Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 1, 54.1 vaikhānasā vālakhilyāstathā cānye tapodhanāḥ /
Ca, Cik., 1, 56.1 medhāsmṛtibalopetāś cirarātraṃ tapodhanāḥ /
Mahābhārata
MBh, 1, 1, 4.4 vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantvadya tapodhanāḥ /
MBh, 1, 27, 18.2 indrārthaṃ ca bhavanto 'pi yatnavantastapodhanāḥ //
MBh, 1, 27, 21.1 evam uktāḥ kaśyapena vālakhilyāstapodhanāḥ /
MBh, 1, 69, 33.4 evam uktvā tato devā ṛṣayaśca tapodhanāḥ /
MBh, 1, 99, 11.11 tataḥ pitā vasuścaiva pitaraśca tapodhanāḥ //
MBh, 1, 115, 13.1 tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ /
MBh, 1, 151, 25.97 devagandharvayakṣāśca ṛṣayaśca tapodhanāḥ /
MBh, 1, 176, 13.8 pṛthivyāṃ ye ca rājāna ṛṣayaśca tapodhanāḥ /
MBh, 3, 61, 65.1 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ /
MBh, 3, 81, 92.2 ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ /
MBh, 3, 81, 115.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 81, 165.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 82, 3.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 82, 13.1 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ /
MBh, 3, 83, 23.1 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 83, 105.1 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ /
MBh, 3, 88, 26.2 tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ //
MBh, 3, 93, 14.1 brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ /
MBh, 3, 184, 22.3 svādhyāyadānavratapuṇyayogais tapodhanā vītaśokā vimuktāḥ //
MBh, 3, 225, 3.1 tathā vane tān vasataḥ pravīrān svādhyāyavantaś ca tapodhanāś ca /
MBh, 3, 283, 1.3 kṛtapūrvāhṇikāḥ sarve sameyuste tapodhanāḥ //
MBh, 5, 181, 25.2 tapodhanāste sahasā kāśyā ca bhṛgunandanam //
MBh, 6, 7, 48.2 sarpā nāgāśca niṣadhe gokarṇe ca tapodhanāḥ //
MBh, 6, 11, 8.2 ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ //
MBh, 9, 38, 26.1 vijñāyātītavayasaṃ ruṣaṅguṃ te tapodhanāḥ /
MBh, 9, 42, 4.1 kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ /
MBh, 9, 42, 10.2 duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ //
MBh, 9, 42, 11.2 kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ //
MBh, 9, 42, 23.1 śodhayitvā tatastīrtham ṛṣayaste tapodhanāḥ /
MBh, 9, 49, 30.1 darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ /
MBh, 9, 49, 31.1 cāturmāsyair bahuvidhair yajante ye tapodhanāḥ /
MBh, 9, 49, 32.1 agniṣṭutena ca tathā ye yajanti tapodhanāḥ /
MBh, 12, 125, 30.1 bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ /
MBh, 12, 221, 70.2 adṛśyantāryavarṇeṣu śūdrāścāpi tapodhanāḥ //
MBh, 12, 274, 12.1 tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ /
MBh, 12, 324, 26.2 gatāḥ svabhavanaṃ devā ṛṣayaśca tapodhanāḥ //
MBh, 12, 327, 43.1 bho bhoḥ sabrahmakā devā ṛṣayaśca tapodhanāḥ /
MBh, 12, 337, 31.2 bādhitavyāḥ suragaṇā ṛṣayaśca tapodhanāḥ /
MBh, 13, 14, 4.1 dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ /
MBh, 13, 126, 15.2 rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ //
MBh, 13, 126, 31.2 bhavanto vyathitāścāsan devakalpāstapodhanāḥ //
MBh, 13, 129, 40.2 nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyāstapodhanāḥ //
MBh, 14, 94, 12.1 tato dīnān paśūn dṛṣṭvā ṛṣayaste tapodhanāḥ /
MBh, 14, 94, 30.1 uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ /
MBh, 14, 94, 33.2 nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ //
MBh, 15, 45, 36.1 tatastapovane tasmin samājagmustapodhanāḥ /
Rāmāyaṇa
Rām, Bā, 23, 18.1 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ /
Rām, Ār, 1, 20.2 rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ //
Rām, Utt, 6, 1.1 tair vadhyamānā devāśca ṛṣayaśca tapodhanāḥ /
Rām, Utt, 82, 13.1 ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ /
Rām, Utt, 83, 14.2 īdṛśo dṛṣṭapūrvo na evam ūcustapodhanāḥ //
Saundarānanda
SaundĀ, 1, 14.2 pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 22.1 vaikhānasā vālakhilyās tathā cānye tapodhanāḥ /
Kirātārjunīya
Kir, 11, 18.2 krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ //
Kumārasaṃbhava
KumSaṃ, 6, 4.1 te prabhāmaṇḍalair vyoma dyotayantas tapodhanāḥ /
Kūrmapurāṇa
KūPur, 1, 51, 11.1 tatra devādidevasya catvāraḥ sutapodhanāḥ /
KūPur, 2, 38, 10.1 sadevāsuragandharvā ṛṣayaśca tapodhanāḥ /
Liṅgapurāṇa
LiPur, 1, 1, 10.2 apṛcchaṃśca tataḥ sūtamṛṣiṃ sarve tapodhanāḥ //
LiPur, 1, 24, 24.2 tatrāpi mama te putrāścatvāro 'pi tapodhanāḥ //
LiPur, 1, 24, 61.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 70.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 88.2 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ //
LiPur, 1, 24, 113.1 tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 116.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 122.2 tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ //
LiPur, 1, 85, 25.1 tacchrutvā mantramāhātmyamṛṣayaste tapodhanāḥ /
LiPur, 1, 103, 36.1 ṛṣayaḥ kṛtsnaśastatra devagītāstapodhanāḥ /
LiPur, 2, 20, 6.1 jagmur yathāgataṃ devā munayaśca tapodhanāḥ /
Matsyapurāṇa
MPur, 20, 5.1 gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ /
MPur, 110, 9.2 prajāpatim upāsante ṛṣayaśca tapodhanāḥ //
MPur, 133, 67.1 bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ /
MPur, 143, 30.2 uñchaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ //
MPur, 162, 8.1 maruto devagandharvā ṛṣayaśca tapodhanāḥ /
MPur, 163, 96.1 tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.1 bharadvājena datteṣu āsīnās te tapodhanāḥ /
Garuḍapurāṇa
GarPur, 1, 1, 5.1 śaunakādyā mahābhāgā naimiṣīyāstapodhanāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 203.1 evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ /
Skandapurāṇa
SkPur, 10, 18.1 gṛhāṃśca me sapatnīkāḥ praviśanti tapodhanāḥ /
SkPur, 13, 71.1 ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 41.1 tasyāstīre tato devā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 14.1 taiḥ sārdhaṃ ye tu te viprā anye cāpi tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 22.1 himācalaguhāguhye ye vasanti tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 22.2 sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 54.1 keciddvādaśabhirvarṣaiḥ ṣaḍbharanye tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 1.2 tatasta ṛṣayaḥ sarve mahābhāgāstapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 38.1 yena devāśca gandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 2.2 brahmādyā devatāḥ sarva ṛṣayaśca tapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 7.2 evaṃ bruvanti devāśca ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 27.2 krīḍanti devatāḥ sarva ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 2.2 yatra siddhā mahābhāgā ṛṣayaḥ satapodhanāḥ //