1 yās tās tvajanayat kanyās tapo nāma hutāśanaḥ /
MBh, 3, 219, 8.2 icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā //
MBh, 3, 222, 6.1 vratacaryā tapo vāpi snānamantrauṣadhāni vā /
MBh, 3, 227, 3.2 manyate 'bhyadhikāṃścāpi tapoyogena pāṇḍavān //
MBh, 3, 228, 8.2 taponityāś ca rādheya samarthāś ca mahārathāḥ //
MBh, 3, 228, 10.2 tato vinirdaheyus te tapasā hi samanvitāḥ //
MBh, 3, 231, 18.1 śītavātātapasahāṃs tapasā caiva karśitān /
MBh, 3, 240, 6.1 purā tvaṃ tapasāsmābhir labdho devān maheśvarāt /
MBh, 3, 241, 4.1 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam /
MBh, 3, 245, 12.2 nātaptatapasaḥ putra prāpnuvanti mahat sukham //
MBh, 3, 245, 16.1 tapaso hi paraṃ nāsti tapasā vindate mahat /
MBh, 3, 245, 16.1 tapaso hi paraṃ nāsti tapasā vindate mahat /
MBh, 3, 245, 16.2 nāsādhyaṃ tapasaḥ kiṃcid iti budhyasva bhārata //
MBh, 3, 245, 19.2 tasmāccharīraṃ yuñjīta tapasā niyamena ca //
MBh, 3, 245, 26.2 bhagavan dānadharmāṇāṃ tapaso vā mahāmune /
MBh, 3, 246, 4.2 sattram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ //
MBh, 3, 246, 15.1 prādāt sa tapasopāttaṃ kṣudhitāyātithivratī /
MBh, 3, 246, 25.2 manasaścendriyāṇāṃ cāpyaikāgryaṃ niścitaṃ tapaḥ //
MBh, 3, 246, 34.1 ke guṇās tatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ /
MBh, 3, 247, 3.1 nātaptatapasaḥ puṃso nāmahāyajñayājinaḥ /
MBh, 3, 247, 26.2 tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ //
MBh, 3, 247, 44.2 rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi //
MBh, 3, 247, 47.3 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 3, 248, 5.2 maharṣer dīptatapaso dhaumyasya ca purodhasaḥ //
MBh, 3, 256, 25.2 tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ //
MBh, 3, 258, 11.2 svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ //
MBh, 3, 259, 15.1 jātaspardhās tatas te tu tapase dhṛtaniścayāḥ /
MBh, 3, 259, 15.2 brahmāṇaṃ toṣayāmāsur ghoreṇa tapasā tadā //
MBh, 3, 259, 18.2 tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ //
MBh, 3, 259, 19.1 kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ /
MBh, 3, 259, 21.1 tato brahmā svayaṃ gatvā tapasas tān nyavārayat /
MBh, 3, 264, 42.2 upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā /
MBh, 3, 266, 40.2 tatra prabhāvatī nāma tapo 'tapyata tāpasī //
MBh, 3, 266, 58.2 upavāsatapaḥśīlā bhartṛdarśanalālasā /
MBh, 3, 277, 39.2 tapovanāni ramyāṇi rājarṣīṇāṃ jagāma ha //
MBh, 3, 278, 9.2 mahāraṇyagataścāpi tapas tepe mahāvrataḥ //
MBh, 3, 278, 10.1 tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane /
MBh, 3, 278, 20.2 saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate //
MBh, 3, 280, 12.2 ūcus tapasvinaḥ sarve tapovananivāsinaḥ //
MBh, 3, 281, 12.2 pativratāsi sāvitri tathaiva ca tapo'nvitā /
MBh, 3, 281, 21.1 tapasā guruvṛttyā ca bhartuḥ snehād vratena ca /
MBh, 3, 281, 47.1 santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti /
MBh, 3, 281, 96.1 yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi /
MBh, 3, 282, 10.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 282, 11.2 vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat /
MBh, 3, 282, 13.1 anena tapasā vedmi sarvaṃ paricikīrṣitam /
MBh, 3, 282, 16.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 287, 5.2 madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ //
MBh, 3, 287, 6.1 sa rājānaṃ kuntibhojam abravīt sumahātapāḥ /
MBh, 3, 287, 16.1 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ /
MBh, 3, 291, 4.2 nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca //
MBh, 3, 297, 30.2 śrutena śrotriyo bhavati tapasā vindate mahat /
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 3, 298, 7.2 dānaṃ tapo brahmacaryam ityetāstanavo mama //
MBh, 3, 298, 8.1 ahiṃsā samatā śāntis tapaḥ śaucam amatsaraḥ /
MBh, 3, 298, 23.2 dāne tapasi satye ca mano me satataṃ bhavet //
MBh, 4, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 4, 17, 20.2 tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ //
MBh, 4, 26, 8.2 durjñeyāḥ khalu śūrāste apāpāstapasā vṛtāḥ //
MBh, 5, 9, 3.1 tvaṣṭā prajāpatir hyāsīd devaśreṣṭho mahātapāḥ /
MBh, 5, 9, 6.1 sa tapasvī mṛdur dānto dharme tapasi codyataḥ /
MBh, 5, 9, 6.2 tapo 'tapyanmahat tīvraṃ suduścaram ariṃdama //
MBh, 5, 9, 7.1 tasya dṛṣṭvā tapovīryaṃ sattvaṃ cāmitatejasaḥ /
MBh, 5, 9, 8.1 kathaṃ sajjeta bhogeṣu na ca tapyenmahat tapaḥ /
MBh, 5, 9, 14.1 nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ /
MBh, 5, 9, 16.1 viceruḥ saṃpraharṣaṃ ca nābhyagacchanmahātapāḥ /
MBh, 5, 9, 41.1 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam /
MBh, 5, 9, 42.2 lokāḥ paśyantu me vīryaṃ tapasaśca balaṃ mahat /
MBh, 5, 9, 43.3 indraśatro vivardhasva prabhāvāt tapaso mama //
MBh, 5, 9, 50.2 tvaṣṭustapobalād vidvāṃstadā śakro nyavartata //
MBh, 5, 11, 4.2 asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape //
MBh, 5, 16, 22.3 tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate //
MBh, 5, 16, 24.2 tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca //
MBh, 5, 22, 34.1 alaṃ tapobrahmacaryeṇa yuktaḥ saṃkalpo 'yaṃ mānasastasya sidhyet /
MBh, 5, 30, 13.1 yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca /
MBh, 5, 35, 47.1 yajño dānam adhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 36, 49.2 nānyatra vidyātapasor nānyatrendriyanigrahāt /
MBh, 5, 36, 50.1 buddhyā bhayaṃ praṇudati tapasā vindate mahat /
MBh, 5, 36, 52.2 tapasaśca sutaptasya tasyānte sukham edhate //
MBh, 5, 36, 56.1 saṃbhāvyaṃ goṣu sampannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ /
MBh, 5, 39, 55.1 tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam /
MBh, 5, 43, 5.2 asmiṃlloke tapastaptaṃ phalam anyatra dṛśyate /
MBh, 5, 43, 5.3 brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ //
MBh, 5, 43, 6.2 kathaṃ samṛddham apy ṛddhaṃ tapo bhavati kevalam /
MBh, 5, 43, 12.1 dharmaśca satyaṃ ca damastapaśca amātsaryaṃ hrīstitikṣānasūyā /
MBh, 5, 43, 22.2 etat samṛddham apy ṛddhaṃ tapo bhavati kevalam /
MBh, 5, 43, 28.3 jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ //
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 5, 47, 10.1 hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena /
MBh, 5, 47, 11.1 māyopadhaḥ praṇidhānārjavābhyāṃ tapodamābhyāṃ dharmaguptyā balena /
MBh, 5, 48, 8.2 ūrjitau svena tapasā mahāsattvaparākramau //
MBh, 5, 48, 10.2 jagāma śakrastacchrutvā yatra tau tepatustapaḥ /
MBh, 5, 49, 31.1 tapaścacāra yā ghoraṃ kāśikanyā purā satī /
MBh, 5, 60, 4.1 iti dvaipāyano vyāso nāradaśca mahātapāḥ /
MBh, 5, 61, 17.2 tadaiva dharmaśca tapaśca naṣṭaṃ vaikartanasyādhamapūruṣasya //
MBh, 5, 81, 37.2 upavāsatapaḥśīlā sadā svastyayane ratā //
MBh, 5, 88, 102.2 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat //
MBh, 5, 94, 15.2 tapo ghoram anirdeśyaṃ tapyete gandhamādane //
MBh, 5, 97, 12.2 bhūtaye sarvabhūtānām acarat tapa uttamam //
MBh, 5, 100, 6.2 ugre tapasi vartante yeṣāṃ bibhyati devatāḥ //
MBh, 5, 101, 2.2 tapasā lokamukhyena prabhāvamahatā mahī //
MBh, 5, 103, 35.1 pratyakṣo hyasya sarvasya nārado 'yaṃ mahātapāḥ /
MBh, 5, 106, 3.2 savitā yatra saṃdhyāyāṃ sādhyānāṃ vartate tapaḥ //
MBh, 5, 106, 7.2 surarājyena viprarṣe devaiścātra tapaścitam //
MBh, 5, 107, 12.2 rāvaṇena tapaścīrtvā surebhyo 'maratā vṛtā //
MBh, 5, 109, 7.1 atra devyā tapastaptaṃ maheśvaraparīpsayā /
MBh, 5, 109, 15.1 na teṣāṃ jñāyate sūtir nākṛtir na tapaścitam /
MBh, 5, 111, 1.3 śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte tapo'nvitām //
MBh, 5, 112, 11.1 ayaṃ me nāhuṣa sakhā gālavastapaso nidhiḥ /
MBh, 5, 112, 17.2 kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ //
MBh, 5, 112, 18.1 tapasaḥ saṃvibhāgena bhavantam api yokṣyate /
MBh, 5, 112, 18.2 svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati //
MBh, 5, 113, 3.2 nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām //
MBh, 5, 113, 19.2 prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam //
MBh, 5, 117, 13.2 bhavato hyanṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham //
MBh, 5, 118, 6.2 upagamya vanaṃ puṇyaṃ tapastepe yayātijā //
MBh, 5, 118, 19.1 karmaṇā kena siddho 'yaṃ kva vānena tapaścitam /
MBh, 5, 119, 28.2 tapaso me 'ṣṭabhāgena svargam ārohatāṃ bhavān //
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 130, 22.1 yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca /
MBh, 5, 131, 21.1 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ /
MBh, 5, 131, 22.1 śrutena tapasā vāpi śriyā vā vikrameṇa vā /
MBh, 5, 134, 19.1 vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam /
MBh, 5, 137, 18.2 tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam //
MBh, 5, 137, 20.2 tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam //
MBh, 5, 149, 15.1 yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ /
MBh, 5, 149, 19.1 yo 'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca /
MBh, 5, 162, 32.1 etena hi tadā rājaṃstapa āsthāya dāruṇam /
MBh, 5, 164, 6.1 krodhastejaśca tapasā saṃbhṛto ''śramavāsinā /
MBh, 5, 173, 8.2 tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ /
MBh, 5, 173, 11.2 śaikhāvatyastapovṛddhaḥ śāstre cāraṇyake guruḥ //
MBh, 5, 173, 12.1 ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ /
MBh, 5, 173, 13.2 āśramasthair mahābhāgaistaponityair mahātmabhiḥ //
MBh, 5, 173, 14.2 pravrājitum ihecchāmi tapastapsyāmi duścaram //
MBh, 5, 174, 12.3 tapastaptum abhīpsāmi tāpasaiḥ paripālitā //
MBh, 5, 174, 13.2 daurbhāgyaṃ brāhmaṇaśreṣṭhāstasmāt tapsyāmyahaṃ tapaḥ //
MBh, 5, 174, 19.2 kāryaṃ ca pratipede tanmanasā sumahātapāḥ //
MBh, 5, 174, 23.2 pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ //
MBh, 5, 175, 1.3 ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam //
MBh, 5, 175, 3.2 abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam //
MBh, 5, 175, 26.2 seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam //
MBh, 5, 176, 18.1 tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ /
MBh, 5, 178, 26.2 viśeṣatastapovṛddham evaṃ kṣāntaṃ mayā tava //
MBh, 5, 179, 31.1 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ /
MBh, 5, 180, 24.2 tapaśca sumahat taptaṃ na tebhyaḥ praharāmyaham //
MBh, 5, 185, 4.1 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ /
MBh, 5, 185, 14.1 tata enaṃ pariṣvajya sakhā vipro mahātapāḥ /
MBh, 5, 186, 14.2 visarjayaitad durdharṣa tapastapyasva bhārgava //
MBh, 5, 186, 34.2 rāmaścābhyutsmayan premṇā mām uvāca mahātapāḥ //
MBh, 5, 187, 10.2 tapase dhṛtasaṃkalpā mama cintayatī vadham //
MBh, 5, 187, 14.1 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā /
MBh, 5, 187, 15.2 ṛte brahmavidastāta tapasā saṃśitavratāt //
MBh, 5, 187, 18.2 yamunātīram āśritya tapastepe 'timānuṣam //
MBh, 5, 187, 28.2 āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ //
MBh, 5, 187, 31.2 sāhaṃ bhīṣmavināśāya tapastapsye sudāruṇam //
MBh, 5, 187, 40.1 sā kanyā tapasā tena bhāgārdhena vyajāyata /
MBh, 5, 188, 1.2 tataste tāpasāḥ sarve tapase dhṛtaniścayām /
MBh, 5, 188, 2.1 tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃstadā /
MBh, 5, 189, 4.1 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ /
MBh, 5, 189, 7.1 kṛto yatno mayā devi putrārthe tapasā mahān /
MBh, 5, 189, 18.2 jñātavān devavākyena ambāyāstapasā tathā //
MBh, 6, 1, 2.3 kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate //
MBh, 6, 4, 2.1 punar evābravīd vākyaṃ kālavādī mahātapāḥ /
MBh, 6, 7, 25.1 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ /
MBh, 6, 8, 29.1 tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ /
MBh, 6, 15, 55.1 na cāstreṇa na śauryeṇa tapasā medhayā na ca /
MBh, 6, BhaGī 4, 10.2 bahavo jñānatapasā pūtā madbhāvamāgatāḥ //
MBh, 6, BhaGī 4, 28.1 dravyayajñāstapoyajñā yogayajñāstathāpare /
MBh, 6, BhaGī 5, 29.1 bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram /
MBh, 6, BhaGī 7, 9.2 jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu //
MBh, 6, BhaGī 8, 28.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam /
MBh, 6, BhaGī 10, 5.1 ahiṃsā samatā tuṣṭistapo dānaṃ yaśo 'yaśaḥ /
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 11, 53.1 nāhaṃ vedairna tapasā na dānena na cejyayā /
MBh, 6, BhaGī 16, 1.3 dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam //
MBh, 6, BhaGī 17, 5.1 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ /
MBh, 6, BhaGī 17, 7.2 yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu //
MBh, 6, BhaGī 17, 14.2 brahmacaryamahiṃsā ca śārīraṃ tapa ucyate //
MBh, 6, BhaGī 17, 15.2 svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate //
MBh, 6, BhaGī 17, 16.2 bhāvasaṃśuddhirityetattapo mānasamucyate //
MBh, 6, BhaGī 17, 17.1 śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ /
MBh, 6, BhaGī 17, 18.1 satkāramānapūjārthaṃ tapo dambhena caiva yat /
MBh, 6, BhaGī 17, 19.1 mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ /
MBh, 6, BhaGī 17, 24.1 tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 25.1 tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 27.1 yajñe tapasi dāne ca sthitiḥ saditi cocyate /
MBh, 6, BhaGī 17, 28.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
MBh, 6, BhaGī 18, 3.2 yajñadānatapaḥkarma na tyājyamiti cāpare //
MBh, 6, BhaGī 18, 5.1 yajñadānatapaḥkarma na tyājyaṃ kāryameva tat /
MBh, 6, BhaGī 18, 5.2 yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām //
MBh, 6, BhaGī 18, 42.1 śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca /
MBh, 6, 46, 14.1 jīvitasya hi śeṣeṇa tapastapsyāmi duścaram /
MBh, 6, 61, 55.1 balaṃ tapaśca satyaṃ ca dharmaḥ kāmātmajaḥ prabho /
MBh, 6, 63, 9.1 ṛṣīṃścaiva hi govindastapaścaivānu kalpayat /
MBh, 6, 63, 15.3 tapasā niyato devo nidhānaṃ sarvadehinām //
MBh, 6, 64, 3.1 yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasām api /
MBh, 6, 64, 3.1 yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasām api /
MBh, 6, 64, 8.1 evaṃ tvām abhijānanti tapasā bhāvitā narāḥ /
MBh, 6, 108, 30.1 brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat /
MBh, 6, 108, 32.2 tapodagdhaśarīrasya kopo dahati bhāratān //
MBh, 7, 2, 18.1 tapo 'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ /
MBh, 7, 2, 18.1 tapo 'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ /
MBh, 7, 5, 23.1 tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api /
MBh, 7, 28, 24.1 ekā mūrtistapaścaryāṃ kurute me bhuvi sthitā /
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 41, 11.3 mānāt sa taptavān rājā varārthī sumahat tapaḥ //
MBh, 7, 44, 22.1 arjunena tapastaptvā gandharvebhyo yad āhṛtam /
MBh, 7, 52, 32.1 tapastaptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ /
MBh, 7, 54, 16.1 tapasā brahmacaryeṇa śrutena prajñayāpi ca /
MBh, 7, 57, 34.2 taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam //
MBh, 7, 57, 74.2 piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ //
MBh, 7, 69, 54.1 tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā /
MBh, 7, 69, 56.2 yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ /
MBh, 7, 101, 12.2 prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ //
MBh, 7, 101, 55.1 brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat /
MBh, 7, 101, 56.1 dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ /
MBh, 7, 121, 23.2 vṛddhakṣatro vanaṃ yātastapaśceṣṭaṃ samāsthitaḥ //
MBh, 7, 121, 24.1 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam /
MBh, 7, 158, 61.2 ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava //
MBh, 7, 165, 39.1 tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ /
MBh, 7, 172, 52.1 sa tapastīvram ātasthe mainākaṃ girim āsthitaḥ /
MBh, 7, 172, 54.1 athāparaṃ tapastaptvā dvistato 'nyat punar mahat /
MBh, 7, 172, 55.1 sa tena tapasā tāta brahmabhūto yadābhavat /
MBh, 7, 172, 60.2 ekībhūtaṃ tapasāṃ saṃnidhānaṃ vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ //
MBh, 7, 172, 62.2 sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa /
MBh, 7, 172, 80.1 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim /
MBh, 7, 172, 82.1 tathaiva karmaṇaḥ kṛtsnaṃ mahatastapaso 'pi ca /
MBh, 7, 172, 86.1 janmakarmatapoyogāstayostava ca puṣkalāḥ /
MBh, 8, 5, 27.2 śriyā kulena yaśasā tapasā ca śrutena ca /
MBh, 8, 24, 5.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
MBh, 8, 24, 5.2 tapasā karśayāmāsur dehān svāñ śatrutāpana //
MBh, 8, 24, 6.1 damena tapasā caiva niyamena ca pārthiva /
MBh, 8, 24, 14.1 tato mayaḥ svatapasā cakre dhīmān purāṇi ha /
MBh, 8, 24, 23.2 tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ //
MBh, 8, 24, 27.2 mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ /
MBh, 8, 24, 37.1 tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam /
MBh, 8, 24, 39.1 tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ /
MBh, 8, 24, 48.2 taponityāya piṅgāya vratine kṛttivāsase //
MBh, 8, 24, 75.1 karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ /
MBh, 8, 24, 131.1 bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ /
MBh, 8, 24, 132.1 sa tīvraṃ tapa āsthāya prasādayitavān bhavam /
MBh, 8, 24, 138.2 tataḥ sa tapasā caiva damena niyamena ca /
MBh, 8, 24, 156.1 anujñāṃ prāpya deveśāj jagāma sa mahātapāḥ /
MBh, 8, 29, 33.2 carantam ajane śalya brāhmaṇāt tapaso nidheḥ //
MBh, 8, 39, 32.1 brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā /
MBh, 8, 49, 39.2 tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃbhuvā //
MBh, 8, 63, 45.1 tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ /
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 8, 67, 20.1 tapo 'sti taptaṃ guravaś ca toṣitā mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam /
MBh, 9, 4, 18.2 ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye /
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 9, 6, 37.1 yacca te tapaso vīryaṃ yacca kṣātraṃ balaṃ tava /
MBh, 9, 34, 46.2 vatsyāmo niyatāhārāstapaścaraṇatatparāḥ //
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 35, 5.2 udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ /
MBh, 9, 35, 8.2 brahmalokajitaḥ sarve tapasā brahmavādinaḥ //
MBh, 9, 35, 9.1 teṣāṃ tu tapasā prīto niyamena damena ca /
MBh, 9, 35, 28.1 bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ /
MBh, 9, 35, 31.1 sa evam anusaṃcintya tasmin kūpe mahātapāḥ /
MBh, 9, 35, 33.1 tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ /
MBh, 9, 35, 38.2 sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ //
MBh, 9, 35, 48.2 uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ //
MBh, 9, 36, 11.1 viśvāvasumukhāstatra gandharvāstapasānvitāḥ /
MBh, 9, 36, 15.1 yatra gargeṇa vṛddhena tapasā bhāvitātmanā /
MBh, 9, 36, 51.2 ṛṣīṇāṃ puṇyatapasāṃ kāruṇyājjanamejaya //
MBh, 9, 36, 63.2 yatra maṅkaṇakaḥ siddhastapastepe mahāmuniḥ //
MBh, 9, 37, 31.1 tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ /
MBh, 9, 37, 47.2 bhagavaṃstvatprasādād vai tapo me na kṣared iti //
MBh, 9, 37, 48.2 tapaste vardhatāṃ vipra matprasādāt sahasradhā /
MBh, 9, 38, 6.1 tatra pūrvaṃ tapastaptaṃ kāvyena sumahātmanā /
MBh, 9, 38, 14.1 sa gatvā saritaḥ sarvāḥ samudrāṃśca mahātapāḥ /
MBh, 9, 38, 19.1 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ /
MBh, 9, 38, 22.1 yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata /
MBh, 9, 38, 24.1 ruṣaṅgur brāhmaṇo vṛddhastaponityaśca bhārata /
MBh, 9, 38, 25.1 tataḥ sarvān upādāya tanayān vai mahātapāḥ /
MBh, 9, 38, 28.1 sa tatra vidhinā rājann āplutaḥ sumahātapāḥ /
MBh, 9, 38, 31.3 tapasā mahatā rājan prāptavān ṛṣisattamaḥ //
MBh, 9, 38, 32.1 sindhudvīpaśca rājarṣir devāpiśca mahātapāḥ /
MBh, 9, 38, 32.3 mahātapasvī bhagavān ugratejā mahātapāḥ //
MBh, 9, 39, 1.2 katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃstapaḥ /
MBh, 9, 39, 5.1 sa nirviṇṇastato rājaṃstapastepe mahātapāḥ /
MBh, 9, 39, 5.1 sa nirviṇṇastato rājaṃstapastepe mahātapāḥ /
MBh, 9, 39, 5.2 tato vai tapasā tena prāpya vedān anuttamān //
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 39, 11.1 tathā ca kauśikastāta taponityo jitendriyaḥ /
MBh, 9, 39, 11.2 tapasā vai sutaptena brāhmaṇatvam avāptavān //
MBh, 9, 39, 13.2 sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ //
MBh, 9, 39, 22.2 tapaḥ paraṃ manyamānastapasyeva mano dadhe //
MBh, 9, 39, 22.2 tapaḥ paraṃ manyamānastapasyeva mano dadhe //
MBh, 9, 39, 26.1 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ /
MBh, 9, 39, 27.1 tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ /
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 39, 32.2 yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ //
MBh, 9, 40, 1.3 yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ /
MBh, 9, 40, 2.1 tapasā ghorarūpeṇa karśayan deham ātmanaḥ /
MBh, 9, 40, 12.3 sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ //
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 9, 41, 3.3 bhṛśaṃ vairam abhūd rājaṃstapaḥspardhākṛtaṃ mahat //
MBh, 9, 41, 5.1 yatra sthāṇur mahārāja taptavān sumahat tapaḥ /
MBh, 9, 41, 8.2 vasiṣṭhaṃ cālayāmāsa tapasogreṇa tacchṛṇu //
MBh, 9, 41, 9.2 spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratustau tapodhanau //
MBh, 9, 42, 5.2 prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ /
MBh, 9, 43, 17.1 sa devastapasā caiva vīryeṇa ca samanvitaḥ /
MBh, 9, 44, 37.2 kumārāya mahātmānau tapovidyādharau prabhuḥ //
MBh, 9, 46, 22.2 kauberaṃ prayayau tīrthaṃ tatra taptvā mahat tapaḥ /
MBh, 9, 46, 24.2 purā yatra tapastaptaṃ vipulaṃ sumahātmanā //
MBh, 9, 47, 3.1 tapaścacāra sātyugraṃ niyamair bahubhir nṛpa /
MBh, 9, 47, 5.1 tasyāstu tena vṛttena tapasā ca viśāṃ pate /
MBh, 9, 47, 7.1 sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam /
MBh, 9, 47, 10.1 vrataiśca niyamaiścaiva tapasā ca tapodhana /
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 47, 13.2 tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati //
MBh, 9, 47, 13.2 tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati //
MBh, 9, 47, 14.2 tapasā tāni prāpyāni tapomūlaṃ mahat sukham //
MBh, 9, 47, 14.2 tapasā tāni prāpyāni tapomūlaṃ mahat sukham //
MBh, 9, 47, 15.1 iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ /
MBh, 9, 47, 25.2 prīto 'smi te śubhe bhaktyā tapasā niyamena ca //
MBh, 9, 47, 31.2 arundhatyapi kalyāṇī taponityābhavat tadā //
MBh, 9, 47, 39.2 prīto 'smi tava dharmajñe tapasā niyamena ca //
MBh, 9, 47, 41.1 bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam /
MBh, 9, 47, 41.2 asyāśca yat tapo viprā na samaṃ tanmataṃ mama //
MBh, 9, 47, 42.1 anayā hi tapasvinyā tapastaptaṃ suduścaram /
MBh, 9, 47, 55.2 tapasogreṇa sā labdhvā tena reme sahācyuta //
MBh, 9, 48, 7.1 yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ /
MBh, 9, 48, 23.1 asito devalaścaiva tasminn eva mahātapāḥ /
MBh, 9, 49, 2.1 dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ /
MBh, 9, 49, 3.2 kāñcane loṣṭake caiva samadarśī mahātapāḥ //
MBh, 9, 49, 6.2 yoganityo mahārāja siddhiṃ prāpto mahātapāḥ //
MBh, 9, 49, 20.2 kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ //
MBh, 9, 49, 22.2 dṛṣṭaḥ prabhāvaṃ tapaso jaigīṣavyasya yogajam //
MBh, 9, 49, 51.2 dṛṣṭvā prabhāvaṃ tapaso jaigīṣavyasya yogajam //
MBh, 9, 49, 54.1 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ /
MBh, 9, 49, 62.2 jaigīṣavyaṃ tapaścāsya praśaṃsanti tapasvinaḥ //
MBh, 9, 49, 63.2 jaigīṣavye tapo nāsti vismāpayati yo 'sitam //
MBh, 9, 50, 5.2 āsīt pūrvaṃ mahārāja munir dhīmānmahātapāḥ /
MBh, 9, 50, 6.1 tasyātitapasaḥ śakro bibheti satataṃ vibho /
MBh, 9, 50, 21.2 sārasvata iti khyāto bhaviṣyati mahātapāḥ //
MBh, 9, 50, 31.1 sa hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā /
MBh, 9, 51, 1.2 kathaṃ kumārī bhagavaṃstapoyuktā hyabhūt purā /
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 9, 51, 2.2 ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā //
MBh, 9, 51, 3.3 sa taptvā vipulaṃ rājaṃstapo vai tapatāṃ varaḥ /
MBh, 9, 51, 5.2 mahatā tapasogreṇa kṛtvāśramam aninditā //
MBh, 9, 51, 6.2 tasyāstu tapasogreṇa mahān kālo 'tyagānnṛpa //
MBh, 9, 51, 8.1 tataḥ sā tapasogreṇa pīḍayitvātmanastanum /
MBh, 9, 51, 9.2 vārddhakena ca rājendra tapasā caiva karśitā //
MBh, 9, 51, 12.2 tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ //
MBh, 9, 51, 13.2 tapaso 'rdhaṃ prayacchāmi pāṇigrāhasya sattamāḥ //
MBh, 9, 51, 22.2 samayena tapo 'rdhaṃ ca kṛcchrāt pratigṛhītavān //
MBh, 9, 52, 9.1 yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ /
MBh, 9, 53, 5.1 atra viṣṇuḥ purā devastaptavāṃstapa uttamam /
MBh, 9, 53, 6.2 yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī //
MBh, 9, 53, 16.1 jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ /
MBh, 9, 58, 10.2 tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān raṇe hatāṃstapasā yājñasenyāḥ //
MBh, 9, 62, 10.1 cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām /
MBh, 9, 62, 10.2 ghoreṇa tapasā yuktāṃ trailokyam api sā dahet //
MBh, 9, 62, 22.2 sā hi nityaṃ mahābhāgā tapasogreṇa karśitā //
MBh, 9, 62, 60.2 cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt //
MBh, 10, 6, 34.1 sa hi devo 'tyagād devāṃstapasā vikrameṇa ca /
MBh, 10, 7, 7.2 vratavantaṃ taponityam anantaṃ tapatāṃ gatim //
MBh, 10, 7, 44.1 śrutena brahmacaryeṇa tapasā ca damena ca /
MBh, 10, 7, 60.1 satyaśaucārjavatyāgaistapasā niyamena ca /
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā /
MBh, 10, 12, 13.1 yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ /
MBh, 10, 12, 29.2 himavatpārśvam abhyetya yo mayā tapasārcitaḥ //
MBh, 10, 16, 15.3 paśya me tapaso vīryaṃ satyasya ca narādhama //
MBh, 10, 17, 11.2 dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ //
MBh, 10, 17, 11.2 dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ //
MBh, 10, 17, 25.1 tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha /
MBh, 10, 17, 26.2 girer muñjavataḥ pādaṃ tapastaptuṃ mahātapāḥ //
MBh, 10, 17, 26.2 girer muñjavataḥ pādaṃ tapastaptuṃ mahātapāḥ //
MBh, 11, 2, 11.1 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā /
MBh, 11, 8, 43.2 dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt //
MBh, 11, 13, 6.1 sa snuṣām abravīt kāle kalyavādī mahātapāḥ /
MBh, 11, 16, 2.2 ugreṇa tapasā yuktā satataṃ satyavādinī //
MBh, 11, 25, 39.1 patiśuśrūṣayā yanme tapaḥ kiṃcid upārjitam /
MBh, 11, 26, 5.1 tapo'rthīyaṃ brāhmaṇī dhatta garbhaṃ gaur voḍhāraṃ dhāvitāraṃ turaṃgī /
MBh, 12, 7, 13.2 tapasā brahmacaryeṇa vandanena titikṣayā //
MBh, 12, 9, 4.1 hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ /
MBh, 12, 9, 6.2 tapasā vidhidṛṣṭena śarīram upaśoṣayan //
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 11, 18.2 tasmāt tad adhyavasatas tapasvi tapa ucyate //
MBh, 12, 11, 21.1 tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etanna saṃśayaḥ /
MBh, 12, 11, 22.1 etad vidustapo viprā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 11, 22.2 tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate //
MBh, 12, 12, 16.1 śamo damastapo dānaṃ satyaṃ śaucam athārjavam /
MBh, 12, 14, 15.1 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ /
MBh, 12, 17, 15.1 tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ /
MBh, 12, 19, 9.1 tapastyāgo vidhir iti niścayastāta dhīmatām /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 19, 11.2 ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ //
MBh, 12, 19, 26.1 tapasā mahad āpnoti buddhyā vai vindate mahat /
MBh, 12, 20, 1.2 tasmin vākyāntare vaktā devasthāno mahātapāḥ /
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 21, 17.1 evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ /
MBh, 12, 22, 4.1 brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ /
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 23, 7.1 vedajñānaṃ ca te kṛtsnaṃ tapaśca caritaṃ mahat /
MBh, 12, 23, 8.1 tapo yajñastathā vidyā bhaikṣam indriyanigrahaḥ /
MBh, 12, 23, 11.1 vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā /
MBh, 12, 24, 25.1 tatastam abravīcchaṅkhastapasedaṃ kṛtaṃ mayā /
MBh, 12, 24, 26.3 yasya te tapaso vīryam īdṛśaṃ dvijasattama //
MBh, 12, 28, 47.1 tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ /
MBh, 12, 29, 53.1 sa caturdaśa varṣāṇi vane proṣya mahātapāḥ /
MBh, 12, 30, 7.1 tāvubhau tapasopetāvavanītalacāriṇau /
MBh, 12, 30, 18.1 tapasā ceṅgitenātha parvato 'tha bubodha tat /
MBh, 12, 30, 26.1 tapasā brahmacaryeṇa satyena ca damena ca /
MBh, 12, 31, 9.2 āvayostapasā siddhiṃ prāpnotu yadi manyase //
MBh, 12, 31, 19.1 āyuṣmānme bhavet putro bhavatastapasā mune /
MBh, 12, 31, 46.2 yathā tvāṃ keśavaḥ prāha vyāsaśca sumahātapāḥ //
MBh, 12, 33, 12.1 śarīrāṇi vimokṣyāmastapasogreṇa sattama /
MBh, 12, 36, 1.2 tapasā karmabhiścaiva pradānena ca bhārata /
MBh, 12, 36, 37.1 tasmād dānena tapasā karmaṇā ca śubhaṃ phalam /
MBh, 12, 37, 4.1 siddhāstapovrataparāḥ samāgamya purā vibhum /
MBh, 12, 37, 5.1 katham annaṃ kathaṃ dānaṃ katham adhyayanaṃ tapaḥ /
MBh, 12, 37, 7.1 adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ /
MBh, 12, 37, 34.2 tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī //
MBh, 12, 38, 26.2 hitārthaṃ sarvalokasya samuttasthau mahātapāḥ //
MBh, 12, 39, 24.2 paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ //
MBh, 12, 39, 32.2 brāhmaṇā vedavidvāṃsastapobhir vimalīkṛtāḥ //
MBh, 12, 39, 39.2 tapastepe mahābāho badaryāṃ bahuvatsaram //
MBh, 12, 47, 63.1 iti vidyātapoyonir ayonir viṣṇur īḍitaḥ /
MBh, 12, 49, 4.1 ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi /
MBh, 12, 49, 5.1 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ /
MBh, 12, 49, 11.1 tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapo'nvitam /
MBh, 12, 49, 12.2 tapasyabhirato dhīmāñ jagāmāraṇyam eva ha //
MBh, 12, 49, 19.2 viśvaṃ hi brahma tapasā mayā tatra samarpitam //
MBh, 12, 49, 27.3 tapasyabhirataṃ śāntaṃ jamadagniṃ śamātmakam //
MBh, 12, 49, 34.1 sa tasya puruṣendrasya prabhāvena mahātapāḥ /
MBh, 12, 49, 49.1 viśvāmitrasya pautrastu raibhyaputro mahātapāḥ /
MBh, 12, 50, 11.1 tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ /
MBh, 12, 50, 23.1 satye tapasi dāne ca yajñādhikaraṇe tathā /
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 51, 12.2 dame tapasi satye ca dāne ca nirataḥ śuciḥ //
MBh, 12, 51, 13.1 arhastvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva /
MBh, 12, 55, 6.1 satyaṃ dānaṃ tapaḥ śaucaṃ śāntir dākṣyam asaṃbhramaḥ /
MBh, 12, 55, 14.2 brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ /
MBh, 12, 57, 10.1 ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ /
MBh, 12, 58, 2.1 viśālākṣaśca bhagavān kāvyaścaiva mahātapāḥ /
MBh, 12, 59, 83.1 tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ /
MBh, 12, 59, 88.2 daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ //
MBh, 12, 59, 91.2 tacchāstram amitaprajño yogācāryo mahātapāḥ //
MBh, 12, 59, 96.2 kardamastasya ca sutaḥ so 'pyatapyanmahat tapaḥ //
MBh, 12, 59, 130.1 tapasā bhagavān viṣṇur āviveśa ca bhūmipam /
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 62, 7.1 brāhmaṇasya viśuddhasya tapasyabhiratasya ca /
MBh, 12, 66, 17.2 nigrahānugrahau pārtha gārhasthyam iti tat tapaḥ //
MBh, 12, 68, 26.2 vidyāsnātāstapaḥsnātā yadi rājā na pālayet //
MBh, 12, 69, 71.1 kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api /
MBh, 12, 72, 30.1 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ /
MBh, 12, 75, 7.1 tata ugraṃ tapastaptvā vasiṣṭho brahmavittamaḥ /
MBh, 12, 75, 14.1 tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam /
MBh, 12, 76, 2.3 upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ //
MBh, 12, 79, 14.2 dānena tapasā yajñair adroheṇa damena ca /
MBh, 12, 79, 20.2 tapasā brahmacaryeṇa śastreṇa ca balena ca /
MBh, 12, 80, 4.1 yeṣvānṛśaṃsyaṃ satyaṃ cāpyahiṃsā tapa ārjavam /
MBh, 12, 80, 16.1 tapo yajñād api śreṣṭham ityeṣā paramā śrutiḥ /
MBh, 12, 80, 16.2 tat te tapaḥ pravakṣyāmi vidvaṃstad api me śṛṇu //
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 12, 83, 37.2 dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā //
MBh, 12, 83, 63.1 sarvakāmān parityajya tapastaptaṃ tadā mayā /
MBh, 12, 92, 4.2 brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu //
MBh, 12, 98, 5.1 apavidhyanti pāpāni dānayajñatapobalaiḥ /
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 99, 46.1 etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ /
MBh, 12, 111, 11.2 taponityāḥ sutapaso durgāṇyatitaranti te //
MBh, 12, 111, 11.2 taponityāḥ sutapaso durgāṇyatitaranti te //
MBh, 12, 111, 13.1 ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ /
MBh, 12, 113, 4.2 tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ //
MBh, 12, 113, 5.1 tapasastasya cānte vai prītimān abhavat prabhuḥ /
MBh, 12, 117, 2.1 asyaivārthasya sadṛśaṃ yacchrutaṃ me tapovane /
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 117, 40.1 tatastena tapaḥśaktyā vidito jñānacakṣuṣā /
MBh, 12, 118, 1.3 ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ //
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 121, 26.2 hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam //
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 122, 7.2 dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata //
MBh, 12, 125, 22.2 kena bhadramukhārthena samprāpto 'si tapovanam //
MBh, 12, 125, 29.3 āśāyāstapasi śreṣṭhāstathā nāntam ahaṃ gataḥ //
MBh, 12, 125, 32.1 yadi guhyaṃ taponityā na vo brūteha māciram /
MBh, 12, 125, 33.1 bhavattapovighāto vā yena syād virame tataḥ /
MBh, 12, 125, 34.2 bhavanto hi taponityā brūyur etat samāhitāḥ //
MBh, 12, 126, 6.2 adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim //
MBh, 12, 126, 30.2 āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ //
MBh, 12, 126, 46.2 putram asyānayat kṣipraṃ tapasā ca śrutena ca //
MBh, 12, 127, 4.1 ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamastapaḥ /
MBh, 12, 127, 4.2 tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim //
MBh, 12, 127, 4.2 tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim //
MBh, 12, 127, 5.2 tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim //
MBh, 12, 127, 9.2 tapaḥśaucavatā nityaṃ satyadharmaratena ca /
MBh, 12, 128, 48.1 dānena karmaṇā cānye tapasānye tapasvinaḥ /
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 63.2 tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ //
MBh, 12, 139, 91.1 viśvāmitro 'pi bhagavāṃstapasā dagdhakilbiṣaḥ /
MBh, 12, 145, 2.1 kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim /
MBh, 12, 146, 5.2 ativelaṃ tapastepe dahyamānaḥ sa manyunā //
MBh, 12, 146, 13.2 tapasā devatejyābhir vandanena titikṣayā //
MBh, 12, 148, 3.1 hitvā suruciraṃ bhakṣyaṃ bhogāṃśca tapa āsthitaḥ /
MBh, 12, 148, 6.2 pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ //
MBh, 12, 148, 9.2 yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret //
MBh, 12, 148, 24.1 tapaścaryāparaḥ sadyaḥ pāpāddhi parimucyate /
MBh, 12, 149, 30.1 tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt /
MBh, 12, 149, 30.2 tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati //
MBh, 12, 149, 32.2 apatyaṃ ca tapomūlaṃ tapoyogācca labhyate //
MBh, 12, 149, 32.2 apatyaṃ ca tapomūlaṃ tapoyogācca labhyate //
MBh, 12, 149, 67.1 tapasāpi hi saṃyukto na kāle nopahanyate /
MBh, 12, 150, 18.1 brāhmaṇaiśca tapaḥsiddhaistāpasaiḥ śramaṇair api /
MBh, 12, 154, 30.1 saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ /
MBh, 12, 154, 38.2 tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha //
MBh, 12, 155, 1.2 sarvam etat tapomūlaṃ kavayaḥ paricakṣate /
MBh, 12, 155, 1.3 na hyataptatapā mūḍhaḥ kriyāphalam avāpyate //
MBh, 12, 155, 2.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 12, 155, 2.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 12, 155, 3.1 tapaso hyānupūrvyeṇa phalamūlānilāśanāḥ /
MBh, 12, 155, 3.2 trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ //
MBh, 12, 155, 4.2 tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam //
MBh, 12, 155, 4.2 tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam //
MBh, 12, 155, 5.2 sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam //
MBh, 12, 155, 5.2 sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam //
MBh, 12, 155, 6.2 tapasaiva sutaptena naraḥ pāpād vimucyate //
MBh, 12, 155, 7.1 tapaso bahurūpasya taistair dvāraiḥ pravartataḥ /
MBh, 12, 155, 7.2 nivṛttyā vartamānasya tapo nānaśanāt param //
MBh, 12, 155, 8.2 etebhyo hi mahārāja tapo nānaśanāt param //
MBh, 12, 155, 9.2 traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ //
MBh, 12, 155, 10.2 tasmād arthe ca dharme ca tapo nānaśanāt param //
MBh, 12, 155, 12.1 tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te /
MBh, 12, 155, 12.1 tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te /
MBh, 12, 155, 12.2 ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan //
MBh, 12, 155, 13.1 imānīṣṭavibhāgāni phalāni tapasā sadā /
MBh, 12, 155, 13.2 tapasā śakyate prāptuṃ devatvam api niścayāt //
MBh, 12, 156, 5.1 satyaṃ dharmastapo yogaḥ satyaṃ brahma sanātanam /
MBh, 12, 159, 39.1 adharmakārī dharmeṇa tapasā hanti kilbiṣam /
MBh, 12, 159, 50.1 evaṃ vā tapasā yukto brahmahā savanī bhavet /
MBh, 12, 161, 5.1 bāhuśrutyaṃ tapastyāgaḥ śraddhā yajñakriyā kṣamā /
MBh, 12, 161, 29.1 kāmena yuktā ṛṣayastapasyeva samāhitāḥ /
MBh, 12, 168, 2.2 sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ /
MBh, 12, 168, 12.2 kā buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana /
MBh, 12, 169, 32.2 tapastyāgaśca yogaśca sa vai sarvam avāpnuyāt //
MBh, 12, 173, 49.1 saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ /
MBh, 12, 174, 1.2 yadyasti dattam iṣṭaṃ vā tapastaptaṃ tathaiva ca /
MBh, 12, 174, 18.1 dīrghakālena tapasā sevitena tapovane /
MBh, 12, 174, 18.1 dīrghakālena tapasā sevitena tapovane /
MBh, 12, 181, 2.1 tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam /
MBh, 12, 181, 16.1 brāhmaṇā dharmatantrasthās tapasteṣāṃ na naśyati /
MBh, 12, 181, 19.2 ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ //
MBh, 12, 182, 4.2 tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ //
MBh, 12, 182, 10.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 182, 14.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 183, 1.2 satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ /
MBh, 12, 184, 1.3 tapasaśca sutaptasya svādhyāyasya hutasya ca //
MBh, 12, 184, 2.3 dānena bhoga ityāhustapasā sarvam āpnuyāt //
MBh, 12, 184, 15.2 ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ //
MBh, 12, 185, 16.1 etān āsevate yastu tapastasya prahīyate /
MBh, 12, 185, 16.2 yastvetānnācared vidvāṃstapastasyābhivardhate //
MBh, 12, 185, 18.2 iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ //
MBh, 12, 189, 9.2 dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam //
MBh, 12, 189, 15.2 śuddhātmā tapasā dānto nivṛttadveṣakāmavān //
MBh, 12, 192, 6.1 so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan /
MBh, 12, 192, 29.1 tapaso 'sya sutaptasya tathā sucaritasya ca /
MBh, 12, 192, 40.3 brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim //
MBh, 12, 192, 62.1 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ /
MBh, 12, 192, 62.1 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ /
MBh, 12, 192, 63.1 satyam ekākṣaraṃ brahma satyam ekākṣaraṃ tapaḥ /
MBh, 12, 192, 67.2 satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī //
MBh, 12, 192, 79.3 tapaḥsvādhyāyaśīlo 'haṃ nivṛttaśca pratigrahāt //
MBh, 12, 192, 91.2 dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline //
MBh, 12, 193, 11.1 tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī /
MBh, 12, 198, 11.1 tapasā cānumānena guṇair jātyā śrutena ca /
MBh, 12, 200, 4.1 asito devalastāta vālmīkiśca mahātapāḥ /
MBh, 12, 201, 23.1 aśvinau tu matau śūdrau tapasyugre samāhitau /
MBh, 12, 203, 17.2 lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā //
MBh, 12, 205, 15.2 kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca //
MBh, 12, 209, 16.1 evaṃ hi tapasā yuktam arkavat tamasaḥ param /
MBh, 12, 209, 16.2 trailokyaprakṛtir dehī tapasā taṃ maheśvaram //
MBh, 12, 209, 17.1 tapo hyadhiṣṭhitaṃ devaistapoghnam asuraistamaḥ /
MBh, 12, 209, 17.1 tapo hyadhiṣṭhitaṃ devaistapoghnam asuraistamaḥ /
MBh, 12, 210, 14.2 śārīrair niyamair ugraiścarenniṣkalmaṣaṃ tapaḥ //
MBh, 12, 210, 15.1 trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā /
MBh, 12, 210, 15.2 sūryaśca candramāścaiva bhāsatastapasā divi //
MBh, 12, 210, 16.1 pratāpastapaso jñānaṃ loke saṃśabditaṃ tapaḥ /
MBh, 12, 210, 16.1 pratāpastapaso jñānaṃ loke saṃśabditaṃ tapaḥ /
MBh, 12, 210, 16.2 rajastamoghnaṃ yat karma tapasastat svalakṣaṇam //
MBh, 12, 210, 17.1 brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate /
MBh, 12, 210, 17.2 vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate //
MBh, 12, 210, 25.2 antakāle hyupāsannāstapasā dagdhakilbiṣāḥ //
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 12, 211, 35.1 evaṃ sati ca kā prītir dānavidyātapobalaiḥ /
MBh, 12, 212, 18.2 sukhatyāge tapoyogaḥ sarvatyāge samāpanā //
MBh, 12, 213, 3.2 kriyā tapaśca vedāśca dame sarvaṃ pratiṣṭhitam //
MBh, 12, 213, 18.2 vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ /
MBh, 12, 214, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 214, 4.2 māsapakṣopavāsena manyante yat tapo janāḥ /
MBh, 12, 214, 4.3 ātmatantropaghātaḥ sa na tapastat satāṃ matam /
MBh, 12, 214, 4.4 tyāgaśca saṃnatiścaiva śiṣyate tapa uttamam //
MBh, 12, 218, 12.2 satye sthitāsmi dāne ca vrate tapasi caiva hi /
MBh, 12, 218, 15.2 apramattena dhāryāsmi tapasā vikrameṇa ca //
MBh, 12, 220, 14.2 tapasā bhāvitatvād vā sarvathaitat suduṣkaram //
MBh, 12, 220, 31.1 na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ /
MBh, 12, 220, 104.1 bhavāṃstu bhāvatattvajño vidvāñ jñānatapo'nvitaḥ /
MBh, 12, 221, 4.1 mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau /
MBh, 12, 221, 5.1 brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ /
MBh, 12, 221, 35.2 upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ //
MBh, 12, 221, 42.2 avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ //
MBh, 12, 221, 46.1 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 12, 222, 6.1 iti tenānuyuktaḥ sa tam uvāca mahātapāḥ /
MBh, 12, 223, 8.2 janmanā tapasā vṛddhastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 19.1 nāsūyatyāgamaṃ kaṃcit svaṃ tapo nopajīvati /
MBh, 12, 224, 27.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam /
MBh, 12, 224, 44.1 sarvabhūtāni cādāya tapasaścaraṇāya ca /
MBh, 12, 224, 53.1 tapo niḥśreyasaṃ jantostasya mūlaṃ damaḥ śamaḥ /
MBh, 12, 224, 54.1 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 55.1 ṛṣayastapasā vedān adhyaiṣanta divāniśam /
MBh, 12, 224, 57.1 nāmabhedastapaḥkarmayajñākhyā lokasiddhayaḥ /
MBh, 12, 224, 61.2 paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ //
MBh, 12, 224, 63.2 kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhistapa eva ca //
MBh, 12, 224, 63.2 kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhistapa eva ca //
MBh, 12, 226, 9.1 tapasā vā sumahatā vidyānāṃ pāraṇena vā /
MBh, 12, 226, 37.1 ete cānye ca bahavo dānena tapasā ca ha /
MBh, 12, 227, 7.1 dānam adhyayanaṃ yajñastapo hrīr ārjavaṃ damaḥ /
MBh, 12, 230, 8.2 kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate //
MBh, 12, 230, 9.1 tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ /
MBh, 12, 230, 9.1 tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ /
MBh, 12, 230, 10.1 tapasā tad avāpnoti yad bhūtvā sṛjate jagat /
MBh, 12, 231, 3.1 tapasā brahmacaryeṇa sarvatyāgena medhayā /
MBh, 12, 231, 5.2 nānyatra vidyātapasor nānyatrendriyanigrahāt /
MBh, 12, 234, 7.1 vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ /
MBh, 12, 236, 19.2 ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām //
MBh, 12, 242, 4.1 manasaścendriyāṇāṃ ca hyaikāgryaṃ paramaṃ tapaḥ /
MBh, 12, 243, 10.2 damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ //
MBh, 12, 243, 11.1 tapasopaniṣat tyāgastyāgasyopaniṣat sukham /
MBh, 12, 250, 8.2 iccheyaṃ tvatprasādācca tapastaptuṃ sureśvara //
MBh, 12, 250, 16.1 sā tatra paramaṃ devī tapo 'carata duścaram /
MBh, 12, 250, 17.1 tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram /
MBh, 12, 253, 2.2 sāgaroddeśam āgamya tapastepe mahātapāḥ //
MBh, 12, 253, 2.2 sāgaroddeśam āgamya tapastepe mahātapāḥ //
MBh, 12, 253, 9.1 ityukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ /
MBh, 12, 253, 13.2 atīva tapasā yukto ghoreṇa sa babhūva ha /
MBh, 12, 253, 13.3 nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ //
MBh, 12, 253, 15.1 satye tapasi tiṣṭhan sa na ca dharmam avaikṣata /
MBh, 12, 253, 19.1 sa kadācinnirāhāro vāyubhakṣo mahātapāḥ /
MBh, 12, 253, 22.1 yadā sa na calatyeva sthāṇubhūto mahātapāḥ /
MBh, 12, 253, 40.2 udayantam athādityam abhyagacchanmahātapāḥ //
MBh, 12, 253, 48.1 sāgarānūpam āśritya tapastaptaṃ tvayā mahat /
MBh, 12, 253, 49.1 tataḥ siddhasya tapasā tava vipra śakuntakāḥ /
MBh, 12, 254, 4.3 jājaliṃ kaṣṭatapasaṃ jñānatṛptastadā nṛpa //
MBh, 12, 254, 28.1 tapobhir yajñadānaiśca vākyaiḥ prajñāśritaistathā /
MBh, 12, 256, 14.1 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā /
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 258, 42.1 medhātithir mahāprājño gautamastapasi sthitaḥ /
MBh, 12, 258, 52.1 trāhi māṃ mātaraṃ caiva tapo yaccārjitaṃ mayā /
MBh, 12, 258, 75.1 upāsya bahulāstasminn āśrame sumahātapāḥ /
MBh, 12, 259, 24.2 rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ /
MBh, 12, 259, 34.2 āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet //
MBh, 12, 261, 7.1 gṛhastha eva yajate gṛhasthastapyate tapaḥ /
MBh, 12, 261, 28.2 kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā //
MBh, 12, 262, 16.2 svakarmabhiḥ saṃvṛtānāṃ tapo ghoratvam āgatam //
MBh, 12, 263, 3.2 yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam //
MBh, 12, 263, 14.1 śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ /
MBh, 12, 263, 22.2 tapase matim ādhatta brāhmaṇasya yaśasvinaḥ //
MBh, 12, 263, 32.3 vanaṃ praviśya sumahat tapa ārabdhavāṃstadā //
MBh, 12, 263, 36.1 dharme ca śraddadhānasya tapasyugre ca vartataḥ /
MBh, 12, 263, 38.1 tataḥ prahṛṣṭavadano bhūya ārabdhavāṃstapaḥ /
MBh, 12, 263, 40.2 brāhmaṇasya tapoyogāt sauhṛdenābhicoditaḥ //
MBh, 12, 263, 48.2 eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca //
MBh, 12, 263, 52.2 kuṇḍadhāraprasādena tapasā yojitaḥ purā //
MBh, 12, 264, 1.2 bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha /
MBh, 12, 264, 4.2 tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam //
MBh, 12, 264, 17.2 tapo mahat samucchinnaṃ tasmāddhiṃsā na yajñiyā //
MBh, 12, 264, 18.2 samādhānaṃ ca bhāryāyā lebhe sa tapasā param //
MBh, 12, 270, 16.2 satyena tapasā caiva viditvā saṃkṣayaṃ hyaham /
MBh, 12, 270, 24.3 mayā yajjayalubdhena purā taptaṃ mahat tapaḥ //
MBh, 12, 270, 27.1 aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tacca svakarmabhiḥ /
MBh, 12, 270, 30.1 nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai /
MBh, 12, 271, 9.1 naiṣa dānavatā śakyastapasā naiva cejyayā /
MBh, 12, 271, 26.2 sa brahmaparamo dharmastapaśca sad asacca saḥ //
MBh, 12, 271, 60.3 tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ //
MBh, 12, 272, 36.1 anena hi tapastaptaṃ balārtham amarādhipa /
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 275, 21.1 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam /
MBh, 12, 276, 58.2 tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati //
MBh, 12, 278, 12.3 yogenātmagatiṃ kṛtvā niḥsṛtaśca mahātapāḥ //
MBh, 12, 278, 16.1 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram /
MBh, 12, 278, 17.1 vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā /
MBh, 12, 278, 23.1 udatiṣṭhat tapastaptvā duścaraṃ sa mahāhradāt /
MBh, 12, 278, 24.1 tapovṛddhim apṛcchacca kuśalaṃ cainam avyayam /
MBh, 12, 278, 24.2 tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ //
MBh, 12, 278, 26.1 sa tenāḍhyo mahāyogī tapasā ca dhanena ca /
MBh, 12, 279, 5.1 tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit /
MBh, 12, 280, 6.1 ajñānāddhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet /
MBh, 12, 281, 17.2 lebhire tapasā siddhiṃ prasādāt tasya dhīmataḥ //
MBh, 12, 284, 1.3 tapovidhiṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 284, 10.1 tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam /
MBh, 12, 284, 12.2 śāstrārthadarśanād rājaṃstapa evānupaśyati //
MBh, 12, 284, 13.2 yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati //
MBh, 12, 284, 14.1 tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate /
MBh, 12, 284, 15.1 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ /
MBh, 12, 284, 17.2 saṃsiddhāstapasā tāta ye cānye svargavāsinaḥ //
MBh, 12, 284, 18.1 ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā /
MBh, 12, 284, 19.2 mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam //
MBh, 12, 284, 20.2 vāhanāsanayānāni sarvaṃ tat tapasaḥ phalam //
MBh, 12, 284, 21.2 vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam //
MBh, 12, 284, 23.1 nāprāpyaṃ tapasā kiṃcit trailokye 'smin paraṃtapa /
MBh, 12, 284, 26.2 tasmāt sukhakṣaye prāpte pumān ugraṃ tapaścaret //
MBh, 12, 284, 27.2 kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam //
MBh, 12, 284, 28.2 prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ //
MBh, 12, 284, 30.1 dharme tapasi dāne ca vicikitsāsya jāyate /
MBh, 12, 284, 37.2 teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate //
MBh, 12, 285, 3.3 tapasastvapakarṣeṇa jātigrahaṇatāṃ gataḥ //
MBh, 12, 285, 12.3 mahātmanāṃ samutpattistapasā bhāvitātmanām //
MBh, 12, 285, 13.2 svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ //
MBh, 12, 285, 16.1 ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt /
MBh, 12, 285, 16.2 pratiṣṭhitā vedavido dame tapasi caiva hi //
MBh, 12, 285, 18.2 nāmadheyāni tapasā tāni ca grahaṇaṃ satām //
MBh, 12, 286, 30.1 adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca /
MBh, 12, 286, 37.1 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram /
MBh, 12, 287, 3.3 cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati //
MBh, 12, 287, 23.2 tathā śarīraṃ tapasā taptaṃ viṣayam aśnute //
MBh, 12, 288, 7.2 idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ /
MBh, 12, 288, 24.2 vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt //
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 289, 27.1 prāpnuyād viṣayāṃścaiva punaścograṃ tapaścaret /
MBh, 12, 290, 60.3 chittvāśu jñānaśastreṇa tapodaṇḍena bhārata //
MBh, 12, 290, 105.2 tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvad vihitāni rājan //
MBh, 12, 292, 22.1 niyamān suvicitrāṃśca vividhāni tapāṃsi ca /
MBh, 12, 292, 47.2 atapāstapa ātmānam agatir gatim ātmanaḥ //
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 12, 306, 3.1 mahatā tapasā devastapiṣṭhaḥ sevito mayā /
MBh, 12, 306, 102.1 na svādhyāyaistapobhir vā yajñair vā kurunandana /
MBh, 12, 306, 106.2 yajñaistapobhir niyamair vrataiśca divaṃ samāsādya patanti bhūmau //
MBh, 12, 307, 2.1 tapasā vā sumahatā karmaṇā vā śrutena vā /
MBh, 12, 307, 5.2 tapasā vātha buddhyā vā karmaṇā vā śrutena vā //
MBh, 12, 309, 4.1 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ /
MBh, 12, 309, 22.2 iha kleśāya tapase pretya tvanupamaṃ sukham //
MBh, 12, 309, 23.1 brāhmaṇyaṃ bahubhir avāpyate tapobhis tallabdhvā na paripaṇena heḍitavyam /
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 309, 41.2 prasahya jīvitakṣaye tapo mahat samācara //
MBh, 12, 309, 82.1 tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ /
MBh, 12, 309, 83.1 yastu bhogān parityajya śarīreṇa tapaścaret /
MBh, 12, 310, 1.2 kathaṃ vyāsasya dharmātmā śuko jajñe mahātapāḥ /
MBh, 12, 310, 7.1 tapomūlam idaṃ sarvaṃ yanmāṃ pṛcchasi pāṇḍava /
MBh, 12, 310, 7.2 tad indriyāṇi saṃyamya tapo bhavati nānyathā //
MBh, 12, 310, 12.2 tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ //
MBh, 12, 310, 13.2 dhārayan sa tapastepe putrārthaṃ kurusattama //
MBh, 12, 310, 15.2 varayāmāsa deveśam āsthitastapa uttamam //
MBh, 12, 310, 25.1 tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ /
MBh, 12, 310, 26.1 evaṃvidhena tapasā tasya bhaktyā ca bhārata /
MBh, 12, 311, 9.1 śukre nirmathyamāne tu śuko jajñe mahātapāḥ /
MBh, 12, 311, 25.2 ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ //
MBh, 12, 311, 26.1 devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapāḥ /
MBh, 12, 311, 26.2 saṃmantraṇīyo mānyaśca jñānena tapasā tathā //
MBh, 12, 313, 13.2 kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā //
MBh, 12, 313, 15.1 tapasā guruvṛttyā ca brahmacaryeṇa cābhibho /
MBh, 12, 313, 35.1 saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm /
MBh, 12, 314, 7.1 viṣṇunā yatra putrārthe tapastaptaṃ mahātmanā /
MBh, 12, 314, 18.2 tapo 'tapyata durdharṣastāta nityaṃ vṛṣadhvajaḥ //
MBh, 12, 314, 23.2 vivikte parvatataṭe pārāśaryo mahātapāḥ /
MBh, 12, 314, 23.3 vedān adhyāpayāmāsa vyāsaḥ śiṣyānmahātapāḥ //
MBh, 12, 314, 25.1 ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ /
MBh, 12, 315, 11.1 taṃ dadarśāśramapade nāradaḥ sumahātapāḥ /
MBh, 12, 316, 6.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ /
MBh, 12, 316, 11.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 316, 22.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 316, 59.1 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt /
MBh, 12, 318, 18.1 devān iṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 12, 318, 36.1 na dhanena na rājyena nogreṇa tapasā tathā /
MBh, 12, 319, 16.1 antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ /
MBh, 12, 319, 22.1 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ /
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 320, 20.1 mahāyogagatiṃ tvagryāṃ vyāsotthāya mahātapāḥ /
MBh, 12, 320, 34.1 sa tathālakṣaṇo jātastapasā tava saṃbhṛtaḥ /
MBh, 12, 321, 10.1 tebhyo nārāyaṇanarau tapastepatur avyayau /
MBh, 12, 321, 12.1 tapasā tejasā caiva durnirīkṣau surair api /
MBh, 12, 321, 18.2 sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau //
MBh, 12, 321, 33.1 brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ /
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 322, 31.1 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum /
MBh, 12, 322, 33.1 tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ /
MBh, 12, 322, 52.1 jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ /
MBh, 12, 323, 20.1 taptvā varṣasahasrāṇi catvāri tapa uttamam /
MBh, 12, 323, 21.2 sa deśo yatra nastaptaṃ tapaḥ paramadāruṇam /
MBh, 12, 323, 22.2 sutaptaṃ vastapo viprāḥ prasannenāntarātmanā //
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 323, 46.1 tato 'smān supariśrāntāṃstapasā cāpi karśitān /
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 324, 21.2 avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama //
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 326, 15.2 adya me tapaso deva yamasya niyamasya ca /
MBh, 12, 326, 51.1 tapāṃsi niyamāṃścaiva yamān api pṛthagvidhān /
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 21.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 327, 22.1 tasya me taptatapaso nigṛhītendriyasya ca /
MBh, 12, 327, 40.1 te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam /
MBh, 12, 327, 40.2 sa mahāniyamo nāma tapaścaryā sudāruṇā //
MBh, 12, 327, 42.1 divyaṃ varṣasahasraṃ te tapastaptvā tad uttamam /
MBh, 12, 327, 45.1 sutaptaṃ vastapo devā mamārādhanakāmyayā /
MBh, 12, 327, 45.2 bhokṣyathāsya mahāsattvāstapasaḥ phalam uttamam //
MBh, 12, 327, 78.2 yatra vedāśca yajñāśca tapaḥ satyaṃ damastathā /
MBh, 12, 327, 94.1 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca /
MBh, 12, 329, 7.2 na vinā puruṣaṃ tapaḥ sambhavati /
MBh, 12, 329, 10.1 brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 21.1 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasyabhavat /
MBh, 12, 329, 25.1 tān brahmovāca ṛṣir bhārgavastapastapyate dadhīcaḥ /
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 329, 33.3 anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya /
MBh, 12, 329, 47.1 sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapastepe /
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 329, 47.3 sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat /
MBh, 12, 329, 48.2 tasya merau tapastapyataḥ samudra āhūto nāgataḥ /
MBh, 12, 330, 41.1 naranārāyaṇau pūrvaṃ tapastepatur avyayam /
MBh, 12, 330, 47.1 atha rudra upādhāvat tāvṛṣī tapasānvitau /
MBh, 12, 330, 59.1 tapasā mahatā yuktau devaśreṣṭhau mahāvratau /
MBh, 12, 330, 66.3 tapastepatur avyagrau visṛjya tridivaukasaḥ //
MBh, 12, 331, 4.2 taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam //
MBh, 12, 331, 12.1 tapasāpi na dṛśyo hi bhagavāṃllokapūjitaḥ /
MBh, 12, 331, 23.2 tapaścarantau sumahad ātmaniṣṭhau mahāvratau //
MBh, 12, 331, 31.1 tatastau tapasāṃ vāsau yaśasāṃ tejasām api /
MBh, 12, 331, 44.1 tapasā yojya so ''tmānaṃ śvetadvīpāt paraṃ hi yat /
MBh, 12, 331, 46.2 na vāyur vāti deveśe tapaścarati duścaram //
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 12, 332, 4.1 tapo hi tapyatastasya yat sthānaṃ paramātmanaḥ /
MBh, 12, 332, 19.2 ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau //
MBh, 12, 332, 24.2 etacchrutvā tayor vākyaṃ tapasyugre 'bhyavartata /
MBh, 12, 334, 3.1 tāvapi khyātatapasau naranārāyaṇāvṛṣī /
MBh, 12, 334, 3.2 tasminn evāśrame ramye tepatustapa uttamam //
MBh, 12, 334, 14.1 tapasāṃ nidhiḥ sumahatāṃ mahato yaśasaśca bhājanam ariṣṭakahā /
MBh, 12, 335, 71.1 ārādhya tapasogreṇa devaṃ hayaśirodharam /
MBh, 12, 335, 74.1 eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ /
MBh, 12, 335, 75.2 tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ //
MBh, 12, 335, 86.2 dānāni ca prayacchanti tapyanti ca tapo mahat //
MBh, 12, 336, 18.2 tapasā vai sutaptena damena niyamena ca //
MBh, 12, 336, 60.2 tasyāpyakathayat pūrvaṃ nāradaḥ sumahātapāḥ //
MBh, 12, 337, 10.1 kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ /
MBh, 12, 337, 16.2 ādikālodbhavaṃ viprāstapasādhigataṃ mayā //
MBh, 12, 337, 30.2 bhaviṣyanti tapoyuktā varān prāpsyanti cottamān //
MBh, 12, 337, 40.3 tapasā ca sutaptena yamena niyamena ca //
MBh, 12, 337, 44.1 tatrāpyanekadhā vedān bhetsyase tapasānvitaḥ /
MBh, 12, 337, 45.2 bhaviṣyasi tapoyukto na ca rāgād vimokṣyase //
MBh, 12, 337, 47.2 vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti //
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 12, 337, 50.1 tāṃśca sarvānmayoddiṣṭān drakṣyase tapasānvitaḥ /
MBh, 12, 337, 56.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 338, 4.2 tapoyuktāya dāntāya vandyāya paramarṣaye //
MBh, 12, 338, 15.1 kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā /
MBh, 12, 338, 15.2 nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ //
MBh, 12, 338, 16.2 tvatprasādena bhagavan svādhyāyatapasor mama /
MBh, 12, 339, 10.1 eko hutāśo bahudhā samidhyate ekaḥ sūryastapasāṃ yonir ekā /
MBh, 12, 343, 9.2 tapodamābhyāṃ saṃyukto vṛttenānavareṇa ca //
MBh, 12, 348, 18.1 tad eṣa tapasāṃ śatruḥ śreyasaśca nipātanaḥ /
MBh, 13, 2, 7.2 satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ //
MBh, 13, 2, 82.1 eṣā hi tapasā svena saṃyuktā brahmavādinī /
MBh, 13, 2, 84.1 anayā saha lokāṃśca gantāsi tapasārjitān /
MBh, 13, 3, 3.2 hataṃ putraśataṃ sadyastapasā prapitāmaha //
MBh, 13, 3, 6.1 ṛcīkasyātmajaścaiva śunaḥśepo mahātapāḥ /
MBh, 13, 3, 11.1 tapovighnakarī caiva pañcacūḍā susaṃmatā /
MBh, 13, 4, 8.2 ṛcīka iti vikhyāto vipule tapasi sthitaḥ //
MBh, 13, 4, 23.2 apatyasya pradānena samarthaḥ sa mahātapāḥ //
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 4, 47.1 tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ /
MBh, 13, 4, 59.1 tannaiṣa kṣatriyo rājan viśvāmitro mahātapāḥ /
MBh, 13, 5, 13.2 svāgataṃ devarājāya vijñātastapasā mayā //
MBh, 13, 5, 14.2 aho vijñānam ityevaṃ tapasā pūjitastataḥ //
MBh, 13, 6, 12.1 tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca /
MBh, 13, 6, 18.2 sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ //
MBh, 13, 6, 41.1 taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ /
MBh, 13, 7, 14.2 upabhogāṃśca tapasā brahmacaryeṇa jīvitam //
MBh, 13, 8, 3.3 yeṣāṃ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ //
MBh, 13, 8, 11.2 kule jāto dharmagatistapovidyāparāyaṇaḥ //
MBh, 13, 8, 24.1 tejasastapasaścaiva nityaṃ bibhyed yudhiṣṭhira /
MBh, 13, 8, 24.2 ubhe caite parityājye tejaścaiva tapastathā //
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 10, 54.1 evaṃ tavograṃ hi tapa upadeśena nāśitam /
MBh, 13, 10, 58.2 tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ //
MBh, 13, 14, 27.2 kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmyāśramam uttamam //
MBh, 13, 14, 40.1 suduḥkhānniyamāṃstāṃstān vahataḥ sutapo'nvitān /
MBh, 13, 14, 42.2 prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ //
MBh, 13, 14, 45.1 tejasā tapasā caiva dīpyamānaṃ yathānalam /
MBh, 13, 14, 46.1 svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ /
MBh, 13, 14, 49.1 tapaḥ sumahad āsthāya toṣayeśānam īśvaram /
MBh, 13, 14, 50.2 tapasā brahmacaryeṇa satyena ca damena ca /
MBh, 13, 14, 51.1 tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha /
MBh, 13, 14, 62.2 taiḥ kruddhair bhagavān rudrastapasā toṣito hyabhūt //
MBh, 13, 14, 63.2 suparṇaṃ somahartāraṃ tapasotpādayiṣyatha //
MBh, 13, 14, 70.2 iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha //
MBh, 13, 14, 86.1 tato 'haṃ tapa āsthāya toṣayāmāsa śaṃkaram /
MBh, 13, 14, 179.1 adya jāto hyahaṃ deva adya me saphalaṃ tapaḥ /
MBh, 13, 15, 8.2 tapasā tejasā kāntyā dīptayā saha bhāryayā //
MBh, 13, 15, 30.2 tapaśca sattvaṃ ca rajastamaśca tvām eva satyaṃ ca vadanti santaḥ //
MBh, 13, 16, 4.2 uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ //
MBh, 13, 16, 13.3 atyugraṃ tejasāṃ tejastapasāṃ paramaṃ tapaḥ //
MBh, 13, 16, 13.3 atyugraṃ tejasāṃ tejastapasāṃ paramaṃ tapaḥ //
MBh, 13, 16, 50.2 ṛtuvīryastapodhairyo hyabdaguhyorupādavān //
MBh, 13, 16, 66.1 iti taṇḍistapoyogāt tuṣṭāveśānam avyayam /
MBh, 13, 17, 24.2 tejasām api yat tejastapasām api yat tapaḥ //
MBh, 13, 17, 24.2 tejasām api yat tejastapasām api yat tapaḥ //
MBh, 13, 17, 38.1 mahātapā ghoratapā adīno dīnasādhakaḥ /
MBh, 13, 17, 38.2 saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ //
MBh, 13, 17, 113.2 gandhāraśca surālaśca tapaḥkarmaratir dhanuḥ //
MBh, 13, 17, 162.2 manuṣyāṇāṃ mahādevād anyatrāpi tapobalāt //
MBh, 13, 17, 165.2 mahatā tapasā prāptastaṇḍinā brahmasadmani //
MBh, 13, 18, 2.1 purā putra mayā merau tapyatā paramaṃ tapaḥ /
MBh, 13, 18, 5.1 mayā gokarṇam āsādya tapastaptvā śataṃ samāḥ /
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 19, 11.1 niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ /
MBh, 13, 19, 20.1 tatra devyā tapastaptaṃ śaṃkarārthaṃ suduścaram /
MBh, 13, 20, 22.2 divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ //
MBh, 13, 20, 55.1 etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam /
MBh, 13, 24, 58.1 tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye /
MBh, 13, 24, 83.1 dānena tapasā caiva satyena ca yudhiṣṭhira /
MBh, 13, 24, 84.1 śuśrūṣābhistapobhiśca śrutam ādāya bhārata /
MBh, 13, 26, 4.1 tapovanagataṃ vipram abhigamya mahāmunim /
MBh, 13, 26, 64.1 dattavān gautamasyedam aṅgirā vai mahātapāḥ /
MBh, 13, 27, 15.1 prabhāvāt tapasasteṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ /
MBh, 13, 27, 26.1 tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ /
MBh, 13, 27, 95.1 prasādya devān savibhūn samastān bhagīrathastapasogreṇa gaṅgām /
MBh, 13, 28, 3.1 tapasā vā sumahatā karmaṇā vā śrutena vā /
MBh, 13, 28, 20.2 amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat //
MBh, 13, 28, 21.2 tato gatvā mahāraṇyam atapyata mahat tapaḥ //
MBh, 13, 28, 22.1 tataḥ saṃtāpayāmāsa vibudhāṃstapasānvitaḥ /
MBh, 13, 28, 23.1 taṃ tathā tapasā yuktam uvāca harivāhanaḥ /
MBh, 13, 28, 25.2 brāhmaṇyaṃ kāmayāno 'ham idam ārabdhavāṃstapaḥ /
MBh, 13, 28, 27.1 śreṣṭhaṃ yat sarvabhūteṣu tapo yannātivartate /
MBh, 13, 29, 4.2 cikīrṣasyeva tapasā sarvathā na bhaviṣyasi //
MBh, 13, 31, 4.2 vareṇa tapasā vāpi tanme vyākhyātum arhati //
MBh, 13, 32, 11.1 ye te tapasi vartante vane mūlaphalāśanāḥ /
MBh, 13, 35, 11.2 sarvaṃ tat tapasā sādhyaṃ jñānena vinayena ca //
MBh, 13, 36, 13.2 brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā /
MBh, 13, 37, 8.2 adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ //
MBh, 13, 40, 21.1 rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ /
MBh, 13, 40, 24.2 sadaivogratapā rājann agnyarkasadṛśadyutiḥ //
MBh, 13, 40, 47.2 śapsyatyasaṃśayaṃ kopād divyajñāno mahātapāḥ //
MBh, 13, 40, 53.2 tapaśca vipulaṃ dṛṣṭvā guror ātmana eva ca //
MBh, 13, 40, 55.1 gurupatnīm upāsīno vipulaḥ sa mahātapāḥ /
MBh, 13, 41, 18.1 sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ /
MBh, 13, 41, 19.1 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ /
MBh, 13, 41, 24.1 sa ca ghoratapā dhīmān gurur me pāpacetasam /
MBh, 13, 41, 26.2 māvamaṃsthā na tapasām asādhyaṃ nāma kiṃcana //
MBh, 13, 41, 28.1 muhūrtayāte śakre tu devaśarmā mahātapāḥ /
MBh, 13, 41, 32.2 babhūva śīlavṛttābhyāṃ tapasā niyamena ca //
MBh, 13, 41, 34.3 anujñātaśca guruṇā cacārānuttamaṃ tapaḥ //
MBh, 13, 41, 35.1 tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ /
MBh, 13, 42, 1.2 vipulastvakarot tīvraṃ tapaḥ kṛtvā guror vacaḥ /
MBh, 13, 42, 1.3 tapoyuktam athātmānam amanyata ca vīryavān //
MBh, 13, 42, 3.2 karmaṇā tena kauravya tapasā vipulena ca //
MBh, 13, 42, 12.1 tato vipulam ānāyya devaśarmā mahātapāḥ /
MBh, 13, 42, 13.1 vipulastu guror vākyam avicārya mahātapāḥ /
MBh, 13, 42, 15.2 prāptāni svena tapasā divyagandhāni bhārata //
MBh, 13, 42, 22.2 evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ parigrahaḥ //
MBh, 13, 44, 50.1 devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ /
MBh, 13, 51, 19.2 kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam //
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 53, 10.2 na ca paryāptam ityāha bhārgavaḥ sumahātapāḥ //
MBh, 13, 53, 45.1 dvandvaśaścābruvan sarve paśyadhvaṃ tapaso balam /
MBh, 13, 54, 25.1 prasādād bhṛgumukhyasya kim anyatra tapobalāt /
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 54, 26.1 trailokyarājyād api hi tapa eva viśiṣyate /
MBh, 13, 54, 26.2 tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ //
MBh, 13, 54, 27.2 icchann eṣa tapovīryād anyāṃllokān sṛjed api //
MBh, 13, 54, 39.2 etad rājyaphalaṃ caiva tapaścaitat paraṃ mama //
MBh, 13, 55, 27.1 nidarśanārthaṃ tapaso dharmasya ca narādhipa /
MBh, 13, 55, 28.1 brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaśca pṛthivīpate /
MBh, 13, 55, 34.3 bhavatvetad yathāttha tvaṃ tapaḥ pautre mamānagha /
MBh, 13, 56, 9.1 jamadagnau mahābhāge tapasā bhāvitātmani /
MBh, 13, 56, 11.1 gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ /
MBh, 13, 56, 12.3 tapasā mahatā yuktaṃ pradāsyati mahādyute //
MBh, 13, 57, 5.1 śarīraṃ yoktum icchāmi tapasogreṇa bhārata /
MBh, 13, 57, 8.1 tapasā prāpyate svargastapasā prāpyate yaśaḥ /
MBh, 13, 57, 8.1 tapasā prāpyate svargastapasā prāpyate yaśaḥ /
MBh, 13, 57, 8.2 āyuḥprakarṣo bhogāśca labhyante tapasā vibho //
MBh, 13, 57, 9.2 saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha //
MBh, 13, 57, 10.1 dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati /
MBh, 13, 58, 17.2 gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ //
MBh, 13, 58, 35.3 brāhmaṇeṣveva śāmyanti tejāṃsi ca tapāṃsi ca //
MBh, 13, 59, 8.1 tapasā dīpyamānāste daheyuḥ pṛthivīm api /
MBh, 13, 59, 8.2 pūjyā hi jñānavijñānatapoyogasamanvitāḥ //
MBh, 13, 59, 11.2 gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān //
MBh, 13, 60, 7.2 maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān //
MBh, 13, 61, 21.1 tapo yajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā /
MBh, 13, 65, 36.2 tasmānmaheśvaro devastapastābhiḥ samāsthitaḥ //
MBh, 13, 69, 28.1 tvayā tu tārito 'smyadya kim anyatra tapobalāt /
MBh, 13, 70, 6.2 yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ //
MBh, 13, 74, 13.2 svarge tathā pramodante tapasā vikrameṇa ca //
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 78, 1.2 śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduścaram /
MBh, 13, 78, 5.1 tābhyo varaṃ dadau brahmā tapaso 'nte svayaṃ prabhuḥ /
MBh, 13, 78, 6.2 tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ //
MBh, 13, 81, 14.1 mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ /
MBh, 13, 82, 13.1 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara /
MBh, 13, 82, 25.1 adityāstapyamānāyāstapo ghoraṃ suduścaram /
MBh, 13, 82, 26.1 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ /
MBh, 13, 82, 27.1 atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā /
MBh, 13, 82, 29.1 saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ /
MBh, 13, 82, 30.1 athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām /
MBh, 13, 82, 30.2 kimarthaṃ tapyate devi tapo ghoram anindite //
MBh, 13, 82, 31.1 prītaste 'haṃ mahābhāge tapasānena śobhane /
MBh, 13, 82, 34.1 alobhakāmyayā devi tapasā ca śubhena te /
MBh, 13, 82, 40.2 tapasā mahatā caiva sukṛtena ca karmaṇā /
MBh, 13, 83, 13.1 tato 'gratastapaḥsiddhān upaveśya bahūn ṛṣīn /
MBh, 13, 84, 21.1 pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ /
MBh, 13, 85, 18.2 vaikhānasāḥ samutpannāstapaḥśrutaguṇepsavaḥ /
MBh, 13, 85, 49.2 āpnuvanti tapaścaiva brahmacaryaṃ paraṃ tathā //
MBh, 13, 90, 43.2 taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata //
MBh, 13, 91, 6.1 pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ /
MBh, 13, 93, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 93, 4.2 māsārdhamāsau nopavased yat tapo manyate janaḥ /
MBh, 13, 93, 5.1 tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam /
MBh, 13, 94, 18.2 amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ //
MBh, 13, 94, 19.1 ahnāpīha tapo jātu brāhmaṇasyopajāyate /
MBh, 13, 94, 31.2 pratigrahe saṃyamo vai tapo dhārayate dhruvam /
MBh, 13, 94, 32.3 tapaḥsaṃcaya eveha viśiṣṭo dravyasaṃcayāt //
MBh, 13, 101, 15.2 tapaḥ pūrvaṃ samutpannaṃ dharmastasmād anantaram /
MBh, 13, 102, 4.1 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ /
MBh, 13, 103, 25.1 sa tu taistaiḥ pradānaiśca tapobhir niyamaistathā /
MBh, 13, 105, 7.2 abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ //
MBh, 13, 106, 2.1 pitāmahasya viditaṃ kim anyatra tapobalāt /
MBh, 13, 106, 2.2 tapaso yat paraṃ te 'dya tanme vyākhyātum arhasi //
MBh, 13, 106, 3.2 tapaḥ pracakṣate yāvat tāvallokā yudhiṣṭhira /
MBh, 13, 106, 3.3 mataṃ mama tu kaunteya tapo nānaśanāt param //
MBh, 13, 106, 7.2 āyāntyataptatapasaḥ kathaṃ vai tvam ihāgataḥ //
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 107, 3.1 tapasā brahmacaryeṇa japair homaistathauṣadhaiḥ /
MBh, 13, 109, 62.2 na dharmāt paramo lābhastapo nānaśanāt param //
MBh, 13, 109, 63.2 upavāsaistathā tulyaṃ tapaḥkarma na vidyate //
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 115, 9.2 na bhakṣayantyato māṃsaṃ tapoyuktā manīṣiṇaḥ //
MBh, 13, 116, 25.1 ahiṃsā paramo dharmastathāhiṃsā paraṃ tapaḥ /
MBh, 13, 116, 56.2 āraṇyāḥ sarvadaivatyāḥ prokṣitāstapasā mṛgāḥ //
MBh, 13, 116, 59.1 yastu varṣaśataṃ pūrṇaṃ tapastapyet sudāruṇam /
MBh, 13, 117, 37.2 ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ //
MBh, 13, 117, 40.1 ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā /
MBh, 13, 119, 2.1 ahaṃ hi darśanād eva tārayāmi tapobalāt /
MBh, 13, 119, 2.2 tapobalāddhi balavad balam anyanna vidyate //
MBh, 13, 119, 17.2 tvattapobalanirdiṣṭam idaṃ hyadhigataṃ mayā //
MBh, 13, 120, 1.3 tyaktvā sa kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ //
MBh, 13, 120, 2.1 tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ /
MBh, 13, 121, 1.2 vidyā tapaśca dānaṃ ca kim eteṣāṃ viśiṣyate /
MBh, 13, 121, 7.2 ātmanaśca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca //
MBh, 13, 121, 12.3 ato dānapavitreṇa prīto 'smi tapasaiva ca //
MBh, 13, 122, 4.3 vidyātapobhyāṃ hi bhavān bhāvitātmā na saṃśayaḥ //
MBh, 13, 122, 5.2 bhūyo buddhyānupaśyāmi susamṛddhatapā iva //
MBh, 13, 122, 7.1 tapaḥ śrutaṃ ca yoniścāpyetad brāhmaṇyakāraṇam /
MBh, 13, 122, 15.1 ye yoniśuddhāḥ satataṃ tapasyabhiratā bhṛśam /
MBh, 13, 123, 4.1 ahaṃ dānaṃ praśaṃsāmi bhavān api tapaḥśrute /
MBh, 13, 123, 4.2 tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam //
MBh, 13, 123, 4.2 tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam //
MBh, 13, 123, 5.1 tapasā mahad āpnoti vidyayā ceti naḥ śrutam /
MBh, 13, 123, 5.2 tapasaiva cāpanuded yaccānyad api duṣkṛtam //
MBh, 13, 123, 6.1 yad yaddhi kiṃcit saṃdhāya puruṣastapyate tapaḥ /
MBh, 13, 123, 7.2 sarvaṃ vai tapasābhyeti tapo hi balavattaram //
MBh, 13, 123, 7.2 sarvaṃ vai tapasābhyeti tapo hi balavattaram //
MBh, 13, 123, 8.2 tapasā tarate sarvam enasaśca pramucyate //
MBh, 13, 123, 17.2 dānena tapasā caiva sarvapāpam apohyate //
MBh, 13, 124, 6.1 na tvam alpena tapasā dānena niyamena vā /
MBh, 13, 125, 21.1 tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam /
MBh, 13, 126, 33.2 putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ //
MBh, 13, 126, 40.2 bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ //
MBh, 13, 127, 2.1 tapaścacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ /
MBh, 13, 127, 10.1 sa giristapasā tasya bhūteśasya vyarocata //
MBh, 13, 128, 21.1 ayaṃ munigaṇaḥ sarvastapastapa iti prabho /
MBh, 13, 128, 21.2 tapo'nveṣakaro loke bhramate vividhākṛtiḥ //
MBh, 13, 128, 57.1 sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ /
MBh, 13, 128, 57.2 śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat //
MBh, 13, 129, 32.2 spṛhā bhavati me nityaṃ tapovananivāsiṣu //
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 13, 129, 35.3 yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe //
MBh, 13, 129, 39.1 vālakhilyāstapaḥsiddhā munayaḥ sūryamaṇḍale /
MBh, 13, 129, 41.2 tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat //
MBh, 13, 129, 42.2 dyotayanto diśaḥ sarvāstapasā dagdhakilbiṣāḥ //
MBh, 13, 130, 24.2 yadi sevanti dharmāṃstān āpnuvanti tapaḥphalam //
MBh, 13, 130, 37.1 etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham /
MBh, 13, 132, 16.1 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ /
MBh, 13, 132, 41.2 tapasā vāpi deveśa kenāyur labhate mahat //
MBh, 13, 134, 7.2 samānasāravīryā ca tapastīvraṃ kṛtaṃ ca te /
MBh, 13, 134, 50.1 puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ /
MBh, 13, 135, 9.1 paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ /
MBh, 13, 136, 6.1 tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam /
MBh, 13, 136, 19.2 tapovidyāviśeṣāt tu mānayanti parasparam //
MBh, 13, 138, 4.1 sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ /
MBh, 13, 139, 11.1 sā ca tīvraṃ tapastepe mahābhāgā yaśasvinī /
MBh, 13, 139, 22.2 apibat tejasā vāri viṣṭabhya sumahātapāḥ //
MBh, 13, 139, 30.1 mayaiṣā tapasā prāptā krośataste jalādhipa /
MBh, 13, 140, 12.2 dagdhuṃ tapo hi kṣīyenme dhakṣyāmīti ca pārthiva //
MBh, 13, 140, 13.2 agastyena tadā rājaṃstapasā bhāvitātmanā //
MBh, 13, 140, 23.1 kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ /
MBh, 13, 141, 9.2 prakāśam akarod atristapasā svena saṃyuge //
MBh, 13, 141, 22.1 tam āpatantaṃ dṛṣṭvaiva cyavanastapasānvitaḥ /
MBh, 13, 145, 5.1 prajāpatistat sasṛje tapaso 'nte mahātapāḥ /
MBh, 13, 145, 5.1 prajāpatistat sasṛje tapaso 'nte mahātapāḥ /
MBh, 13, 149, 10.3 ugraṃ tapaḥ samārohenna hyanuptaṃ prarohati //
MBh, 13, 151, 8.1 vālakhilyāstapaḥsiddhāḥ kṛṣṇadvaipāyanastathā /
MBh, 13, 151, 11.2 dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ //
MBh, 13, 151, 30.1 devatānantaraṃ viprāṃstapaḥsiddhāṃstapo'dhikān /
MBh, 13, 151, 30.1 devatānantaraṃ viprāṃstapaḥsiddhāṃstapo'dhikān /
MBh, 13, 153, 43.1 tathā me nāradaḥ prāha vyāsaśca sumahātapāḥ /
MBh, 14, 2, 12.1 yadi mām anujānīyād bhavān gantuṃ tapovanam /
MBh, 14, 3, 4.1 tapobhiḥ kratubhiścaiva dānena ca yudhiṣṭhira /
MBh, 14, 3, 5.1 yajñena tapasā caiva dānena ca narādhipa /
MBh, 14, 8, 1.3 tapyate yatra bhagavāṃstapo nityam umāpatiḥ //
MBh, 14, 8, 24.1 daṇḍine taptatapase tathaiva krūrakarmaṇe /
MBh, 14, 9, 32.2 sa te vipraḥ saha vajreṇa bāhum apāgṛhṇāt tapasā jātamanyuḥ //
MBh, 14, 10, 8.3 taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam //
MBh, 14, 10, 16.3 bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi //
MBh, 14, 13, 9.2 dānaṃ hi vedādhyayanaṃ tapaśca kāmena karmāṇi ca vaidikāni //
MBh, 14, 13, 16.1 yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ /
MBh, 14, 13, 16.2 tatastapasi tasyātha punaḥ prādurbhavāmyaham //
MBh, 14, 15, 10.1 sa tam āśvāsya vidhivad vidhānajño mahātapāḥ /
MBh, 14, 16, 18.1 kaścid viprastapoyuktaḥ kāśyapo dharmavittamaḥ /
MBh, 14, 19, 16.2 tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet //
MBh, 14, 19, 48.1 ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ /
MBh, 14, 20, 17.2 tasmāt tapo vyavasyanti tadbhavaṃ brahmavādinaḥ //
MBh, 14, 27, 23.1 kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ /
MBh, 14, 30, 2.1 alarko nāma rājarṣir abhavat sumahātapāḥ /
MBh, 14, 30, 26.2 tato 'larkastapo ghoram āsthāyātha suduṣkaram /
MBh, 14, 30, 30.2 tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase //
MBh, 14, 30, 31.2 ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ /
MBh, 14, 34, 3.3 tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ //
MBh, 14, 35, 8.2 kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ /
MBh, 14, 35, 22.3 tapasā tāni jīvanti iti tad vitta suvratāḥ //
MBh, 14, 35, 24.1 brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ /
MBh, 14, 38, 9.2 mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ //
MBh, 14, 42, 24.2 tapaḥ karma ca yat puṇyam ityeṣa viduṣāṃ nayaḥ //
MBh, 14, 44, 20.1 iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāśca ye /
MBh, 14, 46, 48.2 vedā yajñāśca lokāśca na tapo na parākramaḥ /
MBh, 14, 47, 1.2 saṃnyāsaṃ tapa ityāhur vṛddhā niścitadarśinaḥ /
MBh, 14, 47, 3.1 jñānena tapasā caiva dhīrāḥ paśyanti tat padam /
MBh, 14, 47, 4.1 tapasā kṣemam adhvānaṃ gacchanti paramaiṣiṇaḥ /
MBh, 14, 47, 5.1 tapaḥ pradīpa ityāhur ācāro dharmasādhakaḥ /
MBh, 14, 47, 5.2 jñānaṃ tveva paraṃ vidma saṃnyāsastapa uttamam //
MBh, 14, 48, 24.1 tapastvanye praśaṃsanti svādhyāyam apare janāḥ /
MBh, 14, 50, 14.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 14, 50, 14.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 14, 50, 15.1 tapasaścānupūrvyeṇa phalamūlāśinastathā /
MBh, 14, 50, 15.2 trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ //
MBh, 14, 50, 16.2 tapasaiva prasidhyanti tapomūlaṃ hi sādhanam //
MBh, 14, 50, 16.2 tapasaiva prasidhyanti tapomūlaṃ hi sādhanam //
MBh, 14, 50, 17.2 tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam //
MBh, 14, 50, 17.2 tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam //
MBh, 14, 50, 18.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
MBh, 14, 50, 20.1 tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā /
MBh, 14, 50, 20.1 tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā /
MBh, 14, 50, 20.2 tathaiva tapasā devā mahābhāgā divaṃ gatāḥ //
MBh, 14, 52, 24.2 na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān //
MBh, 14, 52, 25.1 na ca te tapaso nāśam icchāmi japatāṃ vara /
MBh, 14, 52, 25.2 tapaste sumahad dīptaṃ guravaścāpi toṣitāḥ //
MBh, 14, 52, 26.2 duḥkhārjitasya tapasastasmānnecchāmi te vyayam //
MBh, 14, 55, 1.2 uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ /
MBh, 14, 55, 1.2 uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ /
MBh, 14, 55, 2.2 uttaṅko mahatā yuktastapasā janamejaya /
MBh, 14, 55, 26.2 tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ //
MBh, 14, 57, 56.2 pareṇa tapasā yukto yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 62, 5.1 tapovṛddhena mahatā suhṛdāṃ bhūtim icchatā /
MBh, 14, 63, 8.1 agrato brāhmaṇān kṛtvā tapovidyādamānvitān /
MBh, 14, 93, 3.1 sabhāryaḥ saha putreṇa sasnuṣastapasi sthitaḥ /
MBh, 14, 93, 7.2 uṣṇārtaśca kṣudhārtaśca sa viprastapasi sthitaḥ /
MBh, 14, 93, 33.1 prāṇadhāraṇamātreṇa śakyaṃ kartuṃ tapastvayā /
MBh, 14, 93, 36.2 dīrghakālaṃ tapastaptaṃ na me maraṇato bhayam //
MBh, 14, 93, 62.1 brahmacaryeṇa yajñena dānena tapasā tathā /
MBh, 14, 93, 63.1 śraddhayā parayā yastvaṃ tapaścarasi suvrata /
MBh, 14, 93, 70.2 brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ //
MBh, 14, 93, 77.2 nyāyavṛttir hi tapasā dānavit svargam aśnute //
MBh, 14, 93, 84.3 viprasya tapasā tasya śiro me kāñcanīkṛtam //
MBh, 14, 93, 85.3 paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ //
MBh, 14, 93, 92.2 ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ //
MBh, 14, 93, 93.2 tapo damaśca satyaṃ ca dānaṃ ceti samaṃ matam //
MBh, 14, 94, 1.2 yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ /
MBh, 14, 94, 34.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ /
MBh, 14, 95, 15.2 agastyasyātitapasaḥ kartum arhantyanugraham //
MBh, 14, 95, 26.2 tataste munayo dṛṣṭvā munestasya tapobalam /
MBh, 14, 95, 27.1 prītāḥ sma tava vākyena na tvicchāmastapovyayam /
MBh, 14, 95, 30.2 dharmadṛṣṭair vidhidvāraistapastapsyāmahe vayam //
MBh, 14, 95, 33.3 vavarṣa sumahātejā dṛṣṭvā tasya tapobalam //
MBh, 14, 96, 8.2 bibhemi tapasaḥ sādho prasādaṃ kuru me vibho //
MBh, 15, 5, 22.2 patnyā sahānayā vīra cariṣyāmi tapaḥ param //
MBh, 15, 5, 23.1 tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hyasi /
MBh, 15, 8, 17.1 anujānīhi pitaraṃ samayo 'sya tapovidhau /
MBh, 15, 22, 8.2 rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ //
MBh, 15, 23, 19.2 patilokān ahaṃ puṇyān kāmaye tapasā vibho //
MBh, 15, 23, 20.2 tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram //
MBh, 15, 24, 7.1 rājyasthayā tapastaptaṃ dānaṃ dattaṃ vrataṃ kṛtam /
MBh, 15, 25, 14.1 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 25, 16.2 saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapaḥ //
MBh, 15, 25, 17.2 sa pārthivastatra tapaścacāra maharṣivat tīvram apetadoṣaḥ //
MBh, 15, 25, 18.2 upācarad ghoratapo jitātmā tadā kṛśo valkalacīravāsāḥ //
MBh, 15, 26, 8.1 sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ /
MBh, 15, 26, 9.2 mahendrasadane rājā tapasā dagdhakilbiṣaḥ //
MBh, 15, 26, 10.2 tapobalenaiva nṛpo mahendrasadanaṃ gataḥ //
MBh, 15, 26, 11.2 sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ //
MBh, 15, 26, 13.2 so 'sminn araṇye nṛpatistapastaptvā divaṃ gataḥ //
MBh, 15, 26, 14.2 sa cāpyasmin vane taptvā tapo divam avāptavān //
MBh, 15, 26, 15.1 dvaipāyanaprasādācca tvam apīdaṃ tapovanam /
MBh, 15, 26, 16.1 tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ /
MBh, 15, 27, 9.2 tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ //
MBh, 15, 27, 12.2 ṛṣiputro mahābhāgastapasā dagdhakilbiṣaḥ //
MBh, 15, 27, 14.2 bhavanto hi śrutadhanāstapasā dagdhakilbiṣāḥ //
MBh, 15, 33, 11.1 kaccit te vardhate rājaṃstapo mandaśramasya te /
MBh, 15, 33, 12.2 ghoreṇa tapasā yuktā devī kaccinna śocati //
MBh, 15, 33, 14.2 saṃjayaḥ kuśalī cāyaṃ kaccinnu tapasi sthitaḥ //
MBh, 15, 33, 15.2 kuśalī viduraḥ putra tapo ghoraṃ samāsthitaḥ //
MBh, 15, 35, 2.1 dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ /
MBh, 15, 35, 14.1 tapobalavyayaṃ kṛtvā sumahaccirasaṃbhṛtam /
MBh, 15, 35, 17.2 ahiṃsayā ca dānena tapasā ca sanātanaḥ //
MBh, 15, 35, 24.2 āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ //
MBh, 15, 36, 20.2 paśyantu tapaso vīryam adya me cirasaṃbhṛtam //
MBh, 15, 36, 21.2 pravaṇo 'smi varaṃ dātuṃ paśya me tapaso balam //
MBh, 15, 37, 6.1 lokān anyān samartho 'si sraṣṭuṃ sarvāṃstapobalāt /
MBh, 15, 40, 17.2 muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt //
MBh, 15, 43, 3.1 viduraśca mahāprājño yayau siddhiṃ tapobalāt /
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
MBh, 15, 44, 17.1 bhavantaṃ ceha samprekṣya tapo me parihīyate /
MBh, 15, 44, 17.2 tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ //
MBh, 15, 44, 19.2 vyāsasya tapaso vīryād bhavataśca samāgamāt //
MBh, 15, 44, 20.2 ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi //
MBh, 15, 44, 29.1 na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi /
MBh, 15, 44, 29.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 15, 44, 29.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 15, 44, 30.2 tapasyevānuraktaṃ me manaḥ sarvātmanā tathā //
MBh, 15, 44, 35.2 bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ //
MBh, 15, 44, 37.2 pratiyātu bhavān kṣipraṃ tapastapsyāmyahaṃ vane //
MBh, 15, 44, 38.1 ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram /
MBh, 15, 44, 40.2 uparodho bhaved evam asmākaṃ tapasaḥ kṛte //
MBh, 15, 44, 41.1 tvatsnehapāśabaddhā ca hīyeyaṃ tapasaḥ parāt /
MBh, 15, 45, 5.2 ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt /
MBh, 15, 45, 6.3 dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapaḥ //
MBh, 15, 45, 9.3 yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃstapovane //
MBh, 15, 45, 12.1 ātasthe sa tapastīvraṃ pitā tava tapodhanaḥ /
MBh, 15, 45, 13.1 vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ /
MBh, 15, 45, 36.1 tatastapovane tasmin samājagmustapodhanāḥ /
MBh, 15, 46, 1.2 tathā mahātmanastasya tapasyugre ca vartataḥ /
MBh, 16, 5, 9.1 tapaścariṣyāmi nibodha tanme rāmeṇa sārdhaṃ vanam abhyupetya /
MBh, 17, 3, 25.2 uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ //
MBh, 18, 3, 21.1 karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam /
MBh, 18, 3, 23.2 prāpnuhi tvaṃ mahābāho tapasaśca phalaṃ mahat //
MBh, 18, 5, 32.2 atīndriyeṇa śucinā tapasā bhāvitātmanā //
Manusmṛti
ManuS, 1, 25.1 tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca /
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 34.1 ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram /
ManuS, 1, 41.2 yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam //
ManuS, 1, 86.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
ManuS, 1, 110.2 sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param //
ManuS, 2, 83.1 ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ /
ManuS, 2, 97.1 vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca /
ManuS, 2, 164.2 gurau vasan saṃcinuyād brahmādhigamikaṃ tapaḥ //
ManuS, 2, 165.1 tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ /
ManuS, 2, 166.1 vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ /
ManuS, 2, 166.2 vedābhyāso hi viprasya tapaḥ param ihocyate //
ManuS, 2, 167.1 ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ /
ManuS, 2, 175.2 saṃniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ //
ManuS, 2, 228.2 teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate //
ManuS, 2, 229.1 teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate /
ManuS, 3, 98.1 vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu /
ManuS, 3, 134.1 jñānaniṣṭhā dvijāḥ kecit taponiṣṭhās tathāpare /
ManuS, 3, 134.2 tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare //
ManuS, 4, 148.1 vedābhyāsena satataṃ śaucena tapasaiva ca /
ManuS, 4, 236.1 na vismayeta tapasā vaded iṣṭvā ca nānṛtam /
ManuS, 4, 237.1 yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt /
ManuS, 4, 243.1 dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam /
ManuS, 5, 105.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāry upāñjanam /
ManuS, 5, 107.2 pracchannapāpā japyena tapasā vedavittamāḥ //
ManuS, 5, 109.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati //
ManuS, 6, 23.2 ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ //
ManuS, 6, 24.2 tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ //
ManuS, 6, 30.2 vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye //
ManuS, 6, 70.2 vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ //
ManuS, 6, 75.2 tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam //
ManuS, 10, 42.1 tapobījaprabhāvais tu te gacchanti yuge yuge /
ManuS, 10, 107.2 bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ //
ManuS, 10, 111.2 pratigrahanimittaṃ tu tyāgena tapasaiva ca //
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 11, 102.1 tapasāpanunutsus tu suvarṇasteyajaṃ malam /
ManuS, 11, 194.2 tasyotsargeṇa śudhyanti japyena tapasaiva ca //
ManuS, 11, 228.1 khyāpanenānutāpena tapasādhyayanena ca /
ManuS, 11, 234.2 tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet //
ManuS, 11, 235.1 tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham /
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //
ManuS, 11, 236.1 brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam /
ManuS, 11, 236.1 brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam /
ManuS, 11, 236.2 vaiśyasya tu tapo vārttā tapaḥ śūdrasya sevanam //
ManuS, 11, 236.2 vaiśyasya tu tapo vārttā tapaḥ śūdrasya sevanam //
ManuS, 11, 237.2 tapasaiva prapaśyanti trailokyaṃ sacarācaram //
ManuS, 11, 238.2 tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
ManuS, 11, 238.2 tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
ManuS, 11, 239.2 sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam //
ManuS, 11, 239.2 sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam //
ManuS, 11, 240.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
ManuS, 11, 241.2 sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt //
ManuS, 11, 242.2 tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ //
ManuS, 11, 242.2 tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ //
ManuS, 11, 243.1 tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ /
ManuS, 11, 244.1 prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ /
ManuS, 11, 244.2 tathaiva vedān ṛṣayas tapasā pratipedire //
ManuS, 11, 245.1 ity etat tapaso devā mahābhāgyaṃ pracakṣate /
ManuS, 11, 245.2 sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam //
ManuS, 12, 31.1 vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ /
ManuS, 12, 83.1 vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ /
ManuS, 12, 104.1 tapo vidyā ca viprasya niḥśreyasakaraṃ param /
ManuS, 12, 104.2 tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 4.1 janalokas tu hṛdaye kaṇṭhadeśe tapas tataḥ /
Pāśupatasūtra
PāśupSūtra, 2, 16.0 atitaptaṃ tapastathā //
PāśupSūtra, 2, 19.0 bhūyastapaścaret //
PāśupSūtra, 3, 19.0 paribhūyamāno hi vidvān kṛtsnatapā bhavati //
PāśupSūtra, 4, 1.0 gūḍhavidyā tapaānantyāya prakāśate //
Rāmāyaṇa
Rām, Bā, 1, 1.1 tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam /
Rām, Bā, 4, 18.1 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ /
Rām, Bā, 5, 19.1 vimānam iva siddhānāṃ tapasādhigataṃ divi /
Rām, Bā, 9, 3.1 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ /
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 17, 35.1 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ /
Rām, Bā, 18, 14.2 vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ //
Rām, Bā, 20, 10.2 eṣa buddhyādhiko loke tapasaś ca parāyaṇam //
Rām, Bā, 20, 19.1 evaṃvīryo mahātejā viśvāmitro mahātapāḥ /
Rām, Bā, 21, 17.2 tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ //
Rām, Bā, 22, 6.2 bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ //
Rām, Bā, 22, 17.1 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā /
Rām, Bā, 24, 4.2 anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ //
Rām, Bā, 25, 18.2 tapobalabhṛtān brahman rāghavāya nivedaya //
Rām, Bā, 28, 2.2 siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ //
Rām, Bā, 29, 5.2 anidrau ṣaḍahorātraṃ tapovanam arakṣatām //
Rām, Bā, 30, 23.2 tasya deśasya nikhilam ṛṣimadhye mahātapāḥ //
Rām, Bā, 31, 1.1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ /
Rām, Bā, 31, 17.2 sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam //
Rām, Bā, 32, 11.2 ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat //
Rām, Bā, 32, 16.1 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ /
Rām, Bā, 32, 16.2 brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam //
Rām, Bā, 34, 18.2 ugraṃ sā vratam āsthāya tapas tepe tapodhanā //
Rām, Bā, 34, 19.1 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām /
Rām, Bā, 35, 6.1 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ /
Rām, Bā, 35, 10.2 brāhmeṇa tapasā yukto devyā saha tapaś cara //
Rām, Bā, 35, 10.2 brāhmeṇa tapasā yukto devyā saha tapaś cara //
Rām, Bā, 35, 25.1 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ /
Rām, Bā, 36, 1.1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā /
Rām, Bā, 36, 3.2 sa tapaḥ param āsthāya tapyate sma sahomayā //
Rām, Bā, 37, 5.1 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ /
Rām, Bā, 37, 6.1 atha varṣaśate pūrṇe tapasārādhito muniḥ /
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 41, 12.1 sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana /
Rām, Bā, 41, 13.1 tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ /
Rām, Bā, 41, 15.2 tapasā ca sutaptena varaṃ varaya suvrata //
Rām, Bā, 41, 17.1 yadi me bhagavān prīto yady asti tapasaḥ phalam /
Rām, Bā, 43, 10.2 mattulyatapasā caiva kṣatradharmasthitena ca //
Rām, Bā, 44, 5.2 kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ /
Rām, Bā, 45, 2.2 śakrahantāram icchāmi putraṃ dīrghatapo'rjitam //
Rām, Bā, 45, 3.1 sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi /
Rām, Bā, 45, 7.2 samālabhya tataḥ svastīty uktvā sa tapase yayau //
Rām, Bā, 45, 8.2 kuśaplavanam āsādya tapas tepe sudāruṇam //
Rām, Bā, 45, 9.1 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha /
Rām, Bā, 45, 13.1 tapaś carantyā varṣāṇi daśa vīryavatāṃ vara /
Rām, Bā, 46, 9.1 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane /
Rām, Bā, 46, 10.2 ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ //
Rām, Bā, 47, 16.1 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā /
Rām, Bā, 47, 23.2 devadānavadurdharṣaṃ tapobalasamanvitam /
Rām, Bā, 47, 32.3 himavacchikhare ramye tapas tepe mahātapāḥ //
Rām, Bā, 47, 32.3 himavacchikhare ramye tapas tepe mahātapāḥ //
Rām, Bā, 48, 2.1 kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ /
Rām, Bā, 48, 3.2 śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā //
Rām, Bā, 48, 10.2 gautamasya prabhāvena tapasaś ca mahātmanaḥ //
Rām, Bā, 48, 13.1 dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām /
Rām, Bā, 48, 20.2 tapobalaviśuddhāṅgīṃ gautamasya vaśānugām //
Rām, Bā, 48, 21.2 rāmaṃ sampūjya vidhivat tapas tepe mahātapāḥ //
Rām, Bā, 48, 21.2 rāmaṃ sampūjya vidhivat tapas tepe mahātapāḥ //
Rām, Bā, 50, 1.2 hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ //
Rām, Bā, 50, 2.1 gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ /
Rām, Bā, 50, 4.2 darśitā rājaputrāya tapo dīrgham upāgatā //
Rām, Bā, 50, 14.1 acintyakarmā tapasā brahmarṣir amitaprabhaḥ /
Rām, Bā, 50, 15.2 goptā kuśikaputras te yena taptaṃ mahat tapaḥ //
Rām, Bā, 50, 25.2 tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ //
Rām, Bā, 51, 4.2 tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata //
Rām, Bā, 51, 6.1 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ /
Rām, Bā, 54, 12.2 mahādevaprasādārthaṃ tapas tepe mahātapāḥ //
Rām, Bā, 54, 12.2 mahādevaprasādārthaṃ tapas tepe mahātapāḥ //
Rām, Bā, 54, 15.1 evam uktas tu devena viśvāmitro mahātapāḥ /
Rām, Bā, 54, 21.2 yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā //
Rām, Bā, 55, 20.2 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ //
Rām, Bā, 55, 21.2 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ //
Rām, Bā, 55, 24.1 tapo mahat samāsthāsye yad vai brahmatvakārakam //
Rām, Bā, 56, 2.2 tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ /
Rām, Bā, 56, 2.3 phalamūlāśano dāntaś cacāra paramaṃ tapaḥ //
Rām, Bā, 56, 4.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 8.1 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ /
Rām, Bā, 56, 8.2 devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam //
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Bā, 56, 9.2 tapaś cacāra kākutstha paramaṃ paramātmavān //
Rām, Bā, 56, 13.2 vasiṣṭhā dīrghatapasas tapo yatra hi tepire //
Rām, Bā, 56, 18.1 śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān /
Rām, Bā, 56, 19.1 pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ /
Rām, Bā, 57, 7.2 anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ //
Rām, Bā, 57, 11.2 dahyamāno divārātraṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 58, 18.1 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam /
Rām, Bā, 58, 23.1 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ /
Rām, Bā, 59, 1.1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān /
Rām, Bā, 59, 10.1 tataḥ kālena mahatā viśvāmitro mahātapāḥ /
Rām, Bā, 59, 12.2 paśya me tapaso vīryaṃ svārjitasya nareśvara //
Rām, Bā, 59, 14.1 svārjitaṃ kiṃcid apy asti mayā hi tapasaḥ phalam /
Rām, Bā, 59, 18.2 vikrośamānas trāhīti viśvāmitraṃ tapodhanam //
Rām, Bā, 59, 24.2 saśarīro divaṃ yātuṃ nārhaty eva tapodhana //
Rām, Bā, 59, 33.1 tato devā mahātmāno munayaś ca tapodhanāḥ /
Rām, Bā, 60, 2.2 diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ //
Rām, Bā, 60, 3.2 sukhaṃ tapaś cariṣyāmaḥ paraṃ taddhi tapovanam //
Rām, Bā, 60, 3.2 sukhaṃ tapaś cariṣyāmaḥ paraṃ taddhi tapovanam //
Rām, Bā, 60, 4.2 tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ //
Rām, Bā, 60, 12.2 brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ /
Rām, Bā, 61, 6.1 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam /
Rām, Bā, 61, 7.1 tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ /
Rām, Bā, 61, 27.1 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ /
Rām, Bā, 62, 1.2 abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ //
Rām, Bā, 62, 3.2 viśvāmitro mahātejā bhūyas tepe mahat tapaḥ //
Rām, Bā, 62, 7.2 tapaso hi mahāvighno viśvāmitram upāgataḥ //
Rām, Bā, 62, 10.2 sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat //
Rām, Bā, 62, 14.2 kauśikītīram āsādya tapas tepe sudāruṇam //
Rām, Bā, 62, 15.1 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ /
Rām, Bā, 62, 17.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 62, 18.1 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ /
Rām, Bā, 62, 19.1 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ /
Rām, Bā, 62, 22.2 ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran //
Rām, Bā, 62, 24.1 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat /
Rām, Bā, 63, 12.1 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ /
Rām, Bā, 63, 15.1 kopena sa mahātejās tapo'paharaṇe kṛte /
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Bā, 64, 2.2 cakārāpratimaṃ rāma tapaḥ paramaduṣkaram //
Rām, Bā, 64, 4.2 mohitās tejasā tasya tapasā mandaraśmayaḥ /
Rām, Bā, 64, 5.2 lobhitaḥ krodhitaś caiva tapasā cābhivardhate //
Rām, Bā, 64, 6.3 vināśayati trailokyaṃ tapasā sacarācaram //
Rām, Bā, 64, 11.1 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ /
Rām, Bā, 64, 11.2 brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika //
Rām, Bā, 64, 19.1 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ /
Rām, Bā, 64, 20.1 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ /
Rām, Bā, 64, 24.1 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ /
Rām, Bā, 64, 26.1 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam /
Rām, Bā, 65, 20.2 pratyākhyātā nṛpatayas tan nibodha tapodhana //
Rām, Bā, 65, 24.1 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam /
Rām, Bā, 74, 23.1 nyastaśastre pitari me tapobalasamanvite /
Rām, Bā, 74, 26.1 dattvā mahendranilayas tapobalasamanvitaḥ /
Rām, Bā, 75, 7.1 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān /
Rām, Bā, 75, 16.1 lokās tv apratimā rāma nirjitās tapasā mayā /
Rām, Ay, 5, 2.1 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana /
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ay, 18, 20.2 pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ //
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 45, 11.1 yo mantratapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 46, 40.1 bhaviṣyanti vane yāni tapovighnakarāṇi te /
Rām, Ay, 48, 13.2 māṃ cānuyātā vijanaṃ tapovanam aninditā //
Rām, Ay, 48, 15.1 pitrā niyuktā bhagavan pravekṣyāmas tapovanam /
Rām, Ay, 48, 28.2 tapasā divam ārūḍhāḥ kapālaśirasā saha //
Rām, Ay, 57, 32.1 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā /
Rām, Ay, 58, 37.1 yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā /
Rām, Ay, 69, 10.2 yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ //
Rām, Ay, 71, 18.2 ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam //
Rām, Ay, 80, 12.1 mahatā tapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 84, 4.1 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ /
Rām, Ay, 84, 9.1 tatheti ca pratijñāya bharadvājo mahātapāḥ /
Rām, Ay, 85, 19.2 śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ //
Rām, Ay, 86, 9.2 pratyuvāca mahātejā bharadvājo mahātapāḥ //
Rām, Ay, 89, 13.1 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ /
Rām, Ay, 100, 15.2 yajasva dehi dīkṣasva tapas tapyasva saṃtyaja //
Rām, Ay, 101, 14.1 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca /
Rām, Ay, 101, 29.2 tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ //
Rām, Ay, 108, 1.1 pratiprayāte bharate vasan rāmas tapovane /
Rām, Ay, 108, 8.1 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ /
Rām, Ay, 109, 10.2 ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā //
Rām, Ay, 109, 11.1 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ /
Rām, Ay, 109, 25.2 sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam //
Rām, Ay, 110, 9.2 patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate //
Rām, Ay, 110, 14.1 niyamair vividhair āptaṃ tapo hi mahad asti me /
Rām, Ay, 110, 15.3 kṛtam ity abravīt sītā tapobalasamanvitām //
Rām, Ay, 111, 8.2 tapovanamṛgā hy ete veditīrtheṣu śerate //
Rām, Ār, 3, 6.1 tapasā cāpi me prāptā brahmaṇo hi prasādajā /
Rām, Ār, 4, 4.1 tasya devaprabhāvasya tapasā bhāvitātmanaḥ /
Rām, Ār, 4, 24.2 jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ //
Rām, Ār, 5, 5.1 sajapāś ca taponityās tathā pañcatapo'nvitāḥ /
Rām, Ār, 6, 5.2 rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata //
Rām, Ār, 6, 11.1 teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā /
Rām, Ār, 6, 12.1 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam /
Rām, Ār, 7, 7.2 dharmanityais tapodāntair viśikhair iva pāvakaiḥ //
Rām, Ār, 7, 12.2 eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām //
Rām, Ār, 8, 14.1 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ /
Rām, Ār, 8, 15.2 sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ //
Rām, Ār, 8, 18.2 cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam //
Rām, Ār, 8, 23.1 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca /
Rām, Ār, 8, 28.1 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane /
Rām, Ār, 9, 13.1 kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān /
Rām, Ār, 9, 13.2 cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam //
Rām, Ār, 9, 14.1 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava /
Rām, Ār, 9, 21.2 rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni //
Rām, Ār, 10, 11.2 nirmitaṃ tapasā rāma muninā māṇḍakarṇinā //
Rām, Ār, 10, 12.1 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
Rām, Ār, 10, 14.1 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ /
Rām, Ār, 10, 17.2 ramayanti tapoyogān muniṃ yauvanam āsthitam //
Rām, Ār, 11, 6.1 sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam /
Rām, Ār, 11, 20.2 audāryeṇāvagacchāmi nidhānaṃ tapasām imam //
Rām, Ār, 12, 15.2 tapasaś ca prabhāvena snehād daśarathasya ca //
Rām, Ār, 12, 16.1 hṛdayasthaś ca te chando vijñātas tapasā mayā /
Rām, Ār, 12, 16.2 iha vāsaṃ pratijñāya mayā saha tapovane //
Rām, Ār, 15, 25.2 tapaś carati dharmātmā tvadbhaktyā bharataḥ pure //
Rām, Ār, 30, 17.1 daśavarṣasahasrāṇi tapas taptvā mahāvane /
Rām, Ār, 33, 20.1 tapasā jitalokānāṃ kāmagāny abhisaṃpatan /
Rām, Ār, 62, 3.1 mahatā tapasā rāma mahatā cāpi karmaṇā /
Rām, Ār, 67, 8.1 ahaṃ hi tapasogreṇa pitāmaham atoṣayam /
Rām, Ār, 69, 18.1 tāni mālyāni jātāni munīnāṃ tapasā tadā /
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Ār, 70, 20.1 teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama /
Rām, Ki, 5, 6.1 tapasā satyavākyena vasudhā yena pālitā /
Rām, Ki, 41, 42.1 yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ /
Rām, Ki, 42, 32.1 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ /
Rām, Ki, 42, 36.2 viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ //
Rām, Ki, 42, 55.2 sūryalakṣmyābhivijñeyas tapaseva vivasvatā //
Rām, Ki, 50, 8.1 ātmānam anubhāvaṃ ca kasya caitat tapobalam /
Rām, Ki, 50, 12.1 sa tu varṣasahasrāṇi tapas taptvā mahāvane /
Rām, Ki, 52, 7.1 tapasas tu prabhāvena niyamopārjitena ca /
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 61, 3.2 dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama //
Rām, Su, 7, 11.1 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt /
Rām, Su, 17, 12.2 prabhām iva tapodhvastām upakṣīṇām ivāpagām //
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 20, 20.1 asaṃdeśāt tu rāmasya tapasaścānupālanāt /
Rām, Su, 26, 15.2 moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā //
Rām, Su, 44, 6.3 bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt //
Rām, Su, 45, 4.1 tatastapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam /
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 46, 4.1 bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ /
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 49, 15.1 tad bhavān dṛṣṭadharmārthas tapaḥkṛtaparigrahaḥ /
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Su, 49, 24.1 avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati /
Rām, Su, 51, 24.1 yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ /
Rām, Su, 53, 23.1 tapasā satyavākyena ananyatvācca bhartari /
Rām, Su, 57, 3.2 tapasā dhārayel lokān kruddhā vā nirdahed api //
Rām, Su, 57, 4.2 yasya tāṃ spṛśato gātraṃ tapasā na vināśitam //
Rām, Su, 63, 17.3 ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha //
Rām, Yu, 26, 17.1 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ /
Rām, Yu, 26, 20.2 caryamāṇaṃ tapastīvraṃ saṃtāpayati rākṣasān //
Rām, Yu, 48, 5.1 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ /
Rām, Yu, 59, 30.1 etenārādhito brahmā tapasā bhāvitātmanā /
Rām, Yu, 72, 12.1 tena vīreṇa tapasā varadānāt svayambhutaḥ /
Rām, Yu, 80, 23.1 mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ /
Rām, Yu, 80, 24.1 tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ /
Rām, Yu, 82, 31.2 dīptaistapobhir vibudhāḥ pitāmaham apūjayan //
Rām, Yu, 103, 14.1 nirjitā jīvalokasya tapasā bhāvitātmanā /
Rām, Yu, 112, 14.2 sarvaṃ mamaitad viditaṃ tapasā dharmavatsala //
Rām, Utt, 2, 7.1 tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ /
Rām, Utt, 2, 13.2 svādhyāyam akarot tatra tapasā dyotitaprabhaḥ //
Rām, Utt, 2, 20.1 tṛṇabindustu rājarṣistapasā dyotitaprabhaḥ /
Rām, Utt, 2, 23.1 tapaścaraṇayuktasya śrāmyamāṇendriyasya te /
Rām, Utt, 2, 29.2 piteva tapasā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 3, 1.2 acireṇaiva kālena piteva tapasi sthitaḥ //
Rām, Utt, 3, 8.1 sa tu vaiśravaṇastatra tapovanagatastadā /
Rām, Utt, 3, 10.1 sa tu varṣasahasrāṇi tapastaptvā mahāvane /
Rām, Utt, 4, 6.1 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ /
Rām, Utt, 5, 8.2 tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ //
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Rām, Utt, 5, 10.1 satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ /
Rām, Utt, 5, 13.1 tapasārādhito deva yadi no diśase varam /
Rām, Utt, 9, 37.2 prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca /
Rām, Utt, 10, 1.2 kīdṛśaṃ tu tadā brahmaṃstapaścerur mahāvratāḥ //
Rām, Utt, 12, 18.1 na hi tasya mayo rāma śāpābhijñastapodhanāt /
Rām, Utt, 12, 19.2 pareṇa tapasā labdhāṃ jaghnivāṃllakṣmaṇaṃ yayā //
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 15, 18.1 adhruve hi śarīre yo na karoti tapo'rjanam /
Rām, Utt, 17, 5.2 pṛcchataḥ śaṃsa me śīghraṃ ko vā hetustapo'rjane //
Rām, Utt, 17, 15.2 iti pratijñām āruhya carāmi vipulaṃ tapaḥ //
Rām, Utt, 17, 17.2 jānāmi tapasā sarvaṃ trailokye yaddhi vartate //
Rām, Utt, 17, 21.2 vīryeṇa tapasā caiva bhogena ca balena ca /
Rām, Utt, 17, 26.2 śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet //
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 25, 6.2 rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ //
Rām, Utt, 30, 13.1 sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān /
Rām, Utt, 30, 24.2 jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā //
Rām, Utt, 30, 34.1 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ /
Rām, Utt, 41, 23.2 tapovanāni puṇyāni draṣṭum icchāmi rāghava //
Rām, Utt, 46, 15.1 tad etajjāhnavītīre brahmarṣīṇāṃ tapovanam /
Rām, Utt, 48, 5.2 tapasā labdhacakṣuṣmān prādravad yatra maithilī //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 48, 11.1 āśramasyāvidūre me tāpasyastapasi sthitāḥ /
Rām, Utt, 48, 20.2 svam āśramaṃ śiṣyavṛtaḥ punar āyānmahātapāḥ //
Rām, Utt, 52, 13.2 ṛṣīṇām ugratapasāṃ yamunātīravāsinām //
Rām, Utt, 65, 11.2 kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ //
Rām, Utt, 65, 12.1 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani /
Rām, Utt, 65, 17.2 tapo 'tapyanta te sarve śuśrūṣām apare janāḥ //
Rām, Utt, 65, 21.1 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat /
Rām, Utt, 65, 22.1 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ /
Rām, Utt, 65, 22.2 bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge //
Rām, Utt, 65, 23.2 sa vai viṣayaparyante tava rājanmahātapāḥ /
Rām, Utt, 66, 13.1 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ /
Rām, Utt, 66, 14.1 athainaṃ samupāgamya tapyantaṃ tapa uttamam /
Rām, Utt, 66, 15.1 kasyāṃ yonyāṃ tapovṛddha vartase dṛḍhavikrama /
Rām, Utt, 66, 16.2 yam āśritya tapastaptaṃ śrotum icchāmi tāpasa //
Rām, Utt, 67, 2.1 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ /
Rām, Utt, 67, 8.1 tam uvāca mahātejāḥ kumbhayonir mahātapāḥ /
Rām, Utt, 68, 2.1 tasminnirmānuṣe 'raṇye kurvāṇastapa uttamam /
Rām, Utt, 69, 8.2 tapaścartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe //
Rām, Utt, 69, 9.2 idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram //
Rām, Utt, 69, 10.1 so 'haṃ varṣasahasrāṇi tapastrīṇi mahāmune /
Rām, Utt, 69, 15.1 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam /
Rām, Utt, 70, 2.1 bhagavaṃstad vanaṃ ghoraṃ tapastapyati yatra saḥ /
Rām, Utt, 70, 3.2 tapaścartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ //
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 75, 9.1 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam /
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 75, 10.2 tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ //
Rām, Utt, 75, 11.1 tapastapyati vṛtre tu vāsavaḥ paramārtavat /
Rām, Utt, 75, 13.1 yadyasau tapa ātiṣṭhed bhūya eva sureśvara /
Rām, Utt, 79, 10.1 tapantaṃ ca tapastīvram ambhomadhye durāsadam /
Rām, Utt, 83, 8.2 ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ //
Rām, Utt, 87, 2.2 viśvāmitro dīrghatapā durvāsāśca mahātapāḥ //
Rām, Utt, 87, 3.2 mārkaṇḍeyaśca dīrghāyur maudgalyaśca mahātapāḥ //
Rām, Utt, 87, 18.1 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā /
Rām, Utt, 97, 15.1 tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā /
Saundarānanda
SaundĀ, 1, 1.2 babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ //
SaundĀ, 1, 2.1 aśiśriyadyaḥ satataṃ dīptaṃ kāśyapavattapaḥ /
SaundĀ, 1, 3.2 tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat //
SaundĀ, 1, 5.1 tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe /
SaundĀ, 1, 5.2 kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat //
SaundĀ, 1, 10.2 ākīrṇo 'pi tapobhṛdbhiḥ śūnyaśūnya ivābhavat //
SaundĀ, 1, 14.2 pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ //
SaundĀ, 1, 16.2 saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ //
SaundĀ, 1, 17.2 taporāgeṇa dharmasya vilopamiva cakrire //
SaundĀ, 1, 18.1 atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam /
SaundĀ, 2, 36.2 tapasā tejasā caiṣa dviṣatsainyam amīmapat //
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
SaundĀ, 3, 2.1 vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn /
SaundĀ, 3, 2.2 prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata //
SaundĀ, 3, 4.2 niścayam anadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram //
SaundĀ, 3, 5.1 atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ /
SaundĀ, 6, 3.2 tapaḥkṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
SaundĀ, 8, 45.2 munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ //
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
SaundĀ, 10, 33.1 pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām /
SaundĀ, 10, 36.2 divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām //
SaundĀ, 10, 59.2 imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ //
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
Yogasūtra
YS, 2, 1.1 tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ //
YS, 2, 32.1 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ //
YS, 2, 43.1 kāyendriyasiddhir aśuddhikṣayāt tapasaḥ //
YS, 4, 1.1 janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 44.3 arcayanti tapaḥ satyaṃ madhu kṣaranti yad dhruvam /
ŚiraUpan, 1, 44.4 etaddhi paramaṃ tapaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.2 evam ātmā ātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati //
ŚvetU, 1, 16.2 ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam //
ŚvetU, 6, 21.1 tapaḥprabhāvād devaprasādāt brahma ha śvetāśvataro 'tha vidvān /
Agnipurāṇa
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 11, 3.2 tapasā brahmadattena vareṇa jitadaivataḥ //
AgniPur, 12, 41.1 tapasā śivaputro 'bhūt māyūradhvajapātitaḥ /
AgniPur, 18, 1.3 ajījanatsa tāṃ kanyāṃ śatarūpāṃ tapo'nvitām //
AgniPur, 18, 3.1 sunītyāṃ tu dhruvaḥ putrastapastepe sa kīrtaye /
AgniPur, 18, 5.1 aho 'sya tapaso vīryamaho śrutam aho 'dbhutam /
AgniPur, 18, 23.1 apṛthagdharmacaraṇās te tapyanta mahattapaḥ /
AgniPur, 18, 42.1 mahādevaprasādena tapasā bhāvitā satī /
Amarakośa
AKośa, 1, 145.2 nidāgha uṣṇopagama uṣṇa ūṣmāgamas tapaḥ //
AKośa, 2, 450.1 tapaḥkleśasaho dānto varṇino brahmacāriṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 37.2 antareṇa tapas tīvraṃ yogaṃ vā vidhipūrvakam //
AHS, Utt., 5, 1.4 tapaḥśīlasamādhānadānajñānadayādibhiḥ //
Bodhicaryāvatāra
BoCA, 5, 16.1 japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
BoCA, 6, 2.1 na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
BoCA, 6, 102.2 kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 62.2 prasādān mantrivṛṣayor yat tapovanasevanam //
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 3, 126.2 didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam //
BKŚS, 4, 2.1 āyuṣman vayam ete ca tapovittāḥ sapālakāḥ /
BKŚS, 4, 115.1 tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām /
BKŚS, 5, 16.2 tapobhir acirād rājā rājarājam atoṣayat //
BKŚS, 5, 111.1 nisargakarkaśatvāt tu kṣatrajātes tapovanāt /
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 149.2 dūre tapovanād asmād vīṇeyaṃ vādyatām iti //
BKŚS, 5, 151.2 kvaṇadghoṣavatīpāṇir āyāti sma tapovanam //
BKŚS, 7, 60.2 granthabhīroś ca sidhyanti na śāstrāṇi tapāṃsi ca //
BKŚS, 9, 23.1 tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha /
BKŚS, 12, 52.1 tato dantaprabhājālaprabhāsitatapovanā /
BKŚS, 12, 55.2 balena tapasā yasya na samāno bhaviṣyati //
BKŚS, 14, 17.2 tapāṃsi vā niṣevante vedāntavihitāni vā //
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 14, 23.1 yadā tarhi mayā yūyaṃ pāvayantas tapovanam /
BKŚS, 14, 45.1 tau tām ākāśamārgeṇa nītavantau tapovanam /
BKŚS, 14, 51.1 tapastāntaṃ tataḥ kāyaṃ sakāyam iva vegavān /
BKŚS, 14, 63.1 vegavatyapi sotsāhā karoti sma mahat tapaḥ /
BKŚS, 14, 71.2 militāḥ sarva evāsthus tapovananivāsinaḥ //
BKŚS, 14, 73.1 rājadārikayā rājaṃs tapas taptaṃ sudustapam /
BKŚS, 14, 75.1 anayā yat tapas taptam asmābhiś cedam īdṛśam /
BKŚS, 18, 517.2 tapaḥkānanam adrākṣaṃ baddhaparyaṅkavānaram //
BKŚS, 18, 524.2 nāmamātrakathā nāti citraṃ hi tapasaḥ phalam //
BKŚS, 18, 544.1 mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ /
BKŚS, 18, 589.1 bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam /
BKŚS, 18, 589.2 aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ //
BKŚS, 20, 165.2 tāṃ prāpaṃ kanyakām ante tapaḥsiddhim ivepsitām //
BKŚS, 21, 36.2 kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 2, 72.1 aprākṣaṃ cāntikopaviṣṭaḥ kva tapaḥ kva ca ruditam //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 6, 193.1 yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya //
DKCar, 2, 7, 105.0 atraiva khalu phalitamatikaṣṭaṃ tapaḥ tiṣṭhatu tāvannarma //
Gaṇakārikā
GaṇaKār, 1, 6.1 jñānaṃ tapo 'tha nityatvaṃ sthitiḥ siddhiś ca pañcamī /
Harivaṃśa
HV, 1, 14.2 satkṛtya paripṛṣṭas tu sa mahātmā mahātapāḥ /
HV, 2, 3.1 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram /
HV, 2, 3.2 bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata //
HV, 2, 10.2 tapas tepe mahārāja prārthayan sumahad yaśaḥ //
HV, 2, 13.1 aho yasya tapaso vīryam aho śrutam aho vratam /
HV, 2, 31.2 mahatas tapasaḥ pāre savarṇāyāṃ mahīpatiḥ //
HV, 2, 33.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
HV, 2, 34.1 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhaḥ /
HV, 2, 36.1 tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ /
HV, 2, 51.2 kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ //
HV, 2, 55.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
HV, 3, 5.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāraṇīm //
HV, 3, 73.2 mārīcir janayāmāsa mahatā tapasānvitaḥ //
HV, 3, 80.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
HV, 3, 99.2 sa ca tasyai varaṃ prādāt prārthitaṃ sumahātapāḥ //
HV, 3, 102.1 tathety abhihito bhartā tayā devyā mahātapāḥ /
HV, 3, 104.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 4, 2.2 yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat //
HV, 6, 17.2 kṣīram āsīd anupamaṃ tapo brahma ca śāśvatam //
HV, 7, 37.1 tato 'nye tapasā yuktāḥ sthānaṃ tat pūrayanty uta /
HV, 7, 40.2 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ //
HV, 7, 47.3 prajābhis tapasā caiva saṃhārānte ca nityaśaḥ //
HV, 7, 52.2 tapasā brahmacaryeṇa śrutena ca samanvitāḥ /
HV, 8, 2.3 saṃjñā nāma svatapasā dīpteneha samanvitā //
HV, 8, 44.1 merupṛṣṭhe tapo nityam adyāpi sa caraty uta /
HV, 9, 28.1 dattvā jagāma śikharaṃ meros tapasi saṃśritaḥ /
HV, 9, 51.3 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva //
HV, 9, 54.2 śete lokavināśāya tapa āsthāya dāruṇam //
HV, 9, 63.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 9, 96.1 dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ /
HV, 9, 96.2 saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ //
HV, 9, 100.1 so 'bhavad gālavo nāma galabandhān mahātapāḥ /
HV, 10, 18.1 evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ /
HV, 10, 55.2 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe /
HV, 12, 2.1 sa mām uvāca dharmātmā mārkaṇḍeyo mahātapāḥ /
HV, 12, 4.2 adhiruhya giriṃ meruṃ tapo 'tapyaṃ suduścaram //
HV, 12, 9.2 na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase //
HV, 12, 11.3 tapovīryāt samutpannaṃ nārāyaṇaguṇātmakam //
HV, 12, 17.1 madbhaktyā te tapaś cīrṇaṃ mama darśanakāṅkṣayā /
HV, 13, 16.1 tapaś carantyaḥ sumahad duścaraṃ devadānavaiḥ /
HV, 13, 20.1 tapaḥśarīrāḥ sarvās tās tisro yogabalānvitāḥ /
HV, 13, 33.2 tasmāt tvaṃ tapasaḥ putri pretyeha prāpsyase phalam //
HV, 13, 45.1 parāśarakulodbhūtaḥ śuko nāma mahātapāḥ /
HV, 15, 12.2 śikṣāṃ utpādya tapasā kramo yena pravartitaḥ /
HV, 15, 13.3 yathovāca mahātejā mārkaṇḍeyo mahātapāḥ //
HV, 16, 31.1 teṣāṃ tu tapasā tena saptajātikṛtena vai /
HV, 16, 37.1 yady asti sukṛtaṃ kiṃcit tapo vā niyamo 'pi vā /
HV, 16, 37.2 khinno hy asmy upavāsena tapasā niṣphalena ca //
HV, 18, 8.3 prāyāt saras tapaś cartuṃ yatra te sahacāriṇaḥ //
HV, 18, 9.1 sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ /
HV, 18, 9.2 tyaktvā kāmāṃs tapas tepe sarasas tasya pārśvataḥ //
HV, 18, 11.1 kṛtvābhisaṃdhiṃ tapasā mahatā sa samanvitaḥ /
HV, 18, 11.2 mahātapāḥ sa vibhrājo virarājāṃśumān iva //
HV, 19, 1.3 yogātmā tapasā yukto viṣvaksena iti śrutaḥ //
HV, 19, 8.3 tapaḥphalena vā rājan vidyayā vā narādhipa //
HV, 19, 29.2 yogācāryagatiṃ prāpa yaśaś cāgryaṃ mahātapāḥ //
HV, 20, 3.1 anuttamaṃ nāma tapo yena taptaṃ mahat purā /
HV, 20, 17.2 tapas tepe mahābhāga padmānāṃ daśatīr daśa //
HV, 22, 41.2 kālena mahatā cāpi cacāra vipulaṃ tapaḥ //
HV, 22, 42.1 bhṛgutuṅge tapaś cīrtvā tapaso 'nte mahāyaśāḥ /
HV, 22, 42.1 bhṛgutuṅge tapaś cīrtvā tapaso 'nte mahāyaśāḥ /
HV, 23, 12.1 atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ /
HV, 23, 13.2 daśa putrān mahātmānas tapasy ugre ratān sadā //
HV, 23, 22.2 tapasā caiva mahatā jātā vṛddhasya cātmajāḥ //
HV, 23, 83.1 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ /
HV, 23, 104.2 tapo varṣaśataṃ tepe strībhiḥ paramaduścaram //
HV, 23, 139.1 sa hi varṣaśataṃ taptvā tapaḥ paramaduścaram /
HV, 23, 149.2 yajñair dānais tapobhir vā vikrameṇa śrutena vā //
HV, 26, 18.1 ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata /
HV, 27, 6.1 yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ /
HV, 30, 19.1 surāraṇir garbham adhatta divyaṃ tapaḥprakarṣād aditiḥ purāṇam /
HV, 30, 32.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ //
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 41.1 ālokamapahāya kathaṃ tamasi nimajjasi kṣamā hi mūlaṃ sarvatapasām //
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Harṣacarita, 1, 47.1 ārambhe tapo galati paścātsvedasalilam //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Kirātārjunīya
Kir, 2, 56.1 sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām /
Kir, 3, 26.1 yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ /
Kir, 3, 27.2 niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca //
Kir, 3, 29.1 kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
Kir, 3, 39.2 ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ //
Kir, 5, 29.1 īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ /
Kir, 5, 50.2 rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ //
Kir, 6, 18.2 dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ //
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kir, 6, 27.2 sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā //
Kir, 6, 36.2 caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim //
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kir, 6, 43.1 tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ /
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 10, 12.1 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ /
Kir, 10, 13.2 dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim //
Kir, 10, 13.2 dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim //
Kir, 10, 15.2 avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapo'dhikāre //
Kir, 10, 16.1 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi /
Kir, 10, 50.2 punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ //
Kir, 10, 63.1 svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute /
Kir, 11, 10.1 tvayā sādhu samārambhi nave vayasi yat tapaḥ /
Kir, 11, 31.1 vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ /
Kir, 12, 1.2 klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ //
Kir, 12, 4.2 tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //
Kir, 12, 6.1 tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam /
Kir, 12, 15.1 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ /
Kir, 12, 25.2 pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire //
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 12, 34.2 krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ //
Kir, 12, 39.1 tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ /
Kir, 13, 4.1 iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim /
Kir, 13, 13.1 kuru tāta tapāṃsy amārgadāyī vijayāyetyalam anvaśān munir mām /
Kir, 13, 37.1 śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam /
Kir, 13, 44.1 tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām /
Kir, 13, 54.2 prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā //
Kir, 13, 64.1 janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām /
Kir, 14, 15.1 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ /
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kir, 16, 31.1 tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ /
Kir, 17, 35.1 tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya /
Kir, 17, 35.1 tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya /
Kir, 17, 48.1 sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam /
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Kir, 18, 47.2 svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ //
Kumārasaṃbhava
KumSaṃ, 1, 26.2 u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma //
KumSaṃ, 1, 54.1 sa kṛttivāsās tapase yatātmā gaṅgāpravāhokṣitadevadāru /
KumSaṃ, 1, 57.2 svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra //
KumSaṃ, 1, 57.2 svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra //
KumSaṃ, 2, 56.2 vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ //
KumSaṃ, 3, 4.1 kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ /
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
KumSaṃ, 3, 24.1 tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī /
KumSaṃ, 3, 71.1 tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya /
KumSaṃ, 3, 74.1 tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya /
KumSaṃ, 4, 42.1 pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ /
KumSaṃ, 5, 2.1 iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ /
KumSaṃ, 5, 3.1 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
KumSaṃ, 5, 4.1 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
KumSaṃ, 5, 6.2 ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye //
KumSaṃ, 5, 17.2 navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam //
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 18.2 tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame //
KumSaṃ, 5, 25.2 vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ //
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
KumSaṃ, 5, 30.2 viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā //
KumSaṃ, 5, 33.2 api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam //
KumSaṃ, 5, 41.2 amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada //
KumSaṃ, 5, 50.1 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
KumSaṃ, 5, 52.2 yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ //
KumSaṃ, 5, 59.2 tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam //
KumSaṃ, 5, 59.2 tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam //
KumSaṃ, 5, 60.1 drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api /
KumSaṃ, 5, 61.2 tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām //
KumSaṃ, 5, 64.2 tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate //
KumSaṃ, 5, 86.1 adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau /
KumSaṃ, 6, 10.2 tapasām upabhuñjānāḥ phalāny api tapasvinaḥ //
KumSaṃ, 6, 11.2 sākṣād iva tapaḥsiddhir babhāse bahv arundhatī //
KumSaṃ, 6, 16.2 yac ca taptaṃ tapas tasya vipakvaṃ phalam adya naḥ //
KumSaṃ, 7, 65.1 sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam /
Kātyāyanasmṛti
KātySmṛ, 1, 801.1 ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.2 na tapaḥ saṃcintaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 2, 42.1 bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
KūPur, 1, 2, 79.1 tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
KūPur, 1, 3, 7.2 tapastaptvā tapoyogād viraktaḥ saṃnyased yadi //
KūPur, 1, 3, 7.2 tapastaptvā tapoyogād viraktaḥ saṃnyased yadi //
KūPur, 1, 7, 23.1 bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
KūPur, 1, 8, 9.2 sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram //
KūPur, 1, 10, 18.2 prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram //
KūPur, 1, 10, 39.1 jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ /
KūPur, 1, 11, 1.3 sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ //
KūPur, 1, 11, 55.1 labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
KūPur, 1, 11, 57.3 hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ //
KūPur, 1, 11, 219.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
KūPur, 1, 11, 252.2 jaganmātaiva matputrī sambhūtā tapasā yataḥ //
KūPur, 1, 11, 261.2 sarvayajñatapodānais tadevārcaya sarvadā //
KūPur, 1, 12, 7.1 tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam /
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 13, 17.2 govardhanagiriṃ prāpya tapastepe jitendriyaḥ //
KūPur, 1, 13, 18.1 tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 13, 23.1 so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ /
KūPur, 1, 13, 24.1 sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ /
KūPur, 1, 13, 32.2 tapasā karṣitātmānaṃ śuklayajñopavītinam //
KūPur, 1, 13, 35.1 aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
KūPur, 1, 13, 36.2 śiṣyatve parijagrāha tapasā kṣīṇakalmaṣam //
KūPur, 1, 13, 44.2 dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam //
KūPur, 1, 13, 45.1 tasmāt tvamapi rājendra tapoyogasamanvitaḥ /
KūPur, 1, 13, 60.2 himavadduhitā sābhūt tapasā tasya toṣitā //
KūPur, 1, 14, 32.1 tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ /
KūPur, 1, 14, 94.1 tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ /
KūPur, 1, 14, 96.1 samārādhya tapoyogādīśānaṃ tridaśādhipam /
KūPur, 1, 15, 19.2 ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 15, 73.2 labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram //
KūPur, 1, 15, 91.2 īśvarārādhanārthāya tapaśceruḥ sahasraśaḥ //
KūPur, 1, 15, 93.1 sametya sarve munayo gautamaṃ tapasāṃ nidhim /
KūPur, 1, 15, 102.2 jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā //
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 17, 14.2 tayośca garuḍo dhīmān tapastaptvā suduścaram /
KūPur, 1, 17, 15.1 ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ /
KūPur, 1, 18, 1.3 kaśyapo gotrakāmastu cacāra sumahat tapaḥ //
KūPur, 1, 18, 5.2 nāmnā vai devalaḥ putro yogācāryo mahātapāḥ //
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 18, 17.1 bhṛgorapyabhavacchukro daityācāryo mahātapāḥ /
KūPur, 1, 18, 19.2 vedavedāṅganiratāṃstapasā hatakilbiṣān //
KūPur, 1, 19, 33.3 yajñastapo vā saṃnyāso brūta me sarvavedinaḥ //
KūPur, 1, 19, 35.2 ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam /
KūPur, 1, 19, 36.3 tamārādhya sahasrāṃśuṃ tapasā mokṣamāpnuyāt //
KūPur, 1, 19, 37.3 bījaṃ bhagavatā yena sa devastapasejyate //
KūPur, 1, 19, 38.3 sa rudrastapasogreṇa pūjyate netarairmakhaiḥ //
KūPur, 1, 19, 39.3 sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ //
KūPur, 1, 19, 40.3 tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ //
KūPur, 1, 19, 41.3 sa devadevastapasā pūjanīyaḥ sanātanaḥ //
KūPur, 1, 19, 42.3 prasīdati mahāyogī pūjitastapasā paraḥ //
KūPur, 1, 19, 43.3 nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate //
KūPur, 1, 19, 45.1 ārādhayiṣye tapasā devamekākṣarāhvayam /
KūPur, 1, 19, 47.2 jagāmāraṇyamanaghastapaścartumanuttamam //
KūPur, 1, 19, 49.1 saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ /
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 1, 20, 9.1 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā /
KūPur, 1, 20, 10.1 bhagīrathasya tapasā devaḥ prītamanā haraḥ /
KūPur, 1, 20, 20.1 tapasā toṣitā devī janakena girīndrajā /
KūPur, 1, 22, 37.2 dhiṅmāmiti viniścitya tapaḥ kartuṃ samārabhat //
KūPur, 1, 22, 39.2 vāsamapsarasā bhūyastapoyogamanuttamam //
KūPur, 1, 23, 36.1 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
KūPur, 1, 23, 50.1 sa govardhanamāsādya tatāpa vipulaṃ tapaḥ /
KūPur, 1, 23, 84.2 samārebhe tapaḥ kartuṃ taponidhirarindamaḥ //
KūPur, 1, 23, 85.2 dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ //
KūPur, 1, 24, 1.3 tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ //
KūPur, 1, 24, 1.3 tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ //
KūPur, 1, 24, 29.1 svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ /
KūPur, 1, 24, 34.2 bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ //
KūPur, 1, 24, 37.1 ihāśrame purā rudrāt tapastaptvā sudāruṇam /
KūPur, 1, 24, 39.1 ihāśramavare ramye tapastaptvā kapardinaḥ /
KūPur, 1, 24, 45.1 yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram /
KūPur, 1, 24, 46.1 ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
KūPur, 1, 24, 47.1 tasmādihaiva deveśaṃ tapastaptvā maheśvaram /
KūPur, 1, 24, 49.2 tatraiva tapasā devaṃ rudramārādhayat prabhuḥ //
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 1, 25, 112.1 śrutvā sakṛdapi hyetat tapaścaraṇamuttamam /
KūPur, 1, 26, 14.1 dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ /
KūPur, 1, 27, 23.2 dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ //
KūPur, 1, 28, 23.1 tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ /
KūPur, 1, 28, 42.2 teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca //
KūPur, 1, 29, 8.2 anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ //
KūPur, 1, 29, 29.1 dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
KūPur, 1, 29, 36.1 durlabhā tapasā cāpi pūtasya parameśvari /
KūPur, 1, 29, 41.1 na dānairna tapobhiśca na yajñairnāpi vidyayā /
KūPur, 1, 29, 49.1 anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ /
KūPur, 1, 29, 55.2 avimuktaṃ samāsādya nānyad gacchet tapovanam //
KūPur, 1, 32, 30.1 snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
KūPur, 1, 34, 6.1 acireṇātha kālena mārkaṇḍeyo mahātapāḥ /
KūPur, 1, 35, 29.1 yatra gaṅgā mahābhāgā bahutīrthatapovanā /
KūPur, 1, 37, 8.1 yatra gaṅgā mahābhāgā sa deśastat tapovanam /
KūPur, 1, 37, 9.2 āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam //
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 1, 38, 35.3 vānaprasthāśramaṃ gatvā tapastepe yathāvidhi //
KūPur, 1, 38, 36.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
KūPur, 1, 39, 2.2 janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ //
KūPur, 1, 40, 23.1 eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ /
KūPur, 2, 1, 10.2 kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca //
KūPur, 2, 1, 18.2 taptavantastapo ghoraṃ puṇye badarikāśrame //
KūPur, 2, 1, 21.2 prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ //
KūPur, 2, 1, 33.2 jayāśeṣamunīśāna tapasābhiprapūjita //
KūPur, 2, 4, 2.1 nāhaṃ tapobhirvividhairna dānena na cejyayā /
KūPur, 2, 11, 20.1 tapaḥsvādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam /
KūPur, 2, 11, 21.2 śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam //
KūPur, 2, 11, 69.1 brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ /
KūPur, 2, 27, 3.2 gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ //
KūPur, 2, 27, 28.2 ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ //
KūPur, 2, 28, 26.1 ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param /
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 9.1 tapasāpanunutsustu suvarṇasteyajaṃ malam /
KūPur, 2, 33, 106.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
KūPur, 2, 33, 136.2 ārādhya labdhā tapasā devyāścātyantavallabhā //
KūPur, 2, 34, 17.1 tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
KūPur, 2, 34, 46.2 ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam //
KūPur, 2, 34, 47.1 prajajvālātha tapasā munirmaṅkaṇakastadā /
KūPur, 2, 34, 50.2 māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate //
KūPur, 2, 36, 31.1 bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
KūPur, 2, 36, 55.1 śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
KūPur, 2, 37, 2.3 saputradārā munayastapaśceruḥ sahasraśaḥ //
KūPur, 2, 37, 23.1 tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /
KūPur, 2, 37, 24.1 te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam /
KūPur, 2, 37, 25.1 so 'bravīd bhagavānīśastapaścartumihāgataḥ /
KūPur, 2, 37, 26.2 ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara //
KūPur, 2, 37, 59.3 dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha //
KūPur, 2, 37, 89.2 tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam //
KūPur, 2, 37, 97.2 kālaṃ nayanti tapasā pūjayanto maheśvaram //
KūPur, 2, 37, 124.2 marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ /
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 39, 17.1 yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā /
KūPur, 2, 39, 25.1 tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam /
KūPur, 2, 39, 31.2 tapasārādhya viśveśaṃ labdhavān yogamuttamam //
KūPur, 2, 39, 63.2 tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam //
KūPur, 2, 39, 65.1 darśanāt sparśanāt tasya snānadānatapojapāt /
KūPur, 2, 39, 70.3 snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate //
KūPur, 2, 39, 73.1 tapasā brahmacaryeṇa yajñadānena vā punaḥ /
KūPur, 2, 40, 4.1 kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā /
KūPur, 2, 40, 4.2 akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira //
KūPur, 2, 40, 5.1 tasyaiva tapasogreṇa tuṣṭena tripurāriṇā /
KūPur, 2, 41, 2.2 brahmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ //
KūPur, 2, 41, 10.2 tapastaptvā purā devā lebhire pravarān varān //
KūPur, 2, 41, 12.1 atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
KūPur, 2, 42, 8.1 śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
KūPur, 2, 43, 51.1 dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
KūPur, 2, 43, 53.2 janaloke vartamānāstapasā yogacakṣuṣā //
KūPur, 2, 44, 83.1 tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ /
KūPur, 2, 44, 85.1 antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca /
KūPur, 2, 44, 96.1 darśanaṃ copamanyorvai tapaścaraṇameva ca /
KūPur, 2, 44, 133.1 tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /
KūPur, 2, 44, 133.1 tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 12.2 śilādasya tapaścaiva vṛtrārerdarśanaṃ tathā //
LiPur, 1, 2, 54.2 tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā //
LiPur, 1, 4, 45.1 bhavodbhavastapaścaiva bhavyo rambhaḥkratuḥ punaḥ /
LiPur, 1, 5, 21.1 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ /
LiPur, 1, 8, 10.1 tapasyuparamaścaiva yama ityabhidhīyate /
LiPur, 1, 8, 29.2 śaucamijyā tapo dānaṃ svādhyāyopasthanigrahaḥ //
LiPur, 1, 8, 30.2 niyamaḥ syādanīhā ca śaucaṃ tuṣṭistapas tathā //
LiPur, 1, 8, 38.2 cāndrāyaṇādinipuṇastapāṃsi suśubhāni ca //
LiPur, 1, 10, 9.2 sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ //
LiPur, 1, 10, 19.1 ahiṃsā sarvataḥ śāntistapa ityabhidhīyate /
LiPur, 1, 10, 32.2 jñānamadhyāpanaṃ homo dhyānaṃ yajñastapaḥ śrutam //
LiPur, 1, 10, 40.1 tapasā vidyayā vāpi yogeneha vada prabho /
LiPur, 1, 10, 52.2 śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ //
LiPur, 1, 13, 18.1 yogātmānastapohlādāḥ brāhmaṇānāṃ hitaiṣiṇaḥ /
LiPur, 1, 16, 28.2 māṇḍavyagotrastapasā mama putratvamāgataḥ //
LiPur, 1, 16, 29.1 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ /
LiPur, 1, 20, 22.2 aho'sya tapaso vīryamityuktvā ca punaḥ punaḥ //
LiPur, 1, 21, 28.2 janāya ca namastubhyaṃ tapase varadāya ca //
LiPur, 1, 21, 79.2 taponidhirguhagururnandano nandavardhanaḥ //
LiPur, 1, 22, 17.1 prajāḥ sraṣṭumanāścakre tapa ugraṃ pitāmahaḥ /
LiPur, 1, 22, 21.1 aho dhik tapaso mahyaṃ phalamīdṛśakaṃ yadi /
LiPur, 1, 23, 5.2 vijñātaḥ svena tapasā sadyojātatvamāgataḥ //
LiPur, 1, 23, 17.2 vetsyanti tapasā yuktā vimalā brahmasaṃgatāḥ //
LiPur, 1, 23, 31.2 janastapaś ca satyaṃ ca viṣṇulokastataḥ param //
LiPur, 1, 23, 34.1 pañcamastu janastatra ṣaṣṭhaś ca tapa ucyate /
LiPur, 1, 23, 46.2 tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ //
LiPur, 1, 24, 4.2 kena vā tapasā deva dhyānayogena kena vā //
LiPur, 1, 24, 6.3 tapasā naiva vṛttena dānadharmaphalena ca //
LiPur, 1, 24, 28.1 tadā cāpi bhaviṣyāmi kaṅko nāma mahātapāḥ /
LiPur, 1, 24, 46.2 sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ //
LiPur, 1, 24, 51.1 yogātmāno mahātmānastapoyogasamanvitāḥ /
LiPur, 1, 24, 51.2 rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ //
LiPur, 1, 24, 137.1 yadācarettapaścāyaṃ sarvadvandvavivarjitam /
LiPur, 1, 29, 1.3 pravṛttaṃ tadvanasthānāṃ tapasā bhāvitātmanām //
LiPur, 1, 29, 5.2 munayo dārugahane tapastepuḥ sudāruṇam /
LiPur, 1, 29, 24.1 tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /
LiPur, 1, 29, 64.1 aho'sya tapaso vīryamityuktvā prayayau ca saḥ /
LiPur, 1, 30, 31.1 kena vā tapasā deva yajñenāpyatha kena vā /
LiPur, 1, 30, 32.2 na dānena muniśreṣṭhāstapasā ca na vidyayā /
LiPur, 1, 31, 2.3 devadāruvanasthāṃstu tapasā pāvakaprabhān //
LiPur, 1, 31, 26.1 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ /
LiPur, 1, 31, 44.2 yācanta tapasā yuktāḥ paśyāmastvāṃ yathāpurā //
LiPur, 1, 33, 19.2 prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ //
LiPur, 1, 33, 21.2 marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ //
LiPur, 1, 35, 2.1 vajrāsthitvaṃ kathaṃ lebhe mahādevānmahātapāḥ /
LiPur, 1, 35, 23.2 taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā //
LiPur, 1, 35, 27.1 tasya tadvacanaṃ śrutvā tapasārādhya śaṅkaram /
LiPur, 1, 37, 2.3 so'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram //
LiPur, 1, 37, 3.1 tapatastasya tapasā saṃtuṣṭo vajradhṛk prabhuḥ /
LiPur, 1, 37, 21.1 janārdanasutaḥ prāha tapasā prāpya śaṅkaram /
LiPur, 1, 40, 18.2 tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ //
LiPur, 1, 41, 8.1 duścaraṃ vicacāreśaṃ samuddiśya tapaḥ svayam /
LiPur, 1, 41, 8.2 tuṣṭastu tapasā tasya bhavo jñātvā sa vāñchitam //
LiPur, 1, 41, 38.2 prajāḥ sraṣṭumanās tepe tata ugraṃ tapo mahat //
LiPur, 1, 42, 1.3 ārādhayanmahādevaṃ tapasātoṣayadbhavam //
LiPur, 1, 42, 6.1 tapatastasya tapasā prabhustuṣṭātha śaṅkaraḥ /
LiPur, 1, 42, 7.1 tapasānena kiṃ kāryaṃ bhavataste mahāmate /
LiPur, 1, 42, 10.2 pūrvamārādhitaḥ prāha tapasā parameśvaraḥ /
LiPur, 1, 42, 11.3 tapasā cāvatārārthaṃ munibhiś ca surottamaiḥ //
LiPur, 1, 43, 8.1 mitrāvaruṇanāmānau tapoyogabalānvitau /
LiPur, 1, 45, 2.2 bhūrbhuvaḥ svarmahaścaiva janaḥ sākṣāttapas tathā /
LiPur, 1, 45, 8.2 tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ //
LiPur, 1, 47, 12.1 yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ /
LiPur, 1, 47, 12.2 tapasā bhāvitaścaiva svādhyāyaniratastvabhūt //
LiPur, 1, 53, 11.1 tapasā toṣitaḥ pūrvaṃ mandareṇa maheśvaraḥ /
LiPur, 1, 55, 70.1 eteṣāmeva devānāṃ yathā tejo yathā tapaḥ /
LiPur, 1, 62, 26.2 māmanāthāmapahāya tapa āsthitavānasi //
LiPur, 1, 62, 27.1 evamādīni vākyāni bhāṣamāṇāṃ mahātapāḥ /
LiPur, 1, 62, 37.1 tapasārādhya deveśaṃ purā labdhaṃ hi śaṅkarāt /
LiPur, 1, 63, 49.1 kaśyapo gotrakāmastu cacāra sa punastapaḥ /
LiPur, 1, 63, 54.1 śāṇḍilyānāṃ varaḥ śrīmāndevalaḥ sumahātapāḥ /
LiPur, 1, 63, 81.2 vasiṣṭhastapasā dhīmāndhārayāmāsa vai prajāḥ //
LiPur, 1, 64, 111.1 yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ /
LiPur, 1, 65, 12.2 vaḍavārūpamāsthāya tapastepe tu suvratā //
LiPur, 1, 65, 62.2 mahātapā dīrghatapā adṛśyo dhanasādhakaḥ //
LiPur, 1, 66, 20.1 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā /
LiPur, 1, 67, 25.1 bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ /
LiPur, 1, 68, 37.2 sā caiva tapasogreṇa śaibyā vai samprasūyata //
LiPur, 1, 69, 4.1 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
LiPur, 1, 69, 72.2 tapastaptuṃ samārebhe taponidhiraninditaḥ //
LiPur, 1, 69, 72.2 tapastaptuṃ samārebhe taponidhiraninditaḥ //
LiPur, 1, 69, 77.1 tapasā tasya saṃtuṣṭo dadau rudro bahūn varān /
LiPur, 1, 70, 112.2 prajābhistapasā caiva teṣāṃ śṛṇuta vistaram //
LiPur, 1, 70, 271.1 sā devī niyutaṃ taptvā tapaḥ paramaduścaram /
LiPur, 1, 71, 2.2 mayasya tapasā pūrvaṃ sudurgaṃ nirmitaṃ puram //
LiPur, 1, 71, 9.2 tapastepurmahātmāno mahābalaparākramāḥ //
LiPur, 1, 71, 10.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
LiPur, 1, 71, 10.2 tapasā karśayāmāsurdehān svāndānavottamāḥ //
LiPur, 1, 71, 18.2 tato mayaḥ svatapasā cakre vīraḥ purāṇyatha //
LiPur, 1, 71, 91.1 yā lakṣmīstapasā teṣāṃ labdhā deveśvarādajāt /
LiPur, 1, 71, 96.1 tapasā prāpya sarvajñaṃ tuṣṭāva puruṣottamaḥ /
LiPur, 1, 74, 24.2 tapaḥ satyaṃ parākramya bhāsayan svena tejasā //
LiPur, 1, 75, 13.1 karmayajñasahasrebhyastapoyajño viśiṣyate /
LiPur, 1, 75, 13.2 tapoyajñasahasrebhyo japayajño viśiṣyate //
LiPur, 1, 76, 25.2 sarvayajñatapodānatīrthadeveṣu yat phalam //
LiPur, 1, 77, 13.1 sarvayajñatapodānatīrthavedeṣu yatphalam /
LiPur, 1, 79, 2.1 saṃvatsarasahasraiś ca tapasā pūjya śaṅkaram /
LiPur, 1, 80, 57.2 tasmātpāśupatāḥ proktāstapastepuś ca te punaḥ //
LiPur, 1, 84, 16.2 japaṃ dānaṃ tapaḥ sarvamasvatantrā yataḥ striyaḥ //
LiPur, 1, 85, 21.2 tasyābhyāśe tapastīvraṃ lokasṛṣṭisamutsukāḥ //
LiPur, 1, 85, 117.2 yāvantaḥ karmayajñāḥ syuḥ pradānāni tapāṃsi ca //
LiPur, 1, 85, 128.2 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ //
LiPur, 1, 86, 47.1 ugraistapobhir vividhairdānairnānāvidhairapi /
LiPur, 1, 87, 19.1 bhūrbhūvaḥsvarmahaś caiva janaḥ sākṣāttapaḥ svayam /
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
LiPur, 1, 92, 52.2 jaigīṣavyaḥ parāṃ siddhiṃ gato yatra mahātapāḥ //
LiPur, 1, 92, 59.1 parāśarasutau yogī ṛṣirvyāso mahātapāḥ /
LiPur, 1, 92, 186.2 avimukte ca tapasā mandarasya mahātmanaḥ //
LiPur, 1, 93, 4.1 purāndhaka iti khyātastapasā labdhavikramaḥ /
LiPur, 1, 96, 41.2 lalāṭe cintayāmāsa tapasyugre vyavasthitaḥ //
LiPur, 1, 97, 3.1 āsīdantakasaṃkāśastapasā labdhavikramaḥ /
LiPur, 1, 97, 22.1 bālabhāve ca bhagavān tapasaiva vinirjitaḥ /
LiPur, 1, 97, 23.2 tapasā kiṃ tvayā rudra nirjito bhagavānapi //
LiPur, 1, 98, 63.1 mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ /
LiPur, 1, 98, 63.2 ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ //
LiPur, 1, 99, 17.1 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ /
LiPur, 1, 101, 2.3 tadā haimavatī jajñe tapasā ca dvijottamāḥ //
LiPur, 1, 101, 4.1 tapastepe tayā sārdhamanujā ca śubhānanā /
LiPur, 1, 101, 5.2 tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ //
LiPur, 1, 101, 7.1 tapasā ca mahādevyāḥ pārvatyāḥ parameśvaraḥ /
LiPur, 1, 101, 10.2 tapasā labdhavīryaś ca prasādādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 102, 1.2 tapasā ca mahādevyāḥ pārvatyā vṛṣabhadhvaja /
LiPur, 1, 102, 3.2 tapovanaṃ mahādevyāḥ pārvatyāḥ padmasaṃbhavaḥ //
LiPur, 1, 102, 4.2 kim arthaṃ tapasā lokānsaṃtāpayasi śailaje //
LiPur, 1, 106, 2.2 dāruko 'surasambhūtas tapasā labdhavikramaḥ /
LiPur, 1, 107, 2.3 upamanyuḥ samabhyarcya tapasā labdhavānphalam //
LiPur, 1, 107, 18.3 tāṃ praṇamyaivamuktvā sa tapaḥ kartuṃ pracakrame //
LiPur, 1, 107, 19.2 anujñātastayā tatra tapastepe sudustaram //
LiPur, 1, 107, 20.2 tapasā tasya viprasya vidhūpitamabhūjjagat //
LiPur, 1, 107, 24.1 kṣīrārthamadahatsarvaṃ tapasā taṃ nivāraya /
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 1, 108, 4.1 putrārthaṃ bhagavāṃstatra tapastaptuṃ jagāma ca /
LiPur, 1, 108, 9.1 tapasā tvekavarṣānte dṛṣṭvā devaṃ maheśvaram /
LiPur, 2, 1, 80.1 iti saṃcintayan viprastapa āsthitavānmuniḥ /
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
LiPur, 2, 3, 6.2 kimarthaṃ muniśārdūla tapastapasi duścaram //
LiPur, 2, 3, 17.2 tenāhamatiduḥkhārtastapastaptumihāgataḥ //
LiPur, 2, 3, 19.2 saṃcintyāhaṃ tapo ghoraṃ tadarthaṃ taptavān dvija //
LiPur, 2, 3, 56.2 tapasā naiva śakyā vai gānavidyā tapodhana //
LiPur, 2, 3, 83.2 tapasāṃ nidhiratyantaṃ vāsudevaparāyaṇaḥ //
LiPur, 2, 5, 22.1 mantriṣvādhāya rājyaṃ ca tapa ugraṃ cakāra saḥ /
LiPur, 2, 5, 28.3 nāhaṃ tvam abhisaṃdhāya tapa āsthitavāniha //
LiPur, 2, 5, 118.1 purā tadarthamaniśaṃ tapastaptvā varāṅganā /
LiPur, 2, 6, 12.2 tapo mahadvane ghore yāti kanyā pratigraham //
LiPur, 2, 7, 16.2 kaściddvijo mahāprājñastapastaptvā kathañcana //
LiPur, 2, 8, 11.1 vijñāpya śitikaṇṭhāya tapaścakre 'mbujekṣaṇaḥ /
LiPur, 2, 8, 11.2 tapasā paramaiśvaryaṃ balaṃ caiva tathādbhutam //
LiPur, 2, 10, 37.1 grahanakṣatratārāśca yajñā vedāstapāṃsi ca /
LiPur, 2, 12, 24.1 yajñānāṃ patibhāvena jīvānāṃ tapasāmapi /
LiPur, 2, 20, 9.2 tapaśca vipulaṃ taptvā devadānavaduścaram //
LiPur, 2, 22, 8.1 oṃ bhūḥ oṃ bhuvaḥ oṃsvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃ ṛtam oṃ brahmā /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 23, 20.1 oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 23, 24.5 oṃ tapas tāpanāya astrāya namaḥ /
LiPur, 2, 27, 5.1 tapasā ca vinītāya prahṛṣṭaḥ pradadau bhavaḥ /
LiPur, 2, 45, 24.1 oṃ tapaḥ mudgalāya namaḥ //
LiPur, 2, 45, 25.1 oṃ tapaḥ mudgalāya svāhā //
LiPur, 2, 45, 50.1 īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ //
LiPur, 2, 45, 51.1 īśa rajo me gopāya dravye tṛṣṇām īśāya devāya tapaḥ svāhā //
LiPur, 2, 45, 52.1 rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ //
LiPur, 2, 45, 53.1 īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā //
LiPur, 2, 54, 25.1 candrādityau sanakṣatrau bhūrbhuvaḥ svarmahastapaḥ /
LiPur, 2, 55, 40.2 tapasā caiva yajñena dānenādhyayanena ca //
Matsyapurāṇa
MPur, 1, 11.1 purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ /
MPur, 4, 25.1 ratirmanastapo buddhir mahān diksambhramas tathā /
MPur, 4, 33.1 svāyambhuvo manurdhīmāṃstapastaptvā suduścaram /
MPur, 4, 36.2 dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā //
MPur, 4, 48.1 tattaporakṣitā vṛkṣā babhur loke samantataḥ /
MPur, 6, 13.1 tapasā toṣito yasya pure vasati śūlabhṛt /
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
MPur, 7, 4.2 phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam //
MPur, 7, 5.2 tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata //
MPur, 7, 37.1 saṃvatsaraśataṃ tv ekamasminn eva tapovane /
MPur, 8, 2.3 tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram //
MPur, 9, 18.1 tapobhāgī tapoyogī dharmācāraratāḥ sadā /
MPur, 9, 18.1 tapobhāgī tapoyogī dharmācāraratāḥ sadā /
MPur, 10, 10.2 sa viprairabhiṣikto'pi tapaḥ kṛtvā sudāruṇam //
MPur, 10, 17.1 dogdhā bṛhaspatirabhūt pātraṃ vedas tapo rasaḥ /
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 11, 38.3 śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ //
MPur, 11, 42.2 jagāma tapase bhūyaḥ sa mahendravanālayam //
MPur, 12, 44.2 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā //
MPur, 13, 9.2 dattā himavatā bālāḥ sarvā loke tapo'dhikāḥ //
MPur, 13, 21.1 prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike /
MPur, 13, 22.2 matsaṃnidhau tapaḥ kurvanprāpsyase yogamuttamam //
MPur, 14, 3.2 acchodā tu tapaścakre divyaṃ varṣasahasrakam //
MPur, 14, 9.1 acchodādhomukhī dīnā lajjitā tapasaḥ kṣayāt /
MPur, 14, 13.1 tasmāttvaṃ putri tapasaḥ prāpsyase pretya tatphalam /
MPur, 15, 4.2 pulastyaputrāḥ śataśastapoyogasamanvitāḥ //
MPur, 15, 6.1 yoginī yogamātā ca tapaścakre sudāruṇam /
MPur, 21, 4.1 tapase buddhirabhavattadā teṣāṃ dvijanmanām /
MPur, 21, 5.1 tatastadvacanaṃ śrutvā sudaridro mahātapāḥ /
MPur, 21, 10.1 ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ /
MPur, 21, 39.1 brahmarandhreṇa paramaṃ padamāpustapobalāt /
MPur, 22, 60.1 nihatya namuciṃ śakrastapasā svargamāptavān /
MPur, 23, 2.3 anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ //
MPur, 23, 4.2 māhātmyāttapasā viprāḥ paramānandakārakam //
MPur, 23, 16.2 tapaścacāra śītāṃśurviṣṇudhyānaikatatparaḥ //
MPur, 23, 28.3 saptalokaikanāthatvam avāpa tapasā tadā //
MPur, 24, 36.2 tapasā toṣito viṣṇurvarānprādānmahīpate //
MPur, 24, 42.2 dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ //
MPur, 24, 43.2 yajñabhāgaṃ ca rājyaṃ ca tapobalaguṇānvitaiḥ //
MPur, 24, 66.2 evamuktaḥ sa rājarṣistapovīryasamāśrayāt //
MPur, 25, 44.1 suradviṣaścaiva jagacca sarvamupasthitaṃ mattapasaḥ prabhāvāt /
MPur, 25, 50.3 na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi //
MPur, 26, 2.3 bhrājase vidyayā caiva tapasā ca damena ca //
MPur, 27, 29.1 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tapovane /
MPur, 35, 16.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ punaḥ //
MPur, 37, 1.3 tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte //
MPur, 37, 2.3 ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava //
MPur, 38, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām //
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā /
MPur, 39, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MPur, 39, 23.1 sarvāṇi caitāni yathoditāni tapaḥpradhānānyabhimarṣakeṇa /
MPur, 40, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MPur, 41, 3.2 tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ //
MPur, 41, 17.1 dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ /
MPur, 43, 14.2 varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ //
MPur, 43, 24.2 yajñairdānaistapobhiśca vikrameṇa śrutena ca //
MPur, 44, 35.3 tasmātsā tapasogreṇa kanyāyāḥ samprasūyata //
MPur, 44, 51.2 aputrastvabhavadrājā cacāra paramaṃ tapaḥ /
MPur, 47, 2.1 devakyāṃ vasudevasya tapasā puṣkarekṣaṇaḥ /
MPur, 47, 77.1 vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane /
MPur, 47, 79.2 nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam //
MPur, 47, 122.3 tasmādvai tapasā buddhyā śrutena ca balena ca //
MPur, 47, 129.2 vasuretāya rudrāya tapase citravāsase //
MPur, 47, 171.2 mahatā tapasā yuktā kimarthaṃ māṃ niṣevase //
MPur, 47, 174.1 evamuktābravīdenaṃ tapasā jñātumarhasi /
MPur, 47, 210.3 bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā //
MPur, 47, 246.2 buddho navamako jajñe tapasā puṣkarekṣaṇaḥ /
MPur, 48, 17.2 tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ //
MPur, 48, 85.1 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ /
MPur, 48, 85.2 tataḥ kālena mahatā tapasā bhāvitastu saḥ //
MPur, 49, 45.2 tapaso'nte mahātejā jātā vṛddhasya dhārmikāḥ //
MPur, 49, 61.2 ugrāyudhaḥ sūryavaṃśyastapastepe varāśrame /
MPur, 49, 64.1 yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ /
MPur, 50, 1.3 nīlasya tapasogreṇa suśāntirudapadyata //
MPur, 50, 8.2 śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ //
MPur, 50, 17.2 putrābhāve tapastepe śataṃ varṣāṇi duścaram //
MPur, 50, 25.1 cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ /
MPur, 50, 33.2 sahadevātmajaḥ śrīmān somavit sa mahātapāḥ //
MPur, 61, 1.3 tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ //
MPur, 61, 19.2 agastya ityugratapāḥ saṃbabhūva punarmuniḥ //
MPur, 61, 21.3 bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ //
MPur, 61, 22.1 tapasā tasya bhītena vighnārthaṃ preṣitāvubhau /
MPur, 61, 37.2 sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram //
MPur, 69, 2.3 svalpena tapasā deva bhavenmokṣo'thavā nṛṇām //
MPur, 69, 3.2 svalpakenātha tapasā mahatphalamihocyatām //
MPur, 70, 13.2 āgamiṣyati yogātmā dālbhyo nāma mahātapāḥ //
MPur, 95, 2.2 matsamastapasā brahmanpurāṇaśrutivistaraiḥ //
MPur, 100, 2.1 tapasā tasya tuṣṭena caturvaktreṇa nārada /
MPur, 100, 6.1 nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt /
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 100, 30.2 tasya sattvasya māhātmyādalpena tapasā nṛpa //
MPur, 103, 14.1 acireṇaiva kālena mārkaṇḍeyo mahātapāḥ /
MPur, 110, 19.1 vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ /
MPur, 112, 18.2 ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ /
MPur, 115, 17.1 rūpakāmaḥ sa madreśastapase kṛtaniścayaḥ /
MPur, 116, 18.2 tapovanāśca ṛṣayastathā devāḥ sahāpsarāḥ //
MPur, 117, 16.1 alpena tapasā yatra siddhiṃ prāpsyanti tāpasāḥ /
MPur, 118, 45.2 madreśvaraḥ sa dadṛśe tapasā hyatiyogataḥ //
MPur, 119, 20.2 caturasrā tathā ramyā tapasā nirmitātriṇā //
MPur, 119, 25.1 madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā /
MPur, 119, 41.2 tapaścakāra tatraiva pūjayanmadhusūdanam //
MPur, 119, 45.1 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva /
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
MPur, 120, 45.2 dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim //
MPur, 124, 100.2 saṃtaptatapasā caiva maryādābhiḥ śrutena ca //
MPur, 126, 28.2 eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ //
MPur, 126, 71.1 saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā /
MPur, 129, 4.1 nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ /
MPur, 129, 5.1 tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ /
MPur, 129, 7.1 lokatrayaṃ tāpayantaste tepurdānavāstapaḥ /
MPur, 129, 10.2 teṣāṃ tapaḥprabhāvena prabhāvavidhutaṃ yathā //
MPur, 129, 13.2 atha tāndānavānbrahmā tapasā tapanaprabhān //
MPur, 129, 14.2 varado'haṃ hi vo vatsāstapastoṣita āgataḥ //
MPur, 129, 18.2 so'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca //
MPur, 129, 27.1 varadānādvirejuste tapasā ca mahābalāḥ /
MPur, 133, 3.2 carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ //
MPur, 133, 6.1 bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ /
MPur, 141, 59.2 tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā //
MPur, 141, 62.1 brahmacaryeṇa tapasā yajñena prajayā bhuvi /
MPur, 142, 43.1 satyena brahmacaryeṇa śrutena tapasā tathā /
MPur, 142, 43.2 teṣāṃ sutaptatapasāmārṣeṇānukrameṇa ha //
MPur, 142, 48.3 ṛṣayastapasā vedānahorātramadhīyate //
MPur, 142, 58.1 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate /
MPur, 142, 68.2 śrutena tapasā caiva ṛṣīṃste'bhibhavanti hi //
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 143, 22.1 dīrgheṇa tapasā yuktaistārakādinidarśibhiḥ /
MPur, 143, 29.2 ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ //
MPur, 143, 32.1 brahmacaryaṃ tapaḥ śaucamanukrośaṃ kṣamā dhṛtiḥ /
MPur, 143, 33.1 dravyamantrātmako yajñastapaśca samatātmakam /
MPur, 143, 33.2 yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ //
MPur, 143, 37.2 śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ //
MPur, 143, 39.2 ete cānye ca bahavaste tapobhirdivaṃ gatāḥ //
MPur, 143, 40.2 tasmādviśiṣyate yajñāttapaḥ sarvaistu kāraṇaiḥ //
MPur, 143, 41.1 brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā /
MPur, 143, 41.2 tasmānnāpnoti tadyajñāttapomūlamidaṃ smṛtam //
MPur, 145, 24.1 tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ /
MPur, 145, 38.1 dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ /
MPur, 145, 42.1 brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca /
MPur, 145, 42.2 ityetattapaso rūpaṃ sughoraṃ tu durāsadam //
MPur, 145, 61.2 ṛṣīṇāṃ tapyatāṃ teṣāṃ tapaḥ paramaduścaram //
MPur, 145, 74.1 tatraiva saṃsthito vidvāṃstapaso'nta iti śrutam /
MPur, 145, 80.1 ṛṣirhiṃsāgatau dhāturvidyā satyaṃ tapaḥ śrutam /
MPur, 145, 93.1 ityete ṛṣayaḥ proktāstapasā ṛṣitāṃ gatāḥ /
MPur, 146, 29.2 uvāca śakraṃ suprītā varadā tapasi sthitā //
MPur, 146, 40.2 daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase //
MPur, 146, 42.1 sā tu labdhavarā devī jagāma tapase vanam /
MPur, 146, 42.2 daśa varṣasahasrāṇi sā tapo ghoramācarat //
MPur, 146, 43.1 tapaso'nte bhagavatī janayāmāsa durjayam /
MPur, 146, 48.1 etasminnantare brahmā kaśyapaśca mahātapāḥ /
MPur, 146, 54.2 tapase me ratirdeva nirvighnaṃ caiva me bhavet //
MPur, 146, 56.2 tapastvaṃ krūramāpanno hyasmacchāsanasaṃsthitaḥ /
MPur, 146, 58.2 vajrāṅgo'pi tayā sārdhaṃ jagāma tapase vanam //
MPur, 146, 59.2 kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ //
MPur, 146, 60.2 nirāhāro ghoratapāstaporāśirajāyata //
MPur, 146, 60.2 nirāhāro ghoratapāstaporāśirajāyata //
MPur, 146, 62.2 nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ //
MPur, 146, 63.1 tasyāṃ tapasi vartantyāmindraścakre vibhīṣikām /
MPur, 146, 66.1 tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha /
MPur, 146, 73.3 tapasyeva ratir me'stu śarīrāyāratu vartanam //
MPur, 146, 74.2 vajrāṅgo'pi samāpte tu tapasi sthirasaṃyamaḥ //
MPur, 147, 4.1 tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ /
MPur, 147, 9.2 cintayaṃstapasā yukto hṛdi brahmamukheritam //
MPur, 147, 15.2 tapo ghoraṃ kariṣyāmi jayāya tridivaukasām //
MPur, 147, 17.2 alaṃ te tapasā vatsa mā kleśe dustare viśa /
MPur, 148, 10.2 prāpya tatkandaraṃ daityaścacāra vipulaṃ tapaḥ //
MPur, 148, 11.2 śataṃ śataṃ samānāṃ tu tapāṃsyetāni so'karot //
MPur, 148, 13.1 tasminnirmāṃsatāṃ yāte taporāśitvamāgate /
MPur, 148, 14.1 udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ /
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 148, 25.1 uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā /
MPur, 153, 15.2 yatsāraṃ sarvalokeṣu vīryasya tapaso'pi ca //
MPur, 153, 168.2 sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena //
MPur, 154, 48.2 tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt //
MPur, 154, 63.2 tayoḥ sutaptatapasorbhavitā yo mahābalaḥ //
MPur, 154, 65.2 tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane //
MPur, 154, 69.2 prayāsyati tapaścartuṃ tattasmāttapase punaḥ //
MPur, 154, 69.2 prayāsyati tapaścartuṃ tattasmāttapase punaḥ //
MPur, 154, 72.2 evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī //
MPur, 154, 102.1 tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām /
MPur, 154, 124.1 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ /
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 154, 225.1 hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ /
MPur, 154, 281.3 girāvasminmahābhāga giriśastapasi sthitaḥ //
MPur, 154, 289.1 tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ /
MPur, 154, 291.1 tapasi bhraṣṭasaṃdeha udyamo'rthajigīṣayā /
MPur, 154, 291.2 sāhaṃ tapaḥ kariṣyāmi yadahaṃ prāpya durlabhā //
MPur, 154, 293.3 soḍhuṃ kleśasvarūpasya tapasaḥ saumyadarśane //
MPur, 154, 295.1 tasmānna tapasā te'sti bāle kiṃcitprayojanam /
MPur, 154, 309.1 nirāhārā śataṃ sābhūtsamānāṃ tapasāṃ nidhiḥ /
MPur, 154, 309.2 tata udvejitāḥ sarve prāṇinastattapo'gninā //
MPur, 154, 312.2 himācale tapo ghoraṃ tapyate bhūdharātmajā /
MPur, 154, 396.3 bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate //
MPur, 154, 416.1 tatsamastatapoghoraṃ kathaṃ putrī prayāsyati /
MPur, 154, 421.2 jitārkajvalanajvālā tapastejomayī hyumā //
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha //
MPur, 154, 425.1 ityuktā tapasaḥ satyaṃ phalamastīti cintya sā /
MPur, 154, 525.1 tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ /
MPur, 155, 5.1 tapobhirdīrghacaritairyacca prārthitavatyaham /
MPur, 155, 9.1 yāsyāmyahaṃ parityaktvā cātmānaṃ tapasā girim /
MPur, 155, 27.2 no cetpatiṣye śikharāttaponiṣṭhe tvayojjhitaḥ //
MPur, 155, 30.2 sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām //
MPur, 156, 10.2 evaṃ sādhayatī tatra tapasā saṃvyavasthitā //
MPur, 156, 15.1 āḍiścakāra vipulaṃ tapaḥ paramadāruṇam /
MPur, 156, 15.2 tamāgatyābravīdbrahmā tapasā paritoṣitaḥ //
MPur, 156, 16.1 kimāḍe dānavaśreṣṭha tapasā prāptumicchasi /
MPur, 156, 32.2 yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam /
MPur, 157, 8.3 viramyatām atikleśāt tapaso'smānmadājñayā //
MPur, 157, 10.2 tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā /
MPur, 161, 2.3 daityānāmādipuruṣaścakāra sa mahattapaḥ //
MPur, 161, 4.2 brahmā prīto'bhavattasya tapasā niyamena ca //
MPur, 161, 10.1 prīto'smi tava bhaktasya tapasānena suvrata /
MPur, 161, 22.1 avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam /
MPur, 161, 22.2 tapaso'nte'sya bhagavānvadhaṃ viṣṇuḥ kariṣyati //
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
MPur, 164, 17.1 yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ /
MPur, 164, 22.1 sa yajño vedanirdiṣṭastattapaḥ kavayo viduḥ /
MPur, 165, 15.2 kāminastapasā hīnā jāyante tatra mānavāḥ //
MPur, 167, 16.2 japahomaparaḥ śāntastapo ghoraṃ samāsthitaḥ //
MPur, 167, 38.2 ko māṃ nāmnā kīrtayati tapaḥ paribhavanmama /
MPur, 167, 43.2 pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ //
MPur, 167, 44.1 tatastvāṃ ghoratapasā prāvṛṇodamitaujasam /
MPur, 167, 46.2 mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ //
MPur, 167, 54.2 ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām //
MPur, 168, 1.2 āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ /
MPur, 168, 12.1 yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām /
MPur, 170, 1.2 vighnastapasi sambhūto madhurnāma mahāsuraḥ /
MPur, 171, 1.3 ūrdhvabāhurmahātejāstapo ghoraṃ samāśritaḥ //
MPur, 171, 21.1 na reme'tha tato brahmā prabhurekastapaścaran /
MPur, 171, 22.1 tapasā tejasā caiva varcasā niyamena ca /
MPur, 171, 23.1 tayā samāhitastatra reme brahmā tapaścaran /
MPur, 171, 30.2 marīceḥ kaśyapaḥ putrastapasā nirmitaḥ kila //
MPur, 171, 58.1 tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau /
MPur, 171, 69.1 yajñā vedāstathā kāmāstapāṃsi vividhāni ca /
MPur, 175, 43.1 yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām /
MPur, 175, 48.1 ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane /
MPur, 175, 65.2 tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ //
MPur, 175, 68.3 nāsti me tapasānena bhayamadyeha suvrata //
Nāradasmṛti
NāSmṛ, 2, 1, 7.2 tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam //
NāSmṛ, 2, 1, 41.1 śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam /
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 18, 23.1 tapaḥkrītāḥ prajā rājñā prabhur āsāṃ tato nṛpaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 1, 62.0 sa ca tryaṅgo dānayajanatapo'ṅga iti //
PABh zu PāśupSūtra, 1, 3, 13.0 ucyate tapo'rthaṃ bhūpradeśe śaucārthaṃ viśrāmārthaṃ vā //
PABh zu PāśupSūtra, 1, 9, 84.1 na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ /
PABh zu PāśupSūtra, 1, 9, 115.1 brahmacarye sthitaṃ dhairyaṃ brahmacarye sthitaṃ tapaḥ /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 209.1 yato rūpaṃ tato jñānaṃ yato jñānaṃ tatastapaḥ /
PABh zu PāśupSūtra, 1, 9, 209.2 yatastapastataḥ siddhiryataḥ siddhistataḥ kṣamā //
PABh zu PāśupSūtra, 1, 9, 264.1 satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ /
PABh zu PāśupSūtra, 1, 9, 277.3 akruddhaś cāprahṛṣṭaś ca tapastaddhi sanātanam //
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 17.0 tapasā pravartate //
PABh zu PāśupSūtra, 1, 23, 8.0 na cāsya prajāpativat taponimittatvād bhāvottarā pravṛttiḥ //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
PABh zu PāśupSūtra, 2, 16, 3.0 yatra tṛtīyāyām ātmasaṃyogān niṣpadyate tat tapa ityarthaḥ //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti //
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 17, 6.0 tapaḥkāryatvād ānantyabrahmasāyujyavat //
PABh zu PāśupSūtra, 2, 17, 8.0 tasmāt tapasaḥ phalaṃ viśeṣārthamabhidhīyate yogo'tigatimiti //
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 18, 2.0 atra tasmācchabdas tapaso guṇavacane //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 19, 4.0 tasmādatra tapastadeva //
PABh zu PāśupSūtra, 3, 19, 4.0 hiśabdaḥ kṛtsnatapautkarṣe //
PABh zu PāśupSūtra, 3, 19, 9.0 kṛtsnatapāḥ paryāptatapāḥ sādhaka ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 9.0 kṛtsnatapāḥ paryāptatapāḥ sādhaka ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 3, 19, 12.0 kṛtsnasya tapaso lakṣaṇamātmapratyakṣaṃ veditavyam //
PABh zu PāśupSūtra, 4, 1, 7.0 taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 8.0 athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa vā pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 9.0 tasmādatra tapastadeva //
PABh zu PāśupSūtra, 4, 1, 12.0 tapaḥkāryatvād atigatisāyujyavat //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 3, 5.0 taducyate jātijñānatapaḥstavasūcanārtham //
PABh zu PāśupSūtra, 4, 3, 9.0 ato jātijñānatapaḥstavā bhavanti //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 95.1 tathā ca sūtraṃ bhūyas tapaś caret iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.3 tat sarvaṃ nirṇudanty āśu tapasaiva tapodhanāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 97.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.2 tapobhir āryā nirṇudanti pāpaṃ dhyānopayogāt kṣapayanti puṇyam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 145.0 dvitīyaṃ lābham āha tapaḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 146.0 bhasmasnānādividhijanito dharmas tapa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 160.0 athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.2 abbhakṣā vāyubhakṣāśca ye cātyugratapaścarāḥ //
Suśrutasaṃhitā
Su, Sū., 28, 5.2 rasāyanatapojapyatatparair vā nivāryate //
Su, Nid., 5, 32.2 auṣadhīnāṃ viśiṣṭānāṃ tapasaśca niṣevaṇāt /
Su, Śār., 5, 50.3 dṛśyate jñānacakṣurbhistapaścakṣurbhir eva ca //
Su, Cik., 30, 27.2 tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai //
Su, Ka., 1, 3.1 dhanvantariḥ kāśipatistapodharmabhṛtāṃ varaḥ /
Su, Ka., 5, 9.1 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ /
Su, Ka., 5, 10.1 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ /
Su, Utt., 18, 3.1 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ /
Su, Utt., 28, 11.1 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā /
Su, Utt., 60, 20.1 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam /
Su, Utt., 66, 5.2 tasya tadvacanaṃ śrutvā saṃśayacchinmahātapāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.10 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ /
SKBh zu SāṃKār, 37.2, 1.4 sūkṣmam ityanadhikṛtatapaścaraṇair aprāpyam /
Sūryasiddhānta
SūrSiddh, 1, 3.2 ārādhayan vivasvantaṃ tapas tepe suduścaram //
SūrSiddh, 1, 4.1 toṣitas tapasā tena prītas tasmai varārthine /
SūrSiddh, 1, 5.1 viditas te mayā bhāvas toṣitas tapasā hy aham /
Tantrākhyāyikā
TAkhy, 2, 11.1 tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Tattvavaiśāradī zu YS, 4, 1.1, 12.1 tapaḥsiddhimāha tapaseti //
Tattvavaiśāradī zu YS, 4, 1.1, 12.1 tapaḥsiddhimāha tapaseti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 1, 9.13 tat punar api tapaḥkṣayāj janmaprāpakatvād vyādhibāhulyāc ca nādriyante paramarṣayo /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 7, 15.1 śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām /
ViPur, 1, 12, 5.2 sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ //
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 12, 18.2 tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ //
ViPur, 1, 12, 19.2 tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
ViPur, 1, 12, 21.1 parityajati vatsādya yady etan na bhavāṃs tapaḥ /
ViPur, 1, 12, 32.2 śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ //
ViPur, 1, 12, 33.3 dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ //
ViPur, 1, 12, 34.2 tathāyaṃ tapasā deva prayāty ṛddhim aharniśam //
ViPur, 1, 12, 35.1 auttānapāditapasā vayam itthaṃ janārdana /
ViPur, 1, 12, 35.2 bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya //
ViPur, 1, 12, 37.2 uttānapādatanayaṃ tapasaḥ saṃnivartaya //
ViPur, 1, 12, 39.2 nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam //
ViPur, 1, 12, 42.2 auttānapāde bhadraṃ te tapasā paritoṣitaḥ /
ViPur, 1, 12, 48.2 bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ /
ViPur, 1, 12, 75.2 tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
ViPur, 1, 12, 76.2 tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva /
ViPur, 1, 12, 98.1 aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam /
ViPur, 1, 12, 98.1 aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam /
ViPur, 1, 14, 5.2 mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ //
ViPur, 1, 14, 7.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
ViPur, 1, 14, 8.2 yadarthaṃ te mahātmānas tapas tepur mahāmune /
ViPur, 1, 14, 18.3 magnāḥ payodhisalile tapas tepuḥ samāhitāḥ //
ViPur, 1, 14, 44.3 daśa varṣasahasrāṇi tapaś cerur mahārṇave //
ViPur, 1, 15, 1.2 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ /
ViPur, 1, 15, 11.2 suramye gomatītīre sa tepe paramaṃ tapaḥ //
ViPur, 1, 15, 36.2 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam /
ViPur, 1, 15, 43.1 yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ /
ViPur, 1, 15, 52.1 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ /
ViPur, 1, 15, 78.3 tapoviśeṣair iddhānāṃ tadātyantatapasvinām //
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 15, 88.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
ViPur, 1, 15, 121.2 tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ //
ViPur, 1, 21, 14.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
ViPur, 1, 22, 2.2 somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api //
ViPur, 1, 22, 78.2 mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
ViPur, 2, 1, 23.2 sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau //
ViPur, 2, 1, 28.2 tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau //
ViPur, 2, 1, 29.2 tapas tepe yathānyāyam iyāja sa mahīpatiḥ //
ViPur, 2, 1, 30.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
ViPur, 2, 3, 20.1 tapas tapyanti yatayo juhvate cātra yajvinaḥ /
ViPur, 2, 6, 39.1 prāyaścittānyaśeṣāṇi tapaḥkarmātmakāni vai /
ViPur, 2, 7, 14.1 caturguṇottare cordhvaṃ janalokāttapaḥ smṛtaḥ /
ViPur, 2, 7, 19.2 janastapastathā satyamiti cākṛtakaṃ trayam //
ViPur, 2, 8, 87.2 saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
ViPur, 3, 1, 25.1 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ /
ViPur, 3, 2, 3.2 bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
ViPur, 3, 2, 6.2 samādhidṛṣṭyā dadṛśe tāmaśvāṃ tapasi sthitām //
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
ViPur, 3, 17, 10.1 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ /
ViPur, 3, 17, 39.2 na śakyāste 'rayo hantumasmābhistapasānvitāḥ //
ViPur, 3, 18, 1.2 tapasyabhiratānso 'tha māyāmoho mahāsurān /
ViPur, 3, 18, 3.2 bho daityapatayo brūta yadarthaṃ tapyate tapaḥ /
ViPur, 3, 18, 3.3 aihikaṃ vātha pāratryaṃ tapasaḥ phalamicchatha //
ViPur, 3, 18, 4.2 pāratryaphalalābhāya tapaścaryā mahāmate /
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 4, 7, 9.1 teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 10, 30.3 rājye 'bhiṣicya pūruṃ ca prayayau tapase vanam //
ViPur, 4, 11, 16.2 yajñair dānais tapobhir vā praśrayeṇa śrutena ca //
ViPur, 4, 24, 143.1 taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān /
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 24, 5.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpastapaḥ /
ViPur, 5, 38, 89.2 parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam //
ViPur, 6, 1, 40.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
ViPur, 6, 1, 59.2 karoti yaṃ kṛtayuge kriyate tapasā hi saḥ //
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
ViPur, 6, 7, 37.1 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
ViPur, 6, 8, 15.1 munayo bhāvitātmānaḥ kathyante tapasānvitāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 3.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ //
ViSmṛ, 22, 88.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāryupāñjanam /
ViSmṛ, 22, 90.2 pracchannapāpā japyena tapasā vedavittamāḥ //
ViSmṛ, 22, 92.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati //
ViSmṛ, 54, 28.2 tasyotsargeṇa śudhyanti japyena tapasā tathā //
ViSmṛ, 55, 17.1 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
ViSmṛ, 59, 28.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
ViSmṛ, 67, 44.1 svādhyāyenāgnihotreṇa yajñena tapasā tathā /
ViSmṛ, 83, 11.1 tapaḥpūtaḥ //
ViSmṛ, 85, 2.1 japyahomatapāṃsi ca //
ViSmṛ, 95, 1.1 vānaprasthas tapasā śarīraṃ śoṣayet //
ViSmṛ, 95, 15.1 tapomūlam idaṃ sarvaṃ devamānuṣikaṃ jagat /
ViSmṛ, 95, 15.2 tapomadhyaṃ tapo'ntaṃ ca tapasā ca tathā dhṛtam //
ViSmṛ, 95, 15.2 tapomadhyaṃ tapo'ntaṃ ca tapasā ca tathā dhṛtam //
ViSmṛ, 95, 15.2 tapomadhyaṃ tapo'ntaṃ ca tapasā ca tathā dhṛtam //
ViSmṛ, 95, 16.2 sarvaṃ tat tapasā sādhyaṃ tapo hi duratikramam //
ViSmṛ, 95, 16.2 sarvaṃ tat tapasā sādhyaṃ tapo hi duratikramam //
ViSmṛ, 99, 1.1 dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 2, 1.1, 2.1 anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti tapasa upādānam //
YSBhā zu YS, 2, 1.1, 2.1 anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti tapasa upādānam //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 32.1, 4.1 tapo dvandvasahanam //
YSBhā zu YS, 2, 43.1, 1.1 nirvartyamānam eva tapo hinasty aśuddhyāvaraṇamalam //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
YSBhā zu YS, 4, 1.1, 4.1 tapasā saṃkalpasiddhiḥ kāmarūpī yatra tatra kāmaga ity evamādi //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
YSBhā zu YS, 4, 7.1, 5.1 śuklā tapaḥsvādhyāyadhyānavatām //
Yājñavalkyasmṛti
YāSmṛ, 1, 40.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
YāSmṛ, 1, 48.2 tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ //
YāSmṛ, 1, 198.1 tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye /
YāSmṛ, 1, 200.1 na vidyayā kevalayā tapasā vāpi pātratā /
YāSmṛ, 1, 202.1 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
YāSmṛ, 1, 221.1 karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ /
YāSmṛ, 3, 31.1 kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam /
YāSmṛ, 3, 33.1 tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam /
YāSmṛ, 3, 34.1 bhūtātmanas tapovidye buddher jñānaṃ viśodhanam /
YāSmṛ, 3, 44.1 tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ /
YāSmṛ, 3, 52.2 ārdravāsās tu hemante śaktyā vāpi tapaś caret //
YāSmṛ, 3, 188.1 tapasā brahmacaryeṇa saṅgatyāgena medhayā /
YāSmṛ, 3, 190.1 vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ /
YāSmṛ, 3, 195.1 yajñena tapasā dānair ye hi svargajito narāḥ /
Śatakatraya
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 96.2 bhāgyāni pūrvatapasā khalu saṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
ŚTr, 2, 74.2 yasmāt tapaso 'pi phalaṃ svargaḥ svarge 'pi cāpsarasaḥ //
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
Abhidhānacintāmaṇi
AbhCint, 1, 76.2 nirgrantho bhikṣurasya svaṃ tapoyogaśamādayaḥ //
AbhCint, 1, 82.1 niyamāḥ śaucasaṃtoṣau svādhyāyatapasī api /
AbhCint, 2, 71.1 uṣṇa uṣṇāgamo grīṣmo nidāghastapa ūṣmakaḥ /
Bhairavastava
Bhairavastava, 1, 8.1 śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 29.1 vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ /
BhāgPur, 1, 3, 10.1 bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ /
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 16, 28.2 śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam //
BhāgPur, 1, 16, 34.1 brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ /
BhāgPur, 1, 17, 24.1 tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ /
BhāgPur, 1, 17, 42.1 vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti /
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 2, 2, 23.2 na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām //
BhāgPur, 2, 4, 19.1 sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ /
BhāgPur, 2, 5, 7.1 sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ /
BhāgPur, 2, 5, 16.1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ /
BhāgPur, 2, 6, 34.1 so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 2, 7, 8.1 viddhaḥ sapatnyuditapatribhiranti rājño bālo 'pi sann upagatastapase vanāni /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 2, 9, 7.2 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ //
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 2, 9, 19.3 ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām //
BhāgPur, 2, 9, 21.2 yadupaśrutya rahasi cakartha paramaṃ tapaḥ //
BhāgPur, 2, 9, 22.2 tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha //
BhāgPur, 2, 9, 22.2 tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha //
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 2, 9, 23.2 bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ //
BhāgPur, 2, 9, 23.2 bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ //
BhāgPur, 3, 2, 11.1 pradarśyātaptatapasām avitṛptadṛśāṃ nṛṇām /
BhāgPur, 3, 4, 22.2 mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau //
BhāgPur, 3, 7, 20.1 durāpā hy alpatapasaḥ sevā vaikuṇṭhavartmasu /
BhāgPur, 3, 7, 34.1 dānasya tapaso vāpi yac ceṣṭāpūrtayoḥ phalam /
BhāgPur, 3, 7, 41.1 sarve vedāś ca yajñāś ca tapo dānāni cānagha /
BhāgPur, 3, 9, 13.1 puṃsām ato vividhakarmabhir adhvarādyair dānena cogratapasā paricaryayā ca /
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 9, 26.2 svasambhavaṃ niśāmyaivaṃ tapovidyāsamādhibhiḥ /
BhāgPur, 3, 9, 30.1 bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva madāśrayām /
BhāgPur, 3, 9, 38.2 yad vā tapasi te niṣṭhā sa eṣa madanugrahaḥ //
BhāgPur, 3, 9, 41.1 pūrtena tapasā yajñair dānair yogasamādhinā /
BhāgPur, 3, 10, 4.2 viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ /
BhāgPur, 3, 10, 6.1 tapasā hy edhamānena vidyayā cātmasaṃsthayā /
BhāgPur, 3, 12, 11.2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te //
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 3, 12, 18.2 tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān //
BhāgPur, 3, 12, 19.1 tapasaiva paraṃ jyotir bhagavantam adhokṣajam /
BhāgPur, 3, 12, 20.3 bāḍham ity amum āmantrya viveśa tapase vanam //
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 12, 41.1 vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca /
BhāgPur, 3, 15, 19.2 gandhe 'rcite tulasikābharaṇena tasyā yasmiṃs tapaḥ sumanaso bahu mānayanti //
BhāgPur, 3, 20, 52.1 tapasā vidyayā yukto yogena susamādhinā /
BhāgPur, 3, 20, 53.2 yat tat samādhiyogarddhitapovidyāviraktimat //
BhāgPur, 3, 21, 6.3 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa //
BhāgPur, 3, 21, 46.1 vidyotamānaṃ vapuṣā tapasy ugrayujā ciram /
BhāgPur, 3, 22, 2.3 chandomayas tapovidyāyogayuktān alampaṭān //
BhāgPur, 3, 23, 7.1 ye me svadharmaniratasya tapaḥsamādhividyātmayogavijitā bhagavatprasādāḥ /
BhāgPur, 3, 24, 3.2 tapodraviṇadānaiś ca śraddhayā ceśvaraṃ bhaja //
BhāgPur, 3, 27, 22.2 tapoyuktena yogena tīvreṇātmasamādhinā //
BhāgPur, 3, 28, 4.2 brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam //
BhāgPur, 3, 32, 34.1 kriyayā kratubhir dānais tapaḥsvādhyāyamarśanaiḥ /
BhāgPur, 3, 33, 7.2 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te //
BhāgPur, 3, 33, 14.2 ātmānaṃ cogratapasā bibhratī cīriṇaṃ kṛśam //
BhāgPur, 3, 33, 15.1 prajāpateḥ kardamasya tapoyogavijṛmbhitam /
BhāgPur, 3, 33, 29.1 svāṅgaṃ tapoyogamayaṃ muktakeśaṃ gatāmbaram /
BhāgPur, 4, 1, 17.3 saha patnyā yayāv ṛkṣaṃ kulādriṃ tapasi sthitaḥ //
BhāgPur, 4, 1, 36.2 so 'nyajanmani dahrāgnir viśravāś ca mahātapāḥ //
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 4, 3, 17.1 vidyātapovittavapurvayaḥkulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ /
BhāgPur, 4, 4, 33.2 ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ //
BhāgPur, 4, 6, 9.1 janmauṣadhitapomantrayogasiddhair naretaraiḥ /
BhāgPur, 4, 6, 35.1 vidyātapoyogapatham āsthitaṃ tam adhīśvaram /
BhāgPur, 4, 7, 14.1 vidyātapovratadharān mukhataḥ sma viprān brahmātmatattvam avituṃ prathamaṃ tvam asrāk /
BhāgPur, 4, 8, 13.1 tapasārādhya puruṣaṃ tasyaivānugraheṇa me /
BhāgPur, 4, 8, 63.1 tapovanaṃ gate tasmin praviṣṭo 'ntaḥpuraṃ muniḥ /
BhāgPur, 4, 8, 82.2 mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta svadhāma /
BhāgPur, 4, 9, 34.2 prasādya jagadātmānaṃ tapasā duṣprasādanam /
BhāgPur, 4, 12, 23.3 yaḥ pañcavarṣastapasā bhavāndevamatītṛpat //
BhāgPur, 4, 12, 41.2 nūnaṃ sunīteḥ patidevatāyāstapaḥprabhāvasya sutasya tāṃ gatim /
BhāgPur, 4, 14, 21.1 taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 4, 21, 37.1 mā jātu tejaḥ prabhavenmaharddhibhistitikṣayā tapasā vidyayā ca /
BhāgPur, 4, 21, 42.1 yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ /
BhāgPur, 4, 23, 3.2 prajāsu vimanaḥsvekaḥ sadāro 'gāttapovanam //
BhāgPur, 4, 23, 4.2 ārabdha ugratapasi yathā svavijaye purā //
BhāgPur, 4, 23, 7.2 ārirādhayiṣuḥ kṛṣṇamacarattapa uttamam //
BhāgPur, 4, 24, 14.1 pitrādiṣṭāḥ prajāsarge tapase 'rṇavamāviśan /
BhāgPur, 4, 24, 14.2 daśavarṣasahasrāṇi tapasārcaṃstapaspatim //
BhāgPur, 4, 24, 19.3 diśaṃ pratīcīṃ prayayustapasyādṛtacetasaḥ //
BhāgPur, 4, 24, 79.2 japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam //
BhāgPur, 4, 25, 2.2 japantaste tapastepurvarṣāṇāmayutaṃ jale //
BhāgPur, 8, 7, 20.2 āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ //
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 8, 8, 21.1 nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam /
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 10, 3, 33.2 saṃniyamyendriyagrāmaṃ tepāthe paramaṃ tapaḥ //
BhāgPur, 10, 3, 36.1 evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram /
BhāgPur, 10, 3, 37.2 tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ //
BhāgPur, 10, 4, 39.2 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ //
BhāgPur, 10, 4, 41.1 viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ /
BhāgPur, 10, 5, 4.1 kālena snānaśaucābhyāṃ saṃskāraistapasejyayā /
BhāgPur, 11, 2, 18.1 sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim /
BhāgPur, 11, 3, 24.1 śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam /
BhāgPur, 11, 3, 28.1 iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam /
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
BhāgPur, 11, 5, 22.2 yajanti tapasā devaṃ śamena ca damena ca //
BhāgPur, 11, 6, 9.1 śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ /
BhāgPur, 11, 7, 45.1 tejasvī tapasā dīpto durdharṣodarabhājanaḥ /
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 12, 7.2 avratātaptatapasaḥ matsaṅgān mām upāgatāḥ //
BhāgPur, 11, 12, 9.1 yaṃ na yogena sāṃkhyena dānavratatapo'dhvaraiḥ /
BhāgPur, 11, 14, 10.3 kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān //
BhāgPur, 11, 14, 20.2 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā //
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā vā tapasānvitā /
BhāgPur, 11, 15, 34.1 janmauṣadhitapomantrair yāvatīr iha siddhayaḥ /
BhāgPur, 11, 16, 43.2 tasya vrataṃ tapo dānaṃ sravaty āmaghaṭāmbuvat //
BhāgPur, 11, 17, 11.2 upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ //
BhāgPur, 11, 17, 16.1 śamo damas tapaḥ śaucaṃ saṃtoṣaḥ kṣāntir ārjavam /
BhāgPur, 11, 17, 36.2 madbhaktas tīvratapasā dagdhakarmāśayo 'malaḥ //
BhāgPur, 11, 17, 41.1 pratigrahaṃ manyamānas tapastejoyaśonudam /
BhāgPur, 11, 17, 42.2 kṛcchrāya tapase ceha pretyānantasukhāya ca //
BhāgPur, 11, 18, 4.2 ākaṇṭhamagnaḥ śiśira evaṃ vṛttas tapaś caret //
BhāgPur, 11, 18, 9.1 evaṃ cīrṇena tapasā munir dhamanisaṃtataḥ /
BhāgPur, 11, 18, 9.2 māṃ tapomayam ārādhya ṛṣilokād upaiti mām //
BhāgPur, 11, 18, 10.1 yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat /
BhāgPur, 11, 18, 42.1 bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ /
BhāgPur, 11, 18, 43.1 brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam /
BhāgPur, 11, 19, 4.1 tapas tīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca /
BhāgPur, 11, 19, 23.2 iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yad vrataṃ tapaḥ //
BhāgPur, 11, 19, 29.1 kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryam /
BhāgPur, 11, 19, 34.1 śaucaṃ japas tapo homaḥ śraddhātithyaṃ madarcanam /
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
BhāgPur, 11, 20, 32.1 yat karmabhir yat tapasā jñānavairāgyataś ca yat /
BhāgPur, 11, 21, 14.1 snānadānatapo'vasthāvīryasaṃskārakarmabhiḥ /
Bhāratamañjarī
BhāMañj, 1, 41.2 uttaṅko nāma tapasā mahasāṃ svamivāśrayaḥ //
BhāMañj, 1, 76.2 na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ //
BhāMañj, 1, 107.2 tapo ghorataraṃ cakre yena tāvatti parvasu //
BhāMañj, 1, 132.1 lambamānaistapaḥkṣāmairvālakhilyairadhomukhaiḥ /
BhāMañj, 1, 134.2 śākhāṃ tyaktvā yayuḥ sarve vālakhilyāstapojuṣaḥ //
BhāMañj, 1, 136.1 tapasā vālakhilyānāṃ jāto jetā sa vajriṇaḥ /
BhāMañj, 1, 139.1 aṅguṣṭhāgrasamutsedhānsa tāndṛṣṭvā tapaḥkṛśān /
BhāMañj, 1, 158.1 tatastīvreṇa tapasā varānprāpya pitāmahāt /
BhāMañj, 1, 353.1 tataḥ pareṇa tapasā svargamāruhya nāhuṣaḥ /
BhāMañj, 1, 354.2 rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ //
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā //
BhāMañj, 1, 356.2 sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa //
BhāMañj, 1, 357.2 tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
BhāMañj, 1, 373.2 dānena tapasā kīrtyā satyena kṣamayā tathā //
BhāMañj, 1, 407.2 uktveti rājyaṃ dattvāsmai pratipastapase yayau //
BhāMañj, 1, 418.2 hṛṣṭāścerurvaśiṣṭhasya merupārśve tapovane //
BhāMañj, 1, 470.2 sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram //
BhāMañj, 1, 487.2 śūlasthaḥ sa tapastīvraṃ ciraṃ tepe mahātapāḥ //
BhāMañj, 1, 487.2 śūlasthaḥ sa tapastīvraṃ ciraṃ tepe mahātapāḥ //
BhāMañj, 1, 529.2 priyābhyāṃ saha sa prāyācchataśṛṅgaṃ tapovanam //
BhāMañj, 1, 559.1 svayamugreṇa tapasā sabhāryastridaśeśvaram /
BhāMañj, 1, 568.1 tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ /
BhāMañj, 1, 590.2 pitāmahāya ca kṣipraṃ prayayuste tapovanam //
BhāMañj, 1, 595.1 mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam /
BhāMañj, 1, 596.2 snuṣābhyāṃ sahitā lebhe tapoyogātparaṃ padam //
BhāMañj, 1, 675.1 vidyayā bāhuvīryeṇa tapasā yaśasā śriyā /
BhāMañj, 1, 881.1 tapasā sā samārādhya pañcakṛtvaḥ sumadhyamā /
BhāMañj, 1, 960.2 tapaścacāra tatprāptyai ciraṃ saṃtāpitāmaraḥ //
BhāMañj, 1, 972.1 sa gatvā rākṣasāviṣṭo vaśiṣṭhasya tapovanam /
BhāMañj, 1, 975.1 tatastapovanaṃ dṛṣṭvā putrairvirahitaṃ muniḥ /
BhāMañj, 1, 982.1 sa kadācid apaśyantyāḥ sutavadhvāstapovane /
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 1, 1207.2 abhūtāṃ tapasājayyau prajāpativarorjitau //
BhāMañj, 1, 1334.1 sa yājakaḥ parityaktastapasārādhya śaṃkaram /
BhāMañj, 1, 1387.2 lebhe tapojitāṃllokānaputra iva naiva saḥ //
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 5, 184.1 tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ /
BhāMañj, 5, 444.1 sahasraṃ śyāmakarṇānāmṛcīkatapasā purā /
BhāMañj, 5, 451.2 viviktaṃ kānanaṃ vavre varaṃ tīrthatapodhiyā //
BhāMañj, 5, 454.2 punarāropitaḥ svarge putryā ca tapasā tayā //
BhāMañj, 5, 599.1 sā daivādubhayabhraṣṭā gatvā duḥkhāttapovanam /
BhāMañj, 5, 636.2 āśrameṣu maharṣīṇāṃ cakre ghorataraṃ tapaḥ //
BhāMañj, 5, 638.1 dṛṣṭvā tīvratapaḥkṣāmāṃ tāmuvāca surāpagā /
BhāMañj, 5, 640.2 putrārthinaḥ sā kālena rājño raudratapojuṣaḥ //
BhāMañj, 6, 52.1 kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā /
BhāMañj, 6, 80.1 ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ /
BhāMañj, 6, 101.3 tapo jñānādhikaṃ yogaṃ tasmādyogī bhavārjuna //
BhāMañj, 6, 167.1 abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ /
BhāMañj, 6, 216.2 kṣīyamāṇasya samare satyaṃ śreyastapo mama //
BhāMañj, 7, 171.1 varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalguṇaṃ vinā /
BhāMañj, 7, 530.2 ārādhya tapasā devaṃ rudraṃ tripuradāraṇam //
BhāMañj, 7, 541.1 samantapañcakābhyarṇe pitāsya tapasi sthitaḥ /
BhāMañj, 7, 793.1 ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam /
BhāMañj, 8, 213.1 rudrādayo 'straguravastuṣṭā me tapasā yadi /
BhāMañj, 10, 15.2 vinā tapovanamaho sumuneḥ kasya vismaret //
BhāMañj, 10, 40.2 munestapaḥprabhāvena jagatsarvaṃ nanarta ca //
BhāMañj, 10, 42.1 tasmai stutikṛte tuṣṭastapovṛddhiṃ dadau vibhuḥ /
BhāMañj, 10, 56.2 sanatkumārī tapasā svargāya tyaktumudyatā //
BhāMañj, 13, 88.2 taistaistapobhirucitairyatphalaṃ śāntatejasām //
BhāMañj, 13, 97.1 tapaḥkleśair asaṃspṛṣṭā yathāvaddaṇḍadhāraṇāt /
BhāMañj, 13, 105.2 sa babhūva tapoyogātpraśāntānuśayajvaraḥ //
BhāMañj, 13, 106.2 tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ //
BhāMañj, 13, 140.1 bhagīrathaśca bhūpālastapasā yasya jāhnavī /
BhāMañj, 13, 282.1 kīrtyamāno 'pi tatputrastathaiva tapase gataḥ /
BhāMañj, 13, 284.1 venaṃ nāma sutaṃ tasyāṃ samprāpya tapase yayau /
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 432.2 ityuktvā vyāghramāmantrya gomāyustapase yayau //
BhāMañj, 13, 441.1 uṣṭraḥ pareṇa tapasā prajāpativarātpurā /
BhāMañj, 13, 495.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 498.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 609.1 yasmiṃstapaśca satyaṃ ca svajñānaṃ ca pratiṣṭhitam /
BhāMañj, 13, 640.1 vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat /
BhāMañj, 13, 668.2 dama eva parā śāntistapa eva paraṃ padam //
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 856.1 kiṃ tapo vā na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 948.1 ityuktvā vipulaṃ cakre duṣkaraṃ vividhaṃ tapaḥ /
BhāMañj, 13, 953.1 antarjalatapāḥ pūrvamabhavajjājalirmuniḥ /
BhāMañj, 13, 955.2 mādyasi sphāratapasāṃ vyayaṃ kartumihodyataḥ //
BhāMañj, 13, 990.1 varānnirvedamāpanno dharmavāṃstapase yayau /
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1058.2 nirvedastapase teṣāṃ tapaḥ saṃsāraśāntaye //
BhāMañj, 13, 1058.2 nirvedastapase teṣāṃ tapaḥ saṃsāraśāntaye //
BhāMañj, 13, 1120.1 tatrogratapasā yukto vyāsaḥ satyavatīsutaḥ /
BhāMañj, 13, 1124.2 tapasā brahmacaryeṇa mānyo 'bhūtsa divaukasām //
BhāMañj, 13, 1157.2 vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe //
BhāMañj, 13, 1308.1 śrutvaitatsahasā smṛtvā tapase sa yayau muniḥ /
BhāMañj, 13, 1322.1 strīrūpaḥ so 'tha vijanaṃ tyaktarājyastapovanam /
BhāMañj, 13, 1347.1 athāruhya gireḥ śaṅke purā munitapovanam /
BhāMañj, 13, 1348.2 dīptaṃ tapobhirvividhaiḥ pūrṇalāvaṇyavigraham //
BhāMañj, 13, 1356.1 iti māturvacaḥ śrutvā prayāto 'smi tapovane /
BhāMañj, 13, 1356.2 yatnādakaravaṃ tīvraṃ tapo vārṣasahasrikam //
BhāMañj, 13, 1362.1 taṃ tvamārādhya varadaṃ tapasā pārvatīpatim /
BhāMañj, 13, 1363.2 ādideśa tapoyoge rahasyaṃ gṛhyatāmiti //
BhāMañj, 13, 1364.1 mantreṇa tadvitīrṇena tapasā ca samāhitaḥ /
BhāMañj, 13, 1420.2 uvāca puṇyaṃ tīrthānāṃ tapoyogena sasmitam //
BhāMañj, 13, 1426.1 kimapāyamayairyajñaiḥ kiṃ tapobhiḥ śramapradaiḥ /
BhāMañj, 13, 1434.1 pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam /
BhāMañj, 13, 1436.1 punaḥ punaḥ sa tapasā dhūmāyitajagattrayaḥ /
BhāMañj, 13, 1489.2 tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ //
BhāMañj, 13, 1522.2 pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ //
BhāMañj, 13, 1525.2 ajāyata kule śrīmānviśvāmitrastaponidhiḥ //
BhāMañj, 13, 1528.1 tapasā labhyate sarvamācāreṇa damena ca /
BhāMañj, 13, 1589.2 tapaḥkṣayakaro rājanghoro rājapratigrahaḥ //
BhāMañj, 13, 1702.1 vidyāyāstapaso vāpi dānādvā kiṃ viśiṣyate /
BhāMañj, 13, 1703.2 bhuktvā prahṛṣṭaḥ provāca kathānte tapasāṃ nidhiḥ //
BhāMañj, 13, 1704.1 tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ /
BhāMañj, 13, 1704.1 tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ /
BhāMañj, 13, 1704.2 paśyanti santastapasā jñānaṃ hi tapasaḥ phalam //
BhāMañj, 13, 1704.2 paśyanti santastapasā jñānaṃ hi tapasaḥ phalam //
BhāMañj, 13, 1711.1 subhage kena tapasā dānena caritena vā /
BhāMañj, 13, 1713.2 na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param //
BhāMañj, 13, 1726.2 purā tapaḥsthitaṃ śauriṃ munayo draṣṭumāyayuḥ //
BhāMañj, 13, 1761.2 avadaṃ tapasā yeṣāṃ kampante daivatānyapi //
BhāMañj, 14, 28.2 cakāra tadanujñātastapo himagirestaṭe //
BhāMañj, 14, 29.1 tapasā yajñavittārthī devamārādhya śaṃkaram /
BhāMañj, 14, 91.2 uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi //
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 14, 101.1 kiṃtu nārhasi kopena tīvraṃ kartuṃ tapovyayam /
BhāMañj, 14, 118.2 ārādhya tapasā rudraṃ devadevaṃ pinākinam //
BhāMañj, 14, 208.2 cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ //
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
BhāMañj, 15, 21.2 vītarāgasya te tāta gṛheṣveva tapovanam //
BhāMañj, 15, 23.2 tyajyatāmeṣa bhūpāla vṛddho yātu tapovanam //
BhāMañj, 15, 25.2 tapovanātparaṃ manye bhūṣaṇaṃ na śarīriṇām //
BhāMañj, 15, 33.2 kuntī tapovanaruciṃ nātyajaddevarānugā //
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
BhāMañj, 15, 38.2 tapovanaṃ praviviśurdhṛtarāṣṭreṇa sevitam //
BhāMañj, 15, 41.1 tapovṛddhiṃ tataḥ pṛṣṭvā kuruvṛddhaṃ yudhiṣṭhiraḥ /
BhāMañj, 17, 13.2 kasmādeṣā tapoyogaṃ tyaktvā pañcatvamāgatā //
BhāMañj, 19, 28.1 śrūyate munibhirdugdhā tapo brahma ca bhūḥ purā /
Devīkālottarāgama
DevīĀgama, 1, 9.1 tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ /
DevīĀgama, 1, 57.1 tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti /
Garuḍapurāṇa
GarPur, 1, 1, 17.1 naranārāyaṇo bhūtvā turye tepe tapo hariḥ /
GarPur, 1, 2, 49.1 purā māṃ garuḍaḥ pakṣī tapasārādhayadbhuvi /
GarPur, 1, 5, 22.2 śatarūpāṃ ca tāṃ nārīṃ taponihatakalmaṣām //
GarPur, 1, 6, 12.1 apṛthagadharmacaraṇās te 'tapyanta mahattapaḥ /
GarPur, 1, 6, 37.2 tvaṣṭuścāpyātmajaḥ putro viśvarūpo mahātapāḥ //
GarPur, 1, 6, 70.1 etenaḥ prasadṛkṣaśca surataśca mahātapāḥ /
GarPur, 1, 15, 94.1 yamalārjanabhettā ca tapohitakarastathā /
GarPur, 1, 28, 5.1 pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet /
GarPur, 1, 49, 11.1 bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
GarPur, 1, 49, 13.1 tapasā karśito 'tyarthaṃ yastu dhyānaparo bhavet /
GarPur, 1, 49, 16.1 bhaikṣyaṃ śrutaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
GarPur, 1, 49, 32.2 śaucaṃ tuṣṭiśca santoṣas tapaś cendriyanigrahaḥ //
GarPur, 1, 52, 22.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
GarPur, 1, 81, 13.2 eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ //
GarPur, 1, 82, 2.2 tapastapyanmahāghoraṃ sarvabhūtopatāpanam //
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 84, 29.1 alpena tapasā tatra mahāpuṇyamavāpnuyāt /
GarPur, 1, 88, 15.1 pañcayajñaistapodānairaśubhaṃ nudatastava /
GarPur, 1, 88, 28.1 muniḥ krauñcukaye prāha mārkaṇḍeyo mahātapāḥ /
GarPur, 1, 89, 4.2 tapasārādhayāmyenaṃ brahmāṇaṃ kamalodbhavam //
GarPur, 1, 89, 5.1 tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ /
GarPur, 1, 89, 19.2 vanyaiḥ śrāddhairyatāhāraistaponirdhūtakalmaṣaiḥ //
GarPur, 1, 91, 5.2 tejorūpamasattvaṃ ca tapasā parivarjitam //
GarPur, 1, 94, 25.2 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām //
GarPur, 1, 94, 31.1 bhūmidānasya tapasaḥ svādhyāyaphalabhāgdvijaḥ /
GarPur, 1, 98, 2.1 brahmavettā ca tebhyo 'pi pātraṃ vidyāt tapo'nvitāḥ /
GarPur, 1, 98, 3.1 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
GarPur, 1, 99, 5.2 karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ //
GarPur, 1, 105, 59.2 tapo 'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ //
GarPur, 1, 106, 21.1 kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ /
GarPur, 1, 110, 3.2 vibhave dānaśaktiśca nālpasya tapasaḥ phalam //
GarPur, 1, 113, 9.1 vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
GarPur, 1, 113, 9.2 akutsite karmaṇi yaḥ pravartate nivṛttarāgasya gṛhaṃ tapovanam //
GarPur, 1, 113, 41.2 vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute //
GarPur, 1, 113, 52.2 bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ //
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
GarPur, 1, 115, 7.1 striyo naśyanti rūpeṇa tapaḥ krodhena naśyati /
GarPur, 1, 115, 32.1 śaurye tapasi dāne ca yasya na prathitaṃ yaśaḥ /
GarPur, 1, 124, 12.2 pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ //
GarPur, 1, 127, 6.2 yathā prakartināddānaṃ tapo vai vismayādyathā //
GarPur, 1, 128, 1.3 śāstrodito hi niyamo vrataṃ tacca tapo matam //
GarPur, 1, 128, 18.1 prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
GarPur, 1, 142, 25.2 praśāmyate tejasaiva tapastejastvanena vai //
GarPur, 1, 145, 20.1 atha dvādaśa varṣāṇi vane tepurmahattapaḥ /
Hitopadeśa
Hitop, 0, 17.2 dāne tapasi śaurye ca yasya na prathitaṃ manaḥ /
Hitop, 0, 19.1 puṇyatīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram /
Hitop, 1, 8.12 ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā /
Hitop, 2, 21.3 tadaṃśenāpi medhāvī tapas taptvā sukhī bhavet //
Hitop, 4, 16.3 asti gautamasya maharṣes tapovane mahātapā nāma muniḥ /
Hitop, 4, 91.4 vane'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe'pi pañcendriyanigrahas tapaḥ /
Hitop, 4, 91.5 akutsite karmaṇi yaḥ pravartate trivṛttarāgasya gṛhaṃ tapovanam //
Kathāsaritsāgara
KSS, 1, 1, 29.1 alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau /
KSS, 1, 1, 40.1 atha smara tuṣārādriṃ tapo'rthamahamāgataḥ /
KSS, 1, 1, 42.1 tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā /
KSS, 1, 2, 3.1 tapasārādhitā devī svapnādeśena sā ca tam /
KSS, 1, 2, 44.2 gatau prārthayituṃ svāmikumāraṃ tapasā tataḥ //
KSS, 1, 2, 45.1 tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat /
KSS, 1, 2, 60.2 tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ //
KSS, 1, 3, 10.2 tapase 'nanyasaṃtāno gaṅgāṃ yāti sma bhojikaḥ //
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 1, 4, 21.2 agacchattapase khinno vidyākāmo himālayam //
KSS, 1, 4, 22.1 tatra tīvreṇa tapasā toṣitādinduśekharāt /
KSS, 1, 4, 27.2 tapobhirārādhayituṃ nirāhāro himālayam //
KSS, 1, 4, 87.1 atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ /
KSS, 1, 4, 131.2 āmantrito 'si gacchāmi tapastaptumahaṃ kvacit //
KSS, 1, 4, 134.2 ityuktvaiva sa tatkālaṃ tapase niścito yayau //
KSS, 1, 4, 137.1 bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥprasannā /
KSS, 1, 6, 160.1 śarīranirapekṣeṇa tapasā tatra toṣitaḥ /
KSS, 1, 7, 5.1 tato 'dhvani manākcheṣe jāte tīvratapaḥkṛśaḥ /
KSS, 1, 7, 15.2 bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ //
KSS, 1, 7, 24.2 tapase niścito draṣṭumāgato vindhyavāsinīm //
KSS, 1, 7, 52.2 sanirvedaḥ sa tapase toṣayiṣyannumāpatim //
KSS, 1, 7, 53.2 tasthau cirāya tapase toṣayiṣyann umāpatim //
KSS, 1, 7, 104.1 tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam /
KSS, 1, 7, 109.1 tenaiva manyunā gatvā tapaścāhaṃ himācale /
KSS, 2, 1, 71.1 kramādudayanaḥ so 'tha bālastasmiṃstapovane /
KSS, 2, 2, 204.2 praṇataḥ pāvanālokamākāraṃ tapasāmiva //
KSS, 2, 4, 127.2 nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ //
KSS, 2, 4, 142.2 adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ //
KSS, 3, 3, 29.1 purūravāśca tapasā tenācyutamatoṣayat /
KSS, 3, 3, 146.1 dattaśāpo yathākāmaṃ tapase sa muniryayau /
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 3, 5, 4.1 atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham /
KSS, 3, 5, 5.1 tacchrutvā ca tapas tasya mantriṇo 'pyanumenire /
KSS, 3, 5, 6.1 tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam /
KSS, 3, 5, 11.1 lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
KSS, 3, 6, 61.1 ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam /
KSS, 3, 6, 61.2 gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim //
KSS, 4, 1, 26.2 patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane //
KSS, 5, 1, 34.1 prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
KSS, 5, 1, 104.1 evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ /
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
KSS, 5, 1, 163.1 atarkyatapasaṃ vande tvām ityavitathaṃ vadan /
KSS, 5, 1, 207.2 tapaḥprakarṣāllokasya gauravāspadatāṃ yayau //
KSS, 5, 3, 283.1 ity ūcivāṃśca visasarja mahāprabhāvo vidyādharādhipatirātmatapovanāt tam /
KSS, 6, 1, 67.1 tapaśca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau /
KSS, 6, 1, 123.1 gaṅgāyāṃ tulyakālau dvau tapasyanaśane janau /
KSS, 6, 2, 9.1 arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
KSS, 6, 2, 11.1 tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ /
KSS, 6, 2, 38.1 ityuktā muninā sātha tapasā tasya toṣitā /
KSS, 6, 2, 39.2 netrotkhananahetostvaṃ tapovṛddhyā tathāmba me //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 6.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
KAM, 1, 49.1 kiṃ tasya bahubhis tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 54.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
KAM, 1, 204.1 kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 218.1 yajño dānaṃ tapaś caiva svādhyāyaḥ pitṛtarpaṇam /
Mātṛkābhedatantra
MBhT, 3, 37.2 taporūpaṃ bṛhatsūtraṃ pūjārūpaṃ tathā hariḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.2 devatārādhanopāyas tapasābhīṣṭasiddhaye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 15.0 taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate //
Narmamālā
KṣNarm, 1, 10.1 gatvā vaitaraṇītīraṃ tapo vārṣasahasrakam /
KṣNarm, 3, 111.1 iti daurgatyatapasā prayātaḥ so 'sthiśeṣatāṃ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 17.2 dṛṣṭiṃ praṇāśayāmāsa so 'nutepe mahat tapaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 18.1 dīptāṃśustapasā tena toṣitaḥ pradadau punaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.1 brahmacaryaṃ tapo bhaikṣyaṃ sandhyayoragnikarma ca /
Rasahṛdayatantra
RHT, 1, 19.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
Rasamañjarī
RMañj, 10, 55.1 tīrthasnānena dānena tapasā sukṛtena vā /
Rasaratnasamuccaya
RRS, 1, 48.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
Rasendracūḍāmaṇi
RCūM, 15, 65.2 vinā bhāgyena tapasā prasādeneśvarasya ca //
Rasādhyāya
RAdhy, 1, 11.1 brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam /
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
RAdhy, 1, 461.2 ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam //
RAdhy, 1, 463.1 tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /
RAdhy, 1, 463.1 tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /
RAdhy, 1, 463.2 doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ //
RAdhy, 1, 473.1 taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 11.2, 4.0 brahmacaryasyaiva sarvatapomūlatvāt //
RAdhyṬ zu RAdhy, 11.2, 5.0 tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt //
RAdhyṬ zu RAdhy, 11.2, 7.0 tathācāryādinā yathāyuktyā tapaḥ kāryam //
RAdhyṬ zu RAdhy, 11.2, 14.0 taponaṣṭe na ca phalanti //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 6.0 tapovidhāneṣu kriyāḥ sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
RAdhyṬ zu RAdhy, 478.2, 20.2 tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 77.1 nidāghastūṣmako gharmo grīṣma ūṣmāgamastapaḥ /
Skandapurāṇa
SkPur, 1, 4.1 munayaḥ saṃśitātmānastapasā kṣīṇakalmaṣāḥ /
SkPur, 1, 8.1 tamāsīnamapṛcchanta munayastapasaidhitāḥ /
SkPur, 1, 18.2 munibhiryogasaṃsiddhaistapoyuktairmahātmabhiḥ //
SkPur, 2, 6.1 brahmaṇaścāgamastatra tapasaścaraṇaṃ tathā /
SkPur, 2, 11.1 kālīvyāharaṇaṃ caiva tapaścaraṇameva ca /
SkPur, 3, 5.2 na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ //
SkPur, 3, 10.2 putrakāmaḥ prajāhetostapastīvraṃ cakāra ha //
SkPur, 3, 11.1 mahatā yogatapasā yuktasya sumahātmanaḥ /
SkPur, 3, 22.1 prajārthaṃ yac ca te taptaṃ tapa ugraṃ suduścaram /
SkPur, 4, 2.2 sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame //
SkPur, 4, 3.1 sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ /
SkPur, 4, 25.1 bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ /
SkPur, 4, 33.1 sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit /
SkPur, 4, 35.2 kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ /
SkPur, 4, 38.1 yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ /
SkPur, 5, 17.2 śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
SkPur, 5, 45.1 tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ /
SkPur, 8, 3.3 yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ //
SkPur, 8, 4.1 vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram /
SkPur, 8, 15.2 tapasā svena rājendra paśya no balamuttamam //
SkPur, 8, 16.1 tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ /
SkPur, 8, 22.2 amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ //
SkPur, 8, 23.2 āgatya tānṛṣīnprāha tapaḥ kuruta māciram //
SkPur, 8, 24.2 sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ //
SkPur, 8, 25.1 teṣāṃ kālena mahatā tapasā bhāvitātmanām /
SkPur, 8, 36.1 tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam /
SkPur, 9, 11.3 uvāca tuṣṭastāndevānṛṣīṃśca tapasaidhitān //
SkPur, 9, 12.1 tuṣṭo 'smyanena vaḥ samyaktapasā ṛṣidevatāḥ /
SkPur, 9, 13.2 atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān /
SkPur, 9, 21.1 sā tatheti pratijñāya tapastaptuṃ pracakrame /
SkPur, 9, 22.2 madbhaktāstapasā yuktā ihaiva ca nivatsyatha //
SkPur, 10, 1.2 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
SkPur, 10, 2.1 tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām /
SkPur, 10, 4.2 na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
SkPur, 11, 6.2 tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ //
SkPur, 11, 7.2 tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ //
SkPur, 11, 15.1 nānyena tapasā putra na tīrthānāṃ phalena ca /
SkPur, 11, 18.1 tasmātkṛtvā tapo ghoramapatyaṃ guṇavattaram /
SkPur, 11, 19.3 tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
SkPur, 11, 20.2 brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
SkPur, 11, 25.2 āśrite dve aparṇā tu aniketā tapo 'carat /
SkPur, 11, 29.2 etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati //
SkPur, 11, 30.1 tapaḥśarīrāstāḥ sarvās tisro yogabalānvitāḥ /
SkPur, 11, 31.2 anugṛhṇanti lokāṃśca tapasā svena sarvadā //
SkPur, 11, 35.2 atha tasyāstapoyogāttrailokyamakhilaṃ tadā /
SkPur, 11, 36.2 devi kiṃ tapasā lokāṃstāpayasyatiśobhane /
SkPur, 11, 38.2 yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha /
SkPur, 11, 39.2 yadarthaṃ devi tapasā śrāmyase lokabhāvani /
SkPur, 12, 1.4 sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ //
SkPur, 12, 12.2 manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ //
SkPur, 12, 26.2 sa devyāstapasā yukto mahāgaṇapatirbhavet //
SkPur, 12, 43.2 yanmayā himavacchṛṅge caritaṃ tapa uttamam /
SkPur, 12, 44.2 mā vyayaṃ tapaso devi kārṣīḥ śailendranandane /
SkPur, 12, 49.2 yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ /
SkPur, 12, 51.2 prajajvāla tato grāhastapasā tena bṛṃhitaḥ /
SkPur, 12, 52.3 tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
SkPur, 12, 53.1 gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite /
SkPur, 12, 54.3 na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ //
SkPur, 12, 59.1 tapaso 'tha vyayaṃ matvā devī himagirīndrajā /
SkPur, 12, 59.2 bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
SkPur, 12, 60.1 kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam /
SkPur, 12, 60.2 provāca vacanaṃ vyāsa mā kṛthās tapa ityuta //
SkPur, 12, 61.1 mahyametattapo devi tvayā dattaṃ mahāvrate /
SkPur, 12, 62.1 iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam /
SkPur, 15, 16.2 vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
SkPur, 15, 32.1 pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam /
SkPur, 16, 2.3 arundhatyāmajanayattapoyogabalānvitam /
SkPur, 16, 14.2 tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
SkPur, 17, 1.2 kasmāt sa rājā tamṛṣiṃ cakhāda tapasānvitam /
SkPur, 17, 22.1 sa tadannaṃ samānītaṃ samālabhya mahātapāḥ /
SkPur, 17, 27.2 cariṣyāmi tapaḥ śuddhaṃ saṃyamyendriyasaṃhatim /
SkPur, 18, 22.2 jagāma vanamevāśu sabhāryas tapasi sthitaḥ //
SkPur, 18, 25.2 pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā //
SkPur, 18, 37.1 tamapyatrāpi saṃkruddhastapoyogabalānvitaḥ /
SkPur, 18, 37.2 vihatya tapaso yogāddhoṣye dīpte vibhāvasau //
SkPur, 19, 1.3 samāpayitvā ca punastapastepe ca bhāsvaram //
SkPur, 19, 2.1 tamāgatya vasiṣṭhastu tapasā bhāskaradyutim /
SkPur, 19, 3.2 pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram /
SkPur, 19, 3.3 putramutpādayanti sma tapojñānasamanvitam //
SkPur, 19, 4.1 ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ /
SkPur, 19, 5.1 sa tvaṃ tapo'nvitaścaiva jñānavānyaśasānvitaḥ /
SkPur, 19, 7.3 mainākaṃ parvataṃ prāpya tapastepe suduścaram //
SkPur, 19, 8.1 tasya kālena mahatā tapasā bhāvitasya tu /
SkPur, 19, 12.1 tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ /
SkPur, 19, 12.2 bhavantaṃ tapasāṃ yoniṃ śrautasmārtapravartakam //
SkPur, 19, 24.1 mahatastapasaḥ śaktyā kālena mahatā tadā /
SkPur, 20, 40.1 tāv abhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ /
SkPur, 20, 41.1 mitrāvaruṇanāmānau tapoyogabalānvitau /
SkPur, 20, 56.2 kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
SkPur, 20, 57.2 na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā /
SkPur, 20, 59.2 mayā varṣasahasreṇa tapastaptvā suduścaram /
SkPur, 20, 60.1 bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ /
SkPur, 20, 61.2 na tāta tapasā devo dṛśyate na ca vidyayā /
SkPur, 20, 67.3 vyasarjayad adīnātmā kṛcchrātputraṃ mahātapāḥ //
SkPur, 21, 13.2 śailāde varado 'haṃ te tapasānena toṣitaḥ /
SkPur, 21, 58.2 kiṃ tasya yajñairvividhaiśca dānaistīrthaiḥ sutaptaiśca tathā tapobhiḥ //
SkPur, 22, 11.1 āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ /
SkPur, 22, 15.2 uktvā nadī bhavasveti visasarja mahātapāḥ //
SkPur, 23, 42.2 tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat //
SkPur, 25, 53.1 tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
Tantrāloka
TĀ, 4, 57.2 mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye //
TĀ, 4, 88.1 tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
TĀ, 4, 264.2 ādiśabdāttapaścaryāvelātithyādi kathyate //
TĀ, 8, 152.2 janāttapo'rkakoṭyo 'tra sanakādyā mahādhiyaḥ //
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
TĀ, 8, 194.1 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
TĀ, 8, 304.1 dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca /
TĀ, 16, 59.1 vyādhicchedauṣadhatapoyojanātra nidarśanam /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 7.1 janalokaṃ tapaścaiva satyalokaṃ varānane /
Ānandakanda
ĀK, 1, 20, 72.2 etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana //
Āryāsaptaśatī
Āsapt, 2, 251.1 tapasā kleśita eṣa prauḍhabalo na khalu phālgune'py āsīt /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 3.2, 1.0 jñānetyādau jñānaṃ tattvajñānaṃ praśamaḥ śāntiḥ tapaḥ cāndrāyaṇādi //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 4.0 viparyayeṇa tapaḥprabhṛtivirahe rasāyanasyāphalatām āha na hītyādi //
ĀVDīp zu Ca, Cik., 1, 4, 5, 8.0 alpastapaḥprabhṛtīnāṃ saṃcayo'smin alpe āyuṣi tat tathā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
ŚivaPur, Dharmasaṃhitā, 4, 16.2 tuṣṭaḥ pinākī tapasāsya samanyag varapradānāya yayau dvijendrāḥ //
Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 5.1 papraccha kuśalaṃ sarvaṃ tapaḥsvādhyāyakarmasu /
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 1, 25.1 srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ /
GokPurS, 1, 25.2 evaṃ tapasyatas tasya vyatīyāya yugatrayam //
GokPurS, 1, 59.2 kailāsaparvataṃ gatvā tapa ugraṃ samācarat //
GokPurS, 1, 61.1 kailāse rāvaṇas tīvraṃ tapaś carati duścaram /
GokPurS, 1, 63.2 paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt //
GokPurS, 1, 68.1 gānena tapasā lubdho liṅgaṃ tasmai dadāv aham /
GokPurS, 2, 56.1 tatra ye ye tapas taptum āvasan devatādayaḥ /
GokPurS, 3, 20.1 garuḍo'pi varaṃ labdhvā tapasārādhya śaṃkaram /
GokPurS, 3, 25.1 bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt /
GokPurS, 4, 19.3 mahatā tapasā deva tvadarthe nirmitā śubhā //
GokPurS, 5, 4.3 ayi putri mahādevaḥ pātāle tapasi sthitaḥ //
GokPurS, 5, 11.1 pāpasthālyāṃ mahābhāgā sthitvā samacarat tapaḥ /
GokPurS, 5, 28.2 sā sandhyā saha putrais tu tapas taptum upākramat //
GokPurS, 5, 30.1 tasyās tapaḥprabhāveṇa tutoṣa parameśvaraḥ /
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 6, 17.2 madbhaktir dhriyatāṃ vipra cara tvaṃ tapa āyuṣe //
GokPurS, 6, 21.1 liṅgaṃ tatra pratiṣṭhāpya tapas tepe suduścaram /
GokPurS, 6, 21.2 prasannas tapasā tasya pratyakṣo 'bhūddhariḥ svayam //
GokPurS, 6, 35.1 tapas tepe sa gokarṇe liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 6, 45.2 tapas tepe nirāhāraḥ śivadhyānaparāyaṇaḥ //
GokPurS, 6, 57.5 kumāreśaṃ samabhyarcya tapas tīvraṃ samācara //
GokPurS, 6, 72.1 dakṣasya duhitā bhūtvā gokarṇe vyacarat tapaḥ /
GokPurS, 6, 73.1 tasyās tapaḥprabhāveṇa brahmā pratyakṣatāṃ gataḥ /
GokPurS, 7, 4.1 uvāca padmabhūr devīṃ gokarṇe tapa ācara /
GokPurS, 7, 7.1 tato gokarṇam āsādya cacāra tapa uttamam /
GokPurS, 7, 12.1 gokarṇaṃ kṣetram āsādya tapaś cakruḥ samāhitāḥ /
GokPurS, 7, 23.2 adhobhāgaṃ praviśyāśu tapas tīvram atapyata //
GokPurS, 7, 29.1 himavatparvate ramye tapaḥ kurvann uvāsa ha /
GokPurS, 7, 41.1 tapaś cakāra suciraṃ gokarṇe tu tapovane /
GokPurS, 7, 41.1 tapaś cakāra suciraṃ gokarṇe tu tapovane /
GokPurS, 7, 50.1 kṣatriyo 'pi tava bhrātā tapasā brāhmaṇo bhavet /
GokPurS, 7, 69.1 tapaś cakāra suciraṃ varṣāṇām ayutaṃ prabhuḥ /
GokPurS, 7, 77.2 tapasā mahatā tatra toṣayāmāsa śaṅkaram //
GokPurS, 7, 80.2 siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt /
GokPurS, 7, 81.2 sarvalokahitārthāya tapasoddhartum arhasi //
GokPurS, 8, 2.1 prāptukāmas tu tāṃ pāpas tapo ghoram atapyata /
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
GokPurS, 8, 36.1 dṛṣṭvā hariharau tatra tapaś cara suduścaram /
GokPurS, 8, 38.1 tapasā toṣya tau devau śāpān muktā babhūva sā /
GokPurS, 8, 41.2 tīrthaṃ sunirmalaṃ kṛtvā tapaḥ kṛtvā suniścalā //
GokPurS, 8, 49.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvā suniścalam /
GokPurS, 8, 53.1 tapas tepe nirāhāro ghoram uddiśya śaṅkaram /
GokPurS, 8, 55.3 krodhāviṣṭas tapas tepe dagdhukāmaś carācaram //
GokPurS, 8, 64.1 mahatā tapasā labhyāny alabhyāni ca pāpinām /
GokPurS, 8, 67.2 nirvṛtiṃ tapasānvicchan gokarṇaṃ kṣetram āgamat //
GokPurS, 8, 74.2 nāgarājaḥ api siddhyarthaṃ tapas tepe atidāruṇam /
GokPurS, 8, 74.3 tasya tattapasā rājan śivaḥ pratyakṣatāṃ gataḥ //
GokPurS, 8, 81.1 tapas tepe nirāhāraḥ siddhim icchan purā nṛpa /
GokPurS, 8, 81.2 ghoreṇa tapasā tasya tutoṣa bhagavān haraḥ //
GokPurS, 9, 1.3 kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ //
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
GokPurS, 9, 40.2 teṣāṃ caivopadeśena taiḥ sākaṃ tapa ācarat //
GokPurS, 9, 47.1 tasmāt kṣetrād bahiḥ sthitvā tapas tīvram atapyata /
GokPurS, 9, 64.1 prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ /
GokPurS, 9, 74.2 tapas tepur nirāhārā brahmadhyānaparāyaṇāḥ //
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
GokPurS, 9, 84.2 tapas taptvā vidhānena pratyakṣīkṛtya śaṅkaram //
GokPurS, 10, 14.1 tapaḥ kṛtvā ca suciraṃ pratyakṣīkṛtya śaṅkaram /
GokPurS, 10, 17.1 haraṃ saṃtoṣya tapasā bhaktyā cānanyapūrvayā /
GokPurS, 10, 20.1 tatrāśramapadaṃ kṛtvā cacāra sumahat tapaḥ /
GokPurS, 10, 21.1 tatas tattapasā śambhus tuṣṭa āgatya cābravīt /
GokPurS, 10, 36.2 tathā gokarṇam āsādya tapaḥ kuru vināyaka //
GokPurS, 10, 37.2 tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ //
GokPurS, 10, 44.2 nṛsiṃhamūrtiṃ saṃsthāpya tapas tepe yatātmavān //
GokPurS, 10, 51.1 vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ /
GokPurS, 10, 55.1 tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha /
GokPurS, 10, 56.2 tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt //
GokPurS, 10, 57.1 tuṣṭo 'smi nitarāṃ vedāḥ śāstrāṇi tapasā ca vaḥ /
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 10, 61.2 gokarṇaṃ kṣetram āsādya tapas tepe yatātmavān //
GokPurS, 10, 62.1 śukam utpādayāmāsa tathāpi tapa ācarat /
GokPurS, 10, 65.2 śuko 'pi tapa āsthāya yogasiddhim avāptavān //
GokPurS, 10, 66.2 viśvakarmā tapas taptvā gokarṇe liṅgam uttamam /
GokPurS, 10, 68.1 liṅgaṃ saṃsthāpya gokarṇe tapa ādhāya bhaktitaḥ /
GokPurS, 10, 68.2 paritoṣya maheśānaṃ tapasā siddhim āptavān //
GokPurS, 10, 70.1 liṅgaṃ tatra pratiṣṭhāpya tapasā siddhim āptavān /
GokPurS, 10, 70.2 tṛṇāgnir api viprendras tapasā siddhim āptavān //
GokPurS, 10, 73.1 śataśṛṅge tapaḥ kṛtvā siddhiṃ prāptāḥ purā nṛpa /
GokPurS, 10, 78.1 vālmīkir api gokarṇe tapaḥ kṛtvā vidhānataḥ /
GokPurS, 10, 79.2 tapaś cacāra suciraṃ ghoram uddiśya śaṅkaram //
GokPurS, 10, 80.1 tapasā tasya vīrasya śivaḥ pratyakṣatāṃ gataḥ /
GokPurS, 10, 80.3 tuṣṭo 'smi te harivara tapasā kim abhīpsitam //
GokPurS, 10, 83.2 tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām //
GokPurS, 10, 85.1 tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā /
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
GokPurS, 11, 19.1 tapaś cacāra suciraṃ kurvan dānāni pārthiva /
GokPurS, 11, 25.3 gokarṇaṃ kṣetram āsādya tapas taptvā samāhitaḥ //
GokPurS, 11, 29.2 gokarṇaṃ kṣetram āsādya tapas taptvā yathāvidhi //
GokPurS, 11, 33.2 śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa //
GokPurS, 11, 36.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvātidāruṇam /
GokPurS, 11, 39.3 diśaś cāpi tapas taptvā siddhās tatra kurūdvaha //
GokPurS, 11, 40.1 gālavaś ca kaholaś ca tapas taptvātidāruṇam /
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
GokPurS, 11, 81.3 gokarṇe tapa ādhāya bhartṛdrohodbhavādikāt //
GokPurS, 11, 83.2 vyālo bhūtvā tato mukto gokarṇe tapa ācarat //
GokPurS, 11, 85.2 ete cānye ca bahavas tapasā siddhim āgatāḥ //
GokPurS, 12, 6.1 siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum /
GokPurS, 12, 9.2 ūrdhvapādo nirālambaś cacāra suciraṃ tapaḥ //
GokPurS, 12, 12.2 bhūtanāthas tapas taptvā pratyakṣīkṛtya śaṅkaram //
GokPurS, 12, 26.1 tayā sārdhaṃ nṛpavaraḥ siddhim icchaṃs tapo 'carat /
GokPurS, 12, 27.3 tuṣṭo 'smi tapasā te 'dya sapatnīkasya pārthiva //
GokPurS, 12, 49.1 tapaś caritum icchāmi upadeśaṃ kuru prabho /
GokPurS, 12, 53.1 vṛkṣamūlam upāśritya nirāhāro 'carat tapaḥ /
GokPurS, 12, 60.2 tapas taptvā tu suciraṃ yathākāmam uvāsa ha //
GokPurS, 12, 92.1 mahābalaṃ ca sampūjya tatra sthitvācarat tapaḥ /
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
Haribhaktivilāsa
HBhVil, 1, 123.1 puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ /
HBhVil, 2, 235.1 devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca /
HBhVil, 3, 7.1 yajñadānatapāṃsīha puruṣasya na bhūtaye /
HBhVil, 3, 49.2 prāyaścittāny aśeṣāṇi tapaḥ karmātmakāni vai /
HBhVil, 3, 62.2 deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
HBhVil, 3, 66.2 vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ /
HBhVil, 3, 81.2 mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ /
HBhVil, 3, 356.3 vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt //
HBhVil, 4, 178.2 yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam /
HBhVil, 4, 200.1 yajñadānatapaścaryājapahomādikaṃ ca yat /
HBhVil, 4, 348.2 nāham ijyāprajātibhyāṃ tapasopaśamena ca /
HBhVil, 5, 84.1 tapāṃsi yāni tapyante vratāni niyamāś ca ye /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 18.1 tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam /
HYP, Prathama upadeśaḥ, 18.2 siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 33.0 sam agnis tapasāgata saṃ devena savitrā saṃ sūryeṇārukta //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 3, 4, 212.0 tapo vai dīkṣā //
KaṭhĀ, 3, 4, 213.0 tapasaivāsya prayunakti //
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 23.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
ParDhSmṛti, 3, 37.1 yaṃ yajñasaṃghais tapasā ca viprāḥ svargaiṣiṇo vātra yathā yānti /
ParDhSmṛti, 6, 63.2 upavāso vrataṃ caiva snānaṃ tīrthaṃ japas tapaḥ //
ParDhSmṛti, 12, 69.1 tapovaneṣu tīrtheṣu nadīprasravaṇeṣu vā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.1 purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.1 ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 10, 1.3 vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 43.2 kecitpañcāgnitapasaḥ kecidapyagnihotriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 44.1 kecid dhūmakamaśnanti tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 46.2 evaṃvidhaistapobhiśca narmadātīraśobhitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 30.2 te tapojñānahīnāstu kākā gṛdhrā bhavanti te //
SkPur (Rkh), Revākhaṇḍa, 11, 32.1 viśeṣādyatidharmeṇa tapolaulyaṃ samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 9.2 sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti //
SkPur (Rkh), Revākhaṇḍa, 21, 8.1 tatra devāśca gandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 8.2 tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 58.1 tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 58.2 yena tatra tapastaptaṃ kapilena mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 21, 66.1 yakṣarākṣasagandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 6.1 vasannagnirnadītīre samāśritya mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 7.1 daśavarṣasahasrāṇi cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 28.1 tena vai sutapastaptaṃ daśavarṣaśatāni hi /
SkPur (Rkh), Revākhaṇḍa, 26, 42.2 tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 73.2 tena pāpena me dhvaṃsastapasaśca balasya ca //
SkPur (Rkh), Revākhaṇḍa, 28, 93.2 atipramāthi ca tadā tapo mahatsudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 28, 137.2 tapas taptvā purā tatra śakreṇa sthāpitaṃ kila //
SkPur (Rkh), Revākhaṇḍa, 30, 1.3 yatra siddho mahābhāga tapastaptvā dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 4.2 yatidharmavidhānena cacāra vipulatapaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 2.2 ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 14.2 tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 11.1 tato 'nyadivase vahnirdvijarūpo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 4.1 puruṣākāro bhagavānutāho tapasaḥ phalāt /
SkPur (Rkh), Revākhaṇḍa, 35, 5.2 mayo nāmeti vikhyāto guhāvāsī tapaścaran //
SkPur (Rkh), Revākhaṇḍa, 35, 7.2 kiṃnāmadheyā tapati tapa ugraṃ kathaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 36, 2.2 dārukeṇa kathaṃ tāta tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 37, 9.3 tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam //
SkPur (Rkh), Revākhaṇḍa, 37, 9.3 tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam //
SkPur (Rkh), Revākhaṇḍa, 37, 12.1 evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 37, 14.1 cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan /
SkPur (Rkh), Revākhaṇḍa, 38, 52.2 tuṣṭaistaistapasā yuktaiḥ punarmokṣaṃ gamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 55.2 kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 66.2 tapaścacāra bhagavāñjapasnānarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 39, 23.1 tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā /
SkPur (Rkh), Revākhaṇḍa, 39, 27.1 bhūrbhuvaḥ svarmahaścaiva janaḥ satyaṃ tapastathā /
SkPur (Rkh), Revākhaṇḍa, 40, 2.2 yo 'sau siddho mahābhāga tatra tīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 4.1 tasyāpi tapaso rāśeḥ kālena mahatānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 10.2 bāla eva mahābhāga cacāra sa mahattapaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 2.1 tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 41, 3.3 tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 5.3 tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 11.2 tapaś cacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 15.2 dadāmi te na sandehastapasā toṣito hyaham //
SkPur (Rkh), Revākhaṇḍa, 42, 1.3 yatra siddho mahāyogī pippalādo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 2.3 māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 3.1 kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 4.3 yājñavalkyaḥ purā tāta cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 7.2 cacāra ca tapaḥ so 'pi paralokasukhepsayā //
SkPur (Rkh), Revākhaṇḍa, 42, 8.1 cacāra sāpi tatrasthā śuśrūṣantī mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 10.2 virājitena tapasā siddhaṃ tadanalaprabham //
SkPur (Rkh), Revākhaṇḍa, 42, 42.1 tasyāstadvacanaṃ śrutvā pippalādo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 49.1 tataścānyaṃ nṛpaśreṣṭhaṃ śaraṇārthī mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 64.1 tatastattapasā tuṣṭaḥ śaṅkaro vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 45, 9.1 revātaṭaṃ samāsādya dānavastapasi sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 9.2 ugraṃ tapaścacārāsau dāruṇaṃ lomaharṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 45, 12.1 kopīha nedṛśa cakre tapaḥ paramadāruṇam /
SkPur (Rkh), Revākhaṇḍa, 45, 14.2 ko 'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 15.2 na kenāpīdṛśaṃ taptaṃ tapo dṛṣṭaṃ śrutaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 45, 16.2 sarvasya datse śīghraṃ tvamalpena tapasā vibho //
SkPur (Rkh), Revākhaṇḍa, 45, 19.2 tatrāgaccha mayā sārddhaṃ yatra tapyatyasau tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 22.1 īdṛśaṃ ca tapo ghoraṃ kasmādvatsa tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 49, 4.2 śubhavratatapojapyarato brahmanmayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 17.3 divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 51, 35.2 dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam //
SkPur (Rkh), Revākhaṇḍa, 52, 1.3 sakuṭumbo gataḥ svargaṃ muniryatra mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 12.1 tapastapati so 'tyarthaṃ tena dīrghatapāḥ smṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 13.2 tasya putraḥ kanīyāṃstu ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 25.2 mṛgamadhye sthito yogī ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 29.2 teṣāṃ madhye sa vai viddha ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 48.1 paśyatas tasya rājendra ṛkṣaśṛṅgo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 7.2 mṛgabhrāntyā hato vipra ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 2.3 tapaścacāra vipulaṃ kuṇḍe tatra nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 8.1 tvatputrī śūlabhede tu tapaḥ kṛtvā svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 6.2 śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahaujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 22.1 ūcuste tu samūhena brāhmaṇāṃstapasi sthitān /
SkPur (Rkh), Revākhaṇḍa, 61, 2.1 purā śakreṇa tatraiva tapo vai duratikramam /
SkPur (Rkh), Revākhaṇḍa, 67, 4.1 gaṅgātaṭaṃ samāśritya cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 5.2 dṛṣṭvā taṃ pārvatī sā tu tapasyugre vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 12.2 tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 67, 14.1 divasānāṃ sahasre dve pūrṇe tvattapasā mama //
SkPur (Rkh), Revākhaṇḍa, 67, 55.2 dānavena mahātīvraṃ tapastaptaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 72, 32.2 tapaścacāra vipulamuttare narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 73, 3.2 kāmadhenustapastatra purā pārtha cakāra ha /
SkPur (Rkh), Revākhaṇḍa, 76, 2.1 tapaścacāra vipulaṃ putrārthaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 78, 3.3 revāyāścottare kūle tapastena purā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 80, 2.2 tapastapañjayaṃ kurvaṃstīrthāttīrthaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 80, 4.3 tapasā tena tuṣṭo 'haṃ tīrthayātrākṛtena te //
SkPur (Rkh), Revākhaṇḍa, 82, 1.3 yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 18.2 tasmāt tvaṃ narmadātīraṃ gatvā cara tapo mahat //
SkPur (Rkh), Revākhaṇḍa, 84, 14.1 jagāma sumahānādastapaścakre suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 84, 21.3 tato 'ham api pāpīyāṃstapas tapsyāmyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 84, 22.2 caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 24.2 prabhāvāt satyatapaso revātīre mahāmatī /
SkPur (Rkh), Revākhaṇḍa, 85, 22.3 sādhu sādhu mahāsattva tuṣṭo 'haṃ tapasā tava //
SkPur (Rkh), Revākhaṇḍa, 85, 93.2 so 'pi tīrthamidaṃ prāpya tapastaptvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 89, 3.2 tatra tīrthe tapastaptvā nirvraṇaḥ samajāyata //
SkPur (Rkh), Revākhaṇḍa, 91, 2.2 narmadātīramāśritya ceratur vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 3.2 tuṣṭastattapasā devaḥ sahasrāṃśuruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 97, 10.2 tenātyugraṃ tapaścīrṇaṃ gaṅgāmbhasi mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 80.1 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 128.2 tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 97, 133.2 pippalādo vasiṣṭhaśca nāciketo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 3.3 tayā cārādhitaḥ śambhurugreṇa tapasā purā //
SkPur (Rkh), Revākhaṇḍa, 99, 8.2 kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 99, 9.3 tapas taptuṃ samārebhe śaṅkarārādhanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 2.2 tapaścīrṇaṃ purā rājanbalabhadreṇa tatra vai //
SkPur (Rkh), Revākhaṇḍa, 103, 19.2 tapastaptaṃ mayā bhadre jātamātreṇa duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 22.1 japastapastīrthayātrā mṛḍejyāmantrasādhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 24.1 anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 25.3 ājñātā tvaṃ mayā bhadre putrārthaṃ tapa āśraya //
SkPur (Rkh), Revākhaṇḍa, 103, 29.1 tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 103, 43.1 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 45.2 tapasā tu vicitreṇa tapaḥsatyena suvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 45.2 tapasā tu vicitreṇa tapaḥsatyena suvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 46.2 svargamokṣasutasyārthe tapastapasi duṣkaram //
SkPur (Rkh), Revākhaṇḍa, 103, 47.2 tapasā sidhyate svargastapasā paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 47.2 tapasā sidhyate svargastapasā paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 47.3 tapasā cārthakāmau ca tapasā guṇavānsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 47.3 tapasā cārthakāmau ca tapasā guṇavānsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 47.4 tapa eva ca me viprāḥ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 103, 49.1 kiṃ ca te tapasā kāryamātmānaṃ śocyase katham //
SkPur (Rkh), Revākhaṇḍa, 103, 85.2 kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 105.1 ṛṣimadhyagato devi tapastapati duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 107, 2.1 dhanadena tapastaptvā prasanne padmasambhave /
SkPur (Rkh), Revākhaṇḍa, 108, 13.2 āgatya narmadātīre cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 10.2 tyaktvā tu tatra saṃsthānaṃ cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 3.1 tatra tīrthe jitakrodhaścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 1.3 skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 111, 3.2 devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 111, 24.2 śāstrāṇyanekāni veda cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 26.2 narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 2.2 putrahetor yugasyādau cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 2.1 aṅgārakeṇa rājendra purā taptaṃ tapaḥ kila /
SkPur (Rkh), Revākhaṇḍa, 118, 10.1 tyaktvā rājyaṃ suraiḥ sārdhaṃ jagāma tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 118, 18.1 ārdravāsāstu hemante cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 2.2 tapasā tu samuddhṛtya narmadāyāṃ mahāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 120, 6.2 cacāra maunamāsthāya tapaḥ kamburmahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 1.3 yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 2.3 tapastapati deveśastāpaso bhāskaro raviḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 2.1 tena varṣaśataṃ sāgraṃ tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 131, 2.3 kathaṃ jātaṃ bhayaṃ tīvraṃ yena te tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 26.1 kecitpraviṣṭā jāhnavyāmanye ca tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 28.1 bho bhoḥ sarpā nivartadhvaṃ tapaso 'sya mahatphalam /
SkPur (Rkh), Revākhaṇḍa, 133, 3.2 kimarthaṃ lokapālaiśca tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 133, 7.2 tapaste cakruratulaṃ mārutāhāratatparāḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 6.2 tapaḥsvādhyāyaśīlena kliśyantīva sulocane //
SkPur (Rkh), Revākhaṇḍa, 136, 14.2 tapaścacāra vipulaṃ gautamena mahītale //
SkPur (Rkh), Revākhaṇḍa, 136, 22.2 krīḍayitvā yathākāmaṃ tatra loke mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 5.1 tatra tīrthe tapastaptvā vālakhilyā marīcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 137, 7.2 adyāpi tapate ghoraṃ tapo yāvatkilārbudam //
SkPur (Rkh), Revākhaṇḍa, 139, 1.3 yatra somastapastaptvā nakṣatrapathamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 3.1 vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 141, 3.2 divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 56.2 tapaḥsvādhyāyaniratā japahomaparāyaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 2.1 tatra tīrthe tapastaptvā saṅgrāme devadānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 8.1 tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 150, 7.3 tapaścacāra vipulaṃ gaṅgāsāgarasaṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 8.1 tena sampāditā lokāstapasā sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 10.2 cintayāmāsa manasā tapovighnāyacādiśat //
SkPur (Rkh), Revākhaṇḍa, 150, 12.1 gatvā tatra mahādevaṃ tapaścaraṇatatparam /
SkPur (Rkh), Revākhaṇḍa, 150, 33.2 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 34.1 tapojapakṛśībhūto divyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 151, 15.2 tapastapati deveśo mahendre 'dyāpi bhārata //
SkPur (Rkh), Revākhaṇḍa, 153, 21.1 śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca /
SkPur (Rkh), Revākhaṇḍa, 153, 24.1 tapas tapyāmyahaṃ gatvā tasmiṃstīrthe subhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 30.1 tapobalena mahatā hyādityeśvarasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 153, 30.2 iti niścitya manasā hyugre tapasi saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 34.1 kimasādhyaṃ hi te vipra idānīṃ tapasi sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 8.2 tapaścacāra vipulaṃ viṣṇurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 155, 108.1 dṛṣṭāstatra mahābhāga tapaḥsaṃcayasaṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 17.1 tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim /
SkPur (Rkh), Revākhaṇḍa, 161, 1.3 yatra siddhā mahāsarpāstapastaptvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 161, 4.1 tatra tīrthe mahāpuṇye tapastaptvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 162, 4.1 krīḍitvā ca yathākāmaṃ rudraloke mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 7.2 tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 167, 8.2 japaṃstapobhirniyamairnarmadākūlamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 19.2 paraṃ nirvedamāpannaścacāra sumahattapaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 21.1 tapaścacāra sumahaddivyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 169, 3.3 na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 169, 37.2 tapojapakṛśībhūto dadhyau devaṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 170, 24.2 brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 8.2 dhig jīvitaṃ ca me kiṃtu tapaso vidyate phalam //
SkPur (Rkh), Revākhaṇḍa, 171, 47.3 pativratāṃ tu māṃ sarve jānantu tapasi sthitām //
SkPur (Rkh), Revākhaṇḍa, 172, 9.1 anekakaṣṭatapasā tava siddhirbhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 172, 36.1 tapastapantau tau tatra hyadyāpi kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 175, 10.2 tapaścacāra sumahannarmadātaṭamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 9.2 tapasyugre vyavasitaṃ dhyāyamānaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 176, 12.2 bhobhoḥ surā hi tapasā tuṣṭo 'haṃ vo viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 2.1 tatra gaṅgā mahāpuṇyā cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 5.2 tapasā tava tuṣṭo 'haṃ matpādāmbujasambhave /
SkPur (Rkh), Revākhaṇḍa, 178, 7.1 nṛpo bhagīrathas tasmāt tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 179, 2.1 gautamena tapastaptaṃ tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 180, 19.2 mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 181, 2.2 bhṛguṇā tatra rājendra tapastaptaṃ purā kila //
SkPur (Rkh), Revākhaṇḍa, 181, 3.3 tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 6.2 tapaścacāra vipulaṃ śrīvṛte kṣetra uttame //
SkPur (Rkh), Revākhaṇḍa, 181, 10.2 bhṛgurnāma mahādevi tapastaptvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 181, 16.1 strī vinaśyati garveṇa tapaḥ krodhena naśyati /
SkPur (Rkh), Revākhaṇḍa, 181, 33.1 bhuvaḥ svaścaiva ca mahastapaḥ satyaṃ janastathā /
SkPur (Rkh), Revākhaṇḍa, 182, 9.2 acireṇaiva kālena tapobalasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 31.1 tapasā mahatā pārtha tatastuṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 5.1 tapaścacāra vipulaṃ bhṛgurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 186, 1.3 garuḍena tapastaptaṃ pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 186, 2.2 tapojapaiḥ kṛśībhūto dṛṣṭo devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 188, 3.1 nāradena tapastaptvā kṛtā śālā dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 191, 5.1 tapasyugre vyavasitā ādityāḥ kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 191, 9.1 narmadātaṭamāśritya tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 11.2 ātmanyātmānamādhāya tepatuḥ paramaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.2 tayostapaḥprabhāveṇa na tatāpa divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 17.1 devarājastathā śakraḥ saṃtaptastapasā tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 20.2 naranārāyaṇau tatra tapodīkṣānvitau dvijau //
SkPur (Rkh), Revākhaṇḍa, 192, 21.1 tepāte dharmatanayau tapaḥ paramaduścaram /
SkPur (Rkh), Revākhaṇḍa, 192, 21.2 tāvasmākaṃ varārohāḥ kurvāṇau paramaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 37.1 yaccārabdhaṃ tapastābhyāmātmānaṃ gandhamādanam /
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //
SkPur (Rkh), Revākhaṇḍa, 194, 5.2 vratena tapasā vāpi dānena niyamena ca //
SkPur (Rkh), Revākhaṇḍa, 194, 7.1 prāha prāpto mayā bhartā śaṅkarastapasā kila /
SkPur (Rkh), Revākhaṇḍa, 194, 8.1 tapasaiva hi te prāpyastasmāttaccara suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 8.2 tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam //
SkPur (Rkh), Revākhaṇḍa, 194, 9.3 cacāra vipulaṃ kālaṃ tapaḥ paramaduścaram //
SkPur (Rkh), Revākhaṇḍa, 194, 14.2 punas tapaḥ kariṣyāmi darśayiṣyāmi vā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 17.2 gandhamādanam āsādya kṛtaṃ yacca tapastvayā //
SkPur (Rkh), Revākhaṇḍa, 194, 24.1 mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 44.3 tapasastasya devasya samyag ācaraṇasya ca //
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 6.3 vṛttimānsarvadharmajñaḥ satye tapasi ca sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 7.1 aśokāśramamadhyastho vṛkṣamūle mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 8.1 tasya kālena mahatā tīvre tapasi vartataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 15.2 sambadhya taṃ ca tair rājañchūle proto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 19.2 śūlāgre tapyamānena tapastena kṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 198, 37.1 pūrvakarmavipākena dharmeṇa tapasi sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 39.2 idameva tapo matvā kṣipanti suvicetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 2.2 tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau //
SkPur (Rkh), Revākhaṇḍa, 199, 7.2 cacāra merukāntāre vaḍavā tapa ulbaṇam //
SkPur (Rkh), Revākhaṇḍa, 199, 13.3 parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 202, 2.1 tatra tīrthe tapastaptvā śikhārthaṃ havyavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 2.1 tapaḥ kṛtvā suvipulamṛṣibhiḥ sthāpitaḥ śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 210, 2.2 tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk //
SkPur (Rkh), Revākhaṇḍa, 214, 3.2 trailokyasyābhayaṃ dattvā cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 3.1 brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat /
SkPur (Rkh), Revākhaṇḍa, 221, 18.1 tapasā śodhayātmānaṃ yathā śāpāntamāpnuyāḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 23.1 tapastaptvā kiyatkālaṃ sthāpayāmāsa śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 223, 3.2 nārmadaṃ tīrthamāsādya tapaścakruryatendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 8.1 tatra pārtha tapaścakre nirāhārā jitavratā /
SkPur (Rkh), Revākhaṇḍa, 225, 9.2 evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 225, 11.3 tuṣṭo 'haṃ tapasā te 'dya varaṃ varaya vāñchitam //
SkPur (Rkh), Revākhaṇḍa, 226, 4.1 yatra vedanidhirvipro mahattaptvā tapaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 226, 6.2 sa cāpyatra tapastaptvā vimalatvam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 12.2 tatra sthitvā mahārāja tapastaptvā sahomayā //
SkPur (Rkh), Revākhaṇḍa, 227, 21.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 227, 30.1 vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 228, 9.1 japastapastīrthayātrā pravrajyā mantrasādhanam /
SkPur (Rkh), Revākhaṇḍa, 232, 20.1 garimā gāṇyate tāvattapodānavratādiṣu /
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /
SātT, 2, 8.1 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ /
SātT, 2, 12.2 dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam //
SātT, 2, 19.1 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ /
SātT, 5, 10.1 dehaśaucaṃ manaḥśaucaṃ jāpyaṃ homaṃ tapo vratam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 42.1 śuklaḥ kardamasaṃtaptas tapastoṣitamānasaḥ /
SātT, 7, 4.2 nāmaiva paramaṃ daivaṃ nāmaiva paramaṃ tapaḥ //
SātT, 7, 22.1 tīrthair dānais tapobhiś ca homair jātyair vratamakhaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 15, 9, 2.1 yamo ha svargakāmas tapas taptvaitaṃ yajñakratum apaśyad yamastomam /
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /
ŚāṅkhŚS, 16, 1, 9.0 anena tapasemaṃ svasti saṃvatsaraṃ samaśnavāmahā iti //
ŚāṅkhŚS, 16, 15, 1.1 brahma svayaṃbhu tapo 'tapyata /
ŚāṅkhŚS, 16, 15, 1.2 tat tapas taptvaikṣata /
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /