Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 25.2 mahāpralayakālānta etadāsīttamomayam /
MPur, 11, 23.2 tavāsahantī bhagavanmahastīvraṃ tamonudam //
MPur, 39, 23.2 naśyanti mānena tamo'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MPur, 44, 83.2 asāmañjāḥ sutastasya tamojātasya cātmajaḥ //
MPur, 48, 41.2 māmevamuktavāṃstasmāttamo dīrghaṃ pravekṣyasi //
MPur, 48, 81.2 tasmāttubhyaṃ tamo dīrghamāghrāyāpanudāmi vai //
MPur, 48, 82.2 jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te //
MPur, 48, 84.1 go'bhyāhate tamasi vai gautamastu tato'bhavat /
MPur, 49, 23.3 abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi //
MPur, 117, 8.1 kvacitsaṃspṛṣṭasūryāṃśuṃ kvacic ca tamasāvṛtam /
MPur, 119, 4.1 tamasā cātinibiḍaṃ nalvamātraṃ susaṃkaṭam /
MPur, 127, 9.2 rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ //
MPur, 127, 10.2 ādityameti somācca tamaso'nteṣu parvasu //
MPur, 128, 3.2 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam //
MPur, 128, 61.1 brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam /
MPur, 131, 28.1 nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam /
MPur, 135, 68.2 vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ //
MPur, 135, 73.2 svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām //
MPur, 135, 74.1 viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ /
MPur, 135, 74.2 tato'pakṛṣṭe ca tamaḥprabhāve astraprabhāve ca vivardhamāne //
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 139, 21.2 upadravaiḥ kulamiva pīyate tripure tamaḥ //
MPur, 139, 25.1 tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya /
MPur, 144, 5.1 tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ /
MPur, 144, 45.1 adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam /
MPur, 145, 65.2 avibhāgena devānāmanirdeśye tamomaye //
MPur, 145, 73.2 mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate //
MPur, 149, 10.2 saṃpracchādya diśaḥ sarvāstamomayamivākarot //
MPur, 149, 11.1 na prājñāyata te'nyonyaṃ tasmiṃstamasi saṃkule /
MPur, 150, 110.1 mohayāmāsa daityendraṃ jagatkṛtvā tamomayam /
MPur, 150, 114.2 praṇāśamagamattīvraṃ tamo ghoramanantaram //
MPur, 150, 115.1 tato'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat /
MPur, 150, 116.1 tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ /
MPur, 153, 164.2 tatastamaḥ samudbhūtaṃ nāto'dṛśyanta tārakāḥ //
MPur, 154, 583.1 vyajṛmbhata tathā loke kramād vaibhāvaraṃ tamaḥ /
MPur, 163, 27.2 asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ //
MPur, 163, 28.1 tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca /
MPur, 163, 31.2 tasminkruddhe tu daityendre tamobhūtamabhūjjagat //
MPur, 163, 64.1 mahī kālamahī caiva tamasā puṣpavāhinī /
MPur, 167, 3.1 ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ /
MPur, 167, 18.2 sarvatastamasācchannaṃ mārkaṇḍeyo'nvavaikṣata //
MPur, 167, 40.1 kastamo ghoramāsādya māmadya tyaktajīvitaḥ /
MPur, 170, 2.1 tau rajastamasau viṣṇoḥ sambhūtau tāmasau gaṇau /
MPur, 170, 14.3 āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai //
MPur, 170, 15.1 rajastamomayāvāvām ṛṣīṇām avalaṅghitau /
MPur, 170, 19.2 rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ //
MPur, 170, 30.2 rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ //
MPur, 172, 19.2 dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā //
MPur, 172, 46.2 tatastamaḥ saṃhṛtaṃ tadvineśuśca balāhakāḥ //
MPur, 174, 25.2 śaśacchāyāṅkitatanuṃ naiśasya tamasaḥ kṣayam //
MPur, 174, 51.1 viṣṇorjiṣṇośca bhrājiṣṇostejasā tamasāvṛtam /
MPur, 175, 13.2 tāmasenāstrajālena tamobhūtam athākarot //
MPur, 175, 14.2 ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā //
MPur, 176, 6.2 tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat //