Occurrences

Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Amarakośa
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyālaṃkāra
Sūryaśataka
Abhidhānacintāmaṇi
Gītagovinda
Rājanighaṇṭu
Sūryaśatakaṭīkā
Śukasaptati
Saddharmapuṇḍarīkasūtra

Jaiminīyabrāhmaṇa
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 6, 5.0 tayor etad evātyayanam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 6.4 sā tamisrābhavat /
Ṛgveda
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ //
Aṣṭasāhasrikā
ASāh, 4, 1.49 andhakāratamisrāyāṃ ca rātrāvapyavabhāsaṃ kuryāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 114.0 jyotsnātamisrāśṛṅgiṇorjasvinūrjasvalagominmalinamalīmasāḥ //
Lalitavistara
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
Mahābhārata
MBh, 3, 161, 10.1 raves tamisrāgamanirgamāṃs te tathodayaṃ cāstamayaṃ ca vīrāḥ /
Saṅghabhedavastu
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Amarakośa
AKośa, 1, 130.2 tamisrā tāmasī rātrirjyautsnī candrikayānvitā //
Daśakumāracarita
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
Divyāvadāna
Divyāv, 17, 67.1 yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 71.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Kirātārjunīya
Kir, 9, 18.1 ujhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje /
Kir, 16, 26.2 mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī //
Kāvyālaṃkāra
KāvyAl, 6, 56.1 matupprakaraṇo jyotsnātamisrāśṛṅgiṇādayaḥ /
Sūryaśataka
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 57.1 uṣā doṣendukāntātha tamisrā darśayāminī /
Gītagovinda
GītGov, 2, 8.2 karacaraṇorasi maṇigaṇabhūṣaṇakiraṇavibhinnatamisram //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 48.0 sā jyautsnī candrikāyuktā tamisrā tu tamo'nvitā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 7.0 tamisrāmandhakāraṃ rātriṃ vā //
Śukasaptati
Śusa, 23, 17.2 dīpastribhuvanasyeva pracchannasya tamisrayā //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //