Occurrences

Ṛgveda
Bhallaṭaśataka
Meghadūta
Suśrutasaṃhitā
Bhāratamañjarī
Nibandhasaṃgraha

Ṛgveda
ṚV, 8, 6, 17.2 tamobhir indra taṃ guhaḥ //
Bhallaṭaśataka
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Bhāratamañjarī
BhāMañj, 1, 794.2 nidhanaṃ tadyayau rakṣastamobhiḥ śārvaraiḥ saha //
BhāMañj, 6, 364.1 tamobhirāvṛte loke raṇe raktāsavākule /
BhāMañj, 7, 113.1 astraiśca krūrasatvaiśca tamobhiścābhito vṛtaḥ /
BhāMañj, 7, 558.1 tamobhirāvṛte vyomni kṛpāṇavanamecakaiḥ /
BhāMañj, 11, 2.2 śokāvakīrṇakeśena tamobhirabhavanmahī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 14.0 majjajānāha sattvarajastamobhiḥ śalyatantropadeśakāmitād ucyate ityāha anantaram gopurarakṣitau styānatvarahitam //