Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Devīkālottarāgama
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 11, 3.1 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ /
MBh, 1, 11, 5.2 muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 11, 8.1 muhur uṣṇaṃ viniḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 43, 37.2 yadyuktam anurūpaṃ ca jaratkārustapodhanaḥ //
MBh, 1, 71, 37.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā tapodhanaḥ /
MBh, 1, 71, 38.1 sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ /
MBh, 1, 93, 29.1 tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ /
MBh, 1, 93, 33.2 evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ /
MBh, 1, 99, 11.3 kanyātvaṃ ca dadau prītaḥ punar vidvāṃstapodhanaḥ /
MBh, 1, 101, 8.1 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
MBh, 1, 107, 37.43 taṃ cāpi prākṣipat tatra kanyābhāgaṃ tapodhanaḥ /
MBh, 1, 109, 7.1 sa ca rājan mahātejā ṛṣiputrastapodhanaḥ /
MBh, 1, 162, 16.3 yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ //
MBh, 1, 163, 23.4 abhiṣicya kuruṃ rājye tapastaptvā tapodhanaḥ /
MBh, 3, 85, 9.3 viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ //
MBh, 3, 197, 1.2 kaścid dvijātipravaro vedādhyāyī tapodhanaḥ /
MBh, 5, 112, 15.2 ityevam āha sakrodho viśvāmitrastapodhanaḥ //
MBh, 8, 63, 51.1 manasvī balavāñ śūraḥ kṛtāstraś ca tapodhanaḥ /
MBh, 9, 47, 59.1 tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ /
MBh, 9, 49, 1.2 tasminn eva tu dharmātmā vasati sma tapodhanaḥ /
MBh, 9, 50, 4.2 kathaṃ dvādaśavārṣikyām anāvṛṣṭyāṃ tapodhanaḥ /
MBh, 12, 49, 19.1 janiṣyate hi te bhrātā brahmabhūtastapodhanaḥ /
MBh, 12, 127, 6.2 prāñjaliḥ prayato bhūtvā upasṛptastapodhanaḥ //
MBh, 12, 148, 4.1 yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ /
MBh, 12, 160, 23.1 bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaśca tapodhanaḥ /
MBh, 12, 248, 11.1 tasya tad vacanaṃ śrutvā nārado 'tha tapodhanaḥ /
MBh, 12, 310, 2.1 kasyāṃ cotpādayāmāsa śukaṃ vyāsastapodhanaḥ /
MBh, 13, 52, 9.2 dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ //
MBh, 13, 52, 36.1 bhārgavastu samuttasthau svayam eva tapodhanaḥ /
MBh, 13, 53, 69.1 sa cāpy ṛṣir bhṛgukulakīrtivardhanas tapodhano vanam abhirāmam ṛddhimat /
MBh, 13, 54, 26.2 tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ //
MBh, 13, 91, 5.1 dattātreyasya putro 'bhūnnimir nāma tapodhanaḥ /
MBh, 13, 91, 11.2 tāni sarvāṇi manasā viniścitya tapodhanaḥ //
MBh, 13, 91, 18.2 dhyātamātrastathā cātrir ājagāma tapodhanaḥ //
MBh, 13, 91, 20.1 nime saṃkalpitaste 'yaṃ pitṛyajñastapodhanaḥ /
MBh, 13, 91, 45.2 pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ //
MBh, 14, 5, 4.2 bṛhaspatir bṛhattejāḥ saṃvartaśca tapodhanaḥ //
MBh, 15, 45, 12.1 ātasthe sa tapastīvraṃ pitā tava tapodhanaḥ /
Rāmāyaṇa
Rām, Bā, 35, 5.1 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ /
Rām, Bā, 62, 23.2 śiśire salilasthāyī rātryahāni tapodhanaḥ //
Rām, Ār, 8, 18.1 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ /
Rām, Ār, 11, 5.1 tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ /
Rām, Ki, 47, 10.1 kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ /
Rām, Utt, 73, 8.2 uvāca paramaprīto dharmanetrastapodhanaḥ //
Daśakumāracarita
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
Harivaṃśa
HV, 8, 43.1 manuḥ prajāpatis tv āsīt sāvarṇaḥ sa tapodhanaḥ /
Kūrmapurāṇa
KūPur, 1, 51, 17.2 balabandhurnirāmitraḥ ketuśṛṅgastapodhanaḥ //
Liṅgapurāṇa
LiPur, 1, 7, 43.2 balabandhur nirāmitraḥ ketuśṛṅgastapodhanaḥ //
LiPur, 1, 24, 121.1 jātūkarṇyo yadā vyāso bhaviṣyati tapodhanaḥ /
LiPur, 1, 63, 74.2 sa tāsu janayāmāsa punaḥ putrāṃstapodhanaḥ //
Matsyapurāṇa
MPur, 9, 17.1 akalmaṣas tathā dhanvī tapomūlastapodhanaḥ /
MPur, 11, 38.2 sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ /
MPur, 25, 46.1 sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ /
MPur, 44, 13.1 pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ /
MPur, 47, 194.1 bṛhaspatir uvācainān asambhrāntastapodhanaḥ /
MPur, 70, 64.2 tapodhanaḥ so'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām /
MPur, 134, 4.2 nāradaścātra bhagavānprādurbhūtastapodhanaḥ //
MPur, 134, 7.1 teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ /
Devīkālottarāgama
DevīĀgama, 1, 6.2 sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 21.2 sa ca vadhyo mayā duṣṭo rakṣorūpī tapodhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 13.1 tathā tu vacanaṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /