Occurrences

Cakra (?) on Suśr
Mahābhārata
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Bhāratamañjarī
Rasahṛdayatantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Mahābhārata
MBh, 7, 147, 14.2 raśmibhir bhāskaro rājaṃstamasām iva bhārata //
Kirātārjunīya
Kir, 6, 41.1 bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam /
Kūrmapurāṇa
KūPur, 1, 41, 9.2 ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ //
Liṅgapurāṇa
LiPur, 1, 61, 3.2 ādānānnityamādityastejasāṃ tamasāmapi //
Suśrutasaṃhitā
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.5 prakarotīti prakṛtiḥ pradhānaṃ sattvarajastamasāṃ sāmyāvasthā /
STKau zu SāṃKār, 10.2, 1.23 nāpi sattvarajastamasāṃ parasparaṃ saṃyogo 'prāpter abhāvāt /
Bhāratamañjarī
BhāMañj, 6, 92.2 ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ //
BhāMañj, 7, 633.1 aṭṭahāsapaṭurnādastasyābhūttamasāmiva /
BhāMañj, 11, 24.2 tamasāmiva saṃghātamañjanācalasaṃnibham //
BhāMañj, 13, 228.2 paramaṃ puruṣaṃ pāre tamasāṃ mahasāṃ tathā //
Rasahṛdayatantra
RHT, 1, 24.2 sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe //