Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 7, 36.1 tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa /
Mahābhārata
MBh, 1, 27, 9.1 pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān /
MBh, 1, 91, 7.1 sa cintayitvā nṛpatir nṛpān sarvāṃstapodhanān /
MBh, 1, 101, 16.1 tataḥ sa muniśārdūlastān uvāca tapodhanān /
MBh, 1, 131, 13.3 mānyān anyān amātyāṃśca brāhmaṇāṃśca tapodhanān /
MBh, 1, 208, 6.2 grāhāḥ pañca vasantyeṣu haranti ca tapodhanān /
MBh, 4, 4, 49.1 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca tapodhanān /
MBh, 5, 18, 9.1 sampūjya sarvāṃstridaśān ṛṣīṃścāpi tapodhanān /
MBh, 5, 129, 13.2 saṃjayaṃ ca mahābhāgam ṛṣīṃścaiva tapodhanān /
MBh, 12, 290, 71.2 vītarāgān yatīn siddhān vīryayuktāṃstapodhanān //
MBh, 13, 32, 8.1 tapodhanān vedavido nityaṃ vedaparāyaṇān /
MBh, 13, 102, 12.1 tasya vāhayataḥ kālo munimukhyāṃstapodhanān /
Rāmāyaṇa
Rām, Utt, 73, 14.1 abhivādya muniśreṣṭhaṃ tāṃśca sarvāṃstapodhanān /
Matsyapurāṇa
MPur, 131, 46.2 devāṃstapodhanāṃścaiva bādhante tripurālayāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 4.2 abhivādya munīn sarvān śaunakādīṃs tapodhanān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 30.1 gatāṃ dṛṣṭvā tato devīm ṛṣīṃścaiva tapodhanān /
SkPur (Rkh), Revākhaṇḍa, 198, 22.2 tataḥ sa muniśārdūlas tān uvāca tapodhanān /