Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Skandapurāṇa

Mahābhārata
MBh, 1, 2, 153.2 vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ //
MBh, 1, 2, 199.3 triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ //
MBh, 1, 2, 232.24 ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ /
MBh, 1, 26, 13.1 prajāhitārtham ārambho garuḍasya tapodhanāḥ /
MBh, 1, 111, 15.4 pitryād ṛṇād anirmuktastena tapye tapodhanāḥ //
MBh, 1, 215, 11.38 ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ /
MBh, 3, 61, 71.1 mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ /
MBh, 3, 218, 8.2 kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ /
MBh, 5, 188, 3.1 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ /
MBh, 5, 188, 5.1 nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ /
MBh, 9, 52, 3.3 etad icchāmyahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ //
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 13, 94, 13.3 mayi yad vidyate vittaṃ tacchṛṇudhvaṃ tapodhanāḥ //
MBh, 13, 95, 21.3 ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ //
MBh, 13, 95, 79.2 vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ //
MBh, 13, 126, 25.2 ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ //
MBh, 13, 126, 37.2 mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ //
MBh, 13, 130, 34.2 āśramābhiratā deva tāpasā ye tapodhanāḥ /
MBh, 15, 36, 24.2 bhavadbhir brahmakalpair yat sameto 'haṃ tapodhanāḥ //
Rāmāyaṇa
Rām, Utt, 52, 11.1 kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ /
Liṅgapurāṇa
LiPur, 1, 65, 25.2 ikṣvākorvaṃśavistāraṃ paścādvakṣye tapodhanāḥ //
Matsyapurāṇa
MPur, 12, 15.2 ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ //
MPur, 123, 1.2 gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 25.2 vyāsaprasādāj jānāmi purāṇāni tapodhanāḥ /
Nāṭyaśāstra
NāṭŚ, 6, 5.1 ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ /
Skandapurāṇa
SkPur, 9, 21.3 phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ //
SkPur, 9, 25.1 svarṇākṣe ṛṣayo yūyaṃ ṣaṭkulīyāstapodhanāḥ /