Occurrences

Atharvaveda (Śaunaka)
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
Buddhacarita
BCar, 2, 49.2 śuklāny amuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa //
BCar, 7, 10.2 tamāśramaṃ so 'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ //
BCar, 7, 34.1 kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa /
BCar, 7, 36.2 tapāṃsi caiṣāmanurudhyamānastasthau śive śrīmati vṛkṣamūle //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
BCar, 12, 94.2 duṣkarāṇi samārebhe tapāṃsyanaśanena saḥ //
Mahābhārata
MBh, 3, 90, 2.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana /
MBh, 12, 292, 22.1 niyamān suvicitrāṃśca vividhāni tapāṃsi ca /
MBh, 12, 326, 51.1 tapāṃsi niyamāṃścaiva yamān api pṛthagvidhān /
Rāmāyaṇa
Rām, Ay, 101, 29.2 tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 17.2 tapāṃsi vā niṣevante vedāntavihitāni vā //
Daśakumāracarita
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
Kirātārjunīya
Kir, 3, 29.1 kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
Kir, 10, 16.1 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi /
Kir, 12, 1.2 klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ //
Kir, 13, 13.1 kuru tāta tapāṃsy amārgadāyī vijayāyetyalam anvaśān munir mām /
Matsyapurāṇa
MPur, 148, 11.2 śataṃ śataṃ samānāṃ tu tapāṃsyetāni so'karot //
Viṣṇupurāṇa
ViPur, 6, 7, 37.1 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
Skandapurāṇa
SkPur, 23, 42.2 tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat //