Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 5, 10, 1.2 tapur agnis tapur dyaus tapus tvaṃ sure bhava //
AVP, 5, 10, 1.2 tapur agnis tapur dyaus tapus tvaṃ sure bhava //
AVP, 5, 10, 1.2 tapur agnis tapur dyaus tapus tvaṃ sure bhava //
AVP, 12, 1, 2.2 tasmai te aruṇāya babhrave tapurmaghāya namo astu takmane //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 2, 12, 6.2 tapūṃṣi tasmai vṛjināni santu brahmadviṣaṃ dyaur abhisaṃtapāti //
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 8, 3, 23.2 agne tigmena śociṣā tapuragrābhir arcibhiḥ //
AVŚ, 8, 4, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnimāṁ iva /
AVŚ, 8, 4, 5.2 tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 10.2 tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
Ṛgveda
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 2, 30, 4.1 bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān /
ṚV, 2, 34, 9.2 vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ //
ṚV, 3, 39, 3.2 vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā //
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 6, 52, 2.2 tapūṃṣi tasmai vṛjināni santu brahmadviṣam abhi taṃ śocatu dyauḥ //
ṚV, 6, 62, 8.2 tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta //
ṚV, 7, 3, 1.2 yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ //
ṚV, 7, 104, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnivāṁ iva /
ṚV, 7, 104, 5.2 tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram //
ṚV, 8, 23, 4.2 tapurjambhasya sudyuto gaṇaśriyaḥ //
ṚV, 8, 23, 14.2 ni māyinas tapuṣā rakṣaso daha //
ṚV, 10, 87, 23.2 agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ //
Ṛgvedakhilāni
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /