Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rājanighaṇṭu
Skandapurāṇa
Bhāvaprakāśa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 14, 15.1 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī /
MBh, 1, 88, 12.26 tadā vasumanāpṛcchan mātaraṃ vai tapasvinīm /
MBh, 1, 96, 53.116 gaṅgādvāri tapasyantaṃ tuṣṭihetostapasvinī /
MBh, 1, 104, 9.18 bandhupakṣabhayād bhītā lajjayā ca tapasvinī /
MBh, 1, 149, 2.1 ekastava suto bālaḥ kanyā caikā tapasvinī /
MBh, 1, 157, 9.1 tasyāḥ sa bhagavāṃstuṣṭastām uvāca tapasvinīm /
MBh, 1, 167, 12.3 śakter bhāryā mahābhāga tapoyuktā tapasvinī //
MBh, 1, 188, 22.78 brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī /
MBh, 1, 221, 2.1 niśāmya putrakān bālān mātā teṣāṃ tapasvinī /
MBh, 1, 224, 4.1 kathaṃ nvaśaktā trāṇāya mātā teṣāṃ tapasvinī /
MBh, 1, 224, 6.2 stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī //
MBh, 2, 42, 11.1 eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm /
MBh, 2, 61, 82.2 duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm //
MBh, 2, 62, 3.2 sā tena ca samuddhūtā duḥkhena ca tapasvinī /
MBh, 2, 71, 2.1 dhaumyaścaiva kathaṃ kṣattar draupadī vā tapasvinī /
MBh, 2, 72, 12.2 pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm //
MBh, 3, 59, 7.2 sahasā duḥkham āsādya sukumārī tapasvinī //
MBh, 3, 64, 10.1 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī /
MBh, 3, 69, 5.1 nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī /
MBh, 3, 144, 19.2 tadā viśrāmayāmāsur labdhasaṃjñāṃ tapasvinīm //
MBh, 3, 262, 41.2 rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm //
MBh, 3, 266, 58.3 jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī //
MBh, 3, 281, 7.1 tataḥ sā nāradavaco vimṛśantī tapasvinī /
MBh, 4, 12, 10.1 kṛṣṇāpi sarvān bhrātṝṃstānnirīkṣantī tapasvinī /
MBh, 4, 34, 11.1 athainam upasaṃgamya strīmadhyāt sā tapasvinī /
MBh, 5, 13, 7.3 bṛhaspatiniketaṃ sā jagāma ca tapasvinī //
MBh, 5, 142, 28.2 japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī //
MBh, 5, 174, 10.1 tatastu te 'bruvan vākyaṃ brāhmaṇāstāṃ tapasvinīm /
MBh, 5, 176, 18.2 tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī //
MBh, 9, 47, 42.1 anayā hi tapasvinyā tapastaptaṃ suduścaram /
MBh, 9, 53, 6.2 yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī //
MBh, 11, 15, 13.3 na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm /
MBh, 11, 17, 29.2 mukhaṃ vimṛjya putrasya bhartuścaiva tapasvinī //
MBh, 11, 19, 4.1 asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī /
MBh, 12, 142, 6.2 sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī //
MBh, 12, 142, 20.1 iti sā śakunī vākyaṃ kṣārakasthā tapasvinī /
MBh, 12, 337, 29.3 jātā hīyaṃ vasumatī bhārākrāntā tapasvinī //
MBh, 12, 337, 33.1 imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm /
MBh, 13, 19, 24.1 tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām /
MBh, 13, 24, 64.1 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm /
MBh, 13, 83, 43.2 tapasvinastapasvinyā tejasvinyātitejasaḥ /
MBh, 13, 124, 21.2 etad ākhyāya sā devī sumanāyai tapasvinī /
MBh, 14, 67, 11.1 sā tathā dūyamānena hṛdayena tapasvinī /
MBh, 14, 68, 1.2 saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī /
MBh, 14, 68, 12.1 āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm /
MBh, 14, 93, 20.1 jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm /
MBh, 15, 14, 8.1 iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī /
MBh, 15, 29, 11.1 diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm /
MBh, 15, 45, 43.2 anvaśocanta te sarve gāndhārīṃ ca tapasvinīm //
Rāmāyaṇa
Rām, Bā, 60, 16.2 uvāca naraśārdūlam ambarīṣaṃ tapasvinī //
Rām, Ay, 23, 3.1 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī /
Rām, Ay, 52, 7.1 sukumāryā tapasvinyā sumantra saha sītayā /
Rām, Ay, 52, 23.1 jānakī tu mahārāja niḥśvasantī tapasvinī /
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 53, 24.1 hā rāma rāmānuja hā hā vaidehi tapasvini /
Rām, Ay, 58, 30.1 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm /
Rām, Ay, 60, 8.2 videharājasya sutā tathā sītā tapasvinī /
Rām, Ay, 60, 11.1 tāṃ tataḥ sampariṣvajya vilapantīṃ tapasvinīm /
Rām, Ay, 81, 7.1 vatsalā svaṃ yathā vatsam upagūhya tapasvinī /
Rām, Ay, 82, 15.1 manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
Rām, Ay, 109, 15.2 śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm //
Rām, Ay, 109, 16.2 tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm //
Rām, Ay, 111, 13.2 rāghavaḥ prītidānena tapasvinyā jaharṣa ca //
Rām, Ay, 111, 14.2 prītidānaṃ tapasvinyā vasanābharaṇasrajām //
Rām, Ār, 56, 8.1 saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī /
Rām, Ār, 56, 11.2 tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī //
Rām, Ār, 60, 35.1 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī /
Rām, Ki, 18, 50.1 maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm /
Rām, Ki, 27, 12.2 sphurantī rāvaṇasyāṅke vaidehīva tapasvinī //
Rām, Ki, 54, 15.1 prakṛtyā priyaputrā sā sānukrośā tapasvinī /
Rām, Su, 11, 11.2 abandhur bhakṣitā sītā rāvaṇena tapasvinī //
Rām, Su, 11, 29.1 durmanā vyathitā dīnā nirānandā tapasvinī /
Rām, Su, 11, 69.2 balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet //
Rām, Su, 13, 21.1 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm /
Rām, Su, 18, 1.1 sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm /
Rām, Su, 19, 2.1 duḥkhārtā rudatī sītā vepamānā tapasvinī /
Rām, Yu, 23, 6.1 evam uktvā tu vaidehī vepamānā tapasvinī /
Rām, Yu, 23, 16.1 upaśeṣe mahābāho māṃ vihāya tapasvinīm /
Rām, Yu, 38, 20.2 nātmānaṃ jananīṃ cāpi yathā śvaśrūṃ tapasvinīm //
Rām, Yu, 68, 12.1 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinīm /
Rām, Yu, 68, 29.1 yajñopavītamārgeṇa chinnā tena tapasvinī /
Rām, Yu, 80, 50.1 ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm /
Rām, Yu, 108, 15.2 maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm //
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Amarakośa
AKośa, 2, 182.2 tapasvinī jaṭāmāṃsī jaṭilā lomaśāmiṣī //
Harṣacarita
Harṣacarita, 1, 233.1 tatra kā gaṇanetarāsu tapasvinīṣvatitaralāsu taruṇīṣv iti //
Liṅgapurāṇa
LiPur, 1, 102, 16.1 āliṅgyāghrāya sampūjya putrīṃ sākṣāttapasvinīm /
LiPur, 1, 107, 5.2 mātarmātarmahābhāge mama dehi tapasvini //
LiPur, 1, 107, 17.1 bālo'pi mātaraṃ prāha praṇipatya tapasvinīm /
Matsyapurāṇa
MPur, 14, 10.1 vilapyamānā pitṛbhir idamuktā tapasvinī /
MPur, 154, 372.1 ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 48.2 pitaraṃ sāntvayāmāsa gāndhārīṃ ca tapasvinīm //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 43.2 jaṭā ca piśitā peśī kravyādī ca tapasvinī //
Garuḍapurāṇa
GarPur, 1, 142, 27.1 tasmātpativratāmatreranasūyāṃ tapasvinīm /
Kathāsaritsāgara
KSS, 2, 5, 179.1 iti devasmitā śvaśrūṃ raha uktvā tapasvinī /
KSS, 6, 1, 171.2 hā kathaṃ kātarairebhistyaktaikeyaṃ tapasvinī //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 198.1 śravaṇā śravaṇaśīrṣā pravrajitā tapasvinī /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Ekārthavarga, 15.2 tapasvinī jaṭāmāṃsyāṃ meghapuṣye 'jaśṛṅgikā //
Skandapurāṇa
SkPur, 12, 34.2 yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 89.1 jaṭāmāṃsī bhūtajaṭā jaṭilā ca tapasvinī /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 109.1 gaṅgāyamunayor madhye bālaraṇḍāṃ tapasvinīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 38.1 dvitīye 'hni tato gacchecchūlabhede tapasvini /
SkPur (Rkh), Revākhaṇḍa, 103, 63.3 karṣayāmi jagatsarvaṃ rudrarūpastapasvini //