Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Bhāgavatapurāṇa
Gītagovinda
Nighaṇṭuśeṣa
Rājanighaṇṭu
Skandapurāṇa
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 116, 3.9 tamālair bilvakaistālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 141, 22.4 sālatālatamālāmravaṭārjunavibhītakān /
MBh, 3, 155, 46.2 śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā /
MBh, 3, 155, 62.1 tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca /
Rāmāyaṇa
Rām, Ār, 14, 16.1 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ /
Rām, Ār, 33, 13.2 sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ //
Rām, Ār, 33, 23.1 puṣpāṇi ca tamālasya gulmāni maricasya ca /
Rām, Ki, 36, 25.1 kṣīrodavelānilayās tamālavanavāsinaḥ /
Rām, Ki, 39, 50.1 sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ /
Rām, Ki, 41, 9.1 tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca /
Rām, Yu, 30, 3.2 tamālavanasaṃchannā nāgamālāsamāvṛtā //
Saundarānanda
SaundĀ, 4, 20.2 tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṃ tat //
SaundĀ, 4, 21.1 tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam /
SaundĀ, 6, 29.2 yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau //
Amarakośa
AKośa, 2, 116.2 kālaskandhastamālaḥ syāttāpiccho 'pyatha sinduke //
AKośa, 2, 388.1 tamālapatratilakacitrakāṇi viśeṣakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 35.1 tamālapattraṃ godantaśaṅkhapheno 'sthi gārdabham /
AHS, Utt., 36, 83.1 tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍulavāriṇā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 3.1 tamālālambidolāntar vilasantīṃ kumārikām /
Daśakumāracarita
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 13, 380.1 tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 5, 9.1 pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam /
Kir, 6, 23.2 upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau //
Kir, 12, 50.1 mahiṣakṣatāgurutamālanaladasurabhiḥ sadāgatiḥ /
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 53.2 ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva //
Kāmasūtra
KāSū, 2, 5, 19.1 viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni //
KāSū, 4, 1, 6.1 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet //
KāSū, 7, 1, 1.9 tānyeva tagaratālīsatamālapatrayuktāny anulepanam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 113.1 hṛdyagandhavahās tuṅgās tamālaśyāmalatviṣaḥ /
Kāvyālaṃkāra
KāvyAl, 4, 25.1 vidyutvantas tamālāsitavapuṣa ime vārivāhā dhvananti /
Liṅgapurāṇa
LiPur, 1, 80, 8.2 bahukadambatamālalatāvṛtaṃ girivaraṃ śikharairvividhais tathā //
LiPur, 1, 92, 13.1 tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairvakulaiś ca sarvataḥ /
LiPur, 2, 6, 49.2 tālaṃ tamālaṃ bhallātaṃ tittiḍīkhaṇḍameva ca //
Matsyapurāṇa
MPur, 118, 3.1 śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ /
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 161, 57.2 sālāstālāstamālāśca campakāśca manoramāḥ //
MPur, 161, 65.1 aśokāśca tamālāśca nānāgulmalatāvṛtāḥ /
MPur, 163, 70.2 śālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ //
MPur, 163, 71.2 tamālavanagandhaśca parvato malayaḥ śubhaḥ //
Suśrutasaṃhitā
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 9.0 tālīśatamālatarkārīharītakavargapattrāṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 33.1 tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne /
BhāgPur, 3, 13, 34.1 tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga /
BhāgPur, 4, 6, 14.2 tamālaiḥ śālatālaiś ca kovidārāsanārjunaiḥ //
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 11, 20.2 etat tamāladalanīlatamam tamisram tatpremahemanikaṣopalatām tanoti //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 14.2 kālaskandhastamāle syāttāpiccho rañjato vasuḥ //
NighŚeṣa, 1, 115.1 śvetapuṣpaḥ śvetaphalas tamālo mārutāpahaḥ /
Rājanighaṇṭu
RājNigh, Prabh, 136.2 śvetadrumaḥ sādhuvṛkṣaḥ tamālo mārutāpahaḥ //
Skandapurāṇa
SkPur, 13, 117.1 tamālagulmaistasyāsīcchobhā himavatastadā /
Haṃsadūta
Haṃsadūta, 1, 1.2 tamālaśyāmāṅgo darahasitalīlāñchitamukhaḥ parānandābhogaḥ sphuratu hṛdi me kopipuruṣaḥ //
Haṃsadūta, 1, 17.2 tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī //
Haṃsadūta, 1, 23.1 tamālasyālokādgiriparisare santi capalāḥ pulindo govindasmaraṇarabhasottaptavapuṣaḥ /
Haṃsadūta, 1, 84.1 bhavantaṃ saṃtaptā vidalitatamālāṅkurarasair vilikhya bhūbhaṅgīkṛtamadanakodaṇḍakadanam /
Kokilasaṃdeśa
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //